SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पढिजमाणे कज्जलकोमला सिहिसिहा लिंगाओ पाउम्भूया, तओ ईसरमत्तलोएहिं सहत्थतालं कोलाहलो कोनृणं कालानलरुद्दो रुद्दो तइअनयणानलेण एवं भिक्खुं दहिस्सइ, तओ तम्मज्झाओ धरणिंदपभावेण तडत्तिफुटाओ लिंगाओ तेयजाला पुत्विं नीहरिया तयभंतरे सिरिपासनाहपडिमा अप्पडिमरूवा पाउन्भूया, तत्तो संलवंति लोयाको एस अउचो देवो दीसइ ?, तओ राया मृरिणा भणिओ-महाराय ! जस्स पसाया नरसुरसुहाई अणुहविऊण मुक्खसुखं पाउणंति, जस्स य सुरासरनरविजाहराहिरायाणो चरणपंकयं सेवंति, स एस धराणिदकयफणाडंबरो पासनाहो तेवीसमो जिणवरो जो मम थरणं सहेइ. अओ एएण समं का समसीसी इयरसुराणं ?, इत्थं सिद्धसेणकयं पभावणं निरूविय बहवे पाणिणो पडिबुद्धा एवं भणंति-जयति(तात् जिनशासनमिदं यस्मिन्नेताशा महापुरुषाः । निजकीर्तिसुधाधवलितभुवनाभोगा महातिशयाः ॥ १ ॥ तओ रायावि संजायकोऊहलो जिणमयाणुरत्तचित्तो अनुत्तिजुत्तीए रिमेवमुपसिलोएइ-अहयो बहवः सन्ति, भेकभक्षणदक्षिणाः । एक एव स शेषाहिर्धरित्रीधरणक्षमः | ॥ १॥ अओ अउबा कात्रि कवित्तसत्ती सूरीणं, अन्नेवि कविणो किं कहिजति ?, जेसिमेए भाषा न कुँति जओ-न भणितिभरो भङ्गीमङ्गीकरोति नयां नवां, न च पदपरीपाकः साकं मधुक्षरतीक्षुभिः । अधरितसुधाधारासारा न चापि रसोर्मयस्तदपि कवयो हन्तेहन्ते प्रबन्धकवीयितुम् ॥१॥ एवं सूरि वण्णिय च मक्कियचित्तो विक्कमनिवो सट्ठाणं पत्तो, तओ जयजयसहो धरणिदेण उग्घुट्ठो, संघेण य सेसपारंचियचत्तारिव रिसाइं पसाईकाऊण सूरी उजेणीए समहूसवं पवे.
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy