________________
सिंहासणोवविठ्ठो, दिट्टो हि हि विगयकटेहिं । सूरुष तिषतेओ, गणहारि वद्धमाणगुरू ॥ ३३ ॥ जुयलं । हरिसभरपुलइयंगा, खंधा उपालिकण दीवीलो । ने गिहालियमयमाला, पणमंति गुरूण पयकमलं ॥ ३४ ॥ साहंति सूरिसेहर!, तुह दंसणसहसकिरणउम्गमओ । चिरपरिचियमम्हाणं, महातमं झत्ति परिगलियं ॥ ३५ ॥ ता पसिय भवण्णवओ, दुग्गहकुग्गाहनिवहदुग्गाओ । नियदिक्सपोयमारोविऊण अम्हे नयह पारं ॥ ३६ ॥ सूरीवि भणइ । वच्छा ! पच्छा गिण्हेसु अम्ह पवजं । पढम जिणमयतत्तं, वीमंसह हिययमज्झम्मि ॥ ३७ ॥ जह जह सुणति ते
दोऽवि जिणमयं तेसिं तह तह खिप्पं (क्खिप्पं)। पलयं गच्छइ विजाठाणरुई पावठाणुध ॥३८॥ सिद्धतामयपाणेण, मिच्छत्तविसेसमंतओ तेसिं । नट्टे गुरूण पासे, पञ्चज्जं दोवि गिण्हंति ॥ ३९ ॥ दिन्नं गुरूहिं नामं, पढमस्स जिणेसरुत्ति विक्वायं । बीयस्स बुद्धिसायर, इय नाम वुहजणप्पयडं ॥४०॥ संगहियदुविहसिक्खा, दिक्सदिणाओ अमिगहसविक्खा । निस्सेसागमसायरपारगया दोऽवि ते जाया ॥४१॥ छत्तीसगुणसमिद्धे, गीयत्थे जाणिऊण ते दोऽवि । मूरिपए संठविया, गुरुहिं दिणयरमयंकुच ॥ ४२ ॥ जिणिसरसूरी तह बुद्धिसायरो गणहरो दुवे कइया ।
सिरिवद्धमाणसूरीहि एवमेए समाइट्ठा ॥४३॥ वच्छा! गच्छह अणहिल्लपट्टणे संपयं जो तत्थ । सुविहियजइहैप्पयेसं, चेइयमुणिणो निवारंति ॥ ४४ ॥ सत्तीए बुद्धीए, सुविहियसाहूण तत्थ य पेवसो । कायचो तुम्ह समो, | अन्नो नहु अत्थि कोऽवि विऊ ॥४५॥ सीसे धरिऊण गुरूणमेयमाणं कमेण ते पत्ता। गुजरधराक्यंसं, अणहिल्लभि