________________
%ESAKAMACHAR
रहरं पइ जंपइ-वयंस ! एयस्स कावालियस्स अउच्चाओ नाणविन्नाणाइयाओ कलाओ दीसंति, जाहिं मणो| र चमकइत्ति, तओ मंतिपुत्तेण बुत्तं,-सामि ! मा पासंडिपसंसाए सम्मत्तं कलंकिज्जउ, जओ-मिच्छादिविनराणं
गुणकित्तणरयभरेण निन्भंतं । अह विमलं पिहु मलिणीहवेइ सम्मत्तवररयणं ॥ १॥ तओ कुमारेण भणियं-मित्त ! न विजमाणगुणवण्णणे सम्मत्तम्भसो, किंतु दक्खिण्णवसओ मए एयस्स किंपि पडिवनं कजं विजइ, तं च जहा तहा कायश्वमेव, भणियं च-छिजउ सीसं अह होउ बंधणं चयउ सधहा लच्छी। पडिवनपालणे सुपुरिसाण जं होइ त होउ ।। १॥ तओ एवं सुणिय मोणमलीणे मंतिपुत्ते रायपुत्तो पासंडिपसंसं न मुंचेइ, पत्ते य किण्हचउहसीदिवसे परियणदिहिं यचिय करकलियकरालकरयालो भूवालबालो रयणीए, अइभीसणे मसाणे तेण पासंडिणा समं । गओ । तत्थ जोगिणा मंडलमालिहिऊण मंतदेवयं नमिऊण कवडपडुणा सिहाबंधच्छलेण तं वावाइउकामेण जाव | उट्ठियं ताच कुमरेण संलत्तं-कावालिय! अलमेएण संभमेण, मज्झ नियसत्तं चेव सिहाबंधो किमयरेण ?, ताई कुणसु नियकज्जं भयवजिओ, तओ तप्पासे खग्गमुग्गिरिऊण ठिओ कुमरो, जोगिणायि चिन्तियं-मज्झ ताव सिहावंघमाया जाया निष्फला, तहावि एयस्स सीसं हढेण पित्तति विमंसिय गिरिवराणुगारं विगरालकेसं कूवसमाणसवणं करालकत्तियसणाहहत्थं रउद्दसइखोहियखोणिवलयं अइविरूवं रूवं तेण विउधियं, कुमरोवि तं तस्स दुधिलसियं दट्ठण सिंहुच अखुद्दचित्तो जाव खग्गं पउणेइ ताव जोगी घागरेइ-अरे बाल ! तुझ सीसेण अज्ज कुल