SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ % *** -खण्डा-मिधा पौडपोप्रा . १२५ ॥ होगे नाहं भवन्तस्तु, भ्रान्ताः सदृशरूपतः। किन्त्वस्मि राजरजकपुत्रिका दग्धिकाऽभिधा ॥ ३६६ ॥ बहुधान्यसमाकीर्णं, नानावाहनभासुरम् । धनैरमानैः सम्पूर्ण, मद्वेश्म नृपवेश्मवत् * ॥ ३६७ ॥ भूपते राजलोकस्य, शुद्धान्तस्य च शिल्पिनाम् । सहस्रेण युताऽजलं, वासांसि क्षालयाम्यहम् ॥ ३६८ ॥ अंशुकैः शकटी त्वा, शिल्पिसाहसिकायुता । तरङ्गिणी तरकालितालितामन्यदाऽगमम् ॥ ३६९ ॥ छटच्छुटितिहुंच्छुञ्चशेष्टिकाशब्दपूर्वकम् । शिल्पिनः क्षालयामासुर्यासांसि मम सेवकाः ॥ ३७० ॥ विस्तारितानि 8 पखाण्यातपे शोषयितुं भुवि । रौद्रेण वायुना तानि, हत्वा नीतानि च कचित् ॥ ३७१ ॥ ततो भृत्या मया प्रोक्ता, नवा गच्छत रे रयात् । वस्त्रापहारदोषोऽयं, ममैवातो गता हि ते ॥ ३७२ ॥ गोधारूपमहं कृत्वा, नराधिपतिभीतितः । सच्छायं नगरोधानं, रजन्यां समुपेयुषी ॥ ३७३ ॥ क्रीडन्ती तत्र च खैरं, पश्चिमाहरे निशः। अचिन्तयं जनो मांसचर्मार्थी मां हनिष्यति ॥ ३७४ ॥ तन्निर्भया क तिष्ठामीत्येवं चिन्ताञ्चिता सती । अभ्राम्यमहमारामं, को हि मृत्योर्बिभेति न? ॥ ३७५ ॥ गोधारूपं ततस्त्यक्त्वा, रक्ताशोकमहीरुहः । पार्थे चूतलतारूपं, विधाय स्थितयत्यहम् ॥ ३७६ ॥ तमःपटावृता रात्रिरसतीव विलासिनी। व्यतीयाय ततो भानुरुदगात् पप्रबोधकत् । ॥ ३७७ ॥ वस्त्रापहारवृत्तान्तं, श्रुत्वा राजा जनादय । पटहोघोषणापूर्व, रजकानां ददेऽभयम् ॥ ३७८ ॥ ततोऽहं पटहारावं, श्रुत्वा श्रुतिपुटामृतम् ! हित्वा चाम्रलताभावं, पुनः खं रूपमाश्रिता ॥ ३७९ ॥ शकटीनां वरत्राचं,R %%%%%%%%%%%%%% *SHA NKS s c
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy