________________
kR
खयमत्रायाते तदुपदेशे चाश्रुते मम भोक्तुमपि न कल्पते, स चार्जुनकृतोपसर्गो मे किं कर्ता ? यतः-श्रीवर्द्धमानवचन-श्रवणामृतपानपुष्टतनुयष्टेः । विष इव विपमोऽपि सदा, किं कर्ता मे तदुपसर्गः ॥१॥ तस्माद्यद्भाव्यं तनत्वित्युदीर्य पितरावनुज्ञाप्य च स त्रिभुवनगुरुं नन्तुं पथि गच्छन् रुषा मुद्गरमुद्गीर्य कुपितकृतान्तमिवार्जुनमायान्तं रष्ट्वा निर्भयचेता भुवं वस्त्राञ्चलेन प्रमार्य जिनान्नमस्कृत्य कृत्यवित् विधिबद्धतानि पुनरुचार्य चतुःशरणं प्रतिपद्य | सर्वसत्वानि क्षमयित्वा दुष्कृत्यगहीं सुकृतानुमोदनां साकारमनशनं कृत्वोपसर्गपारङ्गत एवं पारयिष्यामीति विचिन्त्य पञ्चपरमेष्ठिमहामन्त्रं स्मरन् कायोत्सर्ग चकार । तदा तमभिभवितुमप्रभुरुद्गीर्णविषविषधर इव विगतरोपो है। यक्षः खं मुद्गरमुपादाय भीत्येव तद्वपुर्विहाय पलायाञ्चक्रे। तन्मुक्तोऽर्जुनोऽपि च्छिन्नदुरिव भुन्यपतत् ।क्षणेन चावाप्त| चैतन्यो मृत्योर्जीवित इयोन्मील्य नयनेअर्जुनः सुदर्शनं ददर्श । श्रेष्ठयप्युपसर्गपारं प्राप्तमात्मानं विदित्वा कायोत्सर्गमपारयत्। कस्त्वं क प्रस्थितोऽसीत्युक्तोऽर्जुनेन सुदर्शनोऽप्युवाच-भोः श्रमणोपासकोऽहं श्रीवीरं नन्तुं तद्देशनां च | श्रोतुं प्रस्थितोऽस्मि । ततोऽर्जुनोऽपि तमभाणीत् । भद्र! ममाप्ययं मनोरथो मनसि जागर्ति। ततो द्वावपि भगवत्समव-| सरणं गतौ । तत्र जिनं पञ्चाङ्गप्रणामेन प्रणम्योभावपि भगवद्व्याख्यां शुश्रुवाते । तथाहि-मानुष्यमार्यविषयः सुकु-1 लप्रसूतिः, श्रद्धालुता गुरुवचःश्रवणं विवेकः । मोहान्धिते जगति सम्प्रति सिद्धिसौध-सोपानपद्धतिरियं सुकृतोपलभ्या ॥ १॥ संसारकूपाजननापमृत्युर्जरामहाक्षारजलामिपूर्णात् । अर्हद्वचोरज्जुमृतेऽभिममान् , जनान् समुद्ध
-48625%
96446644