SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीमद्धरिभद्रसूरिवरकृतं सम्यक्त्वसप्ततिमूलमात्रम्. सणसुद्धिपयासं, तित्थयरमपच्छिमं नमंसित्ता । दसणसुद्धिसरुवं, कित्तेमि सुयाणुसारेणं ॥१॥ दसणमिह सम्मत्तं, तं पुण तत्तत्थसदहणरूवं । खइयं खओवसमियं, तहोवसमियं च नायव्वं ॥ २ अवउझियमिच्छत्तो, जिणचेइयसाहुपूअणुज्जुत्तो । आयारमट्ठभेअं, जो पालइ तस्स सम्मत्तं ॥३॥ तस्स विसुद्धिनिमित्तं, नाऊणं सत्तसहिठाणाइं । पालिज्ज परिहरिज व, जहारिहं इत्थ गाहाओ ॥ ४॥ ||चउसदहणतिलिङ्गं, दसविणयतिसुद्धिपश्चगयदोसं। अपभावणभूसण-लक्खणपञ्चविहसंजुत्तं ॥ ५॥ छविहजयणागारं, छभावणाभावियञ्च छटाणं । इह सत्तसट्रिलक्खण-भेयविसुद्धं च सम्मत्तं ॥ ६ ॥ पुवमुणीहि कयाणं, गाहाणमिमाण कमवि भावत्थं । थोवक्खरेहि पयडं, तुच्छ सङ्केवरुइपत्थं ॥७॥ परमत्थसन्थवो खल्लु, सुमुणियपरमत्थजइजणनिसेवा। वावन्नकुदिट्ठीण य, वजणमिह चउह सदहणं जीवाइपयत्थाणं, सन्तपयाईहिं सत्तहिं पएहिं । बुद्धाणवि पुण पुण सवणचिन्तणं सन्थवो होई ॥९॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy