SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ भूमिकाम् ॥ ११०॥ किं बिम्बमेति नो वेति, शङ्कयाऽऽकुलमानसः। यावत्पश्चान्मुखं कृत्वा, सोऽपश्यत् स्पष्टया दृशा Ex॥१११॥ तावत्तत्रैव तद्विम्बं, तस्थौ नेमेः सुनिश्चलम् । प्रासादद्वाररचना, तथैव च कृताऽमुना ॥ ११२ ॥ आशी मुखो जनोऽवोचत् , नी द्वारं वितन्त्रता । पद ! नयाऽत्या प्रश्वोः पातकसागरात् ॥११३॥ तदा सचेन हृष्टेन, श्रीसङ्घपतिना समम् । लाप्राद्युत्सवनिर्माणैरगण्यं पुण्यमायत ॥ ११४ ॥ एवं प्रतिज्ञामापूर्य, रत्वः सङ्घसमन्वितः।। उत्तीर्य रैवताचक्रे, सङ्घपूजादिकोत्सयम् ॥ ११५ ॥ ततः श्रीपुण्डरीकाद्रौ, पुण्डरीकद्वयान्वितम् । श्रीमन्नाभेयदेवं । स, ससङ्घः प्राणमत्तमाम् ॥११६॥ अन्यान्यपि हि तीर्थानि, प्रणिपत्य स सत्वरम् । नवहु (फु)लपुर प्राप, राज्ञा कृतम-13 होत्सवम् ॥ ११७ ॥ अमारिघोषणैश्चैत्य-परिपाटीमहामहैः । साधर्मिकादिवात्सल्यै, रलो व्यस्मापयजगत् ।। ११८ ॥ एवं रत्नः प्रतिप्रातः, पुण्यैः कोशमपूरयत् । जगतीं हारनीहार-सोदरैश्च यशोभैरः ॥ ११९ ॥ इत्यादिभिर्धर्मकृत्यैः, श्रीरलः श्रायकोत्तमः। जिनशासनमुद्भाव्य, क्रमात्सुगतिभागमूत् ॥ १२० ॥ इत्थं श्रीरत्वसधेश्वरवररचितं श्रोत्रपात्रकपेयं, कृत्वा यात्रादिकृत्यैर्गुरुपदकमलासेवनैश्चातिमात्रम् । तादृग् लब्ध्याधभात्रादपि कुरुततरामुत्सवान् जैनधर्म, येन स्याबोधिवीजोदयचयवशतस्तीर्थकृत्त्वादिलक्ष्मीः ॥ १२१ ॥ लब्ध्याद्यभावेऽपि जिनमतप्रभावकविषये रत्नश्रावककथा। इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकर श्रीगुणशेखरसूरिपट्टावतंसश्रीसहतिलकसूरिविरचित्तायां सम्यक्त्वस-IN प्तिकावृत्तौ तत्त्वकौमुदीनाम्यां प्रभावकाष्टकादिस्वरूपनिरूपणो नाम पष्ठोऽधिकारः समाप्तः ।।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy