Page #1
--------------------------------------------------------------------------
________________ Jain Education Int नमोनमः श्रीगुरुप्रेमसूरये । लक्ष्मणगणिविरइअं सुपासनाहचरिअं : प्रकाशक : श्री जिनशासन आराधना ट्रस्ट 7, त्रींजो भोईवाडो, भुलेश्वर, मुंबई - 400 002. वीर संवत 2516 विक्रम संवत 2046 मूल्य : रु.70/
Page #2
--------------------------------------------------------------------------
________________ (1) प्रकाशक : : प्राप्ति स्थान : (6) मूळीएन अंबालाल रतनचंद जैन धर्मशाळा स्टेशन रोड, वीरमगाम-382 150, (3) श्री जिनशासन आराधना ट्रस्ट C/o. सुमतिलाल उत्तमचंद मारीया महेताना pADA, geALazerI, पाटण-384 265 (4) श्री जिनशासन आराधना ट्रस्ट C/o. दिपक aravI'dalAla गांधी श्रुतसमुद्धारक भाणभाई नानजी घी कांटा, वडळीया, रावपुरा, वडादरा-390 001. गढा For Personal & Private Use Only
Page #3
--------------------------------------------------------------------------
________________ प्रकाशकीय बारमी सदीनी घडीओ गणाती हती. सिद्धराज जयसिंहना राजयकाळनो अंत आववानी तैयारी हती. कुमारपाळ आजशासन करवा सज्ज हता. धर्माना विशिष्ट उद्दय थवानी शरूआत थै चुकी हती. kalikAlasa`jJa हेमचन्द्रसूरिए वर्षोथी sa'gharI राखेली धना अभ्युदयनी उत्कट ईच्छाओने साकार करवानो समय हवे पाकी गयेआ हतेआ...अनेक रधर आचार्या शासननी धुराने जवलतपणे आगळ वधारी रह्या हता. तेवा समयमां प्रस्तुत " श्री सुपासनार्ह चरिय'' ग्रंथना उदय थया हता. जेना रचियता छे लक्ष्मणणि...के जेओ हुं पूरीयगच्छनी परपरामां आवता मल्लधारी अभयदेवसूरिना शिष्य मल. हेमचंद्रसूरिजीना शिष्य हता. विजयसिंहसूरि...श्री चद्रसूरि महाराज तथा श्री विष्णुधचंद्रसूरि जेवा विद्वान जेमना गुरुबंधुए हता....प्रस्तुत चरित्रमां ज तेमनी विद्वताने पापकाररसिकतानी प्रतीति थाय छे. चरित्रनुं उत्थान :- वडील गुरुब' वहेती जाय che. leAkA पण तेमनी मत्रमुग्ध वाणी सांभळवा अत्यंत आतुर छे. vibudhaca'drasUri एक वखत धंधुका पधार्या छे. व्याख्याननी ga'gA अनराधार एकदा श्रावक pu'DarIkanA पुत्र आसने भावना थै के सातमा श्री सुपार्श्वनाथ परमात्माना जीवनचरित्रने लाका समक्ष रजु करवामां आवे ते महान परापकार थवा sa'bhAvanA che. For Personal & Private Use Only
Page #4
--------------------------------------------------------------------------
________________ पण ह ते अभण ! मारामां कयां शकित छे? ते भावना शे साकार थाय ? कोने कहेवुं ? आसडे संघ समक्ष पितानी भावना व्यकत करी. संघे विबुधचंद्रसूरिने आ चरित्र रचवा विनंती करी. तेमणे आवा महान कार्य करवानी क्षमता लक्षमणुगणिमां जईने संघनी विनंतीथी लमणुगणिए आ ज धंधुका नगरमां प्रस्तुत चरित्र रचवानो प्रारंभ कर्यो. रातदिवस जोया वगर काममां लागी पडया भूख, तरस भूली काममां ओतप्रोत बनी गया. अंतरमां पडेली परमात्मानी भकित कलमना माध्यम द्वारा जगत समक्ष आवी. पितानी विद्वता-अंतरनी भकित ने संघनी शुभेच्छा साथे सरस्वती अखलितपणे वहेवा लागी ने जोतजोतामां ते 1299 ना महा सुद 10 ना गुरूवारे मंडलिपुरी (मांडल)मां सुबासुय (संपासुक)नी वसतिमां आ चरित्र पूर्णताने पाम्युं. नैविध्य : लगभग 10 हजारथी पण अधिक प्लेकप्रमाण आ चरित्रमां श्री सुपार्श्वनाथ प्रभुना अथथी इति सुधीना जीवनचरित्र उपरांत श्रावकना अणुव्रतने तेने निरतिचारपणे पाळी सद्गति पामनाराओना द्रष्टात-व्रतना अतिचारोनुं स्वरूप ने तेने आचरनाराओनी थती दुर्दशाओना रोमांचक चितारे, मोक्षमार्गना मूळ समान सम्यगदर्शननुं स्वरूप, तेने महिमा, तेना भेद वि. नुं य सुंदर संकलन करवामां आव्युं छे. त्रण प्रस्तावमां आ ग्रंथने विभकत करवामां आव्यो छे. प्रथम प्रस्तावमां श्री सुपार्श्वनाथ प्रभुना पूर्वाभना वर्णन तथा केवी रीते तेमणे तीर्थंकरनामकम निकाचित कर्युं.? विगेरे पर प्रकाश पाथर्यो छे. बीजा प्रस्तावमां तेमनो जन्म मेरूपर्वत पर तेमने जन्माभिषेक-विवाह-दीक्षा-आदिनुं वर्णन छे. तथा त्रीजा प्रस्तावमां केवळज्ञान, अनेक प्रकारना आसनो तथा तपनुं वर्णन करवामां आव्युं che. in Education International For Personal & Private Use Only
Page #5
--------------------------------------------------------------------------
________________ त्रणे प्रस्तावमां वच्चे वच्चे अनेक विषयो पर अनेक अवांतर कथाओथी ग्रंथने सुसंस्कृत करवामां आव्यो छे. आ चारित्र परनी लिहरगच्छना देवसूरि तथा विबुधाचार्यनी प्राकृत रचनाओने पण उल्लेख मळे छे. प्रस्तुत रचना पंडित हरगोविंदासनी संस्कृत छायाथी युक्त तथा साधित हाई वांचनमां पण घणी सरळता थई जाय छे. वीर संवत 2444मां एटले के लगभग 72 वर्ष पूर्वे प्रकाशित थएल जीर्णप्रायः अवस्था प्राप्त हाई पुनासंद्धार थई रह्यो छे. तेना पठन पाठनथी श्री सुपार्श्वनाथ प्रभुना गुणकिर्तानथी आपणे सौ तेमना समान बनीए. दिव्यकृपा प. पू.सिध्धांतमहदद्धि आर्चाय देव श्री. विजय प्रेमसूरीश्वरजी म. दिव्य आशीर्वाद: प. पू. वर्धमानतनिधि आर्चायदेव श्री विजय भुवनभानुसूरीश्वरजी म. दिव्य प्रेरणा प. पू. समता सागर आचार्यदेव श्री. विजय हेमचंद्रसूरीश्वरजी म... लि. श्री. जिनशासन आरोधना ट्रस्ट ट्रस्टीओ चंद्रकुमार बी. जरीवाला ललितभाई आर. कोठारी नविनभाई बी. शाह पुंडरिक e. शाह in Education International For Personal & Private Use Only
Page #6
--------------------------------------------------------------------------
________________ अनुपम सहाग रू. 5,111/- जुनागढ जैन , मू. संघना श्राविका उपाश्रयना ज्ञानखातामांथी (पूजय हिमांशुसूरि महाराज साहेबना उपदेशथी). रूआ. 5,000/- श्री कडाई विशा ओशवाळ संघ (क). रूआ, 2,501/- श्री दांड जैन संघ, रूआ. र,001/- श्री जैन छे. मू. संघ, वापी, रू. 2,100/- श्री सागरगच्छ उपाश्रय, माळी फळीया, गोपीपुरा, सुरत, सावीजी श्री महायशाश्रीजी महाराजना उपदेशथी. 3, 2000 - श्री सागरगच्छ जैन संघ, डभोई (5. 5. आचार्यदेव श्री वर्धमानसूरि महाराज साहेबना उपदेशथी) रू. 2000/- श्री शांतिनाथ जैन देरासर, पठ, वडगांव. (प. पू. स्व, मुनिश्री राजरत्न विजयजी ना उपदेशथी) "सुपाश्वनाथ चरित्र" ना प्रकाशनमां उपरोकत सवे संधना ज्ञाननिधिमांथी मळेला सहयोगनी भूरि भूरि अनमेदना. ली. श्री जिनशासन आराधना TrasTa in Education International For Personal & Private Use Only
Page #7
--------------------------------------------------------------------------
________________ A 00000 // supaasnaah-criaN|| jayai जुयाइजिणिदो अवररिउविजयनाडयपर्वधे । नवनिउणसुत्तहारोव्व विडियसहसंघचौपचो ॥ 2 ॥ सियज्झाणानलपजलिरकम्मकंतारधूमलैउच्च । रेहंति जस्स अंसं मघोलिरा चिहुर्कुर्लीओ॥2॥च्रिम्ण् नमिमो सिरिवीरजिणवरं जस्स अज्जविय तित्थ्ण्। जयै तिलोईकमलाविलासतिलयंव सुपवित्र 3 ॥ सेसेचि असेसे निकलेवि सयलेऽगुणेवि गुणकलिए । नमिमो अणंगराए निहयाणंगेवि अजियाई ॥ 4 ॥ पणमह फुरंतपणफणकिरीडवररयणकिरणदीवहिं । पयडतं पिव सिवमम्गमग्गिम सिरिसुपास्जिन्न्ण्॥5॥ जाणं च तज्जणातज्जणीइ । लागो ठवेमि मंदपए । कव्वपहे वालो इव ताण गुरूण नमामि कमे ॥ 6 / / सन्निज्झ मज्झ मया vimlNgovNggunnmhgyviyaa| तिजयपिया-11 ___जयति युगादिजिनेन्द्र आन्तररिपुविजयनाटकप्रबन्धे । नवनिपुणसूत्रधार इव विहितशुभसंघचतुप्पात्रः ॥ 1 ॥ सितध्यानानलप्रज्वलनजाशीलकर्मकान्तारधूमलता इव । राजन्ति यस्यांसे सघूर्णनाश्चिहुरकुरल्यः ॥ 2 ॥ चरमं नमामः श्रीवीरजिनवरं यस्याद्यापि च तीथम् । जयति त्रि लोकीकमलाविलासतिलकमिव सुपवित्रम् ॥ 3 ॥ शेषानप्यशेषानिष्कलानपि सकलानगुणानपि गुणकलितान् । नमामोऽनङ्गरागानिहतानानप्यजितादीन् ॥ 4 ॥ प्रणमत स्फुरत्पञ्चफणकिरीटवररत्नकिरणदीपैः । प्रकटयन्तमिव शिवमार्गमग्रिम श्रीसुपार्श्वजिनम् ॥ 5 ॥ येषां च तर्जनातर्जन्यां॥ लग्नः स्थापयामि मन्दपदानि । काव्यपथे बाल इव तेषां गुरूणां नमामि क्रमान् ॥ 6 ॥ सांनिध्यं मम सदा विमलाङ्गोपाङ्गगुण महर्षिता । 1. जुगार । 2 अनडे चमदेवे रागो येषां वानिति विरोधः, नास्त्यजयगो येपा तानिति परिहारः । 3 चिदुराणा=केशानां कुरल्या नकसयः 'करचली' इति भाषायाम् । SI JainEducati o nal For Personal Private Use Only
Page #8
--------------------------------------------------------------------------
________________ महमुहकमलवासिणी कुणौ सुर्यदेवी ॥ 7 ॥ गंभीरपसन्नपयप्पवाहिणि विबुहजणमणाणंदं । कविकुलगिरिस्स बंदे सरस्सई इंदभूइस्स । 0cA All puv0| | ko na जणो हरिसिज्जइ तरंगवै-वैयरं सुणेऊण । इयरे पबंध-सिंधूवि पाविया जीए महुरतं ॥ 9 ॥ भदं सिरिहरिभदस्स सूरिणो जस्स भुवण-रंगम्मि । वाणी विसट्टरसभावमंथरा नच्चए सुइरं ॥ 10 ॥ मंदारमंजरि पिव सुरावि सवणावयं संयं णिति । पागयपवंधकइणो वाणि सिरिजीवदेवस्स ॥ 11 ॥ इह सुयणा कह मह संथवारिहा, जे पबंधगुणलेसं । गिण्हंति दिट्टमिपि पयडवियडेविय न हु दोसे ॥ 12 ॥ ता इह संथवियव्वा पढम चिय दुज्जणा गुरुजणना जाण वयणाण भीओ जत्तेण कई कुणै कव्वं ॥ 13 ॥ अहवा एयम्मि समुज्जयस्स मह किं इमाए चिंताए । को सुरगिरिणो सरणिं पुच्छइ जलहिम्मि गंतुंमणो ? ॥ 14 ॥ ता इह सुपासचरियं विरइउकामस्स मह जहासत्तिं । | त्रिजगत्पितामहमुखकमलवासिनी करोतु श्रुतदेवी ॥7॥gmbhiirprsnnpd(yH)prvaahinii विबुधजनमनआनन्दाम् । कविकुलगिरेवन्दे सरस्वती मिन्द्रमृतेः । / 8 ॥ को न बनो हृष्येत् तरङ्गवतीव्यतिकरं श्रुत्वा । इतरे प्रबन्धसिन्धवोऽपि प्रापिता यया मधुरत्वम् ॥ 9 ॥ भद्रं श्रीहरिभद्रस्य । सूरेयस्य भुवनरहे । वाणी विकसितरसभावमन्थरा नृत्यति सुचिरम् ॥ 10 ॥ मन्दारमञ्जरीमिव सुरा अपि श्रवणपदं स्वयं नयन्ति । प्राकृतप्रबन्धकवयो वाणिं श्रीजीवदेवस्य ॥ 11 ॥ इह सुजनाः कथं मम संखवार्हाः, येप्रबन्धगुणलेशम् । गृह्णन्ति दृष्टमात्रमपि प्रकटविकटानपि न ॥ तु दोस्सान्॥12॥ तत इह संस्तोतव्याः प्रथममेव दुर्जना गुरुजना इव । येषां वचनेभ्यो भीतो यत्नेन कविः करोति काव्यम् ॥ 13 ॥ अथवैतस्मिन् समुद्यतस्य मम किमनया चिन्तया ! / कः सुरगिरेः सरणिं पृच्छति जलधौ गन्तुमनाः ! ॥ 14 ॥ तस्मादिह सुपार्श्वचरितं विरचयितु। कामस्य मम यथाशक्ति । निजनिजभावेनोपकारकारिणौ भवतां तो द्वावपि ॥ 15 ॥ इह पूर्वसुकविविरचितप्रबाश्रवणेन जनितगुरुहर्षः । कथं S n 18.18वी । 2 ग. जणं । 3 sa. niti । POOGGNAN nya in Educ a tional For Personal & Private Use Only inbrary.org
Page #9
--------------------------------------------------------------------------
________________ EMA .CO नियनियभावेणुवयारकारिणो इंतु ते दोवि ॥ 15 ॥ इह पुव्वसुकैविरैयपबंधसवणेण जणियगुरुहरिसो । कह लोओ अम्हारिसरैयपर्वधेसु अहिरमौ ? ॥ 16 ॥ कत्थाहं मंदमई कत्थ सुपासस्स चरियपरिकहणं । गुरुतरुफलखिवियकरो ता इसणिज्जो म्हि कुजव्व ॥ 17 ॥ तहवि य जिणवरगुणसंथवेण कम्म खवंति इह जीवा । एएण कारणेणं मज्झ पविची इमा जाया ॥ 18 ॥ सुकैत्तणकित्ति पुण महेमि एयाउ न बुहमज्झम्मि । गंधत्यमित्थ न हु गंठिवन्मयं चरै गंधमओ ॥ 19 ॥ अलमित्थ वित्थरेणं, ता संपइ पत्थुअत्यवित्थारं । कयम|गलोवयारो करेमि भत्तीए जहसति ॥ 20 ॥ अस्थि चौजलहिरसणामणहरमहिमहिलियाए मुह्क्म्ले। सुपवित्तमंडणं धाइसंडनामो महादीवो ॥2॥जोनीस्नील्व्ण्ताय्लेहिण् गयजग्गलग्गसिंगेहिं । रेहै नहसिरिपरिरंभणत्थमुक्खिवियवाहुन्य ॥ 22 ॥ बहुवनधन्नपयपूरपावियं करिसएहि सकिण्णं । पुव्वविदेहभिधाणं लोकोऽस्मादृशरचितप्रबन्धेष्वभिरमताम् ! / / 16 / / कुत्राहं मन्दमतिः कुत्र सुपाश्वस्य चरितपरिकथनम् ! / गुरुतरुफलक्षिप्तकरस्तस्माद्धसनीयोऽस्मि कुब्ज इव ॥ 17 ॥ तथापि च जिनवरगुणसंस्तवेन कर्म क्षपयन्तीह जीवाः । एतेन कारणेन मम प्रवृत्तिरिय जाता ॥ 18 ॥ सुकदित्व-12 कीति पुनः काक्षाम्येतस्माद् न बुधमध्ये । गन्धार्थमत्र न खलु प्रन्थिवर्णकं चरति गन्धमृगः ॥ 19 ॥ अलमत्र विस्तरेण, तस्मात् संप्रति प्रस्तुतार्थविस्तारम् । कृतमङ्गलोपचारः करोमि भक्तया यथाशक्ति ॥ 20 ॥ अस्ति चतुर्जलधिरसनामनोहरमहीमहिलाया मुखकमले |सुप्वित्र्म्न्न्द्द्न्ण् धातकीषण्डनामा महाद्वीपः ॥ 2 ॥ यो निपधनीलवदचलाभ्यां 1 ग. होतु । 2 विदेहपचे बहुवर्णका भिन्न जातीया ये धन्या भाग्यशालिनः पुरुषास्तेषां प्रदानां चरणानां पूरैः समूहः पाक्तिं पवित्रितम्, घेत्रपचे बहुवर्णानि धान्यानि यस्मात् वादृशेन पयःपूरेण बलप्रवाहेम पावितमित्यर्थः । 36 स. किवं । ASOOM. For Personal & Private Use Only Kilpelibrary.org
Page #10
--------------------------------------------------------------------------
________________ तत्थ य सित्तं सुखितंव ॥ 2 ॥ niilvNtgirisiNgsriysiiyaasrippvaahenn| पयडियकित्तिपडायव सहै नियपरमपुरिसाण ॥ 24 ॥ अस्थि तरुणियणपारद्धवरमंगलो मंगलुग्गारवहिरीकयंवरतलो । तलवरप्पमुहनिवलोयरक्खियपुरो पुरजणारद्धमविसेसधम्मुज्जमो ॥ 25 ॥ जमिय-18 puc0| जोगेहि साहहि सुपवित्तिओ तियससमरूवैतरुणयणकयविम्भमो । भमरपरिकलणखमकमलसियसरो सरसमल्लीणहंसावलीमणहरो ॥ 26 ॥ हरियपरिकवलणापुटुगोसंकुलो कुल्स्मुप्प्न्न्न्र्निय्र्प्य्द्दिय्नो। नय कया कलिनिवोवयनरमयरुहो सुइयरो पवररमणिज्जविजओ तहि ॥ 27 ॥ तत्य य जिणधम्ममहामहिवालनिवासगाढदुग्गव । नयरी सुहंकरिच्चिय अस्थि जहत्था जयपसिद्धा ॥ 28 ॥ जीए विसालुत्तुंगो मणिमयकविसीसकलियपायारो । गयणसिरीए रसणाकलावलीयप्णमुबहै ॥ 29 ॥ जीए जलरासिसच्छहपरिहासंकंतरुइररविवि । गगनापलग्नशझैः । राजते नमःश्रीपरिरम्भणाथमुरिक्षप्तबाहुरिव ॥ 22 ॥ बहुवर्ध(धा)न्यपद(यः) पूरपावितं करिशतैः (कर्षकैः) संकीणम् । पूर्वविदेहाभिधानं तत्र च क्षेत्र सुक्षेत्रमिव ॥ 23 ॥ यद् नीलवागिरिशङ्गसृतसीतासरित्प्रवाहेण । प्रकटितकीर्तिपताकमिव राजते निजपरमपुरुषाणाम् । / 24 ॥ अस्ति तरुणीजनप्रारब्धवरमङ्गलो मङ्गलोद्गारबधिरीकृताम्बरतलः । पुररक्षकप्रमुखनृपलोकरक्षितपुरः purjnaarbdhsvishessdhrmodymH||25|| यमितयोगैः साधुभिः सुपवित्रितखिदशसमरूपतरुणजनकृतविभ्रमः । भ्रमरपरिकलनक्षमकमलभाषेतसराः सर:समालीनहंसावलीमनोहरः ॥ 26 ॥ हरितपरिकवलनापुष्टगोसंकुलः कुलसमुत्पन्ननरनिकरप्रकटितनयः । नच कदा कलिनृपोपहतनरमृगसुखः सुखकरः प्रवररमणीयविजयस्तस्मिन् ॥ 27 ॥ तत्र च जिनधर्ममहामहीपालनिवासगाढदुर्ग इव । नगरी शुभकरी खल्वस्ति यथार्थी जगत्प्रसिद्धा ॥ 28 ॥ यस्या विशालोत्तुङ्गो mnnimykpishiirssklitpraakaarH| गगनश्रियो रसनाकलापलावण्यमुधति ॥ 29 ॥ यस्या जलराशिसदृशपरिखासक्रान्तरुचिररविबिम्बम् । 17. साहे। 2 ग. व्र्व्रुस्स्क्|3s. लावा ग. लाव्न्न्। ॥ 2 ॥ हरितपरिकवलनापुष्टगासल वासगाढदुर्ग इव । नगरी शुभ यस्या जलराशिस Jain Educa t ional For Personal & Private Use Only Mainelibrary.org.
Page #11
--------------------------------------------------------------------------
________________ जालाकलावपिंगलबडवानललीलमुबहै ॥ 30 ॥ जीए समुन्नयजिणभवणसिहरसंठवियकणयकलसाण । मझेण पैलुटुंतं न मुणिज्जइ मंडलं र्विन्नो॥31॥ जीए ससिकंतमणिमंदिराई निसि ससिकरावपुढाई । वियलियबाहजलाई रोयंतिव तरणितवियाई ॥ 32 ॥ गयदोसावि सदोसव्व जीए पविसंति कहवि रविपाया । कोडीसरघरसच्चवियचिंधसंरुद्धसंचारा ॥ 33 ॥ कमलदलटियजललवतरलावि न ज कयावि । shaakyraayaa। मुंचइ निवासिजणगुणकलावसंदाणियन्च सिरी ॥ 34 ॥ रंगिरतुंगतरंगमखुरम्गनिन्यायविहरियं धरणि । सिंचंति जीए कर सीयरेण सदयव्व करिविसरा ॥ 35 ॥ दढभुयदंडालाणियकमलाकरिणी निवो समरसीहो । चौरंगचमूसंचाररुद्धधरणीयलो तत्थ ॥ 36 ॥ मंडलियचंडकोदंडमुक्तकंडोलिखडियसिरेहिं । जो रयै रणे जयसिरिं पवेसपउमोक्यारंव ॥ 37 ॥ विमलकरवालधाराजलेण चित्ताई रिउ चरित्ताई । जो फुसइ मुवणभवणंतरालभित्तीनिहिताई ॥ 38 ॥ जस्स य जसजलसित्तं पयावपावयपलुट्टमवणियलं । नवकंदलकलियं पिव । ज्वालाकलापपिङ्गलवडवानललीलामुद्वहति ॥ 30 ॥ यस्याः समुन्नतजिनभवनशिस्वरसंस्थापितकनककलशानाम् । मध्येन पर्यस्यमानं न ज्ञायते > मण्डलं रवेः ॥ 31 ॥ यस्याः शशिकान्तमणिमन्दिराणि निशि शशिकरावस्पृष्टानि । विगलितबाप्पजलानि रुदन्तीव तरणितप्तानि ॥ 32 ॥ कागतदोषा अपि सदोषा इव यस्यां प्रविशन्ति कथमपि र्विपादाः। कोटीश्वरगृहदृष्टचिहरुद्धसंचाराः ॥ 33 ॥ कमलदलस्थितजललवतरलापि नयां कदापि कृत्रागा। मुञ्चति निवासिजनगुणकलापसंदानितेव श्रीः ॥ 34 ॥ रङ्गनशीलतुगतरामखुराग्रनिर्घातविधुरितां घरणिम् । सि चन्ति यस्याः करसीकरण सदया इव क्रिविस्राः॥35॥ दृढभुजदण्डालानितकमलाकरिणीको नृपः समरसिंहः । चतुरङ्गचमूसंचाररुद्धधरणीतलस्तत्र ॥ 36 ॥ मण्डउइतचण्डकोदण्डमुक्तकाण्डालिखण्डितशिरोभिः । यो रचयति रणे जयश्रीप्रवेशपद्मोपचारमिव ॥ 37 ॥ विमलकरवा 15. plotttt। ion 3900AMANABADS Jain Educa For Personal & Private Use Only Mainelibrary.org
Page #12
--------------------------------------------------------------------------
________________ C पुरुच puy0| जयर्थममिसा सया सहै ॥ 39 ॥ तस्स य सारयच्छणससिसमवयणा मयणकंदली दैया । नियनिरुवमसुंदेरिमाहरीकयकुसुमसरपरिणी ॥ 40 ॥ चिरचिन्नपुन्नपन्भारपरिणयं तीए सह नियो निच्चं । भुजंतो विसयसुहं सुहेण वोलेइ बहुकालं ॥ 41 ॥ अह अन्नया य सेवासमागया। संसमंतिसामते । कयजहुचियसम्माणे संझावसरे विसज्जे ॥ 42 ॥ क्य्देव्पाय्पूयाफ्न्निय्नीसेस्विग्य्स्ण्घाओ। संभाविऊण सब्भावनिम्भरं किंपि नियदैयं ॥ 43 ॥ विमलच्छवेत्थपच्छाइयाए सुरसरियपुलिणपिहुलाए । मिउसुहुमहंसतूलोवहाणकलियाए सेज्जाए ॥ 44 ॥ निद्दामहामिलियच्छिसंपुडो जाव वास्भ्व्न्न्म्मि। निविडीकयदारकवाडसंपुडो चिटै निसीहे ॥ 45 ॥ ताव सहसचि निद्दास्म्म्द्धुव्म्द्द्विह्द्दिय्च्छिपुद्दो। पिच्छइ पुरओ रमणिं तणुप्पहापयतमपडलं ॥ 46 ॥ चरणारविंदभममिलियमुहलभसलावलिंब वहमाणि । मरगयमणिमयमलधाराजलेन चित्राणि रिपुचरित्राणि । यः स्पृशति भुवनभवनान्तरालभित्तिनिहितानि ॥ 38 ॥ यस्य च यशोजलसिक्कं प्रतापपावकपर्यस्तमवनितलम् । नवकन्दलकलितमिव जयस्तम्भमिषात्सदा राजति ॥ 39 ॥ यस्य च शारदक्षणशशिसमवदना मदनकन्दली दयिता । निजनि-118 रुपमसौन्दर्याधरीकृतकुसुमशरगृहिणी ॥ 40 ॥ चिरचीर्णपुण्यप्राग्भारपरिणयं तया सह नृपो नित्यम् । भुञ्जानो विषयसुखं सुखेनातिकामति । बहुकालम् ॥ 41 ॥ अथान्यदा च सेवासमागताशेषमन्त्रिसामन्तान् । कृतयथोचितसम्मानान् सन्ध्यावसरे विसृज्य ॥ 42 ॥ कृतदेवपाद। पूजाप्रहतनिःशेषविघ्नसंघातः । संभाव्य सद्भावनिर्भरं किमपि निजदयिताम् ॥ 43 ॥ विमलाच्छवस्त्रप्रच्छादितायां सुरसरित्पुलिन - | धुलायाम् । मृदुसूक्ष्महंसतूलोपधानकलितायां शय्यायाम् ॥ 44 ॥ निद्रामुद्रामिलिताक्षिसंपुटो यावद् वासभवने । निबिडीकृतद्वारकपाटसंपुटस्तिष्ठति निशीथे ॥ 15 ॥ तावत् सहसेति निद्रासंमर्दोपमर्दविघटिताक्षिपुटः । पश्यति पुरतो रमणीं तनुप्रभातहततमःपटलाम् ॥ 46 ॥ चर क.ग. पच्छ । 2 क. सिद्धार । kankansana JanEduri nations For Personal & Private Use Only nbrary.org
Page #13
--------------------------------------------------------------------------
________________ जीरजुवलयं मंजुसिंजणयं ॥ 47 ॥ कलयति मणिमयकिरणकिंकिणीकलियमेहलं रमण । कयतुमुलतलवराउलसालं रिर्म्न्न्न्य्र्ण्व्॥48॥ मुत्तावलिं वहति घडिमालं पिव सतण्हतरुणकए । गुरुनाहिवाविलाय्न्न्र्स्स्माक्रिस्न्न्त्य्ण्व्॥ 49 ॥ सीमंतनिसियवरपउमरायमणिकिरणरंजियं भालं । कैकेल्लिपल्लविल्लं वम्महसयणव वहमाणि ॥ 50 ॥ अह तं निरुवमरूवोवसोहियं पिच्छिऊण नरनाहो । विम्हयरसरसियंतकरणोस परिचिंतिउलग्गो ॥ 51 ॥ किं काचि कामिणी निसिय्म्य्न्न्वान्न्प्फार्विहुण्रिय्या। सविसेसभूसियंगी सरणत्थं मं समल्लीणा ? ॥ 52 ॥ अहवाठाणम्मि इमम्मि प्ब्ल्वायाल्जामिल्ल्म्मि। पयचारीण पवेसो कहं नु, ता नूणममरीयं ॥ 53 ॥ अहव किमिमिणा मह संसएण, जा कावि होइ सा हौ । अब्भागयत्ति काउं अदभुट्टाणारिहा ताव ॥54॥इय् चिंतिऊण परिचत्तसिज्जसंगेण तेण धरणियलं । मौलियकरकमलेणं ॥ णारविन्दभ्रममिलितमुखरभ्रमरावलिमिव वहन्तीम् । मरकतमणिमयमारयुगलकं मञ्जुसिजनकम् ॥ 47 ॥ कलयन्ती मणिमयकिरणकिकिणीकलितमेखला रमणम् । कृततुमुलपुररक्षकाकुलसालं रतिरमणनगरमिव ॥ 48 ॥ मुक्तावली वहन्तीं घटीमालामिव सतृप्णतरुणकृते । / गुरुनाभिवापीलावण्यरससमाकर्षणार्थमिव ॥ 49 ॥ सीमन्तनिश्रितवरपद्मरागमणिकिरणरञ्जितं मालम् । कल्लिपल्लववद् मन्मथसदनमिव 1 वहन्तीम् ॥ 50 ॥ अथ तं निरुपमरूपोपशोभितां दृष्ट्वा नरनाथः । विस्मयरसरसितान्तःकरणः स परिचिन्तयितुं लग्नः ॥ 51 ॥ किं काचित् कामिनी निशितमदनबाणप्रहारविधुरिता । सविंशषभूषिताङ्गी शरणार्थ मां समालीना ! ॥ 52 ॥ अथवा सानेऽस्मिन् प्रवलवाचालयामिके । पदचारिणां प्रवेशः कथं नु, तस्माद् नूनममरीयम् ॥ 53 ॥ अथवा किमनेन मम संशयन, या कापि भवति सारे भवतु । अभ्यागतेति कृत्वाऽभ्युत्थानार्हा तावत् ..54 ॥ इति चिन्तयित्वा परित्यक्तशय्यासङ्गेन तेन धरणितलम् । मुकुलितकरकमलेन 10. किंकणी । 2. ख. वहिति । 3 रू. ग. कंकिल्लि । 4 क. ग. 'दुरहिया । Jan Education in ons For Personal & Private Use Only helibrary.org
Page #14
--------------------------------------------------------------------------
________________ . 10ca0 | pucH| maACHAR पवित्तिय पायपउमेहि ॥ 55 ॥ पसरंतदंतकिरणालिदलियतिमिरं पयंपियं तयणु । सुअणु! तए नियजम्मेण भूसिया कहसु का जाई । | ॥ 56 ॥ का य तुह नामवण्णावली विभूसेई लोयवयणाई ? कैण व कज्जेण गिह पवित्तिय चरणफुसेण ? ॥ 27 ॥ इय व्हुमान्न्पुर्स्स्र्न्न्र्विजुत्ताभिभास्न्न्फिहा। सा पभणइ निवपुंगव ! जै सुस्मूसा तुह इहत्थे ॥ 58 ॥ ता होसु सावहाणो खणमेगं जेण तुझ अहुणावि । पयडेमि पुचपुढे सवित्यरं, तो इमं कहै ॥ 59 ॥ अत्थि ससिकंतमणिसालचंगिमासमियसग्गसोहग्गं । असदवियड्ढमहीढियनरकलियं रयणसारपुरं ॥ 60 ॥ तं पालै पोढपयावजलणजालावलीहिं सयकालं । जलियदरियारिवंसो राया संगाममूरोत्ति ॥ 11 ॥ तस्स य समग्गसोहनापमुहगुणगामगामणी दैया । रैरमणगेहिणी इव नामेणं चंदलेहत्ति ॥ 2 ॥ अवरुप्परपीइपरायणतकरणाण ताण सयकालं । अन्नोनामंदाणंदमंदिरा वासरा जति ॥ 6 ॥ अह अन्नया य सह सहयरीहिं पासायसिहरमारूढा । जा चिट्ठइ ता पिच्छइ पवित्रितं पादपद्माभ्याम् ॥ 65 ॥ प्रसरहन्तकिरणालिदलिततिमिरं प्रजल्पितं तदनु । सुतनु ! त्वया निजजन्मना भूषिता कथय का जातिः ? ॥ 56 ॥ का च तव नामवर्णावली विभूषयति लोकवदनानि ? / केन वा कार्येण गृहं पवित्रितं चरणस्पर्शेन ? ॥ 57 ॥ इति बहुमानपुरस्सरनरपतियुक्तामिमाषणप्रहृष्टा । सा प्रभणति नृपपुव ! यदि शुश्रूषा तवेहार्थे ॥ 58 ॥ ततो भव सावधानः क्षणमेकं येन तवाधुनापि । प्रकटयामि पूर्वपृष्टं सविस्तर, तत इदं कथयति ॥ 19 ॥ अस्ति शशिकान्तमणिसालचङ्गिमाअमितस्वर्गसौभाम्यम् । अशठविदग्धमहर्दिकनरकलितं रत्नसारपुरम् ॥ 60 ॥ तं पालयति प्रौढप्रतापज्वलनज्वालावलीमः सदाकालम् । ज्वलितहप्तारिवंशो राजा संग्रामशूर इति ॥ 61 ॥ तस्य समग्रसौभाग्यप्रमुखगुणग्रामणीर्दयिता । रतिरमणगेहिनांव नाम्ना चन्द्रलेखेति ॥ 12 ॥ परस्परप्रीतिपरायणान्तःकरणयोस्तयोः सदाकालम् । अन्योन्यामन्दानन्दमन्दिराणि वासरा यान्ति ॥ 13 ॥ अथान्यदा च सह सहचरीमिः प्रासादशिखरमारूढा । यावत् तिष्ठति तावत् । CCCCCCC ONORA | // 4 // A in Educa For Personal & Private Use Only A lainelibrary.org
Page #15
--------------------------------------------------------------------------
________________ कसिंगारं नयरलोयं ॥ 64 ॥ अंकनिवेसियनियनियपुत्तयपडिपुत्तनत्तपुत्तीयं । विविह्फ्ल्फुल्ल्प्रिक्लिय्प्द्द्लियावाव्द्द्क्र्ग्ग्॥6॥ कुसुमावयंसगाभिहौज्जाणेऽणंगतेरसिदिणम्मि । गच्छंतं कुसुमाउहपयजुयलसमञ्चणनिमित्तं ॥ 66 ॥ तम्मज्झट्टियवहुविहरयणाहरणेहि भूसियसरीरं । पिच्छइ कमलायरमंतिपणइणि लडहलायण्णं ॥ 67 ॥ सोहगमडप्फरहेरियकामघरणिं सुहासणासीणं । अंकनिवेसियदुःई हियं लालित विविहभंगीहिं ॥ 68 ॥ तं पिच्छिऊण संगामसूरनरनाहपणइणी सहसा । ससहरकरचुंबियकमलिणिव्व दीणाणणा जाया ॥ 69 ॥ पाउन्भवंतनिम्मेरमन्नुभरभारनीसहा तयणु । कोवभवणम्मि जरजिन्नसिक्कडे पडै जरियव्व ॥ 70 ॥ चिंतै नियवालाए विभूसियाणंगतेरसिदिणम्मि । जा एवं विलसइ मंतिपणइणी सच्चिय कयत्या ॥ 7 ॥ विहलो चिय मह महिलाजम्मो कंकेल्लितरुलयाएव्व । जीए सुयपसवफलणेण पावियं नेय जम्मफलं ॥ 72 ॥ ता कहणु सलहणिज्जा पियमाणसफुरणरायहसीवि । होमि पश्यति कृतशङ्गारं नगरलोकम् ॥ 6 ॥ अङ्कनिवेशितनिजनिजपुत्रकप्रतिपुत्रनप्तृपुत्रीकम् । विविधफलपुष्पपरिकलितपटलिकाव्यापृतकराग्रम् । ॥ 65 ॥ कुसुमावतंसकामिघोद्यानेऽनङ्गत्रयोदशीदिने । गच्छन्तं कुसुमायुधपदयुगलसमर्चननिमित्तम् ॥ 66 ॥ तन्मध्यस्थितबहुविधरत्नाभरणभूपितशरीराम् । पश्यति कमलाकरमन्त्रिप्रणयिनी सुन्दरलावण्याम् ॥ 67 ॥ सौभाग्यगर्वाधरितकामगृहिणिकां सुखासनासीनाम् । अङ्कनिवेशितदुहितरं लालयन्ती विविधमनिमिः ॥ 68 ॥ तां दृष्ट्या संग्रामशूरनरनाथप्रणयिनी सहसा । शशधरकरचुम्बितकमलिनीव दीनानना जाता । ॥ 69 ॥ प्रादुर्भवन्निमर्यादमभ्युमरभारनिःसहा तदनु । कोपमवने जराजर्णिसीत्कटे पतति ज्वरितेव ॥ 70 ॥ चिन्तयति निजबालया विभू। पिताऽनङ्गत्रयोदशीदिने । यैवं विलसति मन्त्रिप्रणयिनी सैव कृतार्था ॥ 71 / / विफलमेव मम महिलाजन्म कङ्कल्लितरुलताया इव । यया 1. द्द्रिय्|2 क. ख. लालति । For Personal Private Use Only
Page #16
--------------------------------------------------------------------------
________________ / 0ca0 Chec00000 10 अहं जीउच्छंगलंछणं नेय दुहियाचि ॥ 73 ॥ इय तीए नियपसवावलंभचिंतासमुद्दपडियाए । तदुपरवरिखमा इन दिवससाण-- खणो पत्तो । / 74 / / एत्यंतरम्मि रोसारुणच्छिअसईकडक्खलक्खेहिं । विच्छुरियं पिव रविणो विवं आयंविरं जायं ॥ 75 ॥ अच्छोययंव सेवै खणेण भाण विलून्न्क्र्प्स्रो। अवरसमुद्दे पुणरवि दिणलच्छीसंगमनिमित्तं ॥ 76 ॥ अत्यं गयम्मि सूरे कमेण अक्कमै दसदिसाचकं । तम्मम्ममग्गगत्यंव पमुइयं तिमिरनिवसिविरं ॥ 77 ॥ एत्तो यचंदलेहाए कोवभवणप्पवेसवुत्तो । संगामसूररायस्स साहियो सोवियल्लीए ॥ 78 ॥ सोवि हु नियावराहासंकासंभंतमाणसो एइ। तीसे पसायणत्यं कयसंझाविहियकायव्वो ॥ 79 ॥ अभुट्टाणाइविहिं काऊणं सावि ठाइ तुण्डिका । तयभिमुहं सप्पणयं तो राया भणिउमारद्धो ॥ 80 ॥ किं देवि! मए मणसावि कामिणिं कमवि अहिलसतेण । तुह अवरद्धं किंचिवि विहियं आहरणखूणं वा । / 8 / / अहवावि विसमदिट्टीए नियै तुह पायपंकयं कोवि ? / किंवा ॥ सुतप्रसवफलनेन प्राप्तं नैव जन्मफलम् ॥ 72 ॥ तस्मात्कथं नु श्लाघनीया प्रियमानसस्फुरणराजहंस्यपि । भवाम्यहं यस्या उत्सङ्गलाञ्छनं नैद दुहितापि ॥ 73 ॥ इति तस्यां निजप्रसवोपलम्भचिन्तासमुद्रपतितायाम् । तदुःसदुःखित इव दिवसावसानक्षणः प्राप्तः ॥ 7 ॥ अत्रा तरे रोषारुणाक्ष्यसतीकटाक्षलक्षैः । विच्छुरितमिव रवेर्बिम्बमातानं जातम् ॥ 75॥ अच्छोदकमिव सेवते क्षणेन भानुर्विलून्क्र्प्र्स्र्ः। आरसमुद्रे पुनरपि दिनलक्ष्मीसङ्गमनिमित्तम् ॥ 76 ॥ अस्तं गते सूरे क्रमेणाकामति दशदिक्चक्रम् । तन्मार्गमार्गणार्थमिव प्रमुदितं vimirnRpshibirm||77|| इतश्च चन्द्रलेखायाः kopbhvnprveshvRttaantH| संग्रामशूरराजस्य कथितः सौविद्ल्ल्या॥78॥ सोऽपि खलु निजापराधाशवासंग्रान्तमानस एति । तस्याः प्रसादनार्थ कृत्स्न्ध्याविहित्क्र्त्व्य्ः॥79॥ अभ्युत्थानादिविधिं कृत्वा सापि तिष्ठति तूष्णीका । ददभिमुखं सप्रणयं ततो राजा माणतुमारब्धः ॥8॥किण् देवि! मया मनसापि कामिनी कामप्यभिलषमाणेन । तवापराद्धं किञ्चिदपि विहितमाभरणक्षणं वा ॥ 8 ॥ अथवापि 80000000000000000000 Lain Educa tion tional For Personal & Private Use Only ainelibrary.org
Page #17
--------------------------------------------------------------------------
________________ परियणमझम्मि कोवि अवगनए आणं ? ॥ 82 ॥ अहवावि सत्तुसीमंतिणीउ समसीसियं समं तुमए । कम्मिवि अत्ये कुन्वति कहसु कमलच्छि ! पसिउणं ॥ 8 ॥ सा जंपइ अवरदं न तए खूणपि कत्यविय विहियं । विसमंपि कोवि न नियै नय आणं खटए कोवि ॥ 84 ॥ सत्तुकामिणीओवि मए समं कह कुणतु समसीसि । जयनिहणरक्खणखमा जा तुह पभवंति भुयदंडा ॥ 86 ॥ किंपुण । पहु ! अवरज्झइ एत्य विही जेण सव्वसामगि । विहिऊण मंदपुनाए दंसिय नेय जायसुहं ॥ 86 ॥ किंच, पिययम ! तुमंपि वसणा|सणभोयणमित्तपुन्नपरिभोगो । कस्स कए उप्पायसि विहवभरं संतईए विणा ? ॥ 87 ॥ रयणनिहिणेव जणएण जेण महुम्यणस्सव सुयस्स । उप्पाइऊण लच्छी वियरिज्जइ ऐविसालावि 88 ॥ तियसपुरपत्थियस्सवि होही तुह कहणु निव्वुई पच्छा । जै नो हवि। स्सइ सुओ कुलधम्मघणाइबुढिकरो ॥ 89 ॥ ता किं बहुणा पिय ! जंपिएण तं किंपि कुणसु तं इण्हि । गम्भाणुभावपंडुरगंडयलं निविषमदृष्ट्या पश्यति तव पादपङ्कजं कोऽपि । किंवा परिजनमध्ये कोप्यवगणयत्याज्ञाम् ॥ 82 ॥ अथवापि शत्रुसीमन्तिन्यः स्पर्धा समं त्वया । कस्मिन्नप्यर्थे कुर्वन्ति कथय कमलाक्षि! प्रसीद्य ॥ 43 ॥ सा जल्पत्यपराद्धं न त्वया क्षणमपि कुत्रापिच विहितम् । विषममपि कोऽपि न पश्यति नचाज्ञां खण्डयति कोऽपि ॥ 8 ॥ शत्रुकामिन्योऽपि मया समं कथं कुर्वन्तु स्पर्धाम् । जगन्निधनरक्षणक्षमौ यावत् तव प्रभवतो मुजदण्डौ ॥ 85 ॥ किन्तु प्रभो ! अपराध्यत्यत्र विधियन सर्वसामग्रीम् । विधाय मन्दपुण्याया दर्शितं नैव जातसुखम् ॥ 86 ॥ किञ्च, प्रियतम! त्वमपि वसनासनभोजनमात्रपूर्णपरिभोगः । कस्य कृते उत्पादयसि विभवभरं सन्तत्या विना ? ॥87 ॥ रत्ननिधिनव जनकेन येन मधुसूदनायेव सुताय । उत्पाद्य लक्ष्मीवितीर्यतेऽतिविशालापि ॥ 88 त्रिदशपुरपस्थितस्यापि भविष्यति तव कथं नु निवृतिः पश्चात् । यदि नो भविष्यति 15. माय । For Personal & Private Use Only linelibrary.org
Page #18
--------------------------------------------------------------------------
________________ // 6 // 12 यमि म जेण ॥20॥अः राया भणइ सयावि मज्झ मै मणम्मि एसत्यो । नवरं इहभवसंचिंतणाइसज्झो न होइ फुडं ॥ 91 / / किंतु पिए ! पुवभवाणुचिन्नेहि सिज्झए नूणं । ताई विहियाई न हु होज, तेण न हु संतई अम्ह । / 12 / / ता पिययमे ! विसायं मुंचसु इहि कुणेमु सविसेसं । कुलदेवयाइ पूर्य इत्य सुओयाइयं च तहा ॥ 9 ॥ इय सोऊणं अंतोफुरंतदररोसकंपिरहराए । संगाममूरनरवै। समुहं देवीए भणियमिमं ॥ 14 ॥ पिययम ! पुच्वाइटुं सव्वंपि सवित्यरं मए विहियं । भत्तिभरणिभराए तहावि न समीहियं सिद्धं ॥ 9 ॥ किंच,सुहस चिय कजं किन्जइ महिलाहिं नूण लोयम्मि । दुस्सझं पुण कजं कुणंतिपुरिसाण भुयदंडा ॥ 96 ॥ जेणं साहससहिया गणनिते गिरिवरंपि गिरिकप्पं । भुयगाहिपि रज्जुंपायालंपि हु बिलायारं ॥ 97 ॥ ता तुब्मिच्चिय इह उज्जमंतु इय निसुणिऊण से सुतः कुल्ध्र्म्ध्नादिवृद्धिक्र्ः॥89॥ तस्मास्किंबहुना प्रिय ! जल्पितेन तरिकमपि कुरु त्वमिदानीम् । गर्भानुभावपाण्डुरगण्डतलां पश्यसि मां येन ॥90॥अथ् राजा भणति सदापि मम दावयति मन एषोऽर्थः । नवरमिहभवसंचिन्तनादिसाध्यो न भवति स्फुटम् । / 91 ॥ किन्तु प्रिये ! पूर्वभवानुची पुण्यैः सिध्यति नूनम् । तानि विहितानि न खलु भवेयुः, तेन न संततिरावयोः ॥ 12 ॥ तस्मात् प्रियतमे ! विषादं मुञ्चेदानी कुरुष्व सविशेषम् । कुलदेवतायाः पूजामत्र सुतोपयाचितं च तथा ॥ 1 ॥ इति श्रुत्वाऽन्तःस्फुरदीषद्रोषकम्पनशीलाधरया । संग्रामशूरनरपतिसंमुखं देव्या भणितमिदम् ॥ 9 ॥ प्रियतम! पूर्वादिष्टं सर्वमपि सविस्तरं मया विहितम् । भक्तिभरनिर्भरया तथापि न समीहितं सिद्धम् ॥ 95 ॥ किन्च, सुखसाध्यमेव कार्य क्रियते महिलाभिनं लोके। दुःसाधं पुनः कार्य कुर्वन्ति पुरुषाणां भुजदण्डाः ॥ 9 ॥ येन साहससहिता गणयन्ति ते गिरिवरमपि गिरिकल्पम् । भुजगाधिपमपि रज्जू पातालमपि हि विलाकारम् ॥ 97 ॥ तस्माद् यूयमवेहोद्यच्छतेति श्रुत्वा तस्या वचनम् । किंकर्त 1 म. भोआ । 2 यार । 31.ga. tummeci / in Educ a tional For Personal & Private Use Only indainelibrary.org
Page #19
--------------------------------------------------------------------------
________________ 2004 वयणं । किंकायव्वविमूढो जा चिटै नरवरो तत्य ॥ 98 ॥ ताव सहसत्ति पिच्छइ उज्जोयं कोवभवणमज्झम्मि । विम्हयवसेण तो चौ दिसिपि सो पेसए दिहि ॥ 99 ॥ पेच्छइ य लुलंतमहंतरयणमयकुंडलिल्लंगडयलं । दारेणं पविसतं सुरजुयलं दिव्वकंतिल्लं ॥ 10 ॥ सात दळूण तहाविहचिंधेहिं जाणिऊण देवत्ति । राया विम्हियहियओ अब्भुट्ठाणाइयं कुणै ॥1.1॥भ्न्नि य के तुम्भे एत्य आगया ॥ केण वावि कज्जेण । इय तुम्ह चरियपीऊसपाणपौणा इमे सवणा ॥ 102 ॥ अह तम्मज्झा एगो देवो जंपइ सुणेसु नरनाह ! / / सोहम्मे अम्हे दोवि इंदसामाणिया देवा ॥ 103 ॥ जेणव कज्जेण पुणो समागया तंपि संपयं सुणसु । खणमिक्कमवहियमणो होह साहिज्जए इत्तो॥104॥ नियविहवमहिमसरिसं चिरकालं तत्थ विसयसुहमणहं । annuhviymmNdaannNdjlhiprimjjirNgehiN||105|| aha | कैया नेसग्गियसग्गसिरीसंगभोगभंगकरा । जाया अम्हाण इमा दुट्टारिद्वाण रिछोली ॥ 106 ॥ कंठयलकलियमालापरिमलबहुलावि व्यविमूढो यावत्तिष्ठति नरवरस्तत्र ॥ 98 ॥ तावत् सहसति पश्यति उद्द्योतं कोपभवनमध्ये । विस्मयवशेन ततश्चतुर्दिक्ष्वपि स प्रेषयति ःदृष्टिम् । / 99 ॥ पश्यति च लोलन्महारत्नमयकुण्डलितगण्डतलम् । द्वारण प्रविशत् सुरयुगलं दिव्यकान्तिकम् ॥ 100 ॥ तद् दृष्ट्वा तथाविधचिह्नात्वा देवाविति । राजा विस्मितहृदयोऽभ्युत्थानादिकं करोति ॥ 101 ॥ भणति च कौ युवामत्रागतौ केन वापि कार्येण ? / इति युवयोश्चरितपीयूषपानप्रगुणाविमौ श्रवणौ ॥ 102 ॥ अथ तन्मध्यादेको देवो जल्पति शृणु नरनाथ! / सौधर्म आवां द्वावपीन्द्रसामानिकी देवी॥10॥ येन वा कार्येण पुनः समागतौ तदपि सांप्रतं शृणु । क्षणमेकमवहितमना भव कथ्यत इतः ॥ 10 ॥ निजविभवमहिमसदृशं चिरकालं तत्र विषयमुखमक्षतम् । अनुभूतममन्दानन्दजलधिपरिमग्नानाभ्याम् ॥ 105 ॥ अथ कदाचिन्नैसर्गिकस्वर्गश्रीसङ्गभोगभङ्गकरा । जाताऽऽवयोरियं दुष्टारिष्टानां पतिः ॥ 106 ॥ कण्ठतलकलितमाला परिमलबहुलापि सदा विकासवती । आवयोर्भवनशीलदीप्रवासदुःखिता म्लायति - Anow - Jan Education Internation For Personal & Private Use Only
Page #20
--------------------------------------------------------------------------
________________ पुच्च्। 200000 ॥सया वियासिल्ला। अम्हं भाविरदीहरपवासदुहिया मिलाएइ ॥ 107॥ सासणसिरीवि नियपरियणम्मि न तहा फुरेइ अम्हाण । भावि। भवनयरगमणे पढम चिय कयपयाणव्व ॥ 108 ॥ भाविभवगन्भसंभवसंभावियभूरिसंभमेणव । अनिमित्तं चिय कंपैकाओ अम्हाण अ णुसमयं ॥ 109 ॥ सहगमणमणो परभवपत्थाण जाणिऊण अम्हाण । कंपंतो कप्पतरू सिढिलै नियमूलजालच ॥ 110 ॥ अणवरयविहियभासुररयणविमाणावलोयपहयञ्च । अम्हाण नयणतारा परिचियवत्थुम्मिवि मिलाइ ॥ 111 ॥ अणवरयं रयणविमाणगमणसंभग्गगैयमिव देहं । अम्हाण निविडजडिमाडंबरमावह चंकमणे ॥ 112 ॥ इय दठ्ठमणिमरिटमंडलं मुणियचवणखणविहुरा । अवगणियधीरिमगुणा केवलिपासं स्म्ल्लीन्ना॥113॥ आगामिभवुप्पायं पुच्छेउं जाणिऊण तेण सयं । हिययगयाभिप्पाओ अम्हाणं साहिओ एवं ॥ 114 / जह भो देवाणुपिया ! तुम्भे चविऊण देव्लोगाओ। संगाममूररन्नो देवीए चंदलेहाए ॥ 11 ॥ एगो पुत्तत्ताए दुइओ दुहि॥107॥ शासनश्रीरपि निजपरिजने न तथा स्फुरत्यावयोः । भाविभवनगरगमने प्रथममेव कृतप्रयाणेव । / 108 ॥ भाविभवगर्मसंभवसंभावितभूरिसप्रमेणेव । अनिमित्तमेव कम्पते काय आवयोरनुसमयम् । / 109 ॥ सहगमनमनाः परभवप्रस्थानं ज्ञात्वाऽऽवयोः । कम्पमानः कल्पतरुः शिथिलयात निजमूलजालमिव ॥ 110 ॥ अनवरतविहितभासुररत्नविमानावलोकप्रहतेव । आवयोनयनतारा परिचितवस्तुन्यपि म्लायति ॥ 111 ॥ अनवरतं रत्नविमानगमनसंभग्नगतिक इव देहः । आवयोनिविडजडिमाडम्बरमावहात चक्रमणे ॥ 112 ॥ इति दृष्ट्वानिष्टमरिष्टमण्डलं ज्ञातच्यवनक्षणविधुरौ । अवगणितधीरिमगुणौ केवलिपाश्वं समालीनौ ॥ 113 / / आगामिभवोत्पादं प्रष्टुं, ज्ञात्वा तेन खयम् । हृदयगताभिप्राय आवयोः कथित एवम् ॥ 114 ॥ यथा भो देवानुप्रियौ ! युवांच्युत्वा देवलोकात् । संग्रामशूरराजस्य देव्याश्चन्द्रलेखायाः ॥ 11 ॥ 1. सिढलै । 2 . म्मेछ्। 3 ग, पायं । 4 ग. कहियमिणमेव । . 6 1 ॥7॥ Jain EduKimational For Personal & Private Use Only O nelibrary.org
Page #21
--------------------------------------------------------------------------
________________ यत्ति होहिही,एयं । सोऊणं अम्हेहिं पयंपियं नाह! किं स निवो? ॥ 116 ॥ सम्मदिट्टी अहवा मिच्छदिवित्ति तेण तो भणिय । तुन्भेहितो सम्मं पवजिही bhaddao sNto॥117|| iya सोऊण नमिउं च केवलिं इह समागया अम्हे । तुह सम्मत्तपवतणहे जेणम्ह तुज्झ कुले । ॥ 118 / / उप्पन्नाणंन हु होइ दुल्लहो नरवरिंद ! जिणधम्मो । समयम्मि जैमस्सवितंभणिय मूलबीयंति ॥ 119 ॥ अपरं च, अम्हाणन हु दूमै इण्डिं च्व्र्न्न्पिदेलोगाओ। अविरैबहुलाओ, तुह कुलम्मि जायाण जंभणियं ॥ 120 ॥ सावयकुलं कुलाणं निग्गथं पवयण पवयणाणं । दाणाणमभयदाणं समाहिमरणं च मरणाणं ॥ 12 ॥ तातुम्हकुलुप्पन्नासम्म पडिवज्जिऊण जिणधम्मं । पुव्वं पिव सग्गसिरीए भायणं होन्ह नहु चोजं ॥ 122 / / अह सहरिसो नरिंदो तयभिमुहं भणइ कहह कह पुग्छि । जिणधम्मासेवाए पत्ता देवत्तणं तुम्भे ? | ॥ 123 / / ते भइणहि नियचरियं जैविन जुत्तं कहेउमम्हाण । तहवि तुह पत्थणाए साहिज्जइ, कहै तान्नेगो॥12॥ निम्मलफलिहएकः पुत्रतया द्वितीयो दाहेतेति भविष्यथः, एतत् । श्रुत्वाऽऽवाभ्यां प्रजल्पित नाथ ! किं स नृपः ॥ 11 ॥ सम्यग्दृष्टिरथवा मिथ्यादृष्टिरिति तेन ततो भणितम् । युवाभ्यां सम्यक्त्वं प्रपत्स्यते भद्रकः सन् ॥ 117 ॥ इति श्रुत्वा नत्वा च केवलिनमिह समागतावावाम् । तव सम्यक्त्वप्रवर्तनहेतोयेनाबयोस्तव कुले ॥ 118 ॥ उत्पन्नयोन खलु भवेद् दुर्लभो नरवरेन्द्र ! जिनधर्मः । समय यदस्यापि तद् भणितं मूर्बीज्मिति॥119॥ अपरञ्च, आवयोर्न खलु दावयतीदानी च्यवनमपि देवलोकात् । अविरतिबहुलात्, तव कुले जातयोयेद् भणितम् ॥ 120 ॥ श्रावककुलं कुलानां नग्रन्थं प्रवचनं प्रवचनानाम् । दानानामभयदानं समाधिमरणं च मरणानाम् ॥ 121 / / तस्माद्युप्मत्कुलोत्पन्नी सम्यक् प्रतिपद्य जिनधमम् । पूर्वमिव स्वर्गश्रिया भाजनं भवियवो न खल्वाश्चर्यम् ॥ 122 ॥ अथ सहर्षी नरेन्द्रस्तदभिमखं भणति कथयतं कथं पूर्वम् । जिनधर्मासंवया 16.एम्। 2. का की। 3 स. मणिदि, ग. भणहि । For personal & Private Use Only
Page #22
--------------------------------------------------------------------------
________________ पूब्ब्0| I सिलायलविसालसालम्गभग्गरविमम्गं । आसि इह भरहभूमीए भूसणं कणयकूडपुरं ॥ 12 ॥ तत्य निवसेइ सिट्ठी पौरगरिखो विसि गुणजुत्तो । नामेणं जिणचंदो जणमाणसरायइंसोव्व ॥ 126 ॥ सीलवई नामेणं सीलालंकारसालिणी तस्स । भज्जा निरुवमविणयप्पमुक्वगुणजणियजणचोज्जा ॥ 127 ॥ तीसे पुत्तत्तणं संजाओ ह उवाइयसएहिं । अहिगयकलाकलावो कमेण तारुन्न्न्न्म्न्नुप्त्तो॥128॥ अह जिणचंदो सिट्टी कुटुंबसामित्तयम्मि मै त्थ्विउण्। जिणभणियधम्ममग्गाणुसारओ मरणमावन्नो ॥ 129 ॥ तबिरहदूमिओ हं तदंसिय। मम्गमणुचरामि परं । धम्मम्मि पमायतो घरचिंतावावडत्तेण । / 130 ॥ अह मह माया हट्टागमणावसरम्मि सिग्यमेव सयं । वरसालिदालिघयघयपूराइयं रसवई कुन्नि॥13॥ नवरं परिवेसंती महभिमुहं भणइ पैदिणं एवं । वच्छ ! दुहाई पाविहिसि भुंजिरो वासियं भत्तं प्राप्तौ देवत्वं युवाम् ! ॥ 123 ॥ तौ भणतो निजचरितं यद्यपि न युक्तं कायतुमावयोः । तथापि तव प्रार्थनया कथ्यते, कथयति तयोरेकः 1॥ ॥ 124 ॥ निर्मलस्फटिकशिलातलविशालशालाग्रभग्नराविमार्गम् । आसीदिह भरतभूमभूषणं कनककूटपुरम् ॥ 125 ॥ तत्र निवसति श्रेष्ठी पोरगरिष्ठो vishissttgunnyuktH| नाम्ना जिनचन्द्रो जनमानसराजहंस इव ॥ 126 ॥ शीलवती नाम्ना शीलासहारशालिनी तस्य । भार्या निरुपमविनयप्रमुखगुणजनितजनाश्चर्या ॥ 127 ॥ तस्याः पुत्रत्वेन संजातोऽहमुपयाचितशतैः । अधिगतकलाकलापः क्रमेण तारुण्यमनुप्राप्तः ॥ 128 ॥ अथ जिनचन्द्रः श्रेष्ठी कुटुम्बस्वामित्वे मां स्थापयित्वा । जिनभणितधर्ममार्गानुसारतो मरणमापन्नः ॥ 129 ॥ तद्विरदावितोऽहं तद्दर्शितमार्गमनुचरामि परम् । धर्मे प्रमाद्यन् गृहचिन्ताव्यापृतत्वेन ॥ 130 ॥ अथ मम माता हट्टागमनावसरे शीघ्रमेव स्वयम् । वरशालिदालिघृतघृतपूरादिकां रसवर्ती करोति ॥13॥न्व्र् परिवेविषाणा मदभिमुखं भणति प्रतिदिनमेवम् । वत्स ! दुःखानि प्राप्स्यसि भुञ्जानो वासितं bhktm॥132॥ 15.ga. sNtth| IICI! in ELIAS For Personal & Private Use Only Mainelibrary.org
Page #23
--------------------------------------------------------------------------
________________ षेएएएएएएएएएएसो ॥ 132 ॥ अहमविभणामि अंबे ! करमेयं मणसि पैदिणंपितुमं । सयमवि निव्वत्तियरसईए मह भोयणं दिती? ॥13shaaky पुढा तुहिका हौं सा चिट्ठए सवावि तो। कोहलकलिएणं पुणोवि पुट्ठा गुरुवरोहा ॥ 13 ॥ तो तीए संलच एवं तं च ! पुच्छ । गंतूणं । समयामयनिहिरिं समोसदं अज्ज उज्जाणे ॥ 135 / / अह तत्यवि गंतु ते नमिङ पसिणिस्समहमिमं जाव । ताव सयमेव ना ण जाणिउं तेणिम भणियं ॥ 136 ॥ भो तुह एयारूवं पसिणं साहिस्सई suhaagpure|cedysiddho मायंगसड्ढओ यावरो नाम्॥137॥ अहह अहो ! अच्छरियं सव्वं नाणेण जाणमाणोवि । ज मह न इमं साहै तदवस्सं कारणं किंपि ॥ 138 ॥ एवं विचितमानो कमेण पत्तो सुहागपुरनयरे । जावरमणीययाए पिच्छामि अहं विवणिमग्गं ॥139॥ताव् जरजजरंगो निय्सिय्जान्नुम्लिन्न्साद्दिल्लो। प्ण्द्दु-॥1॥ रियरोमकूवो पयडसिराधमणिसंटोणो ॥ 140 ॥ हरिनहकदिणमहल्लिरपयनहरपरंपराए विकरालो । अधरट्रियघुटं पूगं गंठीए ब्ण्ध्तो॥ अहमपि मणाम्यम्ब ! कथमतदणास प्रतिदिनमपि त्वम् । स्वयमपि निवर्तितरसवत्या मम भोजनं ददती ! ॥ 133 ॥ इति पृष्टा तूष्णीका भूत्वा सा तिष्ठति सदापि ततः । कौतूहल्कलितेन पुनरपि पृष्टा गुर्ववरोधात् ॥ 134 ॥ ततस्तया सल्तमेतत् त्वं वत्स ! पृच्छ गत्वा । समयामृतनिधिसूरि समवसृतमद्योद्याने ॥ 135 ॥ अथ तत्रापि गत्वा तं नत्वा प्रक्ष्याम्यहमिदं यावत् । तावत् स्वयमेव ज्ञानेन ज्ञात्वा तेनेदं भणितम् ॥ 136 ॥ भोस्तवैतपं प्रश्नं कथयिष्यति शुभाकपुरे । चेटकसिद्धो मातङ्गश्राद्धकः खावरो नाम ॥ 137 ॥ अहह अहो ! आश्चर्य सर्व ज्ञानेन जानन्नपि । यद् मां नेदं कथयति तदवश्यं कारणं किमपि ॥ 138 ॥ एवं विचिन्तयन् क्रमेण प्राप्तः शुभाकपुरनगरे । यावद् रमणीयतया पश्या। हम्यं विपणिमार्गम् ॥ 139 ॥ तावजराजर्जराङ्गो निजसिताजानुमलिनशाटकः । पाण्डुरितरोमकूपः प्रकटशिराधमनीसंस्थानः ॥ 140 ॥ harina 12. sNtaagthe| 2 ga. ypNtt| in Educa tional For Personal & Private Use Only A nelibrary.org
Page #24
--------------------------------------------------------------------------
________________ 00 पुच्च्। ॥ 9 ॥ ॥ 141 // दूरपलंबिरनासाकेसचओ मूलपट्टकररुहओ । बहुसेयसिन्नमलमैलखंपणयाचिकणसरीरो ॥ 142 ॥ गहियकयाणगउच्चरियलन्भदविणपि पत्थमाणेहिं । सह गाहगेहिं दन्वयणनिन्भरं कलहमाणो य ॥ 143 / / कहकहवि हु सत्तेणं रेणुतुसावणयणत्यमनिलम्मि । उप्पाडिण पिडगाई तंदुले प्पिणितो y॥144॥ एकम्मि महाहट्टे दिटो-धणसारनामओ सित्त्त्थी। किविणपियामह इय नयरवासिविहियवरभिहाणो ॥14॥पुत्त्त्थो यसोमए जह थावरनामा इहत्थि मायंगो । जिणवयणभावियमई चेडयसिद्धोय कि कोवि ? ॥ 146 ॥ एवं सम्ममसोऊण तेण भणियं कयाणगं किंपि । हट्टाओ आयहिढय दंसेमि तओमए पुटं ॥ 147 / / महया सद्देण पुणोतं चिय, तो तेण साहिंय, अस्थि । दारहियचिंचणिगाए तस्स पयर्ड चिय गिहपि ॥ 148 ॥ इय सोऊण गओ हं तस्स गिहे नत्थ सोवि संपत्तो । कहिओवासियथखकठिनमहापदनखरपरम्परया विकरालः । अर्धघरट्टितघुण्टं पूगं ग्रन्थेबंधनन् ॥ 141 ॥ दूरप्रलम्बमाननासाकेशचयो मूलघट्टकराहकः । बहुस्वेदशीर्णमलमलिनवस्त्रचिक्कणशरीरः ॥ 142 ॥ गृहीतक्रयाणकोवरितलभ्यद्रविणमपि प्रार्थयद्भिः । सह ग्राहकैदुर्वचननिर्भरं कलहयंश्च ॥ 143 ॥ कथंकथमपि खलु सत्त्वेन रेणुतुषापनयनार्थमानले । उत्पाट्य पिटकादि तण्डुलानुत्पणयंश्च ॥ 144 ॥ एकस्मिन् महाहट्टे दृष्टो धनसारनामकः श्रेष्ठी । कृपणपितामह इति नगरवासिविहितवराभिधानः ॥ 14 ॥ पृष्टश्च स मया यथा स्थावरनामेहास्ति मातङ्गः । जिनवचनभावितमतिश्चेष्टकसिद्धश्च किं कोऽपि ! ॥ 146 ॥ एतत् सम्यगश्रुत्वा तेन भणितं क्रयाणकं किमपि । हट्टादाकृष्य दर्शयामि ततो मया पृष्टम् ॥ 147 ॥ महता शब्देन पुनस्तदेव, ततस्तेन कथितं, अस्ति । द्वारस्थितघरट्टिकया तस्य प्रकटमेव गृहमपि ॥ 148 ॥ इति श्रुत्वा गतोऽहं तस्य गृहे तत्र सोऽपि संप्राप्तः । कथितो वासितमक्तादिव्यतिकरस्तस्य सर्वोऽपि ॥ 149 ॥ तावद् याक्त्सुरिणाऽहं तव पार्वे प्रेषित इति श्रुत्वा । तेन मणितं कथयि 12. उप्पणि । PvAB ॥ 9 ॥ Jan EducI4 For Personal & Private Use Only inelibrary.org
Page #25
--------------------------------------------------------------------------
________________ vodeocom 7000000000000000000 19 चाइवैयरो तस्स सव्वोवि ॥ 149 ॥ ता जाव सरिणा इंतुह पासे पेसिउत्ति तं सौ। तेण भणियं कहिस्सं नवरं साहम्मिओत सि ॥ 150 ॥ ता काऊण पसाय पाहुणगो होसु अज्ज मज्झ तुमं । भणियं मए कहंपिव जाइविरुद्धं इस जेण ॥ 151 / / अह महणिच्छंतस्सवि साहम्मियवच्छलच्छपुन्नट्ठा । किविणपियामहहट्टे निरूवियं भोयणं तेण ॥ 152 / / भणियं च भोयणाणतरंपि सिग्यं गिहम्मि महतणए । तुमए आगंतव्वं तुह पुढे जेण साहेमि ॥ 153 / / इय भणिऊण गओसो एत्तो यमएवि पभाणिओ सिट्ठी । जह तंदुले पयावसु कत्थवि । भुंजामि जेणाई ॥ 154 ॥ तेण नियसिद्धिणिच्चिय आहृया रंधणत्यलोमेण । तीएवि अणुसारेण जिणचंदसूत्ति विनाओ ॥ 15 ॥ भणियं भो भो तं मह पिउभायसूत्ति बंधवो होसि । ता मुंच इमं मायंगदावियं तंदुलाईयं ॥ 156 ॥ भुंजसु नियगेहिच्चिय आगंतूणंति तो मए भणियं । अहममुगकारणेणं समागओ तस्समीवम्मि ॥ 157 ॥ तो तद्दावियमेयं भुंजिस्स भोअणं अहं अन्ज । एत्तो उड्ढे जै |प्यामि नवरं साधर्मिकस्त्वमास ॥ 150 ॥ ततः कृत्वा प्रसादं प्राघुणको भवाद्य मम त्वम् । भणितं मया कथमिव जातिविरुद्धमिदं येन ॥ 15 ॥ अथ ममानिच्छतोऽपि साधर्मिकवात्सल्याच्छपुण्यार्थम् । कृपणपितामहहट्टे निरूपितं भोजनं तेन ॥ 152 ॥ भणितं च भोजनानन्तरमपि शीघ्र । गृहे मदीये । त्वया आगन्तव्यं तव पृष्टं येन कथयामि ॥ 153 ॥ इति भणित्वा गतः स इतश्च मयापि प्रभाणतः श्रेष्ठी । यथा तण्डुलान् पाचय कुत्रापि भुजे येनाहम् ॥ 154 ॥ तेन निनश्रेष्ठिन्येवाटूता रन्धनार्थलोभेन । तेयाप्यनुमारेण जिनचन्द्रसुत इति विज्ञ्यात्ः॥155॥ भणितं च भो भोस्त्वं मम पितृभ्रातृसुत इति बान्धवो भवसि । तस्मान्मुञ्चेदं मातङ्गदापितं तण्डुलादिकम् ॥ 156 ॥ भुक्ष्व निजगह एवागत्यति ततो मया भणितम् । अहममुकारणेन समागतस्तत्समीपे ॥ 157 ॥ ततस्तद्दापितमेतद् भोक्ष्ये भोजनमहमद्य । इत ऊध्वं यदि किमपि भणसि नतम्तव । 10. माइंग । 2 स.ग. मोवणं । in Educ a tional For Personal & Private Use Only Naghelibrary.org
Page #26
--------------------------------------------------------------------------
________________ किपि भास तो तुझ मह सत्रहो ॥ 158 ॥ इय गुरुनिन्वंघेणं भणिया सा रंघिऊण मुहिगाए । मह देइ भोषणं नियगिहम्मि भुतुतरेय अहं ॥ 15 ॥ जा मायंगस्स गिई वच्चामि सुणेमि ताव अक्कंदं । तो तस्सन्निहियजणा पुट्ठा तक्कारणं तेहि ॥ 160 ॥ कहियं, जह मा-16पुब्। संगो जस्स सावम्मि आगो तं सि । सो संपइ मूविमैयाए पंचत्तमणुपत्तो ॥ 161 ॥ इय सौ~ विमणपणो अहयंतं सिटिणीए कहिऊणं । जा नियनयगभिमुहं चलिओ तो तीए इय भणिओ ॥ 162 ॥ जह बीयदिणं चिट्ठसु इहेब काऊण बंधव ! पसायं । चेइहराई बंदसु तह पाहुणमो य मे होनु । / 16 / / इस ऐनिव्वंयपरं तीसे वयणं निसामिऊन्न्मे। पडिवज्जियं तहच्चिय एचो दुइयम्मि दिवसम्मि ॥ 16 ॥ किविणपियामहसिट्टी तीए मंतून हुव्विद्यो। भणिओ जह मह बंधू भुजिही अज्ज तुह गेहे ॥ 165 ॥ बा सालिदालिममुबंधसप्पिपभीइ समपत्ति तो । मिट्ठी वयभिक्षुहं भणइ अंजिही कह णु तुह वंध? ॥ 166 ॥ देसागोवि ऐथिओवि मम शपथः ॥ 158 ॥ इति मुरुनिवन्धेन गणिता सा रन्धित्वा मुषा । मम ददाति मोजनं निजगृहे, मुक्त्वा त्वस्याहम् ॥ 159 ॥ याक्मा वास्य गृहं बनामि शृणोमि सदाक्रन्दम् । ततस्तत्संनिहितजनाः पृष्टास्तत्वारणं तैः ॥ 10 ॥ कथितं, यथा मातङ्गो यस्य समीप आगतहा स्तमास । स संप्रति मूडविचिकया पश्चत्तमनुप्राप्तः ॥ 19 ॥ इति श्रुत्वा विमनोमना बहकं तत् श्रेष्ठिन्यै कथयित्वा । यावन्निजक्यराभिमुखं शालितस्ततस्तयेति माणितः ॥ 11 ॥ यथा द्वितीयादिनं तिष्ठहैव कृत्या वान्धव ! प्रसादम् । चैत्यगृहाणि क्न्दस्य तथा प्राघुणकब मम भव ॥ 16 ॥ इत्यतिनिबन्धपरं तस्या वचनं निशम्य म्या। प्रतिपनं तथैवेतो द्वितीयस्मिन् दिवसे ॥ 16 ॥ कृपणपितामहश्रेष्ठ तया बस्या हो-18॥ पविष्टः । मणितो यथा मम मनमोस्यतेऽव तब गेहे ॥ 19 ॥ तस्माच्छालिसूपसुसुगन्धसर्पिःप्रभृति समर्पयेति ततः । श्रेष्ठी तदमिनुखं मणति ॥ 19खनारमा वि। ॥ 10 ॥ DOORoad Jain EMI I national For Personal & Private Use Only sa jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________ बना निहारनेहोमिनेसहोयरोबिहु नाहिं स्र्सि?॥16वा रसिक्वं सालीदालीजतन किंमुणसि?॥ चंदेवनिहे नवीरबासनीमनाया ॥ 168 ॥ किज,जद बंधुसिहयामादिबपिसिबैनितुमं वा। संजाइयाए मह सोवि निम्मर विल्पसहकले ॥19सा मणइ नियागहेविहुपयघेउरमोपसदाबहमाया,ना सामिव ! लज्जिस्समहं इमं दिती ॥ 17 ॥ अहो बसबस्तिओ पमणैपुन्वागया सिरीजस्स । विलसंवस्स पाहिलंकापीटा तस्स का निहा? ॥ 17 ॥ कटेण इमेज पर सची सपनिमामिणसि । जंसिसिरे हिम्पाएवि.च्रिप्जाम्म्मिर्क्पीर्।17॥ उचारि गुरुसरियं परतीरे कट्ठमारय महिलंबनानिरिकोवि हु वह तुह अप्तिओआसि ॥17shaariine दुरपीए आणितो, मा कहिपि मह अत्यो। मोक्यते कानुनमः । 196 ॥ देशागतोऽप्यतिदुःस्थितोऽपि तदा गृहान्मया मुक्तः निवास मधुः सहोदरोऽपि खलु न कि स्मरसि ! ॥ 1 ॥ कवच, मोनिका शालिसूप स्तन्न किं जानासि ! / यद् देवगृहे बन्लास्ता तूमीमाता ॥ 168 ॥ किच, यदि बन्धुस्नेहाहगृहीत विधति कानिलं त्त्ः। मोजिकया मम सोऽपि भोज्यतां तेन सहमछान् ॥ 19 ॥ समणति निजगृहेऽपि खलु घृतघृतपूरमोननं सदा करोति । स माता, तस्मात् स्वामिन् ! लजिप्यान्यहमिदं lii। बसोयरितः प्रमणति पूर्वागता श्रीर्यस्य । विलसतो क्वेच्या बस्यमा निय! ॥ 171 / / कष्टेनानेन मया लक्ष्मीः साना बिनाति। यच्छिशिरे हिमप्रायेऽपि चरमयामे र्ब्न्याः॥1720 ची गुरुसारित परतीरे काष्ठमारकं गृहीत्वा । यथा नापि भवाति अणि रुनुमा तुम्यायनासम् ॥ 17 ॥ नीरमपि खलु रजन्यामानवानीमाः । प्राणत्यागेऽपि व्रजतु खण्डनदलनादिगृहकर्मनिरोग्योपार्जित इह कररुहषपणेन चरणधर्षण । / 16 Jain Educa ional For Personal & Private Use Only melibrary.org
Page #28
--------------------------------------------------------------------------
________________ 0ca0 // 11 // Jain Educa 22 पाणञ्चएव वच्चड खंडणदलणाइगिहकम्मे ॥ 174 | जो मे उवज्जिओ इह कररुहघसणेण चरणघासेण । गिम्हुम्हतत्रियतणुणा तेल्लक। णाईण वहणेण ॥ 175 ॥ धम्मत्थेवि हु जै कहवि कोवि मग्गइ कवडियं काणं । तो वद्धदंतसगडो मौच्च चिट्ठामि निचिट्ठो ॥ 176 ॥ ता तं कह मं पत्थसि सालिप्पभिईणि इय भुणंतीवि । एवं बालालुंविं काउं सिट्ठी ठिओ मोणी ॥ 177 ॥ परहट्टाओ अह सिट्टिणीवि आणेवि सालिमाईयं । जा पयै ताव सिट्टीवि भोयणत्थं तर्हि पत्तो । / 178 / / पुट्ठा य तेण गिहिणी किं बल्ला पगुणिया तए नो वा ? / सा भणइ तुज्झ नियबंधुणी य जोगं मए अज्ज ॥ 179 ॥ वरसालिदालिमाई अन्नं पगुणीकयंति सोऊण । दढकोववसा तेणं पयंपियं देह मह तंपि ॥ 180 ॥ तो भै सावि सिद्धिं खणमेगं एवमेव चिट्ठेह । घेउरघाणदुगं जा पएम इय निसुणिउं सहसा ॥ 181 ॥ नी सहकरप्पहारेण पहणिऊणं पुणो पुणो हिययं । दुब्वयणाई तह जंपिऊण गिहिणीए समुहाई ॥ / 182 ॥ चितै हद्धी अत्थो एमेव मुद्दाए गलै मह गेहे । तो खेयमुव्वहंतो ग्रीष्मोष्मतप्ततनुना तैलकणादीनां वहनेन ॥ 175 ॥ धर्मार्थेऽपि खलु यदि कथमपि कोपि मार्गयति कपर्दिकां काणाम् । ततो बद्धदन्तशकटो मृत इव तिष्ठामि निश्चेष्टः ॥ 176 ॥ तस्मात् त्वं कथं मां प्रार्थयसि शालिप्रभृतीनीति जानत्यपि । एवं बाललुम्बी (?) कृत्वा श्रेष्ठी स्थितो मौनी ॥ 177 ॥ परहट्टादथ श्रेष्ठिन्यप्यानीय शाल्यादिकम् । यावत् पचति तावत् श्रेष्ठ्यपि भोजनार्थं तत्र प्राप्तः ॥ 178 ॥ पृष्टा च तेन गृहिणी किं वल्लाः प्रगुणितास्त्वया नो वा ? / सा भणति तब निजबन्धोश्च योग्यं मयाद्य ॥ 179 ॥ वरशालिसूपाद्यन्नं प्रगुणीकृतमिति श्रुत्वा । दृढकोपवशात् न प्रजल्पितं दत्त मह्यं तदवि ॥ 180 ॥ ततो भणति सापि श्रेष्ठिनं क्षणमेकमेवमेव तिष्ठत । घृतपूरसंघातद्विकं पचामीति श्रुत्वा सहसा ॥ 181 ॥ निःसहकर प्रहारेण प्रहत्य पुनः पुनर्हृदयम् । दुर्वचनानि तथा जस्पित्वा गृहिण्याः संमुखानि ॥ 182 ॥ चिन्तयति हा विगर्थ एवमेव मुधा गलति 1 क्र. तिल्ल । 2 ग. 'हाइ mational For Personal & Private Use Only puvva0 / // 11 // ainelibrary.org
Page #29
--------------------------------------------------------------------------
________________ Jain Edu 23 suto गंतूण गिहमज्झे ॥ 183 ॥ अह दव्वव्त्रयसंजजियहिययसंघट्टघट्टियविवेओ । परिमुक्को पाणेहिं सो किविणपियामहो सिट्टी ॥ 184 ॥ अह सिट्टिणीवि निप्पाइऊण वररसवई समम्गंपि । भेरिऊण चउक्कदुगं दाऊणं आसणारं च । / 185 ॥ भोयणहेड कोमलगिराहिं सिद्धि पत्रोहिउं लग्गा । जाव न तीसे पच्चुतरंपि सो देइ सावि तओ ॥ 186 ॥ रुट्ठोत्ति मनमाणी सिणेहसारं पर्यपिडं जाव । सच्चवर संमुहं ताव भगं तारायणं नियै ॥ 187 ॥ तो एस उत्ति विणिच्छिऊण पिहिऊण तह घरदुवारे । मह भोयणं वीन सयंच भुतं तओ तीए ॥ ॥ 188 ॥ कहिये मह जह भत्ता एसो तिलतुसतिभागमेत्तंपि । कहविन कस्सवि दिंतो अतं पंतं च झुंजतो ॥ 189 ॥ एत्तियकाला इहि उक्खुडियं सालिमाइयं नाउं । तुह जोगं तो सहसा पुणो पुणो कुट्टियं हिययं ॥ 190 ॥ सुत्तोच्चिय सिज्जाए मओ अपुतो इमो य इह आसि । चौकोडिसामिओ भाय ! ता जहा जाइ नो दव्वं ॥ 199 ॥ रायउले, तमुवायं चिंतेमो किंपि सो इमो चैव । घरमज्झिच्चिय सिट्टी खिप्पर मम गेहे । ततः खेदमुद्वहन् सुप्तो गत्वा गृहमध्ये ॥183 ॥ अथ द्रव्यव्ययसंजनितहृदयसंघट्टघट्टितविवेषः । परिमुक्तः प्राणैः स कृपणपितामहः श्रेष्ठी ॥ 184 ॥ अथ श्रेष्ठिन्यपि निष्पाद्य वररसवर्ती समग्रामपि । भृत्वा चतुष्कद्विकं दत्त्वाऽऽसने च ॥ 185 ॥ भोजनहेतोः कोमलगीर्भिः श्रेष्ठिनं प्रबोधयितुं लग्ना । यावन्न तस्यै प्रत्युत्तरमपि स ददाति सापि ततः ॥ 186 ॥ रुष्ट इति मन्यमाना स्नेहसारं प्रजस्य यावत् । पश्यति संमुखं तावद् भग्नं ताराकणं पश्यति ॥ 187 ॥ तत एप मृत इति विनिश्चित्य पिधाय तथा गृहद्वारम् । मह्यं भोजनं वितीर्ण स्वयं च भुक्तं ततस्तया । / 188 / / कथितं मम यथा मष तिलतुषत्रिभागमात्रमपि । कथमपि न कस्यापि दददन्तं प्रान्तं च भुञ्जानः ॥ 189 ॥ एतावत्कालादिदानी रन्धितं शाल्यादिकं ज्ञात्वा । तव योग्यं ततः सहसा पुनः पुनः कुट्टितं हृदयम् ॥ 190 ॥ सुप्त एव शय्यायां मृतोऽपुत्रोऽयं चेहामीत् । चतुष्कोटिम्बानी 1. मणिऊ । emational For Personal & Private Use Only ainelibrary.org
Page #30
--------------------------------------------------------------------------
________________ '020 12 // 25 उडाए खडाए ॥ 19 ॥ काउपाकिंपिकवईन मुणिज्जइ जहवहिं इमो अत्यो इस निच्छिउणतीए गए य जहाचंतियं विहियं ॥ 19 ॥ अहतीए महभिमुई मणिजह बब्ब निसि प्सुत्ताए। दिहं सुमिणं तयणुसारजोगुणेसिन 194 ॥ जह होही मह पुत्तो ता भाय ! Ril तुम इहेब इम्मि । सहरमानो चिटुसु जाहं पसवामि, इय सौं.॥195॥ नीसेमरोहण वाहाचि पडिवज्जियंमए सव्वं । सावि हु कय सिंगारा सहीण परमो झ्ण्कि॥196॥ बद्धाविज्जह तुन्भे सिंघलदीवमि जाई भामाई। तुम्हाण भइणिवइणो अवतित्यगयाइं निमुपाई ॥ 19 ॥ महापसे वेलाकूलम्मि ताई प्त्ताई। तो क्यमिहो सिटी हरिसेच सर्व मयो इण्डिं ॥ 198 ॥ इय पयदंती सन्न ममेह दिवहाई सिटिली रित्ता। अहमवि घरवावारं सव्वं चिंतेमि एचोय्॥19॥ सा समपम्मि पस्या परममुहुचम्मि दारयं प्रायः माया कति नो ट्रायम् ॥ 19 ॥ राजकुले, तमुपायं चिन्तयामः काति सोऽयमेव । गृहमध्य एव श्रेष्ठी लिप्यतां गभीरे गर्ने ॥ 19 ॥ कृत्वा विकिरदावते वावध्ययमः । इति निश्चित्व मा मारवान्वितं विदितम् ॥ 19 ॥ अब तया मदमिमुख मषितं विप्राममा । यो दृष्टः स्वप्नस्तदनुसारतोअंबानाबीदर ॥19॥साब्विच्ति मम पुत्रस्तस्माद् भ्रातस्त्व. मिहेव ह्हे। महरांस्टिस प्रसूबे इति शुल्का 19 जना परोक्न मेति प्रतिमा सर्वम् । सापि खलु कृतशृङ्गाराम सखीनां पुरत इ ति ॥ 19 ॥ वर्षाप्यच्चे यूवं सिंहलद्वीपे बानि बानानि । मुमकिनीपतेरपतीपंगतानि श्रुतानि ॥ 19 ॥ मत्यतिपुण्ययन गरेवानि प्रतानि । ततस्तदमिमुखः श्रेधी हज स्वतहानी ॥ 1980 इति प्रकटबन्ती सर्व गमयति दिबसानि मेटिनी कामहमादि मूहव्यापार सर्व चिन्तयामि, इतश्च ॥ 19 ॥ सा समने प्रसूता परममुहूर्ते दारकं प्रवरम् । भो मातुक CowweceOOR ॥ 12 // Jain E h emational For Personal & Private Use Only H ainelibrary.org
Page #31
--------------------------------------------------------------------------
________________ MO0002.0000000 परं । भोगाम माम सदुपहिरहि पुरुचमिय मणिरं ॥ 20 ॥ ओ सीए सहिडीए विम्हियहिययाए लहु समागंतुं । आहोई मेहे मजो य जास्स दिछिपई ॥ 201 ॥ वो मणियो सेणाईयो मामलामजदाहिणदिसाए । चिंचणीगाए समीवे मायंगी पसविया अत्यि 202 ॥ जामो य वीए वो बहुणा सा ठिविऊन तस्स री। पंचवं पावेही बहुभिदुहेहिं संतचा ॥ 20 ॥ वा वीए दम्मपंचगमप्पसु तं शत्ति तत्व गंतूल । मणियन्ना य तएसा पयतंदुलमाइयं कृणम् ॥ 204 ॥ पालमु डिंभ या मारसुत्ति एवं तहचि काऊण । पुणरवि मिहागमो I सप्पणय वेणेमं भणियं ॥ 205 ॥ पञ्चभिजाणसि नो वा मामग ! मं सो अहं सु मायंगो । वासियभत्ताईवैयरस्स संपुच्छणनिमिचं ॥ 206 ॥ समयामयनिहिगुरुणाजस्स समीवम्मि पेसिओ सि तुमं । साहम्मिउत्ति काउं तुह मोयणदाणमओ तैया । ॥ 207 ॥ चिरपुषपभावेण य उम्मूदविसूयाए मरिऊण । अहमिहमुप्पनो वद्धपुरमणुयाउयचेण ॥ 208 / / जो पुण मारिज्जतो दव्यमातुल ध्येहि एहि भूधामीत मणिवारम् ॥ 20 ॥ ततस्तया प्रतिवेश्मिक्या विस्मितहदयया लघु समागत्य । आहूतोइं गेहे गतश्च बातस्य चष्टिपथम् ॥ 201 ॥ जे माणितस्तेन मो मातुल ! अब दक्षिणदिशि । महिकायाः समीपे मातकी प्रसूतास्ति ॥ 202 ॥ जातश्च तस्यास्तनयोऽधुना सा विचोठा सस्य मुखम् । पञ्चत्वं प्रापविष्यति बहुडिम्भदुःखैः संवाहा ॥ 20 ॥ तस्मात्तस्यै दम्मपञ्चकमर्पय त्वं झटिति तत्र vshy। मषितम्या व स्वया सा ततण्डत्यादिकं कुरुष्व ॥ 20 ॥ पाब्य हि या नारयेत्येतत् तथोते कृत्वा । पुनरपि गहागतोऽहं सपणयं तेनेदं भणितम् ॥ 205 ॥ प्रत्यभिजानासि नो वा मातुल! मां सोई खलु मातकः । वासितमक्तादितिकरस्य संप्रश्ननिमित्तम् ॥ 20 ॥ समयामृतनिधिगुरुणा यस्य समीपे प्रेषितोऽसि त्वम् । साधर्मिक इति कृत्वा तुम्यं भोजनदानतस्तदा 207 ॥ चिरपुण्यप्रभावेण चोन्मूबवे लम्बियान baniyo । MARRC For Personal & Private Use Only Instarary.org
Page #32
--------------------------------------------------------------------------
________________ 28 SYNOA पुत्व्0॥ su0ca0 ॥ 13 // पयाणेण रक्खिओ तुमए । सो धणसारो सिट्ठी मरि मेइणिसुओ जाओ ॥ 209 ॥ नवपुन्नणज्जणेणं वासियपुन्नक्खएण ता माम्!| धम्मम्मि पंमायतो दिवो तुह अंवयाए तुमं ॥ 210 ॥ इय कारणेण तैया भणिजो तं तीए पैदिणंपि इमं । 'वच्छ ! दुहाई पाविहिसि इंजिरो वासियं भत्तं ॥ 21 ॥ तह मूरिणाविधणसारपच्चएण तुझ मुणिविपडिवोहं । तं इह पहिओ मामन! ताधणसारो दुहं प्त्तो॥212॥ जह वासियपुन्नुवर्भुजणेण तह माम ! तंपि पाविहिसि । जै धम्मपमायपरो उवभुंजसि वासियं पुन्नं ॥ 21 ॥ इयमणिवि विम्हियमणो |चिंतेमि अहो इमं महच्छरियं । जंतदहजायस्सवि इमस्स इय वयणविन्नासो ॥ 21 ॥ ता किं सच्चमसच्चं इमंति पुच्छामि किंपि ऐ सैणं । इय संकप्पपरो है जा सचिट्ठामि ता तत्थ ॥ 215 ॥ समयामयनिहिसूरी सो चेव समागौत्ति लोआओ। निसुयं तस्स समीवे । |गओतओ ते इमं पुट्ठा ॥ 216 ॥ पुन्बुत्तवैयरं, तेहिं जंपियं भद्द सव्वमवि सच्चं । जे तुहमइणिसुएणं पयंपियं, तो मए भणियं । / 217 ॥ सूचिकया मृत्वा । अहमिहोत्पन्नो बद्धपूर्वमनुजायुष्कत्वेन ॥ 208 ॥ यः पुनर्यमाणो द्रव्यप्रदानेन रसितम्त्वया । स धनसारः श्रेष्ठी मृत्वा मेदिनीसुतो जातः ॥ 209 ॥ नवपुण्यानर्जनेन वासितपुण्यक्षयेण तस्मान्मातुल ! / धर्मे प्रमाद्यन् दृष्टस्तवाम्बया त्वम् ॥ 210 ॥ इति कारणेन । तदा भणितस्त्वं तया प्र्तिदिन्म्पीद्म्। 'वत्स! दुःखानिप्राप्स्यसि भुजानो वासितंभक्तम् ॥ 211 ॥ तथा सूरिणारि धनसारप्रत्ययेन तव ज्ञात्वा प्रतिबोधम् । त्वमिह प्रहितो मातुल! तस्माद्धनसारो दुःखं प्राप्तः ॥ 212 ॥ यथा वासितपुण्योपभोगेन तथा मातुल ! त्वमपि प्राप्स्यसि । यदि धर्मप्रमादपर उपभुङ्के वासितं पुण्यम् ॥ 213 ॥ इति श्रुत्वा विस्मितमनाश्चिन्तयाम्यहोइदं महाश्चर्यम् । यत् तदहर्जातस्याप्यस्येति वचनविन्यासः । ॥ 214 ॥ तस्मात् किं सत्यमसत्यमिदमिति पृच्छामि कमप्यतिशयिनम् । इति संकल्पपरोऽहं यावत्सतिष्ठे तावत्तत्र ॥ 21 ॥ समयामृतनिधिईई सूरिः स एव समागत इति लोकात् । श्रुतं तस्य समीपे गतस्ततस्ते इमं पृष्टाः ॥ 216 / / पूर्वोक्तव्यतिकरं, तैल्पितं bhadra sarvamapi satyam / a tional 9.. // 13 // Jain Educ For Personal & Private Use Only HILnelibrary.org
Page #33
--------------------------------------------------------------------------
________________ 27 किं पहु मायंगेणं पुत्रं समुवज्जियं जओ जाओ । चौकोडीणं सामी एसो, तो तेण इय कहियं ॥ 218 ॥ चउरूवगे वएऊण तेण केणावि सुद्धभावेण । साहम्मिउत्ति काउं दिन तुह भोयणं तैया ॥ 219 / / ते जेण तस्स चौकोडिदविणभावेण परिणया, एत्तो। भणियं मए कहं पहु तस्सिहिं वयणसत्तीवि 1 ॥ 220 ॥ तेण भणियं इमंपि हु निसुणसु, तैया गयस्स मेह्म्मि। दिवसस्स पढमजामे से मृदविसूइया जाया ॥ 22 ॥ संखुद्धमाणसेणं सरिओ तो सिद्धचेडओ तेण । तत्थागओ य पुट्ठो किं मह संपइ च्रिम्स्मो॥222॥ | जो एवं संजाया विमूइया मज्झ, सो भणइ evN। to पुढे मरिऊणं उप्पज्जिस्सं अहं काय ? ॥ 22 ॥ तेणवि सम्मं अवहिं पौंजिङ साहियं इमं तस्स । जह धणसारसुओतं होहिसि तो तेणिमं पुढें ॥ 224 ॥ जह कह जाणतेणवि नाणेणं मूरिणा मह समीवे । वासियत्तव भगिनीसुतेन प्रजल्पितं, ततो मया भणितम् ॥ 217 ॥ किं प्रभो मातङ्गेन पुण्यं समुपार्जितं यतो जातः । चतुष्कोटीनां स्वाम्येषः, ततस्तेनेति कथितम् ॥ 218 ॥ चतूरूपकान् बीत्यै तेन केनापि शुद्धभावेन । साधम्मिक इति कृत्वा दत्तं तुभ्यं भोजनं तदा ॥ 219 ॥ ते येन तस्य चतुष्कोटिद्रविणभावेन परिणताः, इतः । मणितं मया कथं प्रभो तस्येदानी वचनशक्तिरपि ! ॥ 220 ॥ तेन भाणितमिदमपि खलु शृणु, तदा गतस्य गृहे । दिवसस्य प्रथमयामे तस्य मूढविसूचिका जाता ॥ 221 / / संक्षुब्धमानसेन स्मृतस्ततः सिद्धचेटकस्तेन । तत्रागतश्च पृष्टः किं मम संप्रति चरमसमयः ! ॥ 222 ॥ यत एवं संजाता विसूचिका मम, स भणत्येवम् । ततः पृष्टं मृत्वोत्पत्स्येऽहं कुत्र ! ॥ 223 / / तेनापि सम्यगवधि प्रयुज्य कथितमिदं तस्मै । यथा धनसारसुतस्वं भविष्यसि ततस्तेनेदं पृष्टम् ॥ 224 ॥ यथा कथं जानतापि ज्ञानेन मूरिणा मम समीपे । वासितमकादिव्यतिकरस्य संप्रश्ननिमित्तम् ॥ 225 ॥ एष श्राद्ध इह प्रेषित इति श्रुत्वा जस्पितं तेन । यथैतस्यावबोधः muuri|1vyyN kyaa| Main Educati on For Personal & Private Use Only Alibrary.org
Page #34
--------------------------------------------------------------------------
________________ i?4 // ww00 28 यभत्ताईवैयरस्स संपुच्छणनिमिचं ॥ 22 ॥ एसो सैदो इह पेसिउत्ति सोऊणपियं तेण । जह एयस्सयोहो मरीहि इहेव वित्रा ओ ॥ 226 ॥ सो उण धणसारगिहम्मि जायमित्तस्स तुह मुहे हो । जंपिस्सामि जया है तैया होहित्ति जंपेउं । 227 ॥ नियठाणम्मि गओ सो तैया इण्डिं तु अवसरं नाउण्|अबियो तस्स मुहे सोच्चिय तो जंपइ इमोत्ति ॥ 228 ॥ इय सौं भवत्रामुब्बिग्मेणं तस्स चैव पासम्मि । नवपुत्रजण पडिकना सवओ विरई ॥ 229 ॥ एक्कारस अंगाई अहिन्जिऊण कमेण संपत्तो । गीयत्यो विहरतो वहुपरिसंहिं सुहागपुरे ॥ 23 ॥ वो सो मह भइणिसुमओ समागो मज्झ वंदणनिमिचं । तप्पुरमओ आरद्धा मएवि सदसणा एवं ॥ 23 ॥ भासनहा अमारे संसार sapara dukkhnilymmi| तं कीस वससि उन्नमपरम्मुद्दो धम्मविसयम्मि? ॥ 232 ॥ कि एत्य चउगईसुवि मुत्यं दिलु तर कहि, अह्वा। मरमम्मि अभयव पत्तं तुमए कयंताभो ॥ 22 ॥ किंवाजरामरते देवेणं दाणवणव विमो । तुम बरो, 2 ॥ मिरिहव विज्ञातः ॥ 229 ॥ से पुनर्घनसारगृहे बातमात्रस्य तब मुखे भूत्वा |ज्ल्पियामि बदाजं तदा भविष्यतीति अस्तित्वा ॥ 22 ॥ निजस्थाने गतः स तदेवानी वयसरं shaalaa। अवतीर्णस्तस्य मुखे स एव ततो जल्पत्ययमिति ॥ 228 ॥ इति श्रुत्वा मक्यासोद्विग्नेन तस्यैव पार्थे । नवपुण्यार्जनहेतोः प्रतिपना सर्वतो विरतिः ॥ 229 ॥ एकादशाहान्यधीत्य क्रमेण संपासः । गीतायों विहस्न बहुवर्षेः शुमाकपुरे 230 ॥ ततः स मम ममिनीसुतः समागतो मम वन्दनानिमित्तम् । तत्पुरत मारचा मयापि सद्देशनैवम् ॥ 231 ॥ मोः सर्वथाऽसारे संसारे जा सकसःखनिलये । त्वं कस्माद् बसस्युधमपरामुखो धर्मविषये ! ॥ 232 ॥ किमत्र चतुर्गतिवपि सौस्थ्यं दृष्टं त्वया क्वाथवा । मरणे॥ मयवस्वं प्राप्तं त्वया कृतान्तात् ! ॥ 233 ॥ किंवाऽजरामरत्वे देवेन दानवेन वा वितीर्णः । तुभ्यं वरः, इहाथवा मणिमन्त्रौषषिवलं किमपि ! ॥ 23 ॥ किं न पश्यसि सकळ जीवनोकं विसरणं प्र्क्र्व्ती। जराराक्षसी हठेन स्मृतिवीर्यप्रमुखहरलेन ! ॥ 23 ॥ तस्मात्त्यज प्रमाद माद |||| ॥ 14 ॥ र्म्माव्ः। Jain Educ a tion For Personal & Private Use Only ainelibrary.org
Page #35
--------------------------------------------------------------------------
________________ भन्न 29 इह अहवा मणिमंतोसहिवलं किंपि ? ॥ 234 ॥ किं नोपिच्छसि सयलं जियलोयं विसरिसंपकुव्वंती । जररक्खसी हढेणं सुइवीरियप मुहहरणेण ? ॥ 235 ॥ वा चयसु पमायं सव्वहावि अंगाकरेसु जैधम्म । जै सिदिवहपरिरंभविन्भर्म महसि भो भद्द ॥ 236 ॥ इय ॥ सौं पडिवनो पढमवए चेव वेष जैधम्मो । परिपालिओ य सुचिरं पजते अणसणं काउण्॥237॥ संपत्तो सोहम्मे तत्याहं पढमओ समु प्पन्नो । इय जह जिणधम्माबो पचो सग्गो तहा कहिये ॥ 238 ॥ इय सौं विणयपुरस्सरेण संगामसूरराएण । देवीए चंदलेहाए संजुएणं सुरसमीवे ॥ 239 ॥ सम्पत्तेणं जुचो गहियो वारसविहोवि गिहिधम्मो । सुरजुयलपि हु एत्तो बच्चै सोहम्मकप्पम्मि ॥ 240 ॥ कालकमेण तत्वो चविउ देवीए चंदलेहाए । समगं गम्भताए उप्पन पुन्नसमयम्मि ॥ 24 ॥ सावि पसूया पुच कन्नं च तओ य नरवरिदेण । वारस दिणाई विहि क्दावणयं पमोएण ॥ 242 ॥ उचियसमयम्मि नाम विहियं जयसुंदरोत्ति पुत्तस्स । दुहियाए पुणो जयसुंदसर्वथाप्याकुरु यतिधर्मम् । यदि सिद्धिवधूपरिरम्भविभ्रमं काससि भो भद्र ॥ 236 ॥ इति श्रुत्वा प्रतिपन्नः प्रथमवयस्येव तेन यतिधर्मः । परिपालितश्च सुचिरं पर्यन्तेऽनशनं कृत्वा ॥ 237 ॥ संप्राप्तः सौधर्मे तत्राहं प्रथमतः समुत्पन्नः । इति यथा जिनधर्मात् प्राप्तः स्वर्गस्तथा कथितम् ॥ 238 ॥ इति श्रुत्वा विनयपुरस्सरं संग्रामशूरराजेन । देव्या चन्द्रळेखया संयुतेन सुरसमीपे ॥ 239 ॥ सम्यक्त्वेन युक्तो गृहीतो द्वादशविघोऽपि गृहिध्र्म्ः। पुरयुगलमपि खल्वितो व्रजति सौधर्मकल्से ॥ 240 ॥ कालक्रमेण ततश्च्युत्वा देव्यां चन्द्रलेखायाम् । समकं गर्भशा तयोत्पन्नं पूर्णसमये ॥ 24 ॥ सापि प्रसूता प्रत्रं कन्यां च ततश्च नरवरेन्द्रेण । द्वादश दिनानि विहितं वर्धापनकं प्रमोदेन ॥ 242 ॥ उचि। तसमये नाम विहितं जयमृन्दर इति पुत्रस्य । दुहितुः पुनर्जयसुन्दरीतीतश्च तावपि ॥ 243 ॥ बहुविधयथेच्छक्रीडाविलाससुखगृहीतविनहबलौ । जातावष्टवत्सरपर्यायौ क्रमेण ततः ॥ 24 ॥ सकलकलाकलनकृते लेखाचार्यस्य तौ विधिपूर्वम् । उपनातौ राज्ञा, गृहीताः कला api Jain Educ a tional For Personal & Private Use Only D ainelibrary.org IA
Page #36
--------------------------------------------------------------------------
________________ 30 रित्ति एत्तो य ताईपि ॥ 243 ॥ बहुविहजहिच्छकीलाविलाससुहगहियविम्गहवलाई । जायाई अठ्ठवच्छरपरियायाइं कमेण तओ ॥ 244 ॥ सयलकलाकलणकए लेहायरियस्स ताई विहिपुव्वं । उवणीयाई रन्ना गहियाउ कलावि कमेण ॥ 24 ॥ अह अन्नया य जयसुंदरीवि पुब्ब्0| समवयसहीहिं परियरिया । उज्जाणवणे सिरिवीयरायभवणम्मि गंतूण ॥ 246 ॥ नमिऊण जिणं पुरओ उवविसिय भत्तिनिन्भरा तयणु । कहवि हु लग्गा वीणावायणवावारमायरिंउ । / 247 ॥ एत्यंतरे जहिच्छाविहारवावारपरवस किण्पि। किन्नरमिहुणं गयणे वच्चतं तं निसामे । ॥ 248 ॥ वीगारवाणुसारेण जणियगयणयलतरलगइभंग । जयसुंदरीसमीवे पत्तं कोऊहलाउलियं ॥ 249 / / तीसे सागयवयणप्पमुक्खपडिवत्तिपयडणपहिडें । उचियासणम्मि ramme to te मिहुणं समासीणं ॥ 250 ॥ साहियआगमणपओयणस्स पुरओ य तस्स कुमरीए । विहियं वीणावायणकलाए कोसल्लसव्वस्स ॥ 25 ॥ तत्तो काए कलाए तुम्हं कोसल्लसंपया फुरै । इय सबहुमाणवयणाए पसिणियं तीए क्रमेण ॥ 245 ॥ अथान्यदा च जयसुन्दर्यपि समवयःसखीभिः परिकरिता । उद्यानवने श्रीवीतरागभवने गत्वा ॥ 246 ॥ नत्वा जिनं पुरत उपविश्य भक्तिनिर्भरा तदनु । कथमपि खलु लग्ना वीणावादनव्यापारमाचरितुम् ॥ 247 ॥ अत्रान्तरे यदृच्छाविहारव्यापारपरवशं किमपि । किन्नरमिधुनं गगने वजत् तं निशम्य ॥ 248 ॥ वीणारवानुसारेण जनितगगनतलतरलगतिभङ्गम् । जयसुन्दरीसमीपे प्राप्तं कौतूहलाकुलितम् ॥ 249 ॥ तस्याः स्वागतवचनप्रमुख्यप्रतिपत्तिप्रकटनप्रहृष्टम् । उचितासने रम्ये ततस्तन्मिथुनं समासीनम् ॥ 250 ॥ कथितागमनप्रयोजनस्य पुरतश्च तस्य कुमार्या । विहितं वीणावादनकलायाः कौशलसर्वस्वम् ॥ 251 ॥ ततः कस्यां कलायां युष्माकं कौशलसंपत् स्फुरति ? / इति । सबहुमानवचनया प्रनितं (पृष्टं) तया तन्मिधुनम् ॥ 252 ॥ तेनापि गीतकलाकौशले कथिते तदमिमुखम् । जयसुन्दर्या भणित tad darzaya ॥ 18|| // 15 // malona For Personal Private Use Only M ainelibrary.org.
Page #37
--------------------------------------------------------------------------
________________ 31 तं मिहुण ॥ 252 ॥ तेणवि गीयकलाकोसल्ले साहियम्मि तयभिमुहं । जयसुंदरीए भणियं तं दंसह मज्झ,वो तेहिं ॥ 253 ॥ कलकंठकदलीघोलमाणमिउमहुरमुद्दियसरेणं । जयसुंदरिसवणामयपाणसमो थाहिओ विडिओ ॥ 254 ॥ तालाणुकूलसुललियपयपेसलमुल्लसतसेहरायं । सपियाए समं चिय किन्नरेण तो गाइयं गीयं ॥ 255 ॥ तत्थ य विम्हयवसवियसमाणनयणेण तेण संगीओ । तुह चेव गुणग्गामो तह कहवि हु जेण तव्वेलं ॥ 256 ॥ रैरमणसरासणवाणवरिसणज्झासठाणमणुपत्ता । जयसुंदरी सुणती तमसरिसं तुह गुणम्गामं ॥ 257॥ तो तक्खणेण मुच्छानिमीलिय्च्छिम्हीय्लुच्छ्गे। अच्छुक्कुत्यरियमहल्लबाहभरनीसहा पडिया ॥258 ॥ तो से सहीओ काओवि हिय मदंति काओवि कुन्न्ण्ति। सिरिखंडरसनिसेयं काओवि वीयंति विय्न्नेहि॥259॥ परियणकरुणाइव तो कहपि विविहोवयारविहयेण । पञ्चागयचेयन्ना संजाया सा ससंकमुही ॥ 260 ॥ एत्थंतरम्मि बहवे समागया खेयरा तहिं भवणे । जिणपडिम पणमेलं एयावत्या य सा मम ततस्ताभ्याम् ॥ 253 ॥ कलकण्ठकन्दलीपूर्णमानमृदुमधुरमुद्रितस्वरेण । जयसुन्दरीश्रवणामृतपानसम आलापो ( विहितः ॥ 26 ॥ तालानुकूलसुललितपदपेशलमुल्लसच्छुभरागम् । स्वप्रियया सममेव किन्नरेण ततो गीतं गीतम् ॥ 29 ॥ तत्र च विस्मयवशविकसन्नयनेन तेन संगीतः । तवैव गुणग्रामस्तथा कथमपि स्खलु येन तद्वेलम् ॥ 256 / / रतिरमणशरासनवाणवर्षणाध्यासस्थानमनुप्राप्ता । जयसुन्दरी शृण्वती तमसदृशं तव गुणग्रामम् । / 257 ॥ ततस्तत्क्षणेन मूर्छानिमीलिताक्षिमहीतलोत्सङ्गे । अलिकूपतुलोत्सृतमहावाप्पभरनिःसहा पतिता ॥ 25 ॥ ततस्तस्याः सख्यः का अपि हृदयं मदयन्ति का अपि कुर्वन्ति । श्रीखण्डरसनिषेकं का अपि वीजयन्ति व्यजन ॥239 ॥ परिजनकरुण येव ततः कथमपि विविधोपचारविभवेन । प्रत्यागतचैतन्या संजाता सा शशाङ्कमुखी । / 260 ॥ अत्रान्तरे बहवः समागताः खेचरास्तस्मिन् भुवने । एस. महि । 2. बाहि । 3. muh। GOAMMON For Personal & Private Use Only MINAWAhelibrary.org
Page #38
--------------------------------------------------------------------------
________________ 32 su0c0|| // 16 // तत्य ॥ 261 ॥ दिवा उत्तरसेढीवइणो तणएण कणयचूडेण । तो सो तव्वेल चिय गहिओ मयणम्गहेण दद ॥ 262 ॥ किं बहुणा, फुति हारमुत्तामणीउ लायब्व जम्मि सयखंडं । सो दाहजरो सहसा वियंभिओ तस्स देहम्मि ॥ 26 ॥ जयसुंदरीवि एत्तो कहवि हु संवाहिउंसहियणेण । नियपिउगिहम्मि नीया तत्थवि तुममेव चितती ॥ 264 ॥ न रसं रसेइ न रखें सुणेइ न हुगंधयं च गेण्हेइ । नय रूबंपि निरूवै न किंपिफासपि सामुणै ॥ 265 ॥ एत्यंतरम्मि संगामसूररायस्स पासमल्लीणो । सिरिकणयचूडपियरेण पेसिओ महुयरो दो ॥ 256 ॥ अभागयजणपडिवत्तिनिउणरनावि दावियं विउलं । कणयमयमासणं तस्स सोवि नमिऊण उवविठ्ठो ॥ 267 ॥ तो दएणं भणियं जह एवं भणइ क्न्न्य्चूद्द्पिया। वियरिजौ जयसुंदरिकन्ना सिरिकणयचूडस्म ॥ 268 ॥ तो नरवरेण भणियं रैमयणाणव इमाण संबंधं । को न बहु मन्नए किंतु तीए जणणी इह पमाणं ॥ 269 ॥ इय भणिऊणं सम्माणि च राया विसज्जिउ दुयं । चंदजिनप्रतिमां प्रणन्तुमेतदवस्वा च सा तत्र । / 291 ॥ दृष्टोत्तरश्रेणीपतेस्तनयेन कनकचूडेन । ततः स तद्वेलमेव गृहीतो मदनग्रहेण दृद्ध्म्॥262॥ किंबहुना, स्फुरन्ति हारमुक्तामणयो काता इव यसिन्धतखण्डम् । स दाहन्वरः सहसा विजृम्भितस्तस्य देहे ॥ 21 ॥ जयसुन्दर्यपीतः कथमपि किळ संवास सखीवनेन । निजपितृगृहे नीता तत्रापि स्वामेव चिन्तयन्ती ॥26॥n रस रसति न वं शृणोति न खलु गन्धं च. गृहाति । नच रूपमपि निरूपयति न कमपि स्पर्श च सा जानाति ॥ 26 ॥ अत्रान्तरे संग्रामशूरराजस्य पार्श्वमालीनः । श्रीकनकचूडपित्रा प्रेषितो मधुकरो दूतः 29 ॥ अभ्यागतजनप्रतिपत्तिनिपुणराजेनापि दापितं विपुलम् । कनकमयमासनं तस्मै सोऽपि नत्वोपविष्टः ॥ 217 ॥ ततो दूतेन मणितं बवं भणति क्न्क्चूद्दापिता। वितीर्यतां जयसुन्दरी कन्या श्रीकनकचूडाय ॥ 29 ॥ ततो नरवरेण भाणतं रतिमदवयोरिवानयोः संवन्धम् । को न बहु मन्यते किन्तु तस्या जननीह प्रमाणम् ॥ 219 ॥ इति मणित्वा सम्मान्य च राजा विसृज्य For Personal Private Use Only // 16 // INone
Page #39
--------------------------------------------------------------------------
________________ 33 09000secacassette शालेहाए पुबुत्तवापरं साहए सावि ॥ 270 / / पुच्छिस्समहं धूयंति पिउणं तो समुढे । जा जयसुंदरिगासे समागया तो तयं नियै ॥ 27 ॥ परिहरियकेलिकमलं क्र्किस्ल्य्ग्म्भ्स्ण्त्थिय्क्वोल्। उपरिनिवडतमुष्पहारथरहरियसिहिणजुयं ॥ 272 ॥ मिउमहुरालाक्परायणाए देवीए cNdlege। जयसुंदरी सप्पणयं पारदा पुच्छिउ~ एवं ॥27shaa एयावत्याए तुह को पुत्ति ! निबंधणं फुडं कहसु । मह सव्वजचिंतायगाएमा खेमबहसु ॥ 274 ॥ तं नत्यि किंपि मुक्णचयम्मि सयलम्मिन मह सज्वं । फुरै वस्थुजाय मह हत्थगयंव सव्वपि ॥ 27 ॥ इस पुडा सा नहु किंपि देइ पच्चुत्तरं तो तीए । कहियं जह तुह वरणत्थमागओ संपयं दुओ ॥ 276 ॥ सिरिकणयचूडहेडं तपिउषा पेसिउचिसोऊण वाढं नीससिऊण य पुणोवि धरणीयले पडिया ॥ 277 ॥ अह तीए सहयरीए विभमलेहाए मरिजणणीए । कहियं जहराईए किवामिहुणेण गिज्जतो ॥ 278 ॥ सिरिसमरसीहराया निसामिओ नूण वा इमा तम्मि । अणुरत्ता, दूतम् । चन्द्रलेलायै पूर्वोतव्यतिकरं कथयात सापि ॥ 270 ॥ प्रक्ष्याम्यहं दुहितरमिति जास्पित्वा ततः समुत्थाय । यावन्जयसुन्दरीपार्थे समागता ततखां पश्यति ॥ 27 ॥ परिहतकेलिकमक करकिशमयमर्मसंसितकपोकाम् । उपरिनिपत महारकम्पितस्तनयुगाम् ॥ 272 ॥ मुखुमधुरागपपरायणवा देव्या च्न्द्र्देख्या। जयसुन्दरी सप्रणयं पारा प्रष्टुमेवम् ॥ 273॥ एतदवस्थायास्तव कः पुत्रि! निबन्धनं कुटं स्थय । मयि सर्वकार्यचिन्तिकायां मा खेदमुद्रह । / 274 ॥ तनास्ति किमपि मुवनत्रये सकले यन्न मम साध्यम् । यत् स्फुरति वस्तुजातं मम । हस्तगतमिव सर्वम् ॥ 275 ॥ इति पृष्ठा सानखछु किमपि ददाति प्रत्युचरं त्त्स्त्या। कवितं यथा तब वरणार्यमागतः संप्रति दूतः ॥ 27 ॥ भीकनकचूल्हेतोस्वपित्रा प्रेषित इति श्रुत्वा । bAr3ह निःश्वल व पुनरपि परणीत पतित 277 ॥ मब तस्याः सहचर्वा विभ्रमलेखया रामारीमान्ले । कवितं तया किनारमिथुनेन मीयमानः ॥ 278 ॥ श्रीसमरसिंहराजो विरामितो नूवं तत इयं तस्मिन् । अनुरका, तमा Jain Educati o nal For Personal & Private Use Only Vasaimainelibrary.org
Page #40
--------------------------------------------------------------------------
________________ 34 shaapucc0| 117|| tA jaha kahavi नेण सह संगमो होइ ॥ 279 ॥ तह उज्जमेउ देवी, इय सोऊण निवेइयं तीए । नियपिययमस्स, तेणवि आइओसो सयर। दूओ ॥ 280 ॥ कहियं जहडिय चिय तप्पुरओ नरवरेण, सो भणइ । जै कहवि कोवि अन्नो परिणेही तुह इमं धूयं ॥ 281 / / ता नूण तुज्झ तस्सवि नो कुसलं ता तुम इमं नाउं । देहि नियकन्नयं कणयचूडखयरस्स अवावि ॥ 282 ॥ रणसज्जो होसु लहुं, एही जेणं पभायसमयम्मि । सिरिकणयचूडखयरो वलावि कुमरि पगिण्हेउं ॥ 283 ॥ इय भणिऊण स्टो दप्पिट्टो nimgao khyrduo। kahiya jaha वित्तं तह सपिउणो कणयचूडस्स । / 284 ॥ रणसामग्गिं काउं समुज्जओ सोचि, तम्मि समयम्मि । मह सविसेस पूया विहिया संगाममूरेण ॥ 285 / / तस्स कुलदेवया हं खणेण पत्तम्मि समवइण्णम्हि । मह पुरओ विण्णत्तं तेण इमं देवि जह कहवि ॥ 286 ॥ अम्हाणं कुसलेणं कुमरिं परिणेइ समरसीहनियो । अक्कमि विज्जाहरसेनं तह कुणसु लहु देवि 287 / / पडिवज्जिऊण एवं तुज्झ समीवम्मि आगया । द्यथा कथमपि तेन सह संगमो भवेत् ॥ 279 ॥ तथोद्यच्छतु देवीति श्रुत्वा निवेदितं तया । निजप्रियतमाय, तेनाप्याहूतः स ख्च्र्दूत्ः॥28॥ कथितं यथास्थितमेव तत्पुरतो नरवरेण स भणति । यदि कथमपि कोऽप्यन्यः परिणेष्यति तवेमां दुहित्र्म्॥281॥ ततो नूनं तव तस्यापि । नो कुशलं तस्मात्त्वमिदं ज्ञात्वा । देहि निजकन्यकां कनकचूडखचरायाथवापि ॥ 282 ॥ रणसन्जो भव लघु, एप्यति येन प्रभातसमये । / श्रीकनकचूडखचरो बलादपि कुमारी प्रग्रहीतुम् ॥ 283 ॥ इति भणित्वा स्टो दपिठो निर्गतः खचरदूतः । कथितं यथा वृत्तं तथा सपितृकाय कनकचूडाय ॥ 284 ॥ रणसामग्री कृत्वा समुद्यतः सोऽपि, तस्मिन् समये । मम सविशेष पूजा विहिता संग्रामशूरेण ॥ 285 ॥ तस्य कुल देवताऽहं क्षणेन पात्रे समवतीर्णाऽऽसम् । मम पुरतो विज्ञप्तं तेनेदं देवि ! यथा कथमपि ॥ 286 ॥ अस्माकं कुशलेन कुमारी परिणयेत् सम॥ रसिंहनृपः । आक्रम्य विद्याधरसैन्यं तथा कुरु-ब लघु देवि ! ॥ 287 ॥ प्रतिपद्यतत तव समीप आगताऽहकम् । कथितं प्रयोननं ते संप्रति NNNNNN ॥ 17 ॥ For Personal & Private Use Only
Page #41
--------------------------------------------------------------------------
