________________
जज्ञे, कूष्माण्डीफलवृन्तवत् ॥ १७१ ॥ यियोगिनोः पुनर्योगे, यदभूदनयोः सुखम् । तायेष यदि जानीतः, केवली वा न चापरः ॥ १७२ ॥ सिद्धपुत्रः पुनः माह, किं तेऽभीऽष्टं करोमि ? भोः । राजा तमूचे मित्रे मे, समानय मुदः कृते ॥ १७३ ॥ राज्ञो निरुपमं प्रेम, निरूप्य नटवत्क्षणात् । प्रपेदारोतरी रूप, साभाधिकनुभावपि ॥ १७४ ॥ तो, वीक्ष्य नृप आत्मानं, सत्कृतार्थमबुध्यत । अनुकूले विधौ यस्मात्सर्वं भवति वाञ्छितम् ॥ १७५ ॥ राज्ञः पुरस्ताट्ट-18
तान्तं, देवी मित्रे अपि खकम् । सकलं कथयामासुराश्चर्यजनकं नृणाम् ॥ १७६ ॥ राजा प्रमुदितस्तव, कनीयुग्म । खमित्रयोः । व्ययाहयद्यतो योग्यः, संयोगो हेमरत्नयोः ॥ १७७ ॥ ततो विजित्य मित्राभ्यां, देशान् भूरितरान् ददौ । स्वयं च तत्र साम्राज्यं, पालयामास भूपतिः॥ १७८ ॥ अथ पित्रेन्द्रदत्तेनाइय श्रीहरिवाहनः । स्थापितः पैतृके राज्ये, राज्यश्रीभरभासुरे ॥ १७१ ॥ खयमार्यसमुद्रस्य, सद्गुरोः सविधे नृपः । प्रव्रज्यां समुपादाय, शिवश्रीका-15 मुकोऽजनि ॥ १८ ॥ हरियाहनभूजानिर्जानिमित्रसमन्वितः । सम्यक्त्यसारमादत्त, श्राद्धधर्म गुरोततः ॥१८१॥ रथयात्रातीर्थयात्राष्टाहिकामारिघोषणाः । बिम्बचैत्यप्रतिष्ठाश्च, कारयाञ्चकृवानृपः ॥ १८२ ॥ अथ वर्षसहस्रेषु. गतेषु । समवासरत् । उद्याने केवलज्ञानी, सुरसेव्यः पुरन्दरः ॥ १८३ ॥ तदागमश्रवोत्पन्नहर्षः श्रीहरिवाहनः । परिवारयु-13 गभ्येत्य, अणनाम यतीश्वरम् ॥ १८४ ॥ तदा तु केवलज्ञानी, धर्मसर्वखभाखराम् । चक्रे वैराग्यजननी, देशनामिति तत्पुरः ॥ १८५ ॥ सत्यं रम्या भोगा भोगाः, कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्ति प्राज्ञा यस्मादायुर्वियु-18