________________
यः ॥ ४९ ॥ तेप्चेकः माह भोः ! पुष्प-सौरभ्यादनुमीयते। कोऽपि भोगी पुमान् कान्तायुतः सुसोऽत्र वर्तते ॥५०॥ तत्सजीभूय य(बोन्देन, गहीत गृहमेधिनम् । यथाद्याऽभीष्टलाभेनास्माकं स्यात्सफला निशा ॥ ५१ ॥ इत्यालोच्य । प्रविश्यान्तस्तस्करास्तमशोधयन् । धनाप्रात्या च तलावा, कभुकं दाग विनिर्ययुः ॥५२॥ जाते दिनोदये सुप्तोत्थित उद्याननन्दनः । तज्जीवितमित्रापश्यन्महामोहमुपेयिवान् ॥५३॥ गतमूर्च्छन्ततो मुञ्चनिःश्वासान् पुष्पकञ्चकम् । प्रपादिकेषु स्थानेषु, शोधयन्नपि नाप सः ॥ ५४॥ तं विनाऽहं कथं पन्या, दर्शयामि खमाननम् ? । स तु विज्ञायते । गन्धाकल्पद्रुसुमनोमयः ।। ५५॥ अतः सोऽब्दशतेनापि, नाप्नोतिम्लानतां ततः । शोधयामि पुरनामा-रामादीस्तस्य ।। लब्धये ॥५६॥ इत्यालोच्य स आरामनन्दनो नन्दनोपमैः । वनैर्मण्डितमाविक्षद्रमानिलयपत्तनम् ॥ ५७ ।। पश्यस्तस्य श्रियं स्वर्ग-सदृशीं श्रेष्ठिनन्दनः । अभ्रंलिहेऽर्हत्सदने, जिनेन्द्रान् वन्दितुं ययौ ॥ ५८ ॥ तत्र नानास्तपैर्देवान् , वन्दमानो बनात्मजः । सागरष्टिना पूर्वायातेन ददृशे मुदा ॥ ५९ ॥ स देववन्दनाप्रान्ते, सागरेणेत्यभाष्यत । सामिक ! नमस्तुभ्यं, समेहि सदने मम॥६०॥ ततस्तेन गृहे नीत्वा, रामसूः स्नानपूर्वकम् । भोजितो भाषितश्चैवं, सुतवद्भुक्ष्वमच्छ्रियः ॥ ६१॥ पितुहमियामुष्मिनुषिते सागरीकसि । शीतीक महीं ग्रीष्मप्रतप्तां प्रावृडाययो ॥ ६२ ।। यस्यां सकन्दला भूमि शं सकलुषा नदी । श्यामा जलदमाला च, समजायन्त न प्रजाः ॥ ६३ ॥ तदा पट्टगजः श्रीमल्लक्ष्मीधरधरापतेः । सरोवरे पयः पीत्या, व्यावृत्तः कर्दमेऽपतत् ॥ ६४ ॥ आधोरणैर्महामारः, पौरैर्नर