________________
*
परित्यक्तान्यकार्यास्ते, धनार्जनपराअखाः । स्वस्खवप्तृप्रसादेन, प्रविलेसुर्यथासुखम् ॥ ७ ॥ अथ राज्ञा निजः सूनु४ गिराऽतयंत रुक्षया । षट्त्रिंशबण्डशस्त्राणामभ्यासं किं निमुमसि ? ॥ ४ ॥ यदि यां मन्यसे मिसदा खैर्मा मिलः
कचित् । देशं ममान्यथा मङ्ख, परित्यज्य पयः पित्रेः ॥ ९॥ एवं सूत्रकृता श्रेष्ठिवरेणापि खनन्दनौ । उक्तावे-18 कत्र संगत्य, वने तेऽमनयन्निति ॥ १० ॥ प्रमाणीक्रियते पित्राज्ञा चेत्तद्विरहो मिथः । अन्यथा परिहारस्तु, कर्तव्यो, निजनीवृतः ॥ ११ ॥ वरं पित्रोरपि त्यागो, वरं मृत्युधनक्षयौ । वरं गतिर्विदेशे च, न मित्राणां वियोगता ॥ १२ ॥ इत्यालोच्य परित्यज्य, पित्रादिलेहमाशु ते । प्रस्थिताः पतिताः क्वाप्यरण्येऽतिदृढसौहृदाः ॥ १३ ॥ तेऽरण्यभूमिमाक्रम्य, यावद्वयालादिसलाम् । तायदने समायान्तमपश्यन्मत्तदन्तिनम् ॥ १४ ॥ करमुत्पाट्य वन्येभोऽधावद्यावदिमान् प्रति । तावत्तक्षवणिपुत्री, काकनाशं प्रणेशतुः ॥१५॥ सिंहनादं वितन्यानो, हरिवरिवाहनः । गजशिक्षाविधौ दक्षोऽगच्छत् कुञ्जरसम्मुखम् ॥ १६ ।। भ्रमेण मुष्टिघातैश्च, तं विचेष्टं विधाय सः। गयेषणकृतेऽचालीत्पुरतः सुहृदोस्तयोः ॥ १७ ॥ प्रतिवृक्षं प्रतिनदि, प्रतिशैलं गवेषयन् । न कापि लेभे तत्शुद्धिं, दरिद्र हव सेवधिम् ॥ १८ ॥ स क्रमेण भ्रमंल्लोलकल्लोलकुलसङ्कुलम् । पुरः सरो निरैक्षिष्ट, शिष्टखान्त इवामलम् ॥ १९ ॥ सुद्वियोगदुःखार्तः, स सुधीरपिवत्पयः । पालिद्रुमात्समुद्भूतैः, फलैश्चाहारमातनोत् ॥ २०॥ तत्रोपविश्य स खान्ते, चिन्तयत्तिमु । हाजनि ? । यत्कृते सकलं त्यक्तं, ते मित्रे अपि मे गते ॥ २१ ॥ सुखं वा यदि वा दुःखं, जायते कर्मतोऽङ्गिनाम् ।
**