________________
SACARKARI-REST
निच्छयकए पुरीए कंचीइ गयं नहपहमि ॥ २१ ॥ तत्थरिथ वेरिलच्छिवेणीआगरिसणिकदुललिओ । दुललिओ नरनाहो तस्स सहोवरि गयं मिहुणं ॥ २२ ॥ खेयरसंसग्गेणं विगयभयं तं नहमि ठाऊणं । कीरो वण्णाइ पढम नरनाहं निययबुद्धीए ॥२३॥ भूमीसरो स नंदउ जस्स सरस्सइरसं निएऊणं । पायालतलं गुविलं निलीय चिद्वेइऽही अमियं ॥ २४ ॥ तत्तो कीरी दाहिणचरणं उप्पाडिळ महीनाहं । नमिऊणं भत्तीए सुललियवयणेहि वण्णेइ ॥२५॥ अवइन्ना वाएसरि मुहकमले जस्स रायहंसिन्छ । सो जयउ सबसंधो राया नयमग्गनहचंदो ।। २६ ॥ कोऊहलेण ६ | कलिओ राया वाहरइ कीरमिहुणं तं । आगच्छसु मह पासे साहसु कर्ज तहा निययं ॥२७ ॥ तेहिवि निए विवाए। || कहिए राया निएइ मंतिमुहं । सोविहु साहइ एसि मज्झण्हे उत्तरं देमो ॥२८॥ अच्छरियभरियमणो राया तं मिहुणयं गिहे नेउ । कुरजुएहिं दाडिमकुलेहि भोयइ जहिच्छाए ॥ २९ ॥ अत्थाणे मझण्हे उययितु नरवरंमि मंतिजणो। जंपइ कीरविवाओ एस अउधो असुयपुत्रो ॥ ३० ॥ सुइरं पियारयंता अवि नो पारं गया इमस्सऽम्हे । ता गंतुणं | अन्नत्य नाणिणं कपि पुच्छंतु ॥ ३१ ॥ तो रोसारुणनयणो राया मइगवपश्वयारूढो । तज्जेइ मंतिवग्गं अहो अहो तुम्ह , मइविहवो ॥ ३२ ॥ दिवसा जइ एसो कीरविवाओ अणिच्छिओ इत्तो । अन्नत्य पुरे गच्छद ता लज्जा आजुर्ग-1
तं मे ।। ३३ ॥ अहवा कित्तियमित्तो एस विवाओ सुबुद्धिमंताणं? । तम्हा सुणेह सवणे पउणे काऊण मह वयणं 10 ४४ ॥ वीयं खु बीयवइणो हवेइ लोएवि सुप्पसिद्धमिणं । खित्ताहिवस्स व जहा खित्तं इत्थंपि तं मुणह ॥३५॥