________________
निए सयणे । सम्माणिउं भणेह वरबसणविभूसणाईहिं ॥ १८ ॥ एयरस य जणणीए जं दिट्ठो सुमुणियम्मि मणि - नागो । तेण इमस्स य नामं नागिंदो होउ पुत्तस्स ॥ १९ ॥ तं पुत्तं सूरीणं नाऊणं जाव ते समप्र्पति । ताब गुरूहिं भणिया दहूणं लक्खणे तस्स || २० || संघसिरोमणिभूओ भविस्सइ एस तुम्ह अंगरुहो । तो पोसिऊण सुहरं आणिजसु वरिये ॥ हिषिरुणं नीओ समिहम्मि पंचधाईहिं । लालितो कप्पदुमुख सो मत्तो ॥ २२ ॥ अह अद्रुमम्मि वरिसे सुमुहुत्ते उच्छवं करतेणं । पिउणा गुरूण दिन्नो तेहि वि सो दिक्खिओ शति ॥ २३ ॥ तो पडिमाए कुच्छी-सरसीए रायहंससारिच्छा । संजाया अन्नेविहु तणया रूवेण मयणसमा ॥ २४ ॥ अह सो खुड्डगसाहू मोवीरं बिहरिडं मिहिकुलाओ । जा चिट्ठा गुरुपुरओ ता तेहिं पुच्छिओ एसो || २५ || जाणसि आलोएउं एयं ? तो सो कहेइ जाणेमि । तुम्ह पसाया तो भण इव गुरुणुत्तो कद्दर एवं ॥ २६ ॥ अंत्र तंबच्छीए अपुष्फियं पुप्फदंतपंतीए । नवसालिकंजियं नववहूर कुडएण मह दिनं ॥ २७ ॥ गुरुणो तदुतिजुत्तिं सुणित्त साहंति नियह भो ! मुणिणो । सिंगारग्गिपलित्तं तो नाममिमरस य पलित्तो ॥ २८ ॥ तत्तो सो गुरुचरणे नमि विन्नवइ देह पसिऊणं । एवं मत्तं जेणं हवेमि पालित्तओ भययं ! ॥ २९ ॥ ततो पसम्नबमहा गुरुणो नामं तमेव पडिवन्ना । पुच्छंति किंपि जाणसि तुमंपि कंदाइयं ? बच्छ ! ॥ ३० ॥ जं किंपि पढ़ताणं मुणीण सो सुत्तमाइयं सुणियं । पढियमित्र भणह गुरुणो पुरओ सयलंपि अक्खलियं ॥ ३१ ॥ अन्नं च दिङ्कं सुअयं अहि