________________
दोससंभरणं । उफीरिउथ हिग्रए जान बर्हति नेव गुणा ॥ १९० ॥ सयलंतेउरकलिओ पायालहरंमि विविदर्भगीहिं । विलसतो वसुवई गमेद वरिसाण सहसा || १९१ ॥ अह नंदणवणसरिसे कुसुमागरनामगंमि उज्जाणे । सिरिअभयंकरसूरी समोसढो साहुपरियरिओ ॥ ९९२ ॥ दुललियनियो सूरिं समागवं जाधिऊण सानंदो । सलिलेहजुओ नमिउं उवविसिग सुणेड़ धम्म कहं ॥ १९३ ॥ तथाहि — श्रेयो विषमुपभोक्तुं क्षमं भवेत्क्रीडितुं हुताशेन । संसारबन्धनगतैर्न तु प्रमादः क्षमः कर्तुम् ॥ १९४ ॥ तस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो बा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि ॥ १९५ ॥ तस्मात्प्रमादं निर्द्वय, सम्यक्त्वे क्रियतां मतिः । मूलादिभूते धर्मस्य, द्वादशत्रतरूपिणः ॥ २९६ ॥ मूलं धर्ममरतद्वारं धर्मपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसंपदाम् ॥ १९७ ॥ गुणानामेक आधारो, रकानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाघ्यते न फैः १ ॥ १९८ ॥ तद्भोः प्रमादमदिरां त्यक्त्वोपादत्त दत्त शिवसौख्यम् । शुद्धं श्राषकधर्म्म कुकर्म्मममविधं सुधियः । ॥ १९९ ॥ पर| तीर्थेऽपि गतानां येषां मरणेऽप्युपस्थिते पुंसाम् । सम्यक्त्यभक्तिरक्र्मिवति हि ते प्राप्नुवन्ति शिवम् ॥ २०० ॥ तत्तो ससिलेहं पर भणति गणहारिणो इमं वयणं । भद्दे ! किं नहु बुज्झसि जाणंती निययपुत्रभवं ? ॥ २०१ ॥ सिरिमतुंजय| तित्थे आराहंतीह पढमजिणरायं । दुल्ललियनिने कोमं कुणमाणीए तए तइया ॥ २०२ ॥ सम्म सणसेवयवसेज पत्ता महासिरी एसा । बुद्धीइ सयलतिहुयणअच्छरे वकारिणी कुडं ॥ २०३ ॥ जुवलयं | हम सोऊण गुरूणं वयमं संमत
1