________________
एग पुरिस जडाकडपिछ । असलियका, गलकंदलठवियसिरमालं ॥१९॥ भालयले चन्दकलं, कलयन्तं लोयणं च जलिरग्गं । वासुगिकंठयसुत्तं, गोरीसोहिल्लअद्धंग ॥ २० ॥ खटुंगसूलपाणिं, उन्नययरवसहवाहणारूढं । तणुकतिघव-15 लियदिसं, पुरओ पिच्छंति ते दोऽपि ॥२१॥ कुलयं । आगारचिट्ठिएहिं, हिट्ठमणा मुणिय तं महादेवं । भूमितलमि-18 लियभाला, पणमंति थुणंति विप्पसुया ॥२२॥अह साणंदो वज्जरइ, संकरो वच्छया! अहं तुट्ठो । तुम्हाणं पुण जत्ता, इहेव सहलीकया होउ ॥२३॥ जे संसारियलाह, मणमि संकप्पिऊण इह पत्ता । तं भणह जेण सुरवरतरुव वियरेमि अहिलसियं ॥ २४ ॥ तो ते जोडियहत्था, भणंति सामिय ! न अम्ह इत्थत्थे । अहिलासो किं पुण देहि झत्ति , पसिऊण सिवयासं ॥ २५ ॥ साहइ सिवोऽवि वच्छा!, इत्थत्थे नत्थि अम्ह सामत्थं । जं दुग्गओ परस्स य, ईसरियं दाउमसमत्थो ॥ २६ ॥ जइ तुम्हाणं एसा, इच्छा तो इत्थ अत्थि पुरमज्झे । सिरियद्धमाणजिणवरसासणमंडणसिरोरयणं ॥ २७ ॥ सिरिवद्धमाणसूरी, दूरीकयसयलपावपल्भारो । धरणिंदपणयचरणो, चरणायरणंमि चउरमई। |॥ २८ ॥ जुयलं, । संपइ सिवजिणसासणमझमि न इत्थ एरिसो पुरिसो । जह तारतारपसुं, नहंतरे भासुरो सूरो |
॥ २९ ॥ जइ महह सिवपुरसिरिं, हणिउं मणविन्भमं कुणह सययं । सरिस्स तस्स बयणं, इय भणिय सिवो तिरोहओ ॥ ३० ॥ जाए पभायसमए, सहोयरा दोऽवि वडमाणपुर । पविसिय पुच्छिय पोसहसालं सूरीण संपत्ता ।। ३१॥ तत्थ-तवचरणसोसियतहिं सज्झायझाणनिरएहिं । मुणिवरगणेहि विहिणा, सेवियपयजुयलसरसिरहो ॥ ३२ ॥