________________
***
****
सचानुयोगो द्रव्यगणितांगादिविकल्पैर्विविच्यमानश्चतुर्धाभवति । सं चतुर्विधमप्यनुयोगं वप्रज्ञाविरमायितसुरसूरयः प्राक्तनाः सूरयः | प्रतिशास्त्र प्रत्यालापकं प्रत्युद्देशकं प्रतिवाक्यं चालयंतिस्म, अयं च मार्गः श्रीमदार्यरक्षितसूरियावदहमानोऽभूत् , तैरेव गुणभूरिमिः सूरिभिः । विन्ध्यनामानं स्खविनेयमनुकम्पमानरैनुयोगाः पृथककृताः ।
*"तरगच्छेर चलारः, प्राज्ञा मुनिमल्लिकाः " दुर्बलः पुष्प मित्रोऽथ विध्याख्यः फगुरक्षितः॥ " गोटाम हिलनामाच, जितौशनसचेतनः; " वेषां विन्ध्योऽध मेधावी, गुरूविज्ञपयत्यय ॥ "महलामनुयोगस्य, मंडल्यां पाठघोषतः; "स्खलति श्रुतपाठो मे, पृथग् मे कभ्यर्ता ततः ॥ त्रि. वि. " सुपिराह ख्यमहं, व्याख्यामि भवतः परः; "व्याख्यानमंडली तूपयामि महती कथम् ॥ " तस्मासे वाचनाचार्यो, दुर्बलः पुष्पमित्रकः, “ महामतिरूपाध्यायोऽधीष्व शीघ्रं तदप्रतः ।। " एवं कृते दिनैः कैश्चित्सवियोऽध्यापको गुरून्, “कृताञ्जलिरहोऽबादीत , प्रमो शुत मदचः ॥ “अहं वाचनया व्यग्रः, साधीतं मिस्मरामि यत्: "गुणने भंगपातेन, तत् खिन्नः किंकरोम्यहं ! ॥ " यदा स्वकगृहे प्रेषि, पूज्यैर्गुणनधारणात् , “ तत्कृतात, स्वसितं किंचित् , तदाधीतं पुरापि यत् ।। " यद्यतः परमेतस्प, वाचना दापयिष्यथ, " ततो मे नवम पूर्व, विस्मरिष्यत्यसंशयं ॥ "भुवस्यचितयत् सूरिरीग्मेधानिधिर्यदि; " विस्मरत्यागमं तर्हि, कोऽन्यस्त भारयिष्यति । " ततश्चतुर्विधः कार्योऽनुयोगोऽतः पर मया । " ततोसोपाशमूलाख्यपंथच्छेदकृतागमः ।। "अयं चरणकरणाऽनुयोगः परिकीर्तितः " उत्तराभ्ययनाथस्तु, सम्यग्धर्मकथापरः ॥ " सूर्यप्रज्ञप्तिमुरुयस्तु, गणितस्य निगराते;" द्रव्यस्य दृष्टिवादोऽनुयोगाश्चत्वार ईशः ॥ विन्ध्यार्थमिति सूत्रस्य, व्यवस्था सूरिभिः कृता; "पुरा कत्र सूत्रभूवनुयोगचतुथ्यम् ॥ (वर्धमानसूरिः)
**
**
*