SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ कुशिष्यमपश्यन्त इत्यचिन्तयन्- अहो जिनमतमालिन्यमायुगान्तापकीर्त्तिजनकं तेन दुरात्मना विनिर्मितं । तस्मादस्माकमपि प्राणप्रहाणेनैव दुर्यशः प्रणाशो नेतरथेति निश्चित्य कृतानशनाः पञ्चपरमेष्ठिस्मरणपरा: सूरयो गलकन्दले तामेव कृपाणिकां नियोज्य स्वर्ययुः । ततो जाते प्रभाते राजलोका विज्ञातनृपगुरुमृत्यत्रस्तमेव पापीयांसं निनिन्दुः । स च गवेष्यमाणोऽपि तैः कापि नाऽऽपि । तदनु स दुष्टो नंडोज्जयिनीं गत्वाऽवन्तीशाने राजनिग्रहस्वरूपं यथावज्जगाद । तेनाप्यद्रष्टव्यमुखोऽयं पापी धर्मविप्लवकारको निर्वासितः खपुरात् नहि कापि पापिनां समीहितसिद्धिर्भवति । उदायिनृपतिस्तु तादृक्रियाकौशल्या सेवनात् सुरपुराभरणीवभूव । - इत्थं श्रीमदुदायिनो वसुमतीवज्रायुधस्याखिलं, चित्रं चारुचरित्रमत्र सुतरां कर्णे निधायाऽब्जवत् । श्रीमज्जैनविधौ बुधाः ! कुशलतामासूत्र्य सम्भूष्यता, सम्यक्त्वं भवतां यथेप्सितरमा साऽऽनन्दमालिङ्गति ॥ १ ॥ कुशलताविषये श्रीउदायिनृपकथा | कौशल्यं नामादिमं भूषणमुक्त्वा द्वितीयं तीर्थसेवाख्यं भूषणं गाधोत्तरार्द्धनाह - तित्थनिसेवा य सयं संविग्गजणेण संसग्गी ॥ ४१ ॥ व्याख्या -- तीर्यते संसारसागरोऽनेन तीर्थ - श्रीयुगादिदेवप्रभृतिजिनगृहविभूषित श्रीमच्छत्रु अयाष्टापदाद्रिप्रमुखस्थानवृन्दं तस्य नितरां सेवा - अश्रान्तयात्राकरणं तद्यात्रा हि क्रियमाणा महते गुणाय कल्पते । उक्तं च-ते धन्याधनिनस्त एव च वशीभूतत्रिलोकश्रियस्तेषामेव सदैव हन्त फलितं पुण्यैः पुरोपार्जितैः । तेषां जन्म च जीवितं च
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy