SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ *HORRERS२-ॐॐ मयकञ्चकम् ।। ३४ ॥ तदिदं मम जीवेश ! समानीय समार्पय । एतस्य परिधानायोत्कण्ठितं वर्तते मनः ॥ ३५॥ है प्रियेऽगाधे जले गच्छदेतदादीयते कथम् ? । इत्युक्ता तेन सा माह, तर्हि स्तान्मे गतिम॒तिः ॥ ३६ ॥ बालानाम बलानां च, दुर्निवार्यः कदाग्रहः । इति ध्यात्या जिवृक्षुस्तत्, तरणीमारुरोह सः ॥ ३७ ॥ यथा यथा ययावस्य, पृष्ठे । श्रेष्टितनुदः । तथा तथा पुरः पुष्प-काकोऽपि स्म गच्छति ॥ ३८ ॥ स्पर्द्धयेव तयोरेवं, गच्छतोरभवन्निशा । तदा स ६ कक्षुकोऽप्यस्थाजातश्रम इव क्षणम् ।।३९॥ यावदारामसूस्तस्या-ऽऽदाने प्रासारयत् करम् । तावत्तत्कझुकशिराः, काचि स्त्री निरगाजलात् ॥ ४० ॥ अहो?? कथमसी योपिदकस्मात् प्रकटाऽभवत् । इति ध्यायन् क्षणं तस्थौ, विस्मितो, बननन्दनः ॥४१॥ पश्यामि कौतुकं तावदेषा योषा व यात्यतः । विमुच्य नाविकं नावं, तत्पृष्ठेऽथ चचाल सः ॥४२॥ साऽपि श्रीकालिकादेव्या, गृहे नद्यास्तटस्थिते । वेगाजगाम तां चान्वगच्छदारामनन्दनः ॥४३॥ साऽपि तं कक्षुकं देवीं, परिधाय्य ममाऽधुना । कल्याणकारिणी भूया, इत्युक्त्वा च नमोऽकरोत् ॥ ४४ ॥ ततः स्थानाद्विनिर्गत्य, , बनिता सा क्वचिद्ययौ । देव्या निर्माल्यमित्येतत् , सोऽपि कक्षुकमाददे ॥ ४५ ॥ तल्लाभमुदितो यावदागमत्तटिनीतटम् । तावत्तत्र ददर्शासौ, न नावं नैव नाविकम् ॥ ४६ ।। इतस्ततो भ्रमन्नुः शब्दयन्नाविकं हि सः । तत्प्रवृत्तिमजानश्च, चेतस्येयमचिन्तयत् ॥४७॥ अहो !! स दुष्टो मां मुक्त्वा, काऽपि दुर्जनवद्गतः। अहं तु पूर्णकामोऽपि, कगच्छाम्यधुना निशि? ॥४८॥ ततो भयद्भुतः कापि, पुरवासप्रपागृहे । सोऽखाप्सीत्तत्र च स्तेनाः, पर्यटन्तः समी
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy