________________
SAIRA%
ASS++
गमपामासतुः । अथ सत्सैनिफा अपि क्रमेण शोधयन्तः प्रभूततरैर्वासरैर्निजखामिनौ तत्रावापुः । ततस्तावपि सैन्ययुतौ समन्तात्कृतप्रवेशमहोत्सवे स्वपसने प्रविविशतुः । ततो राजाऽरण्यजया क्षुधया पीडितो जडतया काम्दविकानादिदेश-मस्कृते चपलकचनकवलाधारम्भ गोदकादिशाहरणपतीतः सरसाहापाकः करणीयः, यथाऽहं| साहाररसाखादमनुभवामि चिरकालेन । ततः सूपकारा अपि पृथक् पृथक् सर्वान्चपाकमाधाय राज्ञः पुरो दौकितवन्तः । सोऽप्यत्यन्तक्षुतक्षामकुक्षिः खदेहस्थितिमजानानः श्राद्धोपविष्टपाडय इव वडवाभिरिव च सर्वप्रसनेना-18 प्यधृतिमस्तिदाहारादिकमन्यान्यरसोत्तरतया खैरमाहारयनसुर इथ म तृप्तिमाप । ततो जठरान्तरेऽमान्तमप्याहार-18 मतिलोलुपतया लपनान्तर्निक्षिप्याङ्गुल्यादिनाऽप्रतोऽप्रतश्चम्पयन्नसौहित्यसौहधमनुते म, तस्माद् समुद्भूताजीर्णेन तूर्णमेवोत्पन्नगूढविसूचिकाविधुरितकाय इतस्ततो येल्लनादिनाऽप्यसञ्जातसातोऽनन्यसामान्यां वेदनामनुभूयार्सध्यानपरो नृपः सद्यो पिपद्य दुर्गसतिथितामभजत् । अथ, यथार्थनामा मतिसागरो मत्री चिकित्सादिक्रियाकुशलः खशरीरस्थिति जानन् वमनविरेचकादिना शोधनमाधायोचिताहारस्वीकारेण वपुः पुष्णन्नारोग्यश्विरकालं सुखभाग बभूव । अत्रोपनयः-यथा राजामायौ तथा संसारिणो जीपाः, तत्र ये किमपि तपश्चरणादिकबाह्यगुणमात्रमप्यालोक्यान्यान्यदर्शनाफाङ्गिणः पवनप्रेरितध्वजपटा इयावस्थानमलभामानाः, ते ह्याहारलम्पटनृपवदप्रासतृप्सयो दुर्गतिभांजन भवेयुः, ये तु विनिश्चितपरमार्थाः क्रियाकल्पविहितशुद्धयः सम्यक्त्वलम्भनिर्णीतगुणदूषणा निःसारतयाऽपह-14
+