________________
-
चतुर्गुणान् प्रदातारो, भवते स्वपुरं गताः ॥१४०॥ स प्रोचे यादृशान्यत्र, गृह्णीध्वं च्छगणानि भोः ! । तादृश्येव प्रदेयानीत्यर्थे मे दत्त पत्रकम् ॥ १४१॥ मुञ्चतान्यच किश्चिन्मे, पण्यं ग्रहणके यतः । लज्जा न कार्या विज्ञेन, व्यवहार प्रकुर्वता ॥ १४२ ॥ तथेति प्रतिपन्नेऽस्य, वाक्ये तैर्वननन्दनः। प्रतिभूसहितं पत्रं, तेभ्यो वेगादलीलिखत् ॥ १४३ ॥ आख्यच पोते तयाँ च, सन्ति गणका हि मे । यथास्वरमपादत्त, सङ्ख्यालेखनपूर्वकम् ॥ १४४ ॥ आलस्थाधानपात्रात्ते, च्छगणाँलातुमक्षमाः । तरीतो जगृहुः सर्वानज्ञानां हि कुतो मतिः १ ॥ १४५ ॥ बालयित्वाऽथ तद्रक्षा, क्षिपन्तोऽम्भसि वारिधेः । खात्मानं नैय जानन्ति, वञ्चितं हि जडाशयाः ॥१४६॥ अभविष्यन्न चेदस्य, पार्थे च्छगणराशयः । प्राणियामः कथं चात्रेत्यमुन्ते समवर्णयन् ॥ १४७ ॥ देवेनैवानुकूलेनानिलेन प्रेरितास्ततः । वणिजः पूर-IS यामासुराशु पोतान् पुरं प्रति ॥ १४८ ॥ क्रमेण यान्तस्ते निष्ठाप्रापितच्छगणोत्कराः । वपुरोपान्तपाथोधेस्वीरं प्रापुः | प्रहर्षिताः ॥१४९॥ केचिदुत्तीर्य पोतेभ्यः, खेच्छयेभ्यानवर्द्धयन् । ते (तत) सम्मुखमाजग्मुः, कारयित्वा महोत्सवम् । ॥ १५० ॥ क्रयाणकानां कूटानि, चक्रुस्ते तोयधेस्तटे, । बनसूश्छगणानाञ्च, हस्थमानो धनजनैः ॥१५१॥ सागर ! त्वद्वणिक्पुत्र, आगाच्छगणपण्यभृत् । वय॑से भो इति श्रुत्या, नृभ्यो न स तमभ्यगात् ॥१५२॥ अथेभ्याः सारवस्तूनि, हालक्ष्मीधरधराभुजे। हर्षानुपायनीचक्रुः, शुल्कखल्पत्वहेतवे ॥ १५३ ॥ भृत्यमूर्द्धनि चोरी, दत्वा च्छगणपूरिताम् । दिक्षुर्वनजोऽपीशं, गोपुराधिपमैक्षत ॥ १५४ ॥ तेनोक्तं किमिदं ? सोऽपि, भस्मास्त्रामयतत्त्विति । प्रोच्यैकं छगणं