________________ Jain Educatio 35 अहयं । कहियं पओयणं तुह संपइ सह सिविरनियरेण ॥ 288 ॥ होसु पयाणगपवणो बद्धो पणयंजली मए तुज्झ । इय निसमिऊण सिरिसमरसूरर यावि लहुमेव ॥ 289 ॥ चौरंगचमूए सेमं देवीए पभावओ नहपहेण । पत्तो खणेण सिरिरयणसारन परस्म वाहिम्मि ॥ 290 ॥ एत्थंतरम्मि नियभुयवलगदुग्गारबद्धरणबंछो । पत्तो सह पिउणा तत्थ खेयरो कणयचूडोवि ॥ 299 ॥ संहियसव्वसुहडं कयवहुपहरणपरिग्गहं लगं । अवशेप्परेण सिंनं वरिसेडं विसिहपन्भारं ॥ 292 ॥ जा समरसीहखयराण नाव कुलदेवयाए मायाए । सहसच्चिय तल्लोयस्स दंसिंयं समररंगम्मि ॥ 293 ॥ पडियं सिरकमलं कणयचूडखयरस्स तस्म तो सिनं । दूरं दूर पलाणं अप्पाणमनायगं नाउं । ॥ 294 ॥ तयणु बलेणं रहिओ एगागी कणयचूडखयरोवि । तव्भयभीओ नट्ठो सव्वं सुत्थं तओ जायं ॥295 ॥ अह सोहणे मुहुत्ते अमंद आणंदगुंदलपुंरुव्वं । पियरेहि पएण्रिदिन्नं परिणइ जयसुंदरीकन्नं ॥ 296 ॥ सिरिसमरसीहराया तीए समं चिय पुणोवि नियनयरे । सह शिविरनिकरेण ॥ 288 ॥ भव प्रयाणकप्रवणो बद्धः प्रणयाञ्जलिर्मया तुभ्यम् । इति निशम्य श्रीसमरशूरराजोऽपि लध्वेव ॥ 289 ॥ चतुरङ्गचम्बा समं देव्याः प्रभावतो नमःपथेन । प्राप्तः क्षणेन श्रीरत्नसारनगराद् बहिः ॥ 290 ॥ अत्रान्तरे निजभुजबल गर्ने द्वारवद्धरणवाञ्छः । प्राप्तः सह पित्रा तंत्र खेचरः कनकचूडोऽपि ॥ 299 ॥ संनद्धसर्वसुमटं कृतबहुप्रहरणपरिग्रहं लग्नम् । परस्परं सैन्यं वर्षितुं विशि। प्राग्भारम् ॥292 ॥ यावत्समरसिंहखचराणां तावत्कुलदेवतया मायया । सहसैव तल्लोक्रम्य दर्शितं समरर ॥ 293 ॥ पतितं शिरः कमलं छनकनूइखचरस्य तस्य ततः सैन्यम् । दूरं दूरं पलायितमात्मानमनायकं ज्ञात्वा ॥ 294 ॥ तदनु बलेन रहित एकाकी कनकचूडखचरोऽपि । तद्भयभीतो नष्टः सर्वं सुस्थं ततो जातम् ॥ 295 ॥ अथ शोभने मुहूर्त्तेऽमन्दानन्दसन्दोह पूर्वम् । पितृभ्यां परित्तां परिणयति जयसुन्दरीक 1. ख. सर्व 2 क. ख. संनिहि 3 ख. पुरुष, ga. puranya4ka. "pidideg / For Personal & Private Use Only library.org
Page #42
--------------------------------------------------------------------------
________________ pbb0| 36 पागंतुं विसयमुहं उपजइजपिएजणचोजं ॥ 297 ॥ अहंअनया य जयसुंदरीवि रयणीए चरिमजामम्मि । चिंटइ मुहप्पसुचा जाता पिच्छइ म सुमिणं ॥ 290n केणवि पहाणपुरिसेण दिव्यालंकारकलियदेहेणं । नियसियदिव्वदुगुलगुयलपडिहणियतिमिरेण ॥ 299 ॥ ॥ 1 // किल मम महारयणं पाणिप्पणयीकयंति तं दट्टुं । विम्हयपवाहबुइंतमाणसा उडिया तयणु । / 300 ॥ साईपियस्स सोविहु तयभिमुहं भणइ देवि! एएणासुमिणेज पिसुणिया तुह नूणं पुचस्स संपत्ती ॥ 301 ॥ हरिसवियसंतनयणाए पुलयपरिकलियकापलैयाए । एवंति हौ वीए पइणो बहुमत्रियं वयणं । / 302 ॥ अह धम्मकम्पनिम्मवणउज्जया दुगुणजणियसुहविहवा । जयसुंदरीवि गम्भ महम्यसोभगमुव्वहै ॥ 30 ॥ निस्वमगरिमालंकियपोहराणं सिरि समकमि । सामरिसं उयरसिरी पैवदर तीए अणुदियहं ॥ 304 ॥ दमधान्याम् ॥ 29 ॥ श्रीसमरसिंहराजस्तया सममेव पुनरपि निजगरे । मागम्य विषयसुखमुपमुळे जनितजनाश्चर्यम् ॥ 29 ॥ अथान्यदाच वसुन्दर्यपि र्ब्न्याब्र्म्वामे। तिष्ठति सुखपसुमा यावत्तावत् पश्यतीमं स्वप्नम् । / 298 ॥ केनापि प्रधानपुरुषेण दिव्यालहारकलितदेहेन । निसिदिव्यदुमयुगलपतिहमतिमिरेण ॥ 29 ॥ किक मई महारथ पाणिप्रणयीकृतामिति तद् इष्टुआ । विस्मयप्रवाहमजन्मानसोत्थिता प तलु ॥ 30 ॥ ययाति प्रियाव सोऽपि च तदमिमुखं मणति देवि! एतेन स्विपन कषिता तव नूनं पुत्रस्व संप्राप्तिः ॥ 30 ॥ हर्षविक समयनया पुलकपरिकन्तिकावतिकवा । एवमिति मवतु तवा पत्युर्वहु मतं वचनम् ॥302॥अब् धर्मकर्मनिर्मापनोधता द्विगुणजनित स (शुम) विभवा । जबसुन्दर्यपि गर्ममहश्2असौभाग्यमवहति ॥ 30 ॥ निरुपमगरिमालस्कृतपयोधरयोः भिवं समाक्रम्य । सामर्षमुदर श्रीः पर्वते तस्या बनुदिवसम् ॥ 30 ॥ दमदानदयाममुखातस्याः शरीरे विशेषत उषिताः । गर्मगतसुतनिभालनकौतूहलतरलिता इव गुणाः । HT 1.maa.philyaapaar| GOODNPPY 3 // 18 // Jain Educat ional For Personal & Private Use Only
Page #43
--------------------------------------------------------------------------
________________ दानदयपमुहा बीए सरीरे क्सेइसबो बसिया । गम्भगपसुबनिहालमकोकालावरलिपब्व गुणा ॥ 305॥ अह अम्गहणियपमुहं महूसवं। रामहवितु नियसमए । परिषदोहरा सा सुई पख्या पसबाही ॥ 306 पूर्व पुष्पहापहयैभवणंतगलतमयसरं । नवदिणमणिव पुन्या आणदियजणमिमारकासं ॥ 307 ॥ इत्वंवरम्भि तुरियागमनविसंतुलदुलकलियाए । बदावियो सहरिस चेडीए समरसूरनिवो ॥ 30 ॥ सुबजम्मनिसाममणिपद्गुणहरिसेप नरवरेणावि । दालिगुरमरकरो महापसाओ को तीसे ॥ 30 ॥ वदावणयं नियविहवमहिमगरिमाणुरूक्यं तपनु । सिरिसमरसीहरचा पयहि अमहारंभ 10 ॥ बम्मिय समैते महाविभूईए मासपज्जते । नंदिसेचि नामं रमा विहियं नियमुक्त ॥ 31 ॥ मलिजतो माणसाणाइपरहि पंचधाईहिं । मन्ने पियरमणोरडईसाइव सोवि वहदेइ ॥ 12 ॥ तस्त य वयनतरवासिनीए वानीए मुचियलयव्य । अपंतस्स सहेलं नहुमा दमणावली सहै ॥ 31 ॥ कुरलकुरीहि क्लि॥3.5॥ पाग्याहिकप्रमुख महोत्सवमनुम्ब निजसमये । परिपूर्णदोहदा सा सुखं प्रसूता प्रसन्नमुखी ॥ 306 ॥ पुत्रं तनुप्रभामहतसूतिभ बनान्तराखतमःप्रसरम् । नवदिनानिमिव पूर्वानन्दितजननीमुखकमकम् ॥30॥ब्नान्त्रे त्व्रिताग्म्न्विस्ण्स्थुल्दुकूल्क्लिद्या। वर्धापितः । / IPLsaharSa वा समरशूरनृपः ॥ 3.8 / / सुतजन्मानिशमनजनितद्विगुणहर नरवरेणापि । दारिद्रयोपमर्दकरो महाप्रसादः कृतस्तस्याः ॥ 309 ॥ वर्धापनकं निजविमवमहिमगरिमानुरूपकं तदनु । श्रीसमरसिंहराजेन प्रवर्तितमतिमहारम्यम् ॥ 31 ॥ तस्मश्च समतिकान्ते महाविभूत्या मा. | सपर्यन्ते । मन्दिपेण इति नाम राशा विहितं निजसुतस्य ॥ 31 ॥ लाल्यमानो मर्दनखानादिपरामिः पञ्चधात्रीभिः । मन्य पितृमनोरचर्यबिंब सोपि प्रवपते ॥ 312 ॥ सब प बदनान्तरवासिन्या वाण्या मौकिकळतेव । जल्पतः सहेलं सूक्ष्मा दशनावली राजते ॥ 313 ॥ कुरत Pa...बारपाक senaa। mmodateADAMADR Jain Educati o nal For Personal & Private Use Only library.org
Page #44
--------------------------------------------------------------------------
________________ Poess 38 ओतमालदलमामलो ऐस्न्निद्धो|मुलिक्म्ले पहोलै चिहुरचओकोमलोतस्स ॥ 31 ॥ अहसो जहिच्छकीलाविलाससुहगहियविम्गहोसु00 विचओ । जाओ य अट्ठवच्छरपरियाओजणियजणयसुहो ॥ 315 / / तो विज्जागहणखमो एसो इय निच्छिउ~ नरिदेण । उवणीओ विहि॥19॥ शापुच्वं लेहायरियस्स पढणत्यं ॥ 16 ॥ असरिसबुद्धिसमिद्धीए सुगुरुभत्तीए उज्जमेणच । सो योवदिहिं समत्सत्यपरमत्थविऊ जाओ ॥ 317 ॥ नियश्यपयारपूयं कुणमाणो महियलं समणुपत्तो । सो वर्जुव्वणलच्छि सव्वंगमकिचिमाहरणं ॥ 318 ॥ मिउसुहुमा रोमलया कवोलपालीसु से समुल्लसिया । मुहकमलपरिमलुम्गारलोललीणालिमालव्व ॥ 319॥ कंचणसिलाक्सिआलं बच्छयलं पिहुसमुनयं । तस्स । अंतोफुरंतगुणगणपणुल्लियं पिव समुन्वहै । / 320 ॥ अह सो सयंवरागयपहाणपत्यिवसुयाओऽणेगाओ । परिणाविओ नरिदेण नंदिसेपो विभूईए ॥ 321 / / कैयावि फारफेणानिलाणण दमै दुइमतुरंगं । गुरुवेयविदत्तं नियजसंच लोयाण दरिसंत ॥ 322 ॥ बहु-1 कुरलीभिः klitstmaaldlshyaamlo'tisnigdhH| मौलिकमले प्रधूर्णते चिहुरचयः कोमलस्तस्य ॥ 31 ॥ अब स यथेच्छक्रीडाविलाससुखगृहीतविग्रहोपचयः । जातश्चाष्टवत्सरपर्यायो जनितजनकसुखः ॥ 315 / / ततो विद्याग्रहणक्षम एष इति निश्चित्य नरेन्द्रेण । उपनीतो विधिपूर्व । लेखाचार्यस्य पठनार्थम् ॥ 316 / / असदृशबुद्धिसमृद्धया सुगुरुभक्त्योद्यमेन च । स स्तोकदिनैः समस्तञ्चास्त्रपरमार्थविजातः । / 317 ॥ निजपदप्रचारपूतं कुर्वन् महीतलं समनुप्राप्तः । स नवयौवनलक्ष्मी सर्वाङ्गीणमकृत्रिमाभरणम् ॥ 318 ॥ मृदुसूक्ष्मा रोमलता कपोलपाल्योस्तस्य सनुल्लसिता । मुखकमलपरिमलोद्गारलोललीनालिमालेव ॥ 319 / / काञ्चनशिलाविशालं वक्षस्तलं पृथुसनुसतं तस्य । अन्तःस्फुरद्गुणगणपणोदितभिव सनद्वहति ॥ 320 ॥ अथ स स्वयंवरागतप्रधानपार्थिवसुता अनेकाः । परिणायितो नरेन्द्रेण नन्दिरेणो विभूत्या ॥ 321 ॥ कदा-1 15. य. नव । 2 . जोवण, स.जावण । wiv000.00WGNPve saa||1 Jain Educ a tional For Personal & Private Use Only N ainelibrary.org
Page #45
--------------------------------------------------------------------------
________________ Jain Educatio 39 हावभावलडहं कैयावि विलासिणीण सविलासं । लासविहिं स पलोयै गेयरसायन्नणसयण्हो ॥ 323 ॥ कररुह किरणमिसेणं दालिहलंजलिव वियरंतो । कैयावि कुणै मग्गणजणाण सकरेण दाणविहिं ॥ 324 ॥ मुत्ताहलाण बाहि अंतो पुण नियगुणाण मालाए । कुणै सविभूसणारं कयावि सुकईण हिययाई ॥ 325 ॥ इय वच्चंते काले नियरज्जे ठाविओ विभूईए । सो नंदिसेणकुमरो रचा सिरिसमरसीहेण ॥ 326 ॥ एक्कारस पडिमाओ सयमवि पडिवज्जिऊण विहिपुव्वं । पालेडं कालेज य जहधम्मधुरंधरो हौं ॥ 327 ॥ सव्वत्य अपडिबद्धो काउंछट्टमाइतबचरणं । पज्जंतकयाणसणो लंतयकप्पे सुरो जाओ ॥ 328 ॥ एचो य नंदिसेणो नराहिवो निहयसयलपडिवक्खं । परिपालै तं रज्जं साहियनीसेसगढदुगं ॥ 329 ॥ निवपुंगवाण मंडलीसु जस्स सासणसिरी सया वसई । चूडाचिदपि स्फारफेनाविलाननं दाम्यति दुर्दमतुरङ्गम् । गुरुवेगार्जितं निजयश इव लोकान् दर्शयन्तम् ॥ 322 ॥ बहुहावमावरम्यं कदाचिदपि विलासिनीनां सविलासम् । लास्यविधिं स प्रलोकते गेयरसाकर्णनसतृष्णः ॥ 323 ॥ कररुह किरणमिषेण दारिद्र्यनाञ्जलिमिव वितरन् । कदाचिदपि करोति मार्गणजनानां स्वकरेण दानविधिम् ॥ 324 ॥ मुक्ताफलानां बहिरन्तः पुनर्निजगुणानां माल्या । करोति सविभूषणानि कदापि सुकवीनां हृदयानि ॥ 325 ॥ इति व्रजति काले निजराज्ये स्थापितो विभूत्या । स नन्दिषेणकुमारो राज्ञा श्रीसमरसिंहेन ॥ 396 ॥ एकादश प्रतिमाः स्वयमपि प्रतिपद्य विधिपूर्वम् । पालयित्वा कालेन च यातधर्मधुरन्धरो भूत्वा ॥ 327 ॥ सर्वत्राप्रतिबद्धः कृत्वा षष्ठाष्टमादितपश्चरणम् । पर्यन्तकृतानशनो लान्तककरूपे सुरो जातः ॥ 128 ॥ इतश्च नन्दिषेणो नराधिरो निहतसकल्पतिपक्षम् । परिपालयति तद्राज्यं साधितनिः शेषप्राकारदुर्गम् ॥ 329॥ नृपुङ्गवानां मौलिषु यस्य शासनश्रीः सदा वसति । चूडामणिकरमञ्जरीमिषेण कृतपद्मप्रकरेषु ॥ 330 ॥ तस्य च मानसविस्फुरणराजहंसी शशाकसमवदना । सकलान्तः पुरमनुखा शशिप्रभा प्रियतमाऽऽसीत् ॥ 339 ॥ तया समं चिरसंचित पुण्यचयं. 1 For Personal & Private Use Only nelibrary.org
Page #46
--------------------------------------------------------------------------
________________ 40 वापुव्0॥ 1201 मणिकरमंजरिमिसेण कयपमर्षयरेसु ॥ 30 ॥ स प माणसक्फुइरणरायसी ससंकसमवयणा । सयलंतेउरपमुहाससिप्पहा पिययमा मासि ॥ 21 ॥ तीए ममं चिरसंचियपुषचयं नंदिसेजनरवणो । क्सियसुहं सेवंतस्स पैदिणं बोलए कालो ॥ 332 ॥ अह देवपाए कपिपविविहोबाइक्सरहिं संजालो । वीसे पुचो से नाम ठावियं घणकुमारोत्ति ॥ 333 ॥ कालेण य स्ब्ल्क्लाक्लाक्क्ल्न्न्क्स्मोव्स्ण्जाओ। तो विहिबरमा स्म्न्निबोसोलागुरुन्नो॥3॥ तेणावि तस्म ऐसुहमबुदिविणएहिं उज्जवंच. / रंजिपहिवएपन्यो सां सबसमलाकलापक्कि ॥ 11 ॥ यजीव नंद इचाइकोमलालावपेसलं वयणं । न तहा हरिसेइ म तस्स जहा मुगुरुसिक्सविष ॥ 36 ॥ वाचायायावरण सहनदिसेननरवाणो । पायवडियानिमित्तं संपत्तो धणकुमारोवि ॥ 337 ॥ अह सोनामोसमाविषालेबहसणासीनो । हरिसिपाहियएम नराहिवेण मणियो इमं वयणं नीईएक्च्छ भणियं - बन्दिरगमरमा विससुख सेवमानस्य प्रतिविनं गच्छति कालः ॥ 332 ॥ अब देवतावाः कल्पितविविवोपयाचितशतैः संजातः । तस्याः निस्वस्थ नाम स्थापितं मनभार हात ॥ 15 ॥ कालेज सम्ब कापकलनक्षमब संभातः । ततो विधिपूर्व राज्ञा समर्पितः स कहापुरवे ॥ 33 ॥ तेनापि तस्वातिसूक्ष्मबुद्धिविनवाम्बामुचयेनारजितहदवेन इतः स सकलकलाकलापवित् ॥ 33 ॥ जब बीच नन्देत्याविजोमानकोश बनम् । वा हर्षयति मनस्तस्य कमा सूमुखशिक्षितम् ॥ 33 ॥ अवान्यदा चाध्यापकेन सह बन्दिषणनरपतेः । पादाननिमितं संप्राप्तो पलहमारोऽपि ॥ 237 ॥ बबस इतनामः समुक्तिस्थाने सुखासनासीनः । हर्षितहृदयेन नराधिपेन मणित इदं नम् ॥ 18 ॥ नीतौ वत्स ! मषितं प्रजानां परिपारनं नरपतीनाम् । तावदेव बावन भवति निजराग्यधुरन्धरः पुत्रः ॥ 339 ॥ नस्मा-PIRom Sain Educat i onal For Personal & Private Use Only anyone
Page #47
--------------------------------------------------------------------------
________________ . 41 // 3 // याच परिपासव मरनावावधिय जान हकद निवरज्वपुरंदरो पुयो॥39॥ तच्छ! तुम महापकपचिरवास करेसु rjjsiKaari। नियवाहुक्बांगरनिवाससहियं सहु इनि॥340॥ अनुपमा अक्षिणं कमा स्ण्ज्म्म्हार्हाः। सिद्धिपुरंधीसरहसपरिरं मारसिपाहियस्त 341 ॥ इयपिउक्यणं सो निसमिउण तारिखमानगलसरणी । गम्गयगिराए लम्गो विषविउ घणकुमारोवि ॥ 342 वा वकिपिपिच्छामि कारणं तुज्जा वारिस अहवं । तामाकरकम्मम्मि में निम्बेसि इडिपि ॥ 34 ॥ परिवसालासंवरेस सिजेन वाय! मनपि । उक्समियो पंजसतो पयापदावानलो तुज ॥ 34 ॥ तिडपणजननयणमहारसायण संपवा तुपाबजनिकंदणमडपखंडणे यह पंडिचं ॥ 345 ॥ पदंउपायंडवलो मुयणेविन अत्वि वारिसो कोवि । जो तुह । संपायपि मूल्यावविलासं ॥ 346 ॥ अबवि समत्वमुपसत्वकारित्वरविभूसिओतुजा । मंडागारोविदुषणयजक्वविहवं सावं मझुमिवांसां कुरु राज्यभिवम् । निजबाहुवज्रपन्जरनिवासमुखिता सध्विदानीम् ॥ 31 ॥ अनुमन्यस्वाविकल्पं च मम Paa संगममहारबारोहणम् । सिविपरन्त्रीसरमतपरिरम्मणरसिकादयस्व ॥ 31 ॥ इति पितृवचनं स निशम्य ताबमानगळसरणिः । गद्दगिरा सम्बो विवपवितु पनकुमारोऽपि ॥ 32 ॥ वात ! न किमपि खलु पश्यामि चरणं तव तादृशमहकम् । तस्मात्कवं दुष्करकर्माण मां नियुके इदानीमपि! ॥ 34 प्रतिपक्षपक्षकक्षान्तरेषु क्षिप्तो न तात ! मनागपि । उपशान्तः प्रज्वलन् प्रतापदावानलस्तव ॥ 344 ॥ त्रिभुवनजननबनमहारसावनं रूपसंपत् तव । अवापि कन्दर्पगवखण्डने वहति पाण्डित्यम् ॥ 345 ॥ भुजदण्डप्रचण्डबलो भुवनेऽपि नास्ति तासः कोडी । बस्तव मते मनामपि भलतापल्लवविलासम् ॥ 346 ॥ अद्यापि समस्तमुप्रशस्तवस्तुविस्तारविमूपितस्तव । माण्डामारोऽपि धनदयविमवं विडम्बवति ॥ 4 ॥ मचापि च महारगोलिकर्मकुशकः समुधमस्तात ! | कोऽपि शोमते तव यं सोढुं शक्रोऽपि न हि शक्तः NROEMBERarenewtoneRORS Jain Educat ional For Personal & Private Use Only Hydlinelibrary.org
Page #48
--------------------------------------------------------------------------
________________ पर mu0ca0 पुन्न्। ॥ 21 ॥ विडंबेइ ॥ 347 ॥ अज्जवियमहारणकेलिकम्मकुसलो समुज्जमो ताय्!| सोकोविसहै तुहजंसहिउंसकोविन हुसको ॥ 348 ॥ तत्तो य पसीय तुम पालसु चिरपालियं नियंरजं । समयम्मि पुण कुणंतोधम्मं नाहं निवारिस्सं ॥ 349 ॥ एवं घणकुमरेणं विनत्तो नंदिसेणनरनाहो । धम्मुज्जमबद्धरई पुणोवि अणुसासिउ~ लम्गो ॥350॥jh बज्झो रिउवम्गो समम्गसामग्गियाएरहिएहि |n तरिज्जइ निम्गहिउं तह अंतरसत्तुसंघोवि ॥ 351 / / तन्निग्गहम्मि य पुणो सामग्गी सयलकरणगामस्स । पौण, तं तरलं जरकडपूणिर्भौतत्थं ॥ 352 ॥ जम्हा तीएकंतो करणग्गामो जहटियं वत्थु । परिच्छिदिउं न पारै बाढं परिवत्तियसरूवो ॥ 353 / / ताजा पौणतं इंदियाण जावाउयंतह बलं च । ता जुत्तो मह काउं धम्मो समयम्मि जह भणियं ॥ 354 ॥ "जाव न जरकडपूयणि सव्वंगयं गसइ, जाव न रोयभुयंगु उगु निद्दौ डसइ । ताव धम्मि मणु दिजौ किन्जौ अप्पहिउ, अज्ज कि कल्लि पयाणौ जिउ निच्चप्पहिउ ॥ 348 ॥ ततश्च प्रसीद त्वं पालय चिरपालितं निजं राज्यम् । समये पुनः कुर्वन् (!न्तं ) धर्म नाहं निवारविष्ये ॥ 349 ॥ एवं धनकुमारेण विज्ञप्तो नन्दिषेणनरनाथः । धर्मोघमबद्धरतिः पुनरप्यनुशासितुं लानः ॥ 350 ॥ यथा बाह्यो रिपुवर्गः समग्रसामग्र्या रहितैः । न शक्यते निग्रहीतुं तथाऽऽन्तरशत्रुसंघोऽपि ॥ 351 ॥ तन्निग्रहे च पुनः सामग्री सकलकरणग्रामस्य । प्रगुणत्वं, तत्तरलं जराकृतपिशाचीभयात्त्रस्तम् ॥ 352 ॥ यस्मात्तयाऽऽक्रान्तः करणग्रामो यथास्थितं वस्तु । परिच्छेत्तुं न शक्नोति बाढं परिवर्तितस्वरूपः ॥ 353 ॥ तस्माद्यावत्प्रगुणत्वमिन्द्रियाणां यावदायुस्तथा बलं च । तावद्युक्तो मम कर्तुं धर्मः समये यथा मणितम् ॥ 354 ॥ यावन्न जराकृतपिशाची सर्वाङ्गकं असति, यावन्न रोगभुजङ्ग उग्रो निर्दयो दशति । तावद्धर्मे मनो दीयतां क्रियतामात्महितमच वा कल्ये प्रयाणकं जीव ! नित्वप्रथितम् ॥ 355 ॥ तस्मा एस. ममोतत्वं । 2 क. तीवक्कं । MODARSHAN H ॥ 21 // For Personal Private Use Only Finelibraor.org
Page #49
--------------------------------------------------------------------------
________________ 12 देसो.00000000000000 // 35 // तावच्छ ! तुमं गिण्डसुरज्जसिरिंमज्झ निविय्प्प्म्न्नो। गुरुसासणपरिपालणमरिहं मुकुलप्पस्याण ॥ 356 ॥ इय बहुवि। यहढवयणेहिं जाव अणुसासए धणकुमारं । सिरिनंदिसेणराया धम्मुज्जमदढनिबद्धमई ॥357॥ता मुहमेलियकरकोसपिहियपसरंतदंतकरपसरं । उज्जाणंपालियाए विनत्तो नंदिसेणनिवो ॥ 358 ॥ देव ! मयरंदमंदिरआरामे सुर्स्मूह्न्य्च्ल्न्नो। मुणिमंडलपरियरि ओ सिरिनंदणजिणवरोपत्तो ॥ 359 ॥ इय निसमिऊण तीसेदाऊणं paaritosiyNdaannN| kahakahavi अणिच्छतपि ठवै रज्जम्मिघणकुमरं ॥ 360 ॥ सिरिन्ण्दिसेन्न्रायास्म्म्ग्साम्ग्गियाएप्रिक्लिओ। आरामं पइ चलिओमुणिपहुपयपणमणनिमिचं ॥ 36 ॥ पत्तोय कमेण । समुल्लसंतसुहभावभाक्यिमणोसो । पंचविहाभिगमेण जिणुग्गहे संपविट्ठो y॥36॥ ति पयाहिणीकरे bhttinmrullsirbhlpulybhro| चूडामणिचुंबियधरणिमंडलो जिणपए नमिउं ॥ 36 ॥ आणंदविसेसविसप्पमाणबाहुल्ललोयणो तयणु । पिसुणियसुहमणपरिणामद्वत्स ! त्वं गृहाण रान्यश्रियं मम निर्विकल्पमनाः । गुरुशासनपरिपालनमहं सुकुलप्रसूतानाम् ॥ 356 ॥ इति बहुविदग्धवचनैर्यावदनुशास्ति धनकुमारम् । श्रीनन्दिषेणराजो धर्मोद्यमदृढनिबद्धमतिः ॥ 357 ॥ तावन्मुखमेलितकरकोशपिहितप्रसरहन्तकरप्रसारम् । उद्यानपालिकया विज्ञप्तो नन्दिषणनृपः ॥ 358 ॥ देव ! मकरन्दमन्दिरारामे सुरसमूहनतचरणः । मुनिमण्डलपरिकरितः श्रीनन्दनजिनक्रः प्राप्तः ॥ 359 ॥ इति निशम्य तस्यै दत्त्वा पारितोषिकं दानम् । कथंकथमप्यनिच्छन्तमपि खापयति राज्ये धनकुमारम् ॥ 360 ॥ श्रीनन्दिषेणराजः समग्रसामग्रिकया परिकलितः । आराम प्रति चलितो मुनिप्रभुपादपणमननिमित्तम् ॥ 361 ॥ प्राप्तश्च क्रमेण समुल्लसच्छुभभावमावितमनाः सः । पञ्चविषाभिगमेन जिनावग्रहे संप्रविष्टश्च ॥ 362 / / त्रिः प्रदक्षिणीकृत्य भक्तिभरोल्लसमानबहलपुलकभरः । चूडामणिचुम्बितधरणिमण्डलो जिनपादान् नत्वा । 1363 ॥ मानन्दविशेषाविसपढाहुल्यलोचनस्तदनु । कथितशुभमनःपरिणामपेशलं स्तोतुमारब्धः ॥ 364 ॥ सविनयनम्रसुरेश्वरचूडामणिमसृण For Personal & Private Use Only wwwwwwwwwwwwwwwners Jain Education library.org
Page #50
--------------------------------------------------------------------------
________________ पेसलं सुपिउगारदो ॥ 36 ॥ सविणयनमिरसुरेसरचूडामणिमसिणविहियकमवीढा । तुज नमो सकाचरणीवोबरिविहियनिरुकरुण ! su00 ॥ 36 ॥ जज विपक्रियो जाओ इंअज्ज सुचिर्चिवाई। पुबाइदि उझ्याई तुह दंसणमागो जमई ॥ 36 ॥ पहु वंचिओ म्हि ऋ समईएचिक्कासं खुमोइराएन । जंतुह पयकमलजुए नहुरमिजो मजा मणममरो ॥ 367 ॥ तई सोमसने दिढे रहसुल्लसियस्स sAyaKI र्स्स्मी। पुलपक्रो मषिनिवडुब्ब सहै बाहिविणिक्खिचो ॥ 368 ॥ कर पहु! सिवसिरिसंगो मह दुलहोकहसुसंपय होही । वर रावईसकणेमणकम दसनादम्मि ? ॥ 169 ॥ विपुण सिबसिरिसंगेवि माणसं मजा संपर्य बिमुहं । तुइगुणगणाणुरतं सयाबि सरणं तुम ॥ 37 ॥ इस बिम्पहुणो का संचवर्ण न्दिसेक्म्हिनाहो। मंडलमिलियनिहालमंडलो कुणै पणिवायं ॥ 37 ॥ करजुसममिलियोसोवियसिपाहकमलजायसंतोसो । जिणक्यनलीवनयको बईठाण तयणु उब्विद्दो॥द्स्न्न्किर्न्नाक्लीहिण् टिविटिकविहितमपीठ! तुम्बकमः सचराचरजीवोपरिविहितनिधितकल! ॥ 39 ॥ अथैव कृतकृत्यो जातोऽहमय सुचिरनीर्णानि । पुण्यान्वपुरितानि वर्शनमामतो बदहम् ॥19॥प्र्मो । बचितोऽस्मि सहमेतावत्कालं हि मोहराजेन । बत्तव पादकमलयुगे न खलु रतो मम मनोत्ररावि सोमसमे छोटे स्मसोछसितवं सायरल मम । पुलकमरो मणिनियह इस राजते बहिर्विनिकान्तः ॥ 368 ॥ कवं प्रयो चिनीको मदुमः काय सांप्रत मविचति । बरराजहंसकले मनःकमळे त्वया सनाये ! ॥ 39 ॥ किन्तु शिवश्रीसझेऽपि मानस मा सांप्रतं विमुलम् । सद्गुणगणानुरक्तं सदापि शतं त्वां कास्वति ॥37॥इति विनप्रमोः कृत्वा सस्तवनं नन्दिपेणमहीनावः । / भूखण्डविलितगटकर करोति प्रणिपातम् ॥ 3.1 करममिलितकोशो विक्सित्मुख्क्म्ल्नात्स्तोस्स्ः। जिनक्दनलीननवनो बबा moreaameronewwwwwwws 22 // Jain Educa For Personal & Private Use Only H ainelibrary.ore
Page #51
--------------------------------------------------------------------------
________________ Jain Educa 45 tovya दिसिबहुसुहाई । सिरिसिरिनंदणजिणपुंगवोवि धम्मं कहै एंव ॥ 373 ॥ भो भो भवभमिराणं अंतररिउगसियसुद्धबुद्धीणं । दुकम्मगलच्छणदुत्थियाण जीवाण सयकालं ॥ 374 ॥ पायं सव्र्व्वपि हु कहवि किंपि संपढइ न उण मणुयत । चितारयणंव समीहियत्यसंपायणपबीणं ॥ 375 ॥ कहकहवि दिव्ववसओ लद्धस्सवि मणुयजम्मरयणस्स । जिणवरवयणनिसामणनिसाणसंगो हवै दुलहो ॥ 376 ॥ न हु देइ विणा इमिणा मलमलिणमिमं तिरोहियसरूवं । सुगुरुकलायपसंसारहियं जीवाण परमत्यं ॥ 377॥ ता नरवर्रिद ! तुमए समम्गसामग्गियाए संपनं । नरभवश्यणं पत्तं परमत्थं गिन्हसु इमेणं ॥ 378 ॥ इय सिरिनंदणजिणपहुपणीयसुवियद्ददेसणं सौं । सिरिनंदिसेपराया तयभिस पर एवं ॥ 179 ॥ जयपहु कुणसु पसायं नियदिक्खादाणओ मह इयाणि । जै अत्थि जोग्गया जिणवरेण तो जंपियं स्थानं तदनूपविष्टः ॥ 372 ॥ दशनकिरणावलीमिर्मण्डयन्निव दिग्वधूमुखानि । श्रीश्रीनन्दनजिनपुङ्गवोऽपि धर्म कथयत्येवम् ॥ 373 ॥ भो मोभवभ्रमणशीलानामान्तररिपुप्रसितशुद्धबुद्धीनाम् । दुष्कर्मक लक्षणदुः स्थितानां जीवानां सदाकालम् ॥374 ॥ प्रायः सर्वमपि हि कथमपि किमपि संपतति न पुनर्मनुजस्त्वम् । चिन्तारत्नमिव समीहितार्थसंपादनप्रवीणम् ॥ 375 ॥ कर्मक्रममपि देववशतो लब्धस्यापि मनुजजन्मरत्नस्य । जिनवरनचनानिशमननिशाणसो भवति दुर्लभः ॥ 376 ॥ न हि ददाति विनाऽनेन मलमलिनमिदं तिरोहितस्वरूपम् । सुगुरुमणिकारप्रशंसारहितं जीवेभ्यः परमार्थम् ॥377 ॥ तस्माद् नरवरेन्द्र ! स्वया समग्रसामप्रिकया संपन्नम् । नरभवरत्नं प्राप्तं परमार्थ गृहाणानेन ॥ 378 ॥ इति श्रीनन्दनविनप्रभुप्रणीतसुविदग्धदेशनां श्रुत्वा । श्रीनन्दिषेण राजस्तदभिमुखं जस्पत्येवम् ॥379॥ जगत्प्रभो ! कुरुष्व प्रसाद निजदीक्षादानतो ममेदानीम् । वचस्ति योग्यता, जिनवरेण ततो जल्पितमेवम् ॥ 380 ॥ नरवर ! चिन्तारत्नस्य बबेह महर्षस्य कनकमेव पदम् । तथा दीक्षा 1. na. pa For Personal & Private Use Only ainelibrary.org
Page #52
--------------------------------------------------------------------------
________________ 46 00 एवं ॥ 38 ॥ नरवर चिंतारयणस्सजहमिह महग्घस्स कणयमेवफ्यावह दिक्खारयणस्सविठाणं तुम्हारिसाचेव ॥38॥ता निधिग्धं तुह हवौ एस अत्योति जंपिऊण जिणो । ओणयसिरं सहत्येण दिक्खए नदिसेणनिवं ॥ 382 ॥ अह नंदिसेणसाहू तिगुत्तिगुत्तो समिईहिं जुत्तो याहयपंचिदियपसरो दुज्ज्य्निजिन्निय्कुसुम्स्रो॥38॥ पढिएकारसांगो दुप्पडिकंताण दुटुकम्माण । खवणत्यमुन्गतवसा अप्पाणं झोसमाणो य ॥ 384 ॥ अप्पडिबद्धविहारेण विहरमाणो विहीए फासेइ |तित्थ्य्र्त्त्निब्ण्ध्न्न्भूयाई इमाइंठाणाई ॥ 385 ॥ तहाहि-सिद्धिपुरीपहपत्थियसत्याहसमाणतित्थनाहाण । तह एगतियसिक्सुहरिद्धिसमिद्धाण सिद्धाण ॥ 386 ॥ तह संघस्सवि निम्महियसयलधम्मियणविग्यसंघस्स । तह पसमामयनिहिणो गुरुणो वच्छलकरणेण ॥ 387 ॥ तह सिंढिलीकयसद्धम्मकम्मचित्ताण सत्तसंघाण । थिरकरणेण परियायथेरौववूहणेणं च । / 388 ॥ तह सुस्स्साए बहुस्सुयाण sNsyshssmhnnaann| par3इयरणेणं च तहा. तवनिरत्नस्यापि स्थानं युष्मादृशा एव ॥ 381 ॥ तस्मानिर्विघ्नं तव भवत्वेषोऽर्थ इति जल्पित्वा जिनः । अवनतशिरस्कं स्वहस्तेन दीक्षते नन्दिघेणनृपम् ॥ 382 ॥ अथ नन्दिषेणसाधुस्त्रिगुप्तिगुप्तः समितिभिर्युक्तश्च । हतपञ्चेन्द्रियप्रसरो निर्जितदुर्जयकुसुमशरः ॥ 38 ॥ पठितैकादशाङ्गो दुष्प्रतिक्रान्तानां दुष्टकर्मणाम् । क्षपणार्थमुग्रतपसाऽऽत्मानं क्षपयश्च ॥ 38 ॥ अप्रतिबद्धविहारेण विहरन् विधिना स्पृशति । तीर्थकरत्वनिबन्धनभूतानीमानि स्थानानि ॥ 38 ॥ तथाहि-सिद्धिपुरीपथप्रस्थितसार्थवाहसमानतीर्थनाथानाम् । तथैकान्तिकशिवसुखदिसमृद्धानां 'सिद्धानाम् ॥ 386 ॥ तथा संघस्यापि निर्मथितसकळधर्मिजनविघ्नसंघस । तथा प्रशमामृतनिधेर्गुरावासल्यकरणेन ॥ 387 ॥ तथा शिथिलीकृतसद्धर्मकर्मचित्तानां सत्त्वसंघानाम् । स्थिरकरणेन पर्यायस्थविरोपबृंहणेन च ॥ 388 ॥ तथा शुश्रूषया बहुश्रुतानां संशयसहस्रमथनानाम् । प्रति 1. सिहिली ॥ 23 ॥ Jain Educ a tional For Personal & Private Use Only relibrary.org
Page #53
--------------------------------------------------------------------------
________________ 47 Revon 000000000000 स्याण तवस्सीणं ॥ 389 ॥ ससरीरेवि हु अममत्तबुद्धिकरणेण तहय पैसमयं । परिभावणेण संवेगपमुइसुहमावणाणं च ॥ 390 ॥ तह वारसमेयस्सवि तवस्स आसेवणाविहाणेण । अभिंतरसत्तूणं निच चिय चायकरणेण ॥ 391 ॥ इच्छेचमाइएहि ठाणेहिं नंदिसेणमुणियसहो । तित्थयरनामगोय कम्म बंघेइ विहिपुव्वं ॥ 392 ॥ एत्तो य चरिमसमए आलोइयनिययदुचरियकगो । उच्चरियवओ सम्मं खामियनीसेससत्तुगणो ॥ 39 ॥ विहिणा मासयसलेहणाए संलिहियनियसरीरो या पंचनमोकारपरायणो य मरिउं समाहीए ॥ 39 ॥ मज्झिमौवरिमगेविज्जगम्मि देवो महिढिओ जाओ|दोह्त्य्प्मान्न्त्न्नू रायरिसिदिसेणुत्ति ॥ 395 ॥ ततो अहमिंदसुरलच्छिसच्छवच्छत्थलम्मि हारोव्व । विलसइ अट्ठावीसं ऐराइं सुहनिमम्मंगो ॥ 396 ॥ इय सिरिंसुपासचरिए समत्यिओ एस प्द्ध्म्प्त्थावो|तित्थ्य्र्नाम्क्म्मोव्वाय्प्रिसूअन्नाग्भो ॥ 397 / / अह सो आउयविगमे तत्तो चविऊण जम्मि ठाणस्मि । उप्पज्जिही तमेत्तोबोच्छं समकरणेन च तथा तपोनिरतानां तपस्विनाम् ॥ 389 ॥ स्वशरीरेऽपि बममत्वबुद्धिकरणेन तथा च प्रतिसमयम् । परिमावनेन संवगप्रमुखशुभमावनानां च ॥ 390 ॥ तथा द्वादशभेदस्यापि तपस आसेवनाविधानेन । आम्यन्तरशत्रूणां नित्यमेव त्यागकरणेन ॥ 391 ॥ इत्येवमादिभिः स्थानैनन्दिषेणमुनिवृषभः । तीर्थकरनामगोत्रं कर्म बध्नाति विधिपूर्वम् ॥ 392 ॥ इतश्च चरमसमये आलोचिंतनिजकदुश्चरितवर्गः । उच्चरितव्रतः सम्यक् क्षमितनिःशेषशत्रुगणः ॥ 39 ॥ विधिना मासिकसलेखनया संलिखितनिजशरीरश्च । पञ्चनमस्कारपरायणश्च मृत्वा समाधिना ॥ 394 ॥ मध्यमोपरिमौवेयके देवो महर्द्धिको जातः । द्विहस्तप्रमाणतनू राजर्षिर्नन्दिषेण इति ॥ 395 ॥ ततोऽहमिन्द्रसुरलक्ष्मीस्वच्छवक्षःस्थले हार इव । विलसत्यष्टाविंशतिं सागरान् सुखनिमग्नाङ्गः ॥ 39 ॥ इति श्रीसुपार्श्वचरिते समर्थित एव प्रथमप्रस्तावः । तीर्थकरनामकर्मो 1क. सूपणा । P.ARAawo Sain due For Personal & Private Use Only RAMMinelibrary.org
Page #54
--------------------------------------------------------------------------
________________ su0ca0 // 24 // माणुसारेण ॥ 398 ॥ 48 ॥ इय सिरिसुपासनाहचरिष पढमो भवो बीम्रो सुरभवो य समतो - : सुरगिरिकूबक्स्वंभं जिणमज्जणसलिलसियवडाडीवं । भवजलहिजाणवत्तं जयै जए माणुसं खेत्तं ॥ 1 ॥ जत्थ य जंबुद्दीवो वरकेवलनाणरयणकोडीहिं । लोयालोयव्वैयरमुज्जोयतो सवा सहै ॥2॥ तत्थ य खेत्तं भरहं तत्यवि लद्धूणं जत्थ दाहिणयं । मज्झिमखंडं कंडव जंति भविया जवेण सिबं ॥ 3 ॥ वत्यत्थि धन्नंघणकणयकलियगुरुगामनयरसंकिन्नो । कासित्ति जणवओ जणमणाण संजणियगुरुहरिसा ॥4॥ तम्मि य मंगलनिलया गुरुबित्ता सुबुहकविसमेया । अंबरसिरिव्व नवरं अणेयरिसिभूसियएएसा ॥ 2 ॥ विहिएककोसियपयं प* पपात परिसूचनागर्भः ॥ 197 ॥ अथ स आयुविंगमे ततश्च्युत्वा यस्मिन् स्थाने । उत्पत्स्यते तदितो वक्ष्ये समयानुसारेण ॥ 398 ॥ ॥ इति श्रीसुपार्श्वदायचरिते प्रथमो भवः, द्वितीयः सुरभवश्च समाप्तः ॥ सुरगिरिकूपस्तम्भं जिनमज्जनसलिलसितपटाटोपम् । भवजळभियानपात्रं जयति जगति मानुषं क्षेत्रम् ॥ 1 ॥ तत्र च अम्बूद्वीपो बरकेवलज्ञानरस्नकोटीमिः । लोकालोकव्यतिकरमुद्योतयन् सदा राजते ॥ 2 ॥ तत्र च क्षेत्रं भारतं तत्रापि लब्ध्वा यत्र दक्षिणकम् । मध्यमखण्डं काण्डमिव यान्ति भविका जवेन शिवम् ॥ 2 ॥ तत्रास्ति धान्यघनकनककलित गुरुयामनगर संकीर्णः । काशीति जनपदो जनमनसां संजनितगुरुहर्षः ॥4॥ तस्मिंश्च मङ्गलनिल्या गुरुवित्ता शूरबुधकविसमेता । अम्बरश्रीरिव नवरमनेकषि भूषितप्रदेशा ॥1॥ विहितैककौशिकपदं pratimandirake national For Personal & Private Use Only jammAi / |||24|| jainelibrary.org
Page #55
--------------------------------------------------------------------------
________________ 49 डिमंदिरकेलिहंसरमणीया । पासायपहापडलच्छंलेण जा हसइ अमरपुरि ॥6॥ फणिवैकमढाहिवसुवणवासिदेवेहिं जीइ सयकालं । पिविखज्जइ परिहाविवरक्खिचदिदीहि वरसोहा ॥ 7 ॥ तत्थ यं गयणंगणलग्गविमलपायारसिहरनियरेहिं । सकलंकोति निरुद्धो न लड्ड चंदोवि हु पवेसं ॥ 8 ॥ सा तिगचचरगौरचकभवलहर जणियवरसोहा । वाणारसित्ति नयरी वित्थिन्ना अस्थि भुवणयले ॥9॥ जम्मि विसयाणुराओ निवत्स सजडत्तणं पसुवैस्स । परलच्छी अहिलासो इरिस्स पइक्खिसु विरूवत्तं ॥ 10 ॥ अह नवरि तत्थ दोस्रो जं किर गोसम्म तरुणमिदुष्णाणं । केलीसुओ पयंपर्3a रयणीवीसंभभाणियाई ॥ 11 ॥ तत्थत्थि सयलदरियारिनियररमणीण असुजलहिम्पि । हवियजसरायहंसो सुपडट्ठो नाम नरनाहो ॥ 12 ॥ जस्स समरेसु रेहै हयगयमयमिलियपरिमलुम्गारा । देवपरियद्वियजयसिरि के सक.लावोव्वं स्वग्गलया ॥ 13 ॥ जस्स य चाइतं सेंउणसंकुले रणभरम्मिवि गिहेवि । पग्लोयसाहणट्ठा रेहर्3a पयडे चिय जयम्मि ॥ 14 ॥ लिहंसरमणीया । प्रासादप्रभापटलच्छलेन या हसत्यमरपुरीम् ॥ 6 ॥ फणिपतिकमठाधिपभुवनवासिदेवैर्यस्याः सदाकालम् । प्रेक्ष्यते परिखावि। वर क्षिष्ठदृष्टिभिर्वरशोमा ॥ 7 ॥ यत्र च गगनाङ्गणलग्नविमलप्राकार शिखरनिकरैः । सकलङ्क इति निरुद्धो न लभते चन्द्रापि हि प्रवेशम् ॥8॥ सात्रिकचत्वरगोपुरचक्रधवलगृहजनितवर शोभा । वाणारसीति नगरी विस्तीर्णास्ति भुवनतले ॥9॥ यस्यां विषयानुरागो नृपस्य सजडत्वं पशुपतेः । परलक्ष्म्यभिलाषो हरेः पक्षिषु विरूपत्वम् ॥ 10 ॥ असौ नवरं तत्र दोषो यक्किल प्रभाते त्रुन्न्मिथुनानाम्। केलिशुकः प्रजल्पति रजनिविश्रम्भमणितानि ॥ 11 ॥ तत्रास्ति सकलडतागिनिकररमणीनामश्रुजळघौ । स्नपितयशोराजहंस सुप्रतिष्ठां नाम नरनाथः ॥ 12 ॥ यस्य समरेषु राजति इतगजमदमिति परिमलोद्द्वारा । दृढपरिकृष्टजयश्रीकेशकलाप इव खङ्गलता ॥ 13 ॥ यस्य च त्यागित्वं शकुनसंकुले रणभरेपि गृहेषि । 12 न. सरणाण व विस्वं । 6 ग. हट । 4. mha Jain Educational For Personal & Private Use Only jainelibrary.org
Page #56
--------------------------------------------------------------------------
________________ su0ca0 // 25 // Jain Edu 50 jo विबुहपणयचरोषि गोत्तमेई न, मेइणिपईवि । न हु मायंगो, पज्जुनओवि पडिपुन्नसयलंगो ॥ 15 ॥ मित्ताणं उदयगिरी बिहचओराण संसहरसमाणो । जो सूरो रिउतमसंतईए पहवो विवम्गस्स ॥16॥ केलिकुलंब कलाणं गुणरयमाणं च रोहणगिरिव्व । जो दप्पणुब्ब छदंसणाण लच्छीए जलहिव्व ॥ 17 ॥ जस्सारिनियररमणीओ लुंटिए भूमणे अणुमयाओ । वच्छत्थलम्मि पयडंति अविरयं । नयणजलहारं ॥18॥ तस्स य पुहई पुहइव्व पवरावत्ता सुवन्नकलिया य । सुपोह्र्। सुरयमा य पणइणी अत्थि बहुसस्सा ॥ 19 ॥ कुडिलाण चिहुराणं जीए सीमंतयस्य सरलस्त । पच्छापुरकरणेणं नीइव्व पदंसिया पइणो ॥20॥ कलियं वरालएहिं नरवईभवणंव जीए भाग्यलं । विजियहुमीससंकं नीसंकं हरै हिययाई ॥ 21 ॥ वियसियकुवलयदल दीइत्रिन्भमं जीए नयणजुयलंपि । अलिपडलेहिं भमुद्दापरलोकसाधनार्थं राजति प्रकटमेव जगति ॥ 14 ॥ यो विदुधप्रणतचरणोपि गोत्रभेदी न, मेदिनीपतिरपि । न हि मातङ्गः, प्रद्युम्नकोपि परिपूर्णसकलाङ्गः ॥ 15 ॥ भित्त्राणामुदयागिरिर्वि बुधचकोराणां शशधरसमानः । यः सूरो रिपुतमः संततेः प्रभवतिवर्गस्य ॥ 16 ॥ केलिकुलमिव क। लानां गुणरत्नानां च रोहणगिरिरिव । यो दर्पण इव षड्दर्शनानां लक्ष्म्या जलधिरिव ॥ 17 ॥ यस्यारिनिकररमण्यो लुण्टिते भूषणेऽनुशयात् । वक्षःस्थले प्रकटयन्स्यविरतं नयनजलधाराम् ॥ 18 ॥ तस्य च पृथिवीं पृथिवीव प्रवरावर्त्ता सुवर्णकलिता च । सुपयोधरा सुरत्ना च प्रणव। न्यस्ति बहुशस्या ॥19॥ कुटिलानां चिहुराणां यस्याः सीमन्तकस्य सरलस्य । पश्चात्पुरः करणेन नीतिरिव प्रदर्शिता पत्युः ॥ 20 ॥ कलि वरा (बरजा) लकैनरपतिभवनमिव यस्या भालतलम् । विजिताष्टमीशशाङ्कं निःशङ्कं हरति हृदयानि ॥ 21 ॥ विकसितकुवलयदलदीर्घविभ्रमं । बस्या नयनयुगलमपि । अलिपटलैर्भूनिभेन सेव्यते नित्यम् ॥ 22 ॥ यस्या नासावंशः सरलो राजते कीर्तिस्तम्भ इव । विधेरनन्य समरूप1 विबुधाः = देवाः परिताश्च । 2 गोत्रः = पदः, वंशश्च 3 मेदिनीपृथिवी, मातङ्गी च । 4 प्रचुम्नकः - अनङ्गः प्रकृष्टं पुम्नं धनं yasya sa ca । For Personal & Private Use Only mational jammAi0 | // 25 // w.jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________ SI निहेण सेविज्जए निवं ॥ 22 ॥ जीसे नामावसो सरलो रेहेइ कित्तिथंभोच्च । विहिणो अननसमरूवषयडणुप्पभगव्बस्स ॥ 32 ॥ रै-1 पीईण परुप्परईसासंजणियकलबभीएण । जीसे य सवणदोलाजुयंव मयणेण निम्मवियं ॥ 24 ॥ सोहेइ मुहं जलहिव्व जीए लायचसलिलपडिपुत्र । सुरयणकलियं विदुमलयाहरं सस्सिरीयं च ॥ 25 ॥ जीसे य-कंचुसमकंठकंदले साईव्वं लोयाणं । रेहातियं जयत्तय। रमणीयणविजयपरिसंखं ॥26॥जीए तणुम्मि आरूढमयणजोहस्स. जुव्वणगयस्म । कुंभत्थलंव रेहै पीणुनयकविणसिहिणजुयं ॥ 27 ॥ कोमलमुणालनाले जीए रेहंति बाहुजुयलम्मि । कमलाइंच कोमलकरयलाई सरलंगुलिदलाई ॥ 28 ॥ तह नाहिदहो जुन्धणपणेण लायनवारिणा भ्रिओ|न्हुण् निलुइजह उल्लिंचिओवि पियनयणकलसेहिं ॥ 29 ॥ जीसे नियंबविवस्स कामकीलायलस्स सिहरंव । सहै सया तणुमज्झं परिगिश्2a मुहिमझेण ॥ 30 ॥ लीलाकमलजुयं पिव रेहै लच्छीए जीए सच्छायं । कमजुयलं ललियंगुलिकलियं नहकेसरप्रकटनोत्पन्नगर्वस्व ॥ 2 / / रतिप्रीत्योः परस्परेआजनितकलहमीतेन । यस्याश्च श्रवणदोकायुगमिव मदनेन निर्मापितम् ॥24॥ओम्ते मुखं जलपिरिव यस्या लावण्यसलिलपरिपूर्णम् । सुरत्नकलितं विद्रुमलताधरं सश्रीकं च ॥ 25 ॥ यस्याश्च कम्बुसमकण्ठकन्दले कथयतीव लोकानाम् । रेखात्रिकं जगत्त्रयरमणीजनविजयपरिसंख्याम् ॥ 26 ॥ यस्यास्तनावारूढमदनयोधस्य यौवनगजस्य । कुम्भस्थलमिव राजते पीनोनतकठिनस्तनयुगम् । / 27 ॥ कोमलमृणालनाले यस्या राजन्ति बाहुयुगले । कमलानीव कोमलकरतलानि सरलाङ्गुलिदलानि ॥ 28 ॥ नाभिद्रहो यौवनघनेन लावग्यवारिणा भृतः । नहि निस्तिष्ठति यथोद्रितोऽपि प्रियनयनकलझैः ॥ 29 ॥ यस्या नितम्बविम्बस्य कामक्रीडाचलस्य शिखरमिव । राजते सदा तनुमध्यं परिग्राह्य मुष्टिमध्येन ॥ 30 ॥ लीलाकमलयुगमिव राजते लक्ष्म्या यस्याः सच्छायम् । ऋमयुगलं 1 a. उस्लिम्बिनतोनि हि निडर pi0 / 2 नियम् = अन्तं यातीति । awaweso9088BG DHARMA For Personal Private Use Only
Page #58
--------------------------------------------------------------------------
________________ su0चा ॥ 26 ॥ 52 सणाई ॥ 31 ॥ सुबान सुत्तौत्तीए स्पणिनाहोल पुमजोहाए । रयणनिहिल सुहाए सहै निवो बीए दैयाए ॥ 32 ॥ जह नवि । जम्माइ. खणंपिमयणो रईएपरिवजिओरई लाइ। ससिसेहरोविगोरीए वह विणा तीए नरनाहो ॥3shaatiie समं मुंजतो पंचपयारंपि विसयमहमणहं । सुइरंपि गयं कालं न मुणै दोगुंदुपसुरोच ॥ 34 ॥ अह अन्नया य भद्दवयासियपक्वट्ठमीए रयणीए । लीलाए कंचि वेलं दइएण समं गमेऊण ॥ 35 ॥ सुरसरिपुलिणविसाले पलंके हंसतूलियसणाहे । परमसुहेण पसुत्ता जा चिट्ठइ रयणिचरिमम्मि ॥ 36 ॥ मज्झिमौवरिममेविज्जगाउ तोच्विय्न्ण्दिसेन्न्निवो। अवयरिओतम्मन्मे तोसाचउदस नियै सुमिणे ॥ 37 ॥ दिप्तदंतमुसलं kvolviylNtmyjlpvaaii| हिमगिरिधवलुत्तुंगं पिच्छइ सुगयं गयं पढमं ॥ 38 ॥ सिहिगलसामलससिसयलकुडिलसिंग तुसारकरधवलं । उन्नयललितागुलिकलितं नसकेसरसनाथम् ॥ 31 ॥ सुकविरिव सूक्तोक्त्या रजनिनाथ इव पूर्न्न्ज्योत्स्न्या। रलनिधिरिव सुधया राजति नृपस्तया दयितया ॥ 32 ॥ यथा नैव क्षणमपि मदनो रत्या परिवर्जितो.रति लमते । शशिशेखरोऽपि गौर्या तथा विना तया नरनाथः ॥ 32 ॥ तया समं भुञ्जानः पञ्चप्रकारमापे विषयसुखमक्षतम् । सुचिरमपि गतं कालं न जानाति दौगुन्दुकसुर इव ॥ 34 ॥ अथान्यदा च भाद्रपदासितपक्षाष्टम्या रजन्याम् । लीलया काञ्चिद्वेला दयितेन समं गमयित्वा ॥ 36 ॥ सुरसरित्युलिनविशाले पल्यझे हंसतूलिकासनाये । परमसुखेन प्रसुप्ता यावत् तिष्ठति रजनिचरमे ॥ 36 ॥ मध्यमोपरिमग्रैवेयकात्ततश्च्युत्वा नन्दिषेणनृपः । अवतीर्णस्तद्गर्भ ततः सा चतुर्दश पश्यति स्वप्नान् ॥ 37 ॥ दीप्यहन्तमुशलं कपोलविगलन्मदजलप्रवाहम् । हिमगिरिधवलोत्तुवं पश्यति सुगतं गजं प्रथमम् ॥ 38 ॥ शिखिगलश्यामलशशिशकलकुटिलशृङ्गं तुषारकरधवलम् । उन्नतस्कन्धवररत्नमालिकं पश्यति वृषमवरम् ॥ 39 ॥ दीर्घकडारकेसरभासुरस्कन्ध षणेन्दुकरधवलम् । पञ्चाननं pazya ॥ 26 ॥ 1 sahaka patirvasva tam / NDROIROIN0000000rces For Personal & Private Use Only mjaineterary.org
Page #59
--------------------------------------------------------------------------
________________ Jain Educa 53 | खंधवररयणमालियं नियै वसहवरं ॥ 39 ॥ दीहरकडार केसरभासुरखधं छणिंदुकरघवलं । पंचाणणं नियच्छइ गुंजारुणनयणतेइल्लं ॥ 40 ॥ वरकरिकरम्णसंठियसुवनकलसेहि तह ण्ढविज्जतं । पिच्छर कमलदलच्छि लच्छि कमलासणनिसन्न ॥41 ॥ मयरंदबिंदुसंदोहलुद्धभसलावलीहिं संवलियं । असमसियकुसुमदामं मणोभिरामं पलोएइ ॥ 42 ॥ जुण्डुज्जोइयभुवणंतरालमभिर मियकुमुयवणसंडं । ससिमंडलं पलोयै पविसंतं वयणकमलम्मि ॥43॥ चकंगमिहुणसंघडणपञ्चलं दलियतिमिररिउपसरं । पवियासियकमलवणं खणं निहालेइ दिणनाहं ॥ 44॥ कष्णकमणीयकिंकिणिरवमुहलं सियंसुयपडायं । बहुरयणकलियदंडं महाधयं पिच्छए तत्तो ॥45 ॥ अमलामय डिपुन कुवलयमालोवमालियमुहं च । कणयमयपुण्णकलस विलसतं पासए पुरओ ॥ 46 ॥ | वर रायहंसराईविराइयं पवरमीणकयसोहं । पिय। पयतलव पिच्छइ सिरिकलियं पउमसरममलं ॥ 47॥ हल्लंतमहल्लुव्विल्लल हरिमालावीन्नरयणेहिं । दिष्पंततडसणाहं सुरसरिनाहं तओ ति गुञ्जरणनयनतेजस्कम् ॥ 40 ॥ वरकरिकराग्रसंस्थितसुवर्णकलशैस्तथा स्न्प्य्मानाम्। पश्यति कमलदलाक्षी लक्ष्मी कमलासननिषण्णाम् ॥ 41 ॥ मकरन्द्रबिन्दुसन्दोहलुब्धभ्रमरावळीमिः संवलितम् । असमसितकुसुमदाम मनोभिरामं प्रलोकते ॥ 42 ॥ ज्योत्स्नो द्योतित भुवनान्तरालमाभरमितकुमुदवनषण्डम् । शशिमण्डलं प्रलोकते प्रविशद् वदनकमले ॥ 43 ॥ चक्राङ्गमिथुनसंघटन प्रत्यलं दलिततिमिररिपुप्रसरम् । प्रविकासितकमलवनं क्षणं निमाळयति दिननाथम् ॥ 44 ॥ कनककमनीयकिङ्किणीरवमुखरं सिनांशुकपताकम् । बहुरत्नकलितदण्डं महाध्वजं यश्यति ततः ॥ 45 ॥ अमलामृतपरिपूर्ण कुवलयमालोपमालितमुखं च । कनकमयं पूर्णकलशं विलसन्तं पश्यति पुरतः ॥ 46 ॥ वरराजहंसराजिविराजितं प्रवरमीनकृत शोभम् । प्रियपादतलमिव पश्यति श्रीकलितं पद्मसरोऽमलम् ॥ 47 ॥ चलन्महोद्वेलितलहरीमालावितीर्णरत्नैः । दीप्यत्तटसनाथं सुरसरिनानं ततः पश्यति ॥ 48 ॥ चीनांशुसमुच्छ्रितध्वजविराजितं क्वणनशीलकिङ्किणी मालम् । मुक्ताफलजालविलासभासुरं प्रेक्षते विमानम् ॥ 49 ॥ For Personal & Private Use Only jainelibrary.org
Page #60
--------------------------------------------------------------------------
________________ su0ca0 // 27 // Jain Educat 54 niyai ||48 || चीणसुसमूसियायविराइयं कणिरकिंकिणीमालं । मुत्ताहलजालविलासभासुरं पिक्खर विमाणं ॥ 49 ॥ विष्फुरियफाररविकरकरंबियासेसदिसिमुहं तत्तो । रयणुच्चयं विसालंवि नियच्छइ मयसिलिंबच्छी ॥ 50 ॥ निद्धूमतेयपसरं सुपयाहिणजलिरतरलजालाहि । उज्जोइयभुवणयलं जलणं सक्खं निरिक्खेइ ॥ 51 ॥ एत्थंतरम्मि सव्वेवि वासवा अवहिनाणभावेण । चलियासणा सुणेउं जिणवरगन्भावयामहं ॥ 52 ॥ सत्तट्टपयाई उट्ठिऊण सक्कत्थएण तयभिंमुहं । धरणियलमिलियवरमउंलिमंडला तत्थ वदति ॥ 53 ॥ पंच कल्लासुं गंतव्वमवस्स जिणवरिंदाणं । तियसाहिवेहिं इय निच्छिऊण सव्वेवि संचलिया ॥ 54 ॥ पिहुवच्छत्थलविलसंतपवरसुचाकलावकमणीया । रमणीयकणयकुंडलमंडियगंठत्थलाभोगा ॥ 55 ॥ मणिरयणकिरणभासुर किरीडपरिकलियमौलिमाला य । नियपइणीहि सहिया पत्ता सुपरट्ठनिवभवणं ॥ 56 ॥ तत्थ य हरिसवसुब्भवरोमंचच्या पयाहिणीकाउं । देवि विणयप्पणया तो संधुणिडमाढत्ता ॥57 ॥ मोहंधरायदू मियसमग्गतैलोयपयडणपयंडं । जिणनवदिणयरम्यरेण उव्वहंतीए तुह नमिमो ॥58 ॥ उयरेण धरतीए विस्फुरित स्फार रविकर करम्बिताशेषदिङ्मुखं ततः । रत्नोश्चयं विशालं पश्यति मृगशावासी ॥ 50 ॥ निर्धूमतेजः प्रसरं सुप्रदक्षिणज्वलनशक्तिरलज्वालाभिः । उद्योतितभुवनतलं ज्वलनं साक्षाद् निरीक्षते ॥ 51 ॥ अत्रान्तरे सर्वेऽपि वासवा अवधिज्ञानभावेन । चलितासना ज्ञात्वा जि|नवरगभावतारमहम् ॥12॥ सप्ताष्टपदान्युत्थाय शक्रस्तवेन तदभिमुखम् । घरणितलाम तिमौलिमण्डलास्तत्र बन्दन्ते ॥13॥ पञ्चसु कल्याणेषु गन्तव्यमवश्यं जिनवरेन्द्राणाम् । त्रिदशाधिपैरिति निश्चित्य सर्वेऽपि संचालिताः ॥ 54 ॥ पृथुवक्षःस्थलविलसत्प्रवरमुक्ताकलापकमनीयाः । रमणीयकनक कुण्डलमण्डितगण्डस्थलाभोगाः ॥15॥ मणिरत्नकिरणभास्वरकिरीटपरिकलितमौलिमालाश्च । निजप्रणयिनीभिः सहिताः प्राप्ताः । सुमतिष्ठनृपभवनम् ॥ 16 ॥ तत्र च हर्षवशोद्भव रोमाञ्चचयाः प्रदक्षिणीकृत्य । देवीं विनयप्रणतास्ततः संस्तोतुमारब्धाः ॥17॥ मोहान्धका For Personal & Private Use Only jammAi0 112011 ainelibrary.org
Page #61
--------------------------------------------------------------------------
________________ नररयणमिमं महप्पहं देवि ! | अहरीभूयमसेसं जयपि तुह रयणगन्माए ॥ 59 ॥ तुच्छताइ पसिदं कलंकमिह नूणमज्जमवणीयं बमाणवि महिलाणं तुमए जिणगन्भधरणेणं ॥ 60 ॥ देवि ! तुम चिय अग्मेसरा सि सुवणम्मि पुलवंतीणं । भवजलाहिजाणवचं जिणवरमुयरेण व्ह्मान्नी॥51॥ इय विणयपवरा विविहं संयुणिऊणं जिणिंदवरजणणिं । जिणनाहं गन्मद्वियं धुणंतितचोय भचीए ॥ 2 ॥ सयलसुरासुरकिकरविज्जाहरनियरनरवरिंदाणं । सामिय ! सामियभुवणोक्सग्गवम्गस्स तुज नमो ॥ 6 ॥ तं निकारणकरुणायरोसि जिणनाह! जमिह अव्य्रिओ|म्ज्झिमुव्रिम्गेविज्ज्गाओभ्व्वान्न् बोइत्थं ॥ 14 ॥ ता अजमझिमोविहु उकिट्टयरो इमोम्न्नुय्लोयो। जाओ जिण! तुह गम्भावयारओ नत्यि संदेहो ॥ 65 ॥ इय वयणेहिं थोऊण जिणवरं भत्तिनिब्भरा इण्दा। नंदीसरम्मि का जिणमैममरालयं पत्ता ॥ 66 ॥ एयाइं दठूणं सव्वुत्तमचिंतियत्यजणगाई । वरघेणुकप्पपायवचिंतामणिगुणमहम्बाई ॥ 67 ॥ पाहाउयतूररवरदावितसमग्रत्रैलोक्यप्रकटनप्रचण्डम् । जिननवदिनकरमुदरेणोद्वहन्त्यै तुभ्यं नमः ॥ 18 ॥ उदरेण धरन्त्या नररलमिदं महाप्रमं देवि । / अधरीभूतमशेष जगदपि त्वया रत्नगर्भया ॥ 19 ॥ तुच्छतायाः प्रसिद्धः कला इह नूनमद्यापनीतः । अन्यासामपि माहलानां त्वया बिनगमधरणेन ॥ 60 ॥ देवि ! त्वमेवाग्रेसरासि मुवने पुत्रवतीनाम् । मवजलधियानपात्रं जिनवरमुदरेण वहन्ती ॥ 6 ॥ इति विनयप्रवरा विविध संस्तुत्य जिनेन्द्रवरजननीम् । जिननाथं गर्मस्थितं स्तुवन्ति ततश्च भक्त्या ॥ 12 ॥ सकलसुरासुरकिन्नरविद्याधरनिकरनरवरेन्द्राणाम् । स्वामिन् ! शमितभुवनोपसर्गवर्गाय तुभ्यं नमः ॥ 6 ॥ त्वं निष्कारणकरुणाकरोअर्स जिननाथ ! यदिहावतीर्णः । मध्यमोपरिमप्रैवेयकाद मव्यानां बोधार्थम् ॥ 64 ॥ तस्मादध मध्यमोऽपि खलत्कृष्टतरोऽयं मनुजलोकः । जातो जिन ! तव गर्मावतारतो नास्ति सन्देहः ॥ 65 ॥ इति वचनैः स्तुत्वा जिनवरं भक्तिनिर्मरा इन्द्राः । नन्दीश्वरे कृत्वा जिनमहममरालय प्राप्ताः ॥ 66 ॥ एतानि दृष्टा सर्वोत्तमचिन्तितार्थजनकानि । vara Jain Educatie For Personat & Private Use Only
Page #62
--------------------------------------------------------------------------
________________ pu0ca0 / 28 // bhancha C.06 n प्पडिबुद्धा सुमिणदंसणसमुत्यं । हरिसंव अमायंतं वियरै पुलयच्छलेण बहिं ॥ 18 ॥ तत्तो नमो जिणाणं इय भणिरी रयणिविरम- जम्माइ 1॥ समयम्मिआपौरयरहरिसकलिया लीलाए मुयै पल्लंकं ॥ 19 ॥ तो अच्चेऊण जिणिंदपडिममपडिमभत्तिसंजुत्ता । संथुणिऊण य सुविसु द्धपवरमुद्दातियाणुगया ॥ 70 ॥ अह साहेइ कमेणं अन्भुअसुमिणाण वैयरं पिन्नो। आयनिअ सोवि तओपमुइयचित्तो भणइ ऐवं । / 71॥ होही एयारिससुमिणदंसणेतुज्झ देवि! व्र्पुत्तो। नियनिरुवक्कमविक्कमाक्कंतसमग्गरिउचक्को ॥ 72 ॥ इअ भणिए भणइ तओ विअसिअसयवत्तसरिसक्यणेणं एवं हउत्ति जिणिंदसाहुपायप्पसाएण ॥ 7 ॥ to aNumayA niveNaM hrisbsuppnnpulykliaNgii| मयगलमंथरगमणा क्या नियवासभवणम्मि ॥7॥राया य पहाए सयलगोसकरणीयजायकयकिच्चो । अत्थाणं दाऊणं बहुविहनिवम-॥ धेनुकल्पपादपचिन्तामणिगुणमहार्षाणि ॥ 67 ॥ प्रामातिकतूर्यरवप्रतिबुद्धा स्वप्नदर्शनसमुत्थम् । हर्षमिवामान्तं वितरति पुलकच्छलेन बहिः 68 ॥ ततो 'नमो जिनेभ्यः' इति भाणी रजनिविरामसमये । प्रचुरतरहर्षकलिता लीलया मुञ्चति पल्यकम् ॥ 69 ॥ ततोऽर्चित्वा जिनेन्द्रप्रतिमामप्रतिमभक्तिसंयुता । संस्तुत्य च सुविशुद्धपवरमुद्रात्रिकानुगता ॥ 70 ॥ अथ कथयति क्रमेणाद्भुतस्वप्नानां व्यतिकरं पत्ये । आकर्ण्य सोऽपि ततः प्रमुदितचित्तोमणत्येवम् ॥ 71 ॥ भविष्यत्येतादृशस्वप्नदर्शनेन तव देवि ! वरपुत्रः । निजनिरुपक्रमविक्रमाक्रान्तसमग्ररिपुचक्रः ॥ 72 ॥ इति मणिते मणति ततो विकसितशतपत्रसदृशवदनेन । एवं भवस्विति जिनेन्द्रसाधुपादप्रसादेन ॥ 73 ॥ ततोऽनुमता नृपेण हर्षवशोत्पन्नपुलककलिताली । मदकलमन्थरगमना व्रजति निजवासमवने ॥7॥राजा च प्रभाते सकलप्रभातकरणीयजातकृतकृत्यः । आस्थानं दत्त्वा भुविस्स्नृप्म्न्त्रिप्रिक्रित्ः॥75॥ आह्वयति सिद्धपुत्रानष्टानानिमित्तशास्त्रमुविदग्धान् । ज्ञातजिनवचनसारान् विशारदान् स्वप्नशास्त्रेषु 1स.म. मुगार बजिणंद । B #Net& NVNDONENetNet Jain Educ a tional For Personal & Private Use Only
Page #63
--------------------------------------------------------------------------
________________ ORIA 57 || तिपरियरिओ ॥ 72 ॥ वाहरै सिद्धपुत्ते अटुंगनिमित्तसत्यसुविअड्ढे । मुणियजिणवयणसारे विसारए सुविणसत्थेसु ॥ 76॥ तोते विअसियसयवत्तकुसुममालावलंबिवच्छथला । घणसारमीसचंदणविलितगत्ता कणयरुइणो ॥ 77 ॥ अक्खयहरियालीकलियमौलिणो सबिअच्छसियवत्था । पडिहारसूइया जंपिऊण कल्लाणवयणाई ॥ 78॥ तो आसणेसु विमलच्छवत्यपच्छाइएसु निवसति । भूवइणा। णुनाया, पडिवत्तिपुरस्सरं सव्वे ॥ 79 ॥ सम्माणिऊण तंबोलपुष्फवत्याइएहिं रायावि। असमचउद्दससुमिणाण वैयरं साहए तेर्सि ॥ 80 ॥ तेवि य विम्हियहियया भणंति एएसिमिक्कमिक्कंपि । बहुपुन्नेहिं दीसइ किंपुण सव्वेसिमुवलभो ॥ 8 ॥ जं एयाइं जिणवरजणणी अह चक्कवट्टिजणणी वा । संपुन्नाइं पिच्छइ इय भणियं सव्वदंसीहिं ॥ 42 ॥ एत्यंतरम्मि नाणी चारणसमणो समागओ तत्थ । विहिणा पुट्ठो रना सुमिणाण फलं कहै एवं ॥ 83 ॥ तहाहि । avirlglNtmyslilmlinngNddyldNtidsnno| bhudaannp||76|| tataste विकसितशतपत्रकुसुममालावलम्बिवक्षःस्थलाः । घनसारमिश्रचन्दनविलिप्तगात्राः कनकरुचयः ॥ 77॥ अक्षतहरितालीकलितमौलय आच्छसितवस्त्राः । प्रतिहारसूचिता जल्पित्वा कल्याणवचनानि ॥ 78॥ तत आसनेषु विमलाच्छवस्त्रप्रच्छादितेषु निवसन्ति । भूपतिनाऽनुज्ञाताः, प्रतिपत्तिपुरस्सरं सर्वान् ॥ 79 ॥ सम्मान्य तम्बोलपुष्पवस्त्रादिकै राजापि। असमचतुर्दशस्वप्नानां व्यतिकरं कथयति तेभ्यः 0 ॥ तेऽपि च विस्मितहृदया भणन्त्येतेषामेकैकमपि । बहुपुण्यैदृश्यते किं पुनः सर्वेषामुपलम्भः ॥ 8 ॥ यदेतान् जिनवरजनन्यथ चक्रव. र्तिजननी वा । संपूर्णान् पश्यतीति भाणतं सर्वदर्शिमिः ॥ 2 ॥ अत्रान्तरे ज्ञानी चारणश्रमणः समागतस्तत्र । विधिना पृष्टो राज्ञा स्वप्नानां । फलं कथयत्येवम् ॥ 43 ॥ तथाहि । avirlglnmdslilmlingnnddtldntidrshntH| बहुदानपवित्रकरो गजगामी तव सुतो भविष्यति ॥ 8 ॥ 16. सिद्विप । 2 स. क्लिआ कन्कार I JanEducati For Personal Private Use Only sarary.org
Page #64
--------------------------------------------------------------------------
________________ su 0ca0 // 29 // Jain Educatio 58 bicakaro गयगामी तुह सुओ होही ॥ 84 ॥ पेवरबलसालिसुंदर वसहुकायसंधबंधुरो धीरो। सयलसुरासुखसहो बसहो तह वसहदंसणओ ॥ 85 ॥ भयरहिओ तेयस्सी दुद्धरिसो रिउगइंद विंदाणं । भविही किसोयरोवि य पंचाणणदंसणाहितो ॥ 86 ॥ सुरवरविहियं सुरगिरिसिरम्मि वीरोयजल हिसलिलेहिं । मज्जणयमणुभविस्सा सिरिअहिसेयाक्लोएणं ॥ 87॥ मुहकमलुब्भवौवएसगंधलुद्धेहिं भवियभमरेहिं । निचं निसेवणिज्जो सुमणसमालापलोयणओ ॥ 88 ॥ सारयच्छणंससिवयणो भवियचओराण जणियमणहंरिसो । ससिदंसणेण होही भवियणकुमुयप्पहासयरो । / 89 / / वयणंसुजालनिम्महियसयलजणहिययमोह तिमिर्भ्रो। कुमयगहतेयहरणो सहस्सकिरणस्स पासणओ ॥ 90 ॥ लोयम्गपवरपासायसिहरसंजणिय असमसंसोहो । किचिपडायाकलिओ घडव्व सुधयस्स पेच्छणओ ॥ 91 ॥ सिवपुर पत्थियबहुजंतुसत्यपत्थाणमंगलघडोव्व । मणवंछियसिद्धिकरो सच्चविए पुत्रकलसम्मि ॥ 92 ॥ दुहदाहपिवासियसयलभवियनिव्वुइपयाणदुप्रवरबलशालि सुन्दरवृषभोन्नतस्कन्धबन्धुरो धीरः । सकलसुरासुरवृषभो वृषभस्तथा वृषभदर्शनतः ॥ 85 ॥ भयरहितस्तेजस्वी दुर्धर्षो रिपुगजेन्द्रवृन्दानाम् । भविष्यति कृशोदरोऽपि च पञ्चाननदर्शनात् ॥ 86 ॥ सुरवरविहितं सुरगिरिशिरसि क्षीरोदजलाधिसलिलैः । मज्जनकमनुभविष्यति श्र्यभिषेकावलोकेन ॥ 87 ॥ मुखकमलोद्भवोपदेश गन्धलुब्धैर्भविक भ्रमरैः । नित्यं निषेवणीयः सुमनोमाळाप्रलोकनतः ॥ 88 ॥ शारदक्षणशशिवदनो भविकचकोराणां जनितमनोहर्षः । शशिदर्शनेन भविष्यति भविजन कुमुदप्रहासकरः ॥ 89 ॥ वचनांशुजालनिर्मभितसकलजनहृदयमोहातीमरमरः । कुमतप्रहतेजोहरणः सहस्रकिरणस्य दर्शनतः ॥ 90 ॥ लोकाप्रप्रवरप्रासादशिखरसंजनितासमसंशोमः । कