SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ पडिवजह । अह तस्स कए सुहासणं अणेगउन्भडसुहडपरिवेढियं तूराइपंचसद्दकालय भूपदणा पेसियं, सिद्धसेणोऽवित || मारुहिऊण महया इड्डीए रायउलं पइ पत्थिओ, तम्मिसमए अज्जो तेण वाहरिओ, भण खडक्खर ! जं किंपि कहणिज्जं, तो तेहिं भणियं-अणहुल्लिय फुल्लम तोडहु मा आरामरोवा मोडहु । मणकुसुमेहि अचि निरंजणु हिंडहि काई वणेणं(जाउ)वणु ॥ १ ॥ इय सुणिय तेण जंपियं- मुगमा एसा, जोऽवि सोऽपि तुम्ह पुरओ वक्खाणिस्सइ, तम्हा अइविसमत्थं सत्थं किंपि पुच्छह, जेण तुम्ह हिययगयं संसयमवणेमि, अजेहिं बुत्तं-अम्हारिसाण एसा, त चेव विसमा, अओ चक्खाणह अम्होवरोहेण, तओ अणहुलियाए पयडमवि अत्थमपयडतो सूरीहिं बुत्तो-न पढम पयस्सवि अत्थलेसो तुमए कहिजमाणो अम्हेहि विनाओ, जओ एस अणसदो पभूयअत्थसत्थाण वायगो मणगंपि न विन्नाओ, पुरओ किं वक्खाणिस्सह ?, तओ सिद्धसेणेण चिंतियं-जं कोवि एस खडक्खरो अइसयसक्खरो मंपि अक्खियह, ता नूणं मह गुरुं बुडवाई मुत्तूण ननस्स एरिसा मडसायरतरंगा उल्लसंति, तओ विगलियमओ सो सुहा-18 सणासणाओ उत्तरिऊण तं नियगुरुं जाणिय तप्पयपउमे नमंसिऊण य खामेइ अप्पणोऽत्रराहं । तओ अणहुलियाए। वक्खाणं पुच्छइ, तेवि पक्खाणंति, अणुहुल्लियत्ति पाययस्स बहुपयारत्तणओ अपत्तफलाणि फुल्लाणि मा तोडय, | इत्य को भावत्यो १, एस जोगो कप्पतरू, कहं ? जत्थ मूलं जमनियमा, झाणं थुडसारित्थं समभावो खंधो, कवक* रगमहुरवाणी जणरंजणपयावजसयसीयरणाइछकम्मसत्तिस्वाणि फुल्लाणि, केवलनाणं फलं, ता अज्जवि जोगकप्प 30%AES*XARXXX
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy