________________
गच्छम्मि य, कुलगणसंधै य चेइयविणासे । आलोइयपडिकतो, सुद्धो जं निजरा बिउला ॥ ११२ ॥ आर्हती सुचिरं । दीक्षानासेव्योत्पादक पलम् । मुनिशुिकुमारो द्रागप्रीणानिवृतिश्रियम् ॥११३ ॥ इत्सद्भुतं विष्णुकुमारसाधोनि-14 शम्य वृत्तं सततं सुवृत्ताः! । सङ्घस्य कार्ये तपसां प्रयोज्या, शक्तिर्भवद्भिर्भवभीतिभित्त्यै ।। ११४ ॥ तपःप्रमावविषये है। विष्णुकुमारकथा ॥ पञ्चमं तपखिप्रभावकखरूपमुक्त्वा पष्ठं विद्यावत्प्रभावकलक्षणं गायोत्तरार्द्धनाह
सिद्धो बहुविजमंतो, विजावन्तो य उचियन्नू ॥ ३५॥ व्याख्या-सिद्धा-जापहोमादियथावत्पूर्व सेवोत्तरसेवाभ्यां सिद्धिं गता, वयोभूयस्यो रोहिण्यादिषोडशविद्यादेव्यधिष्ठिताऽष्टचत्वारिंशत्सहस्रप्रमिता विद्याः सिद्धशारादिपुरुषदैवताधिष्ठिताश्च मत्रा यस्य स सिद्धबहुविद्या|मत्रः, पुनः किंविशिष्टः ?-'उचितज्ञः' सवादिप्रयोजनकुशलो विद्यावान् भवति, चः समुच्चये, इति गाथोत्तरार्द्धार्थः | ॥ ३५ ॥ भावार्थस्त्वार्यखपटाचार्यदृष्टान्तेन विष्टक्यते, तथाहि
परैरजेयशासने श्रीवर्द्धमानशासने खण्डितानार्याः श्रीमदाऽऽयसपटाचार्याः अभूवन् , शेषाहिक्षीरपाथोधि-खःसरिद्रोधसां छलात् । येषां विद्योद्भया कीर्तिर्जगत्रयममण्डयत् ॥१॥ तेषाममेयभागधेयोऽन्यबादिभिरजेयो भा. गिनेयो भुवननामधेयः परमविनेयः समजनि । निरावाधमवस्थान, भवितेतीय योऽत्र नः । विद्याभिरनवद्याभिर्भुवनो भवनीकृतः ॥ १ ॥ एकदा कपटकरटिकरटतटपाटनपटुतरहरयः श्रीआर्यखपटसूरयः सहस्रकरा इव भन्यमनस्तमः 8.