________________
तनयादिसमेतः प्रव्रज्य सुगतिपथपान्धीभूय क्रमेण मुक्तिपुरीसाम्राज्यप्राज्यसुखान्यनुभविष्यति-एवं श्रीनरयर्मणो || EM नरपतेः पुण्यकभावन्मतेर्वृत्तान्तं श्रुतिशुक्तिसम्पुटतटीमुक्ताफलीकृत्य भोः। सम्यक्त्वे मनसो विशुद्धिमनधामा-||
सूत्रयध्वं मुदा, येन स्याच्छिवसुन्दरीकुचतटकोडे निवासस्थितिः ॥ १॥ मनःशुद्धौ नरवर्मकथा । प्रथमां मनःशुद्धिमुक्त्वा द्वितीयां वचनशुद्धिमाहतित्थंकरचलणाराहणेण जं मज्झ सिज्झइ न कज्ज । पत्थेमि तत्थ नन्नं देवनि सेलेहिं वयसुद्धी ॥ २६ ॥
व्याख्या-यन्मम तीर्थकरचरणाराधनेन-जिनपदसेवनेन, अर्थापत्त्या मनोऽभीष्टोऽर्थो न सिद्धति-न परिपूर्णीभवति, 'तत्र तस्मिन् प्रयोजने 'अन्यं देवान्तरं न प्रार्थयेन स्तुतिरूपेण याचे, कैरित्याह-देवविशेषैः-हरिहरपिरचिस्कन्दादिभिः, इतरसुरवर्णने सम्यक्त्वमालिन्यं अतस्तीर्थकृत्प्रार्थनमेव करोमीति वचःशुद्धिरिति गाथार्थः ॥ २६ ॥ भावार्थस्तु धनपालपण्डितदृष्टान्ताज्ज्ञेयः, सचायम्
मालवमण्डलविलयाविसालभालयलतिलयसरिसत्थि, उजेणी । वरनयरी, सुरवरनयरीष सारसिरी ॥१॥ जीइ जिणभवणउत्तुंगचंगसिंगग्गलग्गउडुनिवहा । फलिहमणिकलसलीलं, 'कलयंति निसाइ सयकालं ॥२॥ तत्थ । समत्थिमविन्भमपम(मि)लियबलिरायजायजसपसरो । सिरिभोयरायराया, पुरिसुत्तमसत्तमो हुत्था ॥ ३ ॥ नूणं| सरस्सईए, तहा सिरीएवि उत्तमो नाउं । जो गयवयराहि कओ, अहियारी निययवावारे ॥४॥ तस्सासि वेय-1
SIAS PASAUHESHIMIT