________________
*
-
--
प्रकृतीः शेषास्त्वायुर्वर्जसम्भवद्भवप्रायोग्याः प्रकृतीभन् अपूर्वकरणानिवृत्तकरणसंज्ञकविशुद्धिविशेषाभ्यां प्रत्येकमन्तहर्तकालमानाभ्यां विशुधमानः स्थितिघाप्तरसघातस्थितिबन्धगुणश्रेणीरपूर्वापूर्वतराश्च प्रवर्तयन् कर्कशरूढगूढकर्मअन्धेरन्तरकरणं करोति, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनान्मिथ्याक्, अन्तर्मुहर्तेन तु तस्यामपगतायामन्तरकरणेनाद्यसमय एव निसर्गतोऽधिगमतो वा औपशमिकसम्यक्त्वमवाप्नोति । अथ क्षायोपशमिकं सम्यक्त्वमुच्यते
तथाहि-यस्तु जीवोऽन्तरकरणं न करोति, सप्रथममेव यथाप्रवृत्तापूर्वकरणानिवृत्तकरणैरेव मदनकोद्रवन्यायेन विहिमातमिथ्यात्वदलिकत्रिपुञ्जीकरणस्तथैव क्षायोपशमिकसम्यक्त्वं लभते, तलाभाच सम्यग्रज्ञानादिलाभः । अथ क्षायिकं,
सम्यक्त्वं मण्यते. तथाहि मिथ्यात्वमिश्रक्षायोपशमिकसम्यक्त्वमहाकटकविपाकानन्तानबन्धिप्रथमकषायचतुष्टय* क्षयात्क्षायिकं सम्यक्त्वं प्राप्नोति, तदवाप्तौ तु तस्मिंस्तृतीये चतुर्थे वा भवे सिधति, यदुक्तं पञ्चसङ्ग्रहे-"तइय चउत्थे ।
नम्मि उ, भवमि सिज्झन्ति दंसणे खीणे । देवनिरयासलाउ, चरमदेहेसु ते ढुति ॥ १॥" औपशमिकं सम्यक्त्वं क्षायोपशमिकं सम्यक्त्वं च पौलिके, शोधितमिथ्यात्वपुलमयत्वात् , क्षायिकं सम्यक्त्वं त्वपौलिक, अत एव मुक्तिक्षेत्र तत्सम्भव इति ज्ञातव्यमिति गाथार्थः ॥ २ ॥ तत्सम्यक्त्वं कीडग्गुणे जीवे सम्भवतीत्याहअवउझियमिच्छत्तो, जिणचेइयसाहपूअणुज्जुत्तो । आयारमभेअं, जो पालइ तस्स सम्मत्तं ॥३॥ व्याख्या-'अयउझियत्ति' अव सामस्त्येनोज्झितं परित्यक्तं मिथ्यादर्शनाभिनिवेशो येन सः, मिध्यात्वं वाभिमहिका
-
-
-
*