SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ चातुर्जातकोपेतानि घृतपूराणि निःस्पृहस्थापि स्पृहाजनकानि भोक्तुम्-अतुमिच्छति अभिलपति, एतावता परमादरख्यापनायैतानि विशेषणान्युक्तानि, 'तथा' तथैव युक्त्या 'सदनुष्ठाने विशिष्टतरक्रियाकलापे, योऽनुरागः-परमप्रीतिः, स धर्मरागः कथ्यत इति गाथार्थः । भावार्थस्त्यारोग्यद्विजनिदर्शनादवसेयः। तचेदम्उजेणी अस्थि पुरी, भारहवासंमि पुहविविक्खाया । जीए फालिहमंदिरपंती हसइव्व सग्गसिरिं ॥१॥ तत्थ य सुप-1, यडगुत्तो. धम्मपमत्तो य देवगुत्तदिओ। आणंदियजणविंदा, नंदा तस्सासि बरघरिणी ॥२॥ ताणं सुरव्व भोगे, - जंताणं कमेण संजाओ, पुत्तो पुन्यभयजिय-पाववसा रोगगसिअतणू ॥३॥ तंतहरूवं दटुं, पियरेहि निश्चदुखियम हिं । सो अविहियनामोऽविड, जणम्मि 'रोगुत्ति' विक्खाओ ॥४॥ तस्सुग्गाणं रोगाण, वेयणं निश्चमणुहवंतस्स। कइया घरे पविट्ठो, मुणिपबरो कोवि भिक्खट्टा ॥ ५॥ तं पुत्तं तचलणे, पाडित्ता देवगुत्तदियपवरो। सिरघरियपा-1 णिकमलो, विन्नवई मुणिवरं एवं ॥ ६॥ भय ! रोगोवसमो-चायं मह नंदणस्स आइसह । तो सोवि भणइ मुणिणो कहति नो किंऽपि गोयरगा ॥ ७ ॥ तं निसुणिय मझण्हे, सहपुतो सो वर्णमि गंतूणं । वंदिय मुणिमुवइट्ठो, पुच्छइ तणयस्स बुत्तंतं ॥८॥ अह कहइ मुणी जायइ, दुहपंको पावपाणियपसंगा । धम्मक्खररविखरकरसंसग्गाओ व सुक्केई । ॥९॥ आराहियधम्माण, दूरं नासंति सयलदुक्खाई। न य हुति पुणो एयाइँ, परभव मुणियतत्ताणं ॥१०॥ इय मुणिवयणं सोउं, संबुद्धा दोषि देसणेण समं । वारसवयसोहिलं, गिण्हति गिहीण वरधम्मं ॥११॥ अइ सुकयरुइ माह-|
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy