________________
मिलइ नऽन्नाणं ॥४१॥ जओ युतं बिहवो जिणवरधम्भो, रोगाभायो वियाण संयोगो । अंते समाहिमरणं, पाविजह परमपुण्णेहिं ॥ ४२ ॥ तत्तो स नागदत्तो, जिणमयतप्तजभायणसमाणो । तं अमियसरिच्छाए, वायाए वाहरो इमं ॥ ४३ ॥ भो ! देवं गयरायं, निग्गंथं गुरुयणं नप य तत्ते । पडिवजसु सम्मन, चिंतारयणं व अइदुलहं ॥४॥ अरहंतसिद्धसाहू; धम्म सरणं मणम्मि धारेसु । तिविहं तिविहेण पुणो, तं मिच्छादुकडं देसु ॥ ४५ ॥ अणुमोयसु यसुकयं, मित्तीभाषं कुणेसु जीयेसुं । दोसं मुंचसु मोहं, मलेसु सुमरेसु नयकारं ॥४६॥ वोसिरसु पावठाणे, निरयारं, अणसणं पषज्जेसु । इय नागदत्तवयणं, सम्म अंगीकयं तेणं ॥४७॥ सुहझाणरओ मरिगं, स देवलोए सुरो समु
प्पनो । न हि सुद्धभाषणाए, किंपि असझं जए अस्थि ॥ १८ ॥ तत्तो स पोयलोओ, जाणिय तथइयरं भउधिग्गो । 15 अकोसाई दाउं, पयट्टिओ नागदत्तस्स ॥ ४९ ॥ जओ-स्थानमस्त्युपकारस्य, मेरोरपि गरीयसः । तुच्छस्थायत्नजस्या
पि, न जनेऽपकृतस्य तु ॥५०॥ उग्घोसणाछलेणं, अम्हे छलिऊण आवयाकूवे । एएण कवडपडणा, निवाडिया परमयेरिव ॥ ५१ ॥ इय तदरंतुदवाया-बाणेहिं विधियस्सवि न तस्स । रोसो मणम्मि जाओ, अहक्खायचरित्तधारिव| ॥ ५२ ॥ तेणं ते कुणमाणा, निरत्ययं कम्मबंधणं लोया । करुणाए अणुसिट्ठा, वाहरमाणेण महुरगिरं ॥५३ ॥ सवोऽवि कोऽपि नियकम्मनिम्मियं दुक्खमहव सुक्खं च । अणुहविऊणं छुट्टइ, जइविहु तुल्लो सुरिदेणं ॥५४॥ दुरियं | । हरेइ धम्मो, इय चिंतिय नागदत्तवरवणिओ । उवयासपरो सुमरद, पंचनमुक्कारइगलक्खं ।। ५५ ॥ अह सिंहलदीव