________________
मुसूण गओ दइओ, तओ सा हाहारमुहरमुही अंसुपवाहण्डवियथणकलसजुयला उत्तट्ठहरिणिव दीणवयणा पलबिउं लग्गा -एगागिणिं अणाहं, मं अबलं चश्य दश्य ! कत्थ तुमं ? । लंघेऊणं नियकुलमज्जायं संपर गओऽसि ॥ १ ॥ हाहा !! निलज्जसेहर !! तरुणिं निक्करुण ! लहडलायण्णं । निम्भरपिम्मं दइयं चन्तु दंसेसि कस्स मुहं १ ॥ २ ॥ नवजुखणललियांग, कहंपि जइ कोवि मं बलेणावि । छिवर तओ किं न हयइ, वयणिज्जमणज्ज !! तुज्ज कुले ? ॥ ३ ॥ अहवा किमेएण परिदेविएण ? न छुट्टिजए पुषकयकम्मुणो, तहावि करेमि किंपि उपायं, जहा जीवियाओऽवि अम्भहियं सीलं सुदिडहियया होऊण रक्खेमि दुस्सीलेहिंतो, ता वच्चामि पिउहरं अहया तत्थ गयाए न मज्झ गउरखं, तो इत्थेव धणियं धम्मधणियं कमवि वणियं जणयं काऊण तस्स घरे निरवजाणि कज्जाणि कुणमाणी अत्तणो निबाहं करेमि त्ति धीरतमवलंबिय बाला उज्जेणीए पुरिए पविसिय समंतओ दिसाओ पिक्खती एगं महापुरिसं वणियं पलोएर, तच्चलणेसु निवडिऊण सकरुणसरं बज्जरह-ताय ! मज्झ अणाहाए तुज्झ चेव चरणा सरणं, सच्छंदा हि इत्थी खलेहिं खिंसिज्जह, जओ-बालत्तणंमि जणओ, जुवणपत्ताइ होइ भत्तारो । वुडन्तणेण पुत्तो, सच्छंदत्तं न नारीणं ॥ १ ॥ तओ तेण माणिभदसिट्टिणा सा पुट्ठा - वच्छे ! काऽसि तुमं ? सावि साहइ - ताय ! चंपाए नयरीए कुलंधरववहारिणो धूया, बलहेण सह चडदेसं पर पत्थिया सत्थाओ भट्ठा इत्थमागया, अओ वरं तुम्हे चेव मे जणया, तओ सिट्टी तबयणामयसितुव आनंदिओ भाइ-वच्छे ! आगच्छह मज्झ घरे