________________
नाभिग्रहिकाभिनिवेशिक सांशयिकाऽनाभोगिकभेदेः पञ्चधा, यदुक्तम् -- “ आभिग्गहियं अणभिग्गहियं तह अभिनिवेसियं चेव । संसइयमाणाभोगं, मिच्छत्तं पञ्चहा होह ॥ १ ॥ अभिग्गहियं किल दीक्खियाण अणभिग्गहियं च इयराण । गुडामाहिलमाईण, तं अभिनिवेसियं जाण ॥ २ ॥ संसइयं मिच्छत्तं जा संका जिणवरस्स तत्तेसु । विगलिन्दियाण जं पुण, तमणाभोगं तु निद्दिद्धं ॥ ३ ॥ " अतोऽनेन व्यामूढमना जीवो रागद्वेषमोहोपद्रुतानपि कुदेवान् देवत्वेनाभ्युपगच्छति, बहुविधपरिहारम्भसंरम्भास्नो धिमध्यममानपि कुगुरून् सुगुरुत्वेनाङ्गीकरोति, हिंसात्मकदुर्गदुर्ग तिपातहेतुककु शास्त्रप्रणीतं कुधर्म्यमपि सद्धर्म्मत्वेनावगच्छति, यतः - "रागी देवो दोसी देवो मानी सुन्नपि देवो, मज्जे धम्मो से धम्मो जीवहिंसाइ धम्मो । रत्ता मत्ता कन्तासत्ता जे गुरू तेवि पुज्जा, हा हा कटुं मुट्ठो लोओ अट्टम कुणन्तो || १ || " तदीदृशस्यानन्तसंसाराध्वपाधेयस्य परिहार एव श्रेयान् अतो युक्तमेवाऽवोज्झितमिथ्यात्व इति विशेपणम्, 'जिणचेहयत्ति', जयन्त्यन्तरजाघरीनिति जिनास्तीर्थकुतः, ते चतुर्द्धा, नामस्थापनाद्रव्यभावभेदात्, यदुक्तमागमे - "नामजिणा जिणनामा, ठवणजिणा पुण जिर्णिदपडिमाओ । दव्यजिणा जिणजीवा, भावजिणा समबसरणत्था ॥ १॥ ” चैत्यानि चित्तसमाधिजनकानि जिनभवनानि तानि भक्तिमङ्गल निश्राकृताऽनि श्राकृतशाश्वतभेदात्पञ्चविधानि यदागमः - ' – “भत्ति - मङ्गलचेइयनिस्सकडअनिस्सचेइए वावि | सासयचेय पञ्चगमुवइटुं जिणवरिन्देहिं ॥ १ ॥ गिहजिणपडिमाऍ भत्ति - चेइयं १ उत्तर घडियंमि २ । जिणबिम्बे मङ्गलचेश्यं समयझुणो बिन्ति ॥ २ ॥