SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ CASSAGAR तत्तेहिं सुद्धरयणोवमेहि अणवरयं । जे भूसयंति अप्पं, परमा सोहा हबह तेसिं ॥२॥ निहोसदसणजुए, जो जइसावयवए सया धरइ । अणुहविय सुरनरसुहे स सिबसिरीए पिओ होइ ॥३॥ इय गुरुमुहकमलाओ धम्मुवएसरहस्सं सुणिय भीमकुमाराइसमेओ राया सम्मत्तरम्मं सावयधम्म पडिवज्जिय गुरुपए नमंसिय पासायमागओ । गुरुवि भवपडिबोहणथमन्नत्य विहरइ । एगया नियभवणासीणं बुद्धिमयरहराइवयंसभूसियपास सूरीण नाणाइगुणे पुणो पुणो वण्णयंतं भीमकुमारं नमिय पडिहारो विनवेइ-कुमारसेहर! पयंडनररुंडमालामंडियगलकदलो सुरूयो तरुणो एगो कावलिओ दुवारदेसडिओ तुम्ह दंसणं समीहेइ । तओ कुमाराएसेण तणवि पवेसिओ दिन्नासीसोसमुचियासणासीणो लद्धावासरो जोगिवरो रहम्मि भीमं पइ जंपइ-रायसुय ! कयदुवालसवरिसपुवसेवा भुवणक्योहिणी नाम विजा मए साहिया विजइ, तं संपइ कसिणचउइसीए उत्तरसेवाए साहिउमिच्छामि, तत्थ तुम साहसियसिरोक्यंसं उत्तरसाहगं काउमहिलसामि, न अवरेण सक्कसमेणावि ममेरिसमुवयारं काउं सक्किजइ, तो परोवयाररसिय ! पसिय मह मणोरहं पूरेसु । कुमारेणावि पडिचन्नं एयमत्थं सरतेण-याचमानजनमानसवृत्तेः, पूरणाय नत जन्म न यस्य । | तेन भूमिरतिभारयतीयं, न द्रुमैने गिरिभिर्न समुद्रैः ॥ १॥ तओ कुमारेण सो भणिओ-अज दिणाउ दसमे दिणे: सा रयणी ता वसु नियं ठाणं, तओ जोगी भणइ-देव ! तुम्ह पासहिओ चेव चिहिस्सं, तेणऽवि अणुन्नाओ, सो |नियसुयसयासे सयणभोयणाइयं कुणंतो नाणाहिँ कलाहिं कुमार रंजतो चिट्ठइ, कुमारोवि तग्गुणरंजिओ बुद्धिमय-12 . GAA%E
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy