________________
10
र्तुमलं न चान्यः ॥ २ ॥ इति धर्मदेशनां निशम्य मुदितमनाः सुदर्शनो यथाशक्त्या नियमग्रहणं कृत्वा कृतकृत्य - मात्मानं मन्वानो जिनमभिनम्य निजधामाऽऽजगाम । अर्जुनोऽपि भगवदेशनामृतं श्रवणपुटेनापीय रङ्गत्संवेगः श्री वीरपदमूले जघन्यतोऽपि पठतपोऽभिग्रहपूर्व दीक्षां कक्षीकृत्य सकोपजनजनितताडना तर्जनाक्रोशकदर्थनादिपरीपहान् सहमानः पण्मासीमतिक्रम्य मासद्वयकृतसंलेखनः शुक्लध्यानानलदग्धकर्मेन्धनः शिवपुरमाससाद | सुदर्शनोऽपि चिरकालं विशिष्टतरप्रभावनाभिर्जिनशासनं प्रभावयन् श्रमणोपासकत्रतानि विधिवत्प्रपात्य वर्गसुखभागजायत । इत्यागमश्रवणसादरचित्तवृत्तेर्वृत्तं निशम्य वणिजस्य सुदर्शनस्य । भन्या ! भवाम्बुनिधितारणनौनिभायां, धर्मश्रुतौ कुरुत सन्ततमेत्र यलम् || १ || आगमशुश्रूषारूपप्रथमलिङ्गविषये सुदर्शनकथा । आगमशुश्रूपारूपमाद्यलिङ्गमुक्त्वा द्वितीयं धर्म्मरागाख्यं लिङ्गमाह
कंतारुत्तिन्नदिओ, घयपुण्णे भुत्तुमिच्छई छुहिओ । जह तह सदणुहाणे, अणुराओ धम्मराओन्ति ||१५||
व्याख्या- कान्तारात्-फलजलरहितान्महारण्यादुत्तीर्णः - कथमपि पारं प्राप्तः, कोऽप्यनिर्दिष्टनामा 'द्विजो' ब्राह्मणः, द्विज इति विशेषपदेन सूचयति यद्विजाः खभावत एव भोजनलम्पटाः स्युः, यदुक्तम् — पटका यत्र लभ्यन्ते, न दूरे पञ्चयोजनी । मोदका यत्र लभ्यन्ते, न दूरे दशयोजनी ॥ १ ॥ सोऽपि क्षुधितः असर्थ बुभुक्षया पीडितो यथा येन प्रकारेण सुदलितसुमलितसुगलितसुत लितसुललितेति पञ्चकारोपेतानि सितास्थूलस्थललुलितानि घृतपूरपूरितानि