________________
चिन्तयामासुः - यदि तत्र गुरवो बहुकालं विलम्बन्ति तदास्माकमङ्गाध्ययनं स्यात्पारमियर्त्ति, कियद्भिर्दिनैरतीतगुरवः तत्र समेताः सुखवाचनां साधून पृच्छन्, तेऽपि विकसितमुखपङ्कजा वाचनाचार्य वज्रमेवायाचन्त, गुरवोऽप्यूचुः - वत्सा ! अवश्यमसौ भवत्प्रार्थनापूरको भविष्यति, परं न सम्प्रति योग्यतामईत्यकृतोपधानत्वात्, किन्तु युष्मज्ज्ञापनार्थमेव प्रामान्तरगमनं कृतं थोडं स्थविरा मा परिभवन्तु । यतः - अप्रकटीकृतशक्तिः, शक्तोऽपि नरस्तिरस्कृतिं लभते । निवसन्नन्तर्दारुणि, लङ्घयो वह्निर्न तु ज्वलितः ॥ १ ॥ ततः कृतानुयोगं सूत्रार्थपौरुषीक्रमेण सूरयस्तमपाठयन्, सोऽपि प्रज्ञोन्मेषात्पदानुसारिलब्धियोगाच्च गुरुणामप्यधिकतमः समवृतत, यदागमः - चत्तारि सीसा पन्नत्ता - अइजाए सुजाए अणुजाए कुलिंगाले, एवमेव कुटुंबीणं चत्तारि पुत्ता पन्नत्ता - चत्तारि हुति सीसा अइजाय सुजायहीण जायन्ति । तिन्नि कमेणं हीणा, सविहीणो कुलिंगालो ॥ १ ॥ गुरुणो गुणेहिं अहिओ, पढमो बीओ समाणओ तेण । तइओ य किञ्चिदूणो, सविहीणो कुलिंगालो ॥ २ ॥ ततः सूरयो विहरन्तो दशपुरपुरमैयरुः । अत्रान्तरे श्रीमदुज्जयिन्यां श्रीभद्रगुप्तसूरयो दशपूर्विणो वृद्धवासं स्थिताः सन्ति स्म तेषामन्ति के सम्पूर्णदशपूर्वपठनाय श्रीवः सङ्घाटन गुरुभिः प्रैषि, श्रीभद्रगुप्ताचार्या अपि पश्चिमरात्रौ स्वनमपश्यन् - यत्कोऽपि प्रातीच्छको मत्पतमहादखिलमपि पयः पपौ, प्रातः स्वसाधुभ्यः स्वप्नं न्यवेदयन् तेऽप्यलब्धपरमार्थाः किमपि जल्पन्ति स तावद्गुरुभिरुक्तं - वत्सा ! न यूयं वित्थ, आकर्णयत कर्ण दत्त्वा यदव कोऽप्यतिथिः प्रातीच्छकः साधुरेष्यति, स मयि