________________
वर्द्धता, कलाभिर्वपुषा श्रिया । शिश्रियाते स्मरस्मेर-क्रीडोद्यानं च यौवनम् ॥ ८॥ ततो विष्णुकुमारेण, निःस्पृह-18 त्वादनादृते । यौवराज्यपदे पित्रा, महापमो न्यवेश्यत ॥९॥ उज्जयिन्यामथ पुरि, नरवर्ममहीपतेः । मिथ्यात्व-16 पोषितमतिर्नमुचिः सचिवोत्तमः ॥ १० ॥ सघतखामिनः शिष्यः, मुव्रतः सुनतोऽन्यदा । पवित्रयन्महीपीठं, तरपुरोद्यानमासदत् ।। ११ ॥ गच्छतस्तत्पदो नन्तुं, वीक्ष्य पौरानमी क नु । सोत्कण्ठुला ब्रजन्तीति, पप्रच्छ नमुचिं/ नृपः ॥ १२ ॥ सोऽप्यनवीन्महीभतरुद्यानेऽध सिताम्वराः । केऽप्यैयरुनमस्कतुं, तानमी यान्ति नागराः ॥ १३ ॥ अथोचे सचिवं भूमि-वासको वासनोदयात् । आवामपि हि गच्छावो, नमावश्च मुनीश्वरम् ॥ १४ ॥ तद्वचःश्रयणोत्पन्नान्तःकुन्नमुचिरब्रवीत् । यद्येवं तन्महाराज !, गत्वा वादं करोमि तैः ॥ १५ ॥ परं माध्यस्थ्यमास्थाय, स्थातव्यं खामिना पुनः । इति निश्चित्य तान्नन्तुं, जग्मतुर्नुपमत्रिणौ ॥ १६ ॥ नरेन्द्रः सुव्रताचार्य, यावन्नत्वाऽवि-18 शत्पुरः । तायन्मत्री रुपाऽऽकीर्णस्तूर्णमाक्षिप्तवानिति ॥ १७ ॥ भो भो ! दाम्भिकचकेशास्त्रयीशुन्या अलौकिकाः।
ब्रूत जानीत चेत्तत्त्वं, धर्मस्य पुरतो मम ॥ १८ ॥ तं दुष्टचेष्टितं मत्वा, सूरयो मौनमाश्रिताः । फेरी रटति किं M सिंहः, क्षोभमेति कदापि हि ? ॥ १९ ॥ यद्वा-उपद्रवत्सु क्षुद्रेपु, न क्षुभ्यन्ति महाशयाः । उत्फालैः शरैः किं 5 सालोलः कल्लोलिनीपतिः ? ॥ २० ॥ अभिभूति गुरोरेवं, श्रुत्वैकः क्षुल्लको जगौ । अस्ति वादे यदीच्छा ते, कण्डू-14
मपनयामि तत् ॥ २१॥ व नडलः क्व पाथोधिः, काज्ञारः क च काञ्चनम् । क त्वं जडः क सूरीन्द्राः, सकलागम
2-%-2%