SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ काराविया जिणाययणे । गंतूर्ण ता पिक्सह सोऽवि गओ तस्स बयणेणं ॥ १३ ॥ जुयलं । तो नागचंदसिट्ठी, पिविखवि पूयं महम्भुयं निययं । जिससत्यं समय, पड़ जाउमवमाढत्ती ॥ १४ ॥ तुम्हाणं वयणेणं पूया दिट्ठा। जिणाण बच्छ ! मए । ता सचं बहुभवसंचियाइ नहाइँ पाबाई ॥ १५ ॥ तायं जाणिय जिणमयवासियहिययं पस-12 नदिहिजुयं । पणमिय वियसियवयणो स नागदत्तो भणह एवं ॥ १६ ॥ ताय ! ममायिह इच्छा, जिणपूयकरावणे * समुप्पन्ना । नियभुयउपजिएणं बहुएणं दविणजाएणं ॥ १७ ॥ तं भणइ नागचंदो, पुवजियनियधणेण विउलेणं । कारिय जिणवरपूयं, मणोरहं वच्छ ! पूरेस ॥ १८ ॥ अह भणइ नागदत्तो, मं पेससु जाणवत्तजनाए । जह समुव-15 |जिय दवं, सबं पूरेमि मणइ ॥ १९॥ जणषण अणुन्नाओ, आणंदाओ पुरम्मि सयलम्मि । उग्घोसावइ पडह, जयम्मि सजसं व पयडतो ॥२०॥ भो ! नागदत्तवणिओ, वचंतो अस्थि जलहिजत्ताए । जो एहि तस्ससो, साहिब सबमवि काही ॥ २१ ॥ उग्घोसणसवणाओ, संवहियजणेण नागदत्तोवि । पंचसयपोयकलिओ, समुइजत्ताइ लहु । चलिओ ।। २२ ॥ जोयणसहस्समाणं, जलहिं लंपंति पवहणा शत्ति । अक्सलियपयारेणं सरासणुम्मुक्कवाणुव ॥२३॥ जत्थ य न पुरं न वणं, न पचओ न य भूमिया कावि । नवरं तरंगतरलं, समंतओ दीसए सलिलं ॥ २४ ॥ रयणि यरदिणयराविहु, नक्षत्ता गहगणा य दीसति । नीरम्मि उ कुणमाणा उदयं चारं तहऽत्वमणं ॥२५॥ अन्नम्मि वास-II भारम्मि, गयणम्मि समुन्नयम्मि मेहम्मि । गंभीरोऽवि हु जलही, तुच्छुध गओ महाखोहं ॥ २६ ॥ उबुरसमीरलहरी-15
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy