________________
___ (चतुर्थोऽधिकारः) त्रिशुद्धिस्वरूपनि० मनःशुद्धौ नरवर्मनृपकथा च वचनशुद्धिनिरूपणम् धनपालकथानकं च .... .... ८५ कायशुद्धिस्वरूपनि० बजकर्णद्वपक. .... .... ९०
(पंचमोऽधिकारः) दोषपंचकपरिझरनि० तत्र शंकापरिहारे
आषाढभूतिदृष्टांतच .... द्वितीयं कालस्वरूपनि जितशत्रुनृपमतिसागरमन्त्रि
कथानकम्.... तृतीयं विचिकित्सादूषणं तत्र शुभमतिदृष्टान्तः चतुर्थ मिथ्यात्विप्रशंसाषणम् भीमकुमारकथा च ... १०५ पंचमं मिथ्यादृष्टिपरिचर्याभिधं दूषणं तत्र सुराष्ट्रवासिश्रावकदृ० १०८ ।
(षष्टोऽधिकारः) अष्टप्रभावकस्वरूपनि तत्राद्यं प्रावचनीस्वरूपम् द्वितीयं धर्मकथिखरूपं च तत्र वजस्वामिकथानकम् .... ११९
तृतीयं वादिस्वरूप वादिस्वरूपे मल्लवादिदृष्टान्तः ... चतुर्थ नैमित्तकस्वरूपं तत्र भद्रबाहुवामिकथानकम् .... पंचमं तपस्विस्वरूपं तत्रार्थ विष्णुकुमारचरित्रं .... षष्ठं विद्यावत्प्रभावकस्व०नि० आर्यखघुटाचार्यकथा.... १३३ सप्तमं सिद्धप्रभावकस्वरूपं तत्र पादलिप्तसूरिवृत्तम् .... अष्ठभं कविस्वरूपं तदुपरि सिद्धसेनसूरिचरित्रम् । प्रभावकानामेव सामान्यलक्षणम् संघपतिरत्नश्रावक
कथानकम्.... १ (ससमोऽधिकारः) सम्यक्त्वभूषणपश्चकस्वरूपनि० तत्राद्यभूषणस्वरूपं
तदुपरि उदायिनृपकथानकम् .... १५५ द्वितीयं भूषणम् तत्रार्थे नागदत्तकथानकम् .... .... १६० तृतीयं सम्यक्त्वभूषणं तत्र बाह्याभ्यंतरकामिनीकथानकम् १६२
ARRRRRC RANA