________________
RRORNik
अत्रार्थे पुष्पचूलोदाहरणं तथाहि
अत्यि इह भरहवासे, बहुभहा पुप्फभहिया नयरी । जसु परिसरंमि तरुणिव्व, वह सुपओहरा गङ्गा ॥ १ ॥ तत्थासि सकुलकेऊ, रिउकुलकेऊय ककेटजियो । जना बारे उसी रेहइ, विजयसिरी-2 वेणिदण्डुव्व ॥ २ ॥ सुद्धमई हंसगई, विणयवई नयवई सुसीलबई । देवगुरुविहियपणई, तस्स पिआ आसि पुप्फबई ॥ ३ ॥ विसयसुहमणुहवंताण, ताण मिहुणं मणोहरं जायं । तणओ य पुप्फचूलो, तणया पुण पुप्फचूला य ॥ ४ ॥ समगं रममाणाणं, समरूवाणं पवड्डमाणाणं । निरुवमपिम्मपराणं, ताणं वचन्ति दियहाई ॥ ५ ॥ कइयावि कामलीला-वर्णमि तारूपणयंमि बट्टन्ता । ते नियवि नियो नियमाणसंमि इय चिन्तिउं लग्गो ॥ ६ ॥ जह एयाण परप्परपिम्मपराणं समाणरूवाणं । कहविहु कीरद पिरहो, ता नूणममङ्गलं हुज्जा ॥ ७ ॥ तो एयाणं करगहमङ्गलकरणंमि निम्मिए सन्ते। विहिणो अउव्वविन्नाणपयडणं सहलयं होइ ॥८॥ अहमवि विरहं एयाणमक्समो. पिक्खिउं मणागपि । तणयतणयाण पाणि-गहणमओ कारवेमि लहु ॥९॥ तो मन्तिपमुहनायरलोए सहाविउं निवो भणइ । अन्तेउरंमि रयणं, उप्पजइ तस्स को सामी ? ॥१०॥ ते विहु भणन्ति सामिय ! सवलम्मिवि मण्डलं-18 मिजं रयणं । उपज्जा तस्स पहू, निवो किमंतेउरगयस्स? ॥११॥ नियदेसे जं रयणं, जायइ जणउव्व तं जहिच्छाए। विणिवेसन्तो सययं, वारिजइ केण धरणिधणो ? ॥१२॥ इय तव्वयणछ(ब)लेणं, छलप्पहाणो नरेसरो हिट्ठो । लोय-14