SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ तथाहि - जंबूदीचे दीवे भारहवित्तस्स माणदंडुवमे । सिरिवेयङ्कगिरिंदे, जोयणपणवीसउधिद्धे ॥ १ ॥ पन्नासं विच्छिन्ने, भूमीओ दस य जोयणे गंतुं । तावइयं विच्छिन्नं, सेणिजुयं अत्थि सुपसत्थं ॥ २ ॥ जुयलम् । तत्थ य दाहिणसेणीविभूसणं गयउरं महानयरं । जयसूरी जयसूरी, तं पाला वेयराहिवई ॥ ३ ॥ सयलंतेउरतिलया, बिलया तस्सासि सुहमईनाम । तीइ समं भुंजतो, भोए राया गमइ कालं ॥ ४ ॥ अन्नदिणे सुरलोया, चविऊणं कोवि सम्मदिद्धि सुरो । सुहमइकुच्छीसरसीमराललीलं समुवहइ ॥ ५ ॥ तग्गन्भवसा संजायदोहला पुच्छिया पिएणेसा । पभणइ अट्ठावयमाइएस तित्थे गंतॄणं ॥ ६ ॥ पिय ! तुमए सह गंधा एहिं पडिमाउ जिणवरिंदाणं । भावेण पृइऊणं पूरेमि मणोरहं निययं ॥ ७ ॥ जुयलं । इय सुणिय खयरराया भजं आरोविडं विमाणंमि । अट्ठावयगिरिसिहरे संपत्तो देवपूयकए ॥ ८ ॥ पणसहनायपुत्रं पहवणं काऊण नट्टगीयजुयं । वरगंधेहिं विलेबद्द जिणवरपडिमा नरिंदपिया ॥ ९ ॥ पूरियमणोरहा सा जा गिरिणो उत्तरेह हरिणच्छी । ता घाणिंदियदुसहं, अग्घा वणे दुरभिगंधं ॥ १० ॥ विग्विहियया दहयं पुच्छह सा एरिसंमि वणसंडे । सुरहितरुकुसुमरम्मे, दुग्गंधो कीस उच्छलइ ? ॥ ११ ॥ खयरो तं पर जंप, दहए । पुरओ मुणिं सिलावट्टे । उड्डगभुयं दिणयरे, निविठ्ठदिट्ठि न पिच्छेसि १ १२ ॥ एयस्स महारिसिणो, खरकरकिरणोहतावियतणुस्स । पिच्छिलमलदुग्गंधो, समंतओ पसरह ऋणम्मि ॥ १३ ॥ सा साहइ सवं चिय जिणभणियं सुंदरं न उण एयं । जं फासुयसलिलेणं, मुणीण ॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy