SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ सफलं तैरर्जिताः कीर्त्तयः, स्वर्निर्वाण सुखप्रदो जिनपतेर्यात्रा विधिर्यैः कृतः ॥ १ ॥ चः समुच्चये, न केवलं तीर्थयात्राकरणं किन्तु 'संविग्गजणत्ति' संविश्वासौ जनश्च संविभजनः संवेग १ निर्वेद २ धम्मंश्रद्धा ३ गुरुसाधर्मिकशुश्रूषा ४ आलोचना ५ निन्दा ६ गर्दा ७ सामायिक ८ चतुर्विंशस्तिस्तव ९ चन्दन १० प्रतिक्रमण ११ कायोत्सर्ग १२ प्रत्याख्यान १३ स्तवस्तुतिमङ्गल १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरण १६ क्षामणा १७ स्वाध्याय १८ वाचना १९ परिप्रच्छना २० परावर्त्तना २१ ऽनुप्रेक्षा २२ धर्मकथा २३ श्रुताराधना २४ एकाग्रमनः संनिवेशना २५ संयम २६ तपः २७ व्यवदानं २८ सुखाशय २९ अप्रतिबन्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यान ३३ उपधिप्रत्याख्यान ३९ भक्तप्रत्याख्यान ४० सद्भावप्रत्याख्यान ४१ प्रतिरूपता ४२ वैयावृत्त्य ४३ सर्वगुणसम्पूर्णता ४४ वीतरागता ४५ क्षान्ति ४६ मुक्ति ४७ मार्दव ४८ आर्जव ४९ भावसत्य ५० करणसत्य ५१ योगसत्य ५२ मनोगुप्तता ५३ वागुगुप्सता ५४ कायगुप्तता ५५ मनः समाधारणा ५६ वाक्समा धारणा ५७ कायसमाधारणा ५८ ज्ञानसम्पन्नता ५९ दर्शनसम्पन्नता ६० चारित्रसम्पन्नता ६१ श्रोत्रनिग्रह ६२ चक्षुर्निग्रह ६३ प्राणनिग्रह ६४ जिह्नानिग्रह ६५ स्पर्शननिग्रह ६६ क्रोधविजय ६७ मानविजय ६८ मा याविजय ६९ लोभविजय ७० प्रेमद्वेषमिथ्यादर्शनविजय ७१ शैलेश्यकर्मता ७२ इति द्वासप्ततिस्थानसेवकः साधु
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy