________________
SAX***AXTRAXX
न चलन्ति महासत्ता, सुभिजमाणावि सुद्धधम्माओ । इयरेसि चलणभावे, पइन्नभङ्गो नएएहि ॥५४॥ भाविज मूलभूयं, दुवारभूयं पदनिहियं । आहारभायणमिमं, सम्मत्तं चरणधम्मस्स ॥ ५५॥
देई लह मुक्खफलं, दंसणमूले ददमि धम्मदुमे । मुत्तुं दंसणदारं, न पवेसो धम्मनयरम्मि ॥५६॥ दानंदइ वयपासाओ, दसणपीमि सुप्पइट्टमि । मूलत्तरगुणरयणाण, दंसणं अक्खयनिहाणं ॥ ५७ ॥ संमत्तमहाधरणी, आहारो चरणजीवलोगस्स । सुयसीलमणुन्नरसो, दसणवरभायणे धरइ ॥ ५८ ॥ ॥ अस्थि जिओ तह निच्चो,कत्ता भुत्ताय पुण्णपावाणं। अत्थि धुवं निव्वाणं, तस्सोवाओ य छट्ठाणा ॥५९॥
आया अणुभवसिद्धो, गम्मइ तह चित्तचेयणाईहिं । जीवोअस्थि अवस्सं, पञ्चक्खो नाणदिट्टीणं ॥६॥ || दबट्टयाइ निच्चो, उप्पायविणासवजिओ जेणं । पुवकयाणुसरणउ, पज्जाया तस्स उ अणिचा ॥१॥
कत्ता सुहासुहाणं, कम्माणं कसायजोयमाईहिं । मिउदंडचक्कचीवरसामग्गिवसा कुलालव्व ॥ २॥ मुंजइ सयंकयाई, परकयभोगे अइप्पसंगो उ।अकयस्स नस्थि भोगो, अन्नह मुक्खेवि सो हुजा ॥६॥ निव्वाणमक्खयपयं, निरुवमसुहसंगयं सिवं अरुयं । जियरागदोसमोहेहि भासियंता धुवं अत्थि ॥६॥
.