SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ RECAXARA%AC% सोऽप्युत्पादितवान् सुतम् ॥ ३५० ॥ रविर्दहति दूरस्थोऽङ्गलमस्तु हुताशनः । तत्तेनाहं कथं नैव, दग्धा सम्भोगसङ्गता ? ॥३५१॥ एलाषाढो बभाणतां, धूमोर्णा यमगेहिनी। होतं हताशनाऽऽवास, गना रेमेऽमिना तु सा ॥३५२॥ यमं खपृष्ठमायान्तं, वीक्ष्यापूर्णे रतेऽपि सा । अपसत्तुमनीशाऽमिं, पपी नीरमिवातुरा ॥३५३॥ असमासरतां तां तु,5 शिथिलीकृतमेखलाम् । गिलित्वा प्रेतराजोऽपि, ययौ त्रिदशसंसदि ॥ ३५४ ॥ स्वागतं खतृतीयस्य, तवेति व्याकृतः सुरैः । यमो बवाम धूमोणी, तन्मुखं चाशुशुक्षणिम् ॥३५५॥ यमेनानुगतो धावन्नमिर्नष्टो बनान्तरे । गजैस्तदाग्रेन प्रोक्तः, (गजस्तदाऽमिना प्रोक्तः) स तद्वाचमतोऽच्छिदत् ॥३५६॥ यदि प्रेतपतेर्जाया, न दग्धा यह्निसेविनी। तत्खण्डे ! त्वं हुताशेन, भोगिनी दरसे कथम् १ ॥३५७॥ पुनर्वभाषे खण्डा तान्मयैरावणवाहनः । आकृष्टः सोऽपि सङ्गस्य, मय्यजी-15 जनदगजम् ॥३५८॥ देवीरिन्द्रः कथं त्यक्त्वाऽविश्रामामुपभुक्तवान् । शशोचे(शशोऽवग् भो) न कि रेमे, सोऽहल्यानी| तमप्रियाम् ॥३५९॥ गौतमोऽथ रुषाङ्गेऽस्य, कृत्वा भगसहस्रकम् । समादिदेश दुष्टात्मा, वढूंस्तदुपभुक्तये ॥३६०॥ * |कन्दपर्णामिप्रतप्तानां, बटूनामविवेकिनाम् । सकाशात्रिदशाधीश-स्तामवाप विडम्बनाम् ॥ ३६१ ॥ प्रसादितादधो देवैर्गोतमादतिभक्तितः। अक्ष्णां सहस्रं तत्स्थाने, कार्यते स्म कथञ्चन ॥३६२॥ कुन्त्याऽपीन्द्रस्य सम्भोगादर्जुनः सुषुबेगभूः । सद्भोगात्ते सुतोत्पत्तिं, को न मन्येत ? शास्त्रवित् ॥ ३६३ ॥ पितरं मातरं वंशं, नाम वित्तं च वित्य मे।। इति ते खण्डया पृष्टा, मूलदेवस्ततो जगौ ॥ ३६४ ॥ अभूस्त्वं पाटलीपुत्रे, नागशर्मद्विजात्मजा । सोमश्रीकुक्षिभूः 1 A
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy