SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ NEL पन्थानुक्रान्तिर्विषयश्च अस्मिन् प्रथे द्वादश वक्तव्यताद्वाराणि श्रद्धानचतुष्टयम् । लिङ्गत्रिकम् । विनयदशकम् । शुद्धित्रिम् । दूषणपञ्चकम् । भष्टौ प्रभावकाः । पञ्च ४ भूषणानि । लक्षणपञ्चकम् । षट् यतनोः । षडागारीः । भावनाषट्कम् । पदेव च स्थानोनि । ग्रंथानुकान्तिवेत्थं पृष्टांक | श्रद्धाशुद्धेश्चतुर्थमेदवर्णनम् तत्रार्थे वैश्रमणकथानकं च ... १६ (प्रथमोऽधिकार) (द्वितीयोऽधिकारः) १ मंगलादिचतुष्टयनिरूपणम् लिङ्गत्रयनिरूपणम् तत्रादौ शुश्रूषालक्षणम् ..... .... ४८ सम्यक्त्वं कीदृग्गुणे जीवे संभवतीति नि , अत्रायें सुदर्शनश्रेष्ठिकथा .... .... .... सम्यक्त्वशुद्धिविषये आरामनंदनकथा धर्मरागस्वरूपनिरूपणमारोग्यद्विजकथानकं च सम्यक्त्वषट्षष्टिभेदनिरूपणम् देवगुरुवयावृत्यस्वरूपम् तत्रार्थे आरामशोभाकथानक.... श्रवणविषये जिनदासकथा सुदृष्टपरमार्थसंस्तवे (तृतीयोऽधिकारः) पुष्पचूलकथा च .... .... .... दशविधविनयस्वरूपनि० .... .... .... .... व्यापनदर्शनसंगतिवर्जने रोहगुप्तकथा अत्रार्थे भुवनतिलकमुनिदृष्टान्तः .... M SELORARY 131512M
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy