SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ RCH -- --*-*-*-* लेश्यापेक्षया कृष्णनीलकापोतलेझ्याखाद्यानि चत्वारि गुणस्थानानि, तेजःपद्मयोराद्यानि सप्त, शुक्लायामाद्यानि त्रयोदश, अलेक्यं चतुर्दशम् १० । भन्यापेक्षया भव्येषु चतुर्दशाऽपि गुणस्थानकानि, अभव्येष्वाद्यमेव । ११|| || सम्यक्त्यापेक्षया दायिक विरतादीन्येकादश गुणस्थानानि, औपशामिके अष्टौ, क्षायोपशमिके चत्वारि, साखादनमिश्रयोः स्त्रं स्वम् १२ । संश्यपेक्षया संज्ञिषु चतुर्दशापि गुणस्थानानि, असंजिष्वाद्ये द्वे १३ । आहारकापेक्षया । आहारकेष्वाद्यानि त्रयोदश गुणस्थानकानि, अनाहारकेषु जीवेषु विग्रहगत्यापन्नाः केवलिसमुद्घातगतसयोगिकेवलिनो, योगिकेवलिनश्च १४ । एवं गुणस्थानमार्गणास्थानसंयोगेन जीवानां सत्पदनरूपणा ज्ञेया १॥ अनयैव दिशा अजीवादिशेषपदाथानां प्ररूपणा सुमतिभिः स्वमत्याऽभ्यूह्या, ग्रन्थगौरवभयान्नेह प्रतन्यत, सङ्ख्या युनर्जीवादितत्त्वानां प्रभेदगणना, यदुक्तम्-'चउदस चउदस बायालीसा बासीइ हुन्ति बायाला । सत्तावन्नं बारस, चउनवभेया कमेणेसिं ॥१॥२। क्षेत्रं तु वर्तमानकालविषयीकृतजीवाजीवादिनिवासः, तदेव त्रिकालगोचरं चतुर्दशरज्ज्वात्मकं | श्रुतप्रीतखरूपं जीवाजीवाधारक्षेत्रं, स्पर्शना ३॥ अथ जीवाद्यपेक्षया सादिसान्तसाधनन्ताऽनाद्यनन्ताऽनादिसान्तादिभेदात्कालश्चतुर्द्धा, यदुक्तमागमे-गइ सिद्धा भवियाया, अभविय पुग्गल अणागयद्धा य, तीयद्ध तिन्नि , काया जीवाजीवडिई चउहा ॥ १॥ ४ ॥ अन्तरं तु जीवाजीवाद्युत्पत्तिविनाशविरहकालः ५॥ भावस्त्योदयिकीपशमिकक्षाविकक्षायोपशमिकपरिणामिकसांनिपातिकभेदात्योढा जीवादिषु सम्भवन्ति, यदुक्तम्-दुगजोगो सिद्धाणं, --*
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy