SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सुगुरूहि तस्स उबट्ठा। तो पायलित्तसूरी इय नामं तस्स संजायं ॥ ४६ ॥ तत्तो पणमिय सूरिंसंघसमेओ करितु | पत्थाणं । सिरिपालित्तसूरी पाडलिपुत्ते पुरे पत्तो ॥ ४७ ॥ तं पालइ नरनाहो मुरुंडनामा महाबलो तस्स । केणावि छइलेणं समप्पिओ सुत्तमुट्टियओ ॥ ४८ ॥ मयणेण भावियस्स य न कोवि छेयं लहेइ तस्स पुणो । तो रायसहा सयला खंडियमाणा य संजाया ॥ ४९ ॥ पालित्तयसूरीणं पसिद्धिमायन्निऊण विज्वानुं । तो रण्णा आहविडं भणिया सुत्तस्स वृत्तंतं ॥ ५० ॥ तेहिवि उण्हजलेणं वियलियमयणस्स तस्स सुत्तस्स । आइमतंतुं लहिउं सर्व्वं उक्कीलियं अइरा ॥ ५१ ॥ अह समदंडो दिनो रण्णा सूरिस्स मूलमुणगन्धं । नहु केणवि विउसेणं धरमत्थो तस्स लडुत्ति ॥ ५२ ॥ सो सुरीहिं खित्तो दंडो पवहंतनीरपूरम्मि । तत्थ य मूलं जायं धुरम्मि तो संसओ भग्गो ॥ ५३ ॥ अह गुविलसंधिकलियं जउमडियसमुम्गयं पुणो दिनं । जस्स न संधी केणवि मुणिजए वरिससहसेवि ॥ ५४ ॥ उण्हजले तं खिविडं जउनासेणं पयासि संधिं । पालित्तएण नियम माहप्पं दंसियं एवं ॥ ५५ ॥ गुरुणा फोडियतुंबो रयहि भरितु गूढसीवणिया । सीवियरण्णो दिन्नो सीविणिसंधिस्स मुगणत्थं ॥ ५६ ॥ चिंतंतेहिं बहुसो महमं तेहिं न जाणिया सा उ । एवं राया पालित्तएण सगुणेहि रंजविओ ॥ ५७ ॥ अन्नम्म दिने रण्णो जाया सिरखेयणा महाघोरा । जीए ओसहवे सहमंताण मडप्फरो भग्गो ॥ ५८ ॥ तत्तो राया मंतिं भणेह पालित्तयाउ सिरपीडं । उवसामावसु मज्झं, कीलंतिं सयलसीसम्म ॥ ५९ ॥ तेपत्रि गुरुणो भणिया भयवं ! तित्थस्स उन्नइनिमित्तं ।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy