________________
EREKANKER
6 व्याख्या-वन्दनं देवपूजापडावश्यकादिकरणम् , संवरणं-पापव्यापारनिवारणनिरतीचारद्वादशवताझीकरणं, आ-18 दिशब्दाद् दानशीलतपोभावनादीनां विधिवदासेवन, वन्दनं च संवरणादि चेति द्वन्द्वः, तत्र याऽसौ क्रिया-कर्तव्यं, तस्यां निपुणत्वं-विधिज्ञत्वं 'कौशल्यं' दक्षत्यं 'तुः' पादपूरणे इति गाथापूर्वार्द्धार्थः । भावार्थस्तूदायिनृपत्र
चादवसेयः, स चायम्४] अस्ति समस्ताश्चर्यपूरिते श्रीभरते वहलकमलाविलासराजमानधनिजनगृहं राजगृहं नाम नगर,—यत्र प्रासादमी-13 । लिस्थैर्वातोद्भूतैर्ध्वजैः सितैः । नभस्तरङ्गिणीवीचीचयानां हियते मदः ॥ १ ॥ तत्र चैरिवधूयदनारविन्दचन्द्रः श्रीको-15 |णिकापरपर्यायनिस्तन्द्रः श्रीअशोकचन्द्र इति राजा राज्यं पालयति स्म । येन स्वपौरुपप्रोद्यदग्मिना वैरिकाननम् । प्रदीप्य भरतार्द्धस्य, श्रियां पाणिग्रहः कृतः ॥ १॥ तस्यागण्यलावग्यपण्यपूर्णापणा निःसीमशीलादिगुणवती पना-10 यती-नाम प्रिया । यस्या दासीकृतस्त्रैणं, शके रूपं निरूप्य सः। रतिप्रीत्योर्ने सस्मार, स्मरः साततन्मनाः ॥१॥ शचीसुरपयोरिव तयोर्दम्पत्सोर्नित्योल्लसद्भोगयोगयोः कोऽप्युत्तमो जीयो दिवश्चयुत्वा पद्मावत्याः कुक्षिशुक्तौ मुक्ताफलबदवातारीत् । स सम्पूर्णदोहदः पूर्णेषु मासेषु तया सुतत्वेनासूयत, ततो पापकदासचेट्यः कोटिदानेन कोणिकनृपेण सम्भावयांबुभूविरे, स्वयं च हृदयानन्दननन्दनवदनावलोकनलोलविलोचनोऽन्तःपुरमभिससार, तं च करसरोरुहाभ्यामादाय स्नेहसागरसुधाकारं निरयद्यपद्यमिदमपाठीत्,-अङ्गादङ्गात्सम्भयसि, हृदयादमिजायसे । आत्मैव ।।
M