SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ A KAKAR ROSARAN रुक्खस्स मुलुपाणि उपरामिति, जानि अ लेबलेण फलेण उण पुरओ फलिस्संति, अओ असंजायफलाणि चेव । केण हेउणा तोडसि ?, मा एयाणं उम्मूलणं कुरु, इय भावो । मा(राम)रोवा मोडहत्ति, इत्य रोवा पंच महथयाणि, ताणि मा मोडय । मणकुसुमत्ति, सुवावारमयमणकुसुमेहिं निरंजणं रागदोसंजणरहियं अरहंत 'अधि' पूजय । हिंड-3 हित्ति, हिंडहि भमसि 'काई' केण हेउणा ? 'वणाओ वणं' रायसेवाइदुक्खाई परमत्थओ पिरसाई कहं कुणसित्ति । पयत्थो । एवमणुसिटो गुरूहि सिद्धसेणो जायसंवेगो नियदुच्चरियमालोएइ । तओ सो नरवरं कहमवि आपुच्छिऊण बुड्वाइणा सद्धिं विहरइ । तओ पुश्वगयसुयं अवरावरसूरीहितो पदिय सुयहरो जाओ । एयम्मि समए बुडवाइसूरी दिवं गो । अन्नया सिद्धसेणसूरिणा पाइयपाढपढणलजिएण जणेसु नियउक्करिसं पयडतेण संघो विनविओ जइ तुम्हेआइसह ता सबमवि सिद्धतं सक्क्यभासारूवं करेमि, जहा लोओ न उवहसइ, तओ संघेण भणिय-संतं पापं, किं अरहता भयवंतो सबक्खरसन्निवाइणो य गणहरदेवा वा सक्यसिद्धतकरणे असमत्था अभविसु ?, परं बालवुइत्थीयाइअणुग्गहत्यं पाइयभासाए सिद्धतं अकरिंसु, जओ-बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्य तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ १ ॥ परमेयं भणंताणं तुम्हाणं दसमो पारंचिओ नाम पायच्छित्तो संवुत्तो, एवं संघवयणमायण्णिऊण जायपच्छत्तायो जोडियपाणिसंबुडो सूरी संघ विन्नवेइ-जइ विहु संपयं दसमं पच्छित्तं स-1 घयणधीचलाभावाओ वुच्छिन्नं, तहवि संघो मह पसिऊण दुवालससंवच्छरपरिमाणं पच्छित्तं देउ, अहमवि जहास-15 * **** *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy