________________
to
--
-
निवासिनः । चत्वारः सोदरा आसन्नुपाया इव नैगमाः ॥ ४ ॥ आद्यो विमलवुद्ध्याह्वो, द्वितीयो बुद्धिसागरः । तातीयीकः सुवुद्धिस्तु, तुर्यो विशालहिरुः ॥ ५ । सिमालबुद्धिनामनु, स्वप्राणेभ्योऽप्यतिप्रिया । कक्रतर्जितपद्मश्रीः, पद्मश्रीरजनि प्रिया ॥६॥ साऽन्येयुज्येष्ठपत्नीनां, सुतानां प्रतिवत्सरम् । वीक्ष्य जन्मविवाहादि-18 महानेवमचिन्तयत् ॥७॥ एताखहमधन्यास्मि, यस्या नैकोऽपि नन्दनः । येन मे भन्दभाग्यायाः, पूर्यन्ते हि मनोरथाः ॥८॥ अतस्तनूभवाभाषयमानमनाः सदा। गृहोपवनिकां गत्वा, पद्मश्रीररुदत्तराम् ॥९॥ सुदतीं रुदतीमेत्य, कदाचित्कापि वानरी । तहुःखदुखितेवाख्यकिमर्थ सखि ! रोदिषि? ॥ १०॥ पद्मश्रीरपि तां माह, सखीन्दुप्र-3 |तिमामिव । बन्ध्याभिधः कलङ्को मां, सकलामपि वाधते ॥११॥ ततः सातकारुण्या, महारण्यात् महौषधीम्। |आनीय वानरी तस्यै, वितीयवमवोचत ॥ १२॥ सख्यमुप्यां महोपध्यामार्त्तवनानवासरे। नीरेण पिष्ट्वा पीतायां, |भावी ते गर्भसम्भवः ॥ १३ ॥ पद्मश्रीः माह पुत्रो मे, यदि भावी त्वदौषधात् । तदा तुभ्यं प्रदास्यामि, हारं नवसरं । सखि ! ॥ १४ ॥ कथं नरगिरा वक्षीत्युक्ता पद्मश्रियाऽथ सा। वानरी स्माइ वानर्या, विद्ययैवानवद्यया ॥१५॥ अथैत्य | सम पद्मश्रीः, सानन्दा सानवासरे । औषधीमपिबद्धारासुधामिव सुधाशनी ॥ १६॥ तत्प्रभावभवदर्भा, सम्पूर्णषु । दिनेषु सा। सुषुये वानरं दुःखादहो ? ? विधिविजृम्भितम् ॥ १७ ॥ सा सूतिकारिका वक्त्राच्छ्रुत्वा शाखामृगं । सुतम्। दुःखेन मूर्छिता भूम्यां, पपात च्छिन्नवलिवत् ॥ १८ ॥ शीतोपचारात्सातसंज्ञाहोदैववादिनी । साऽसाज
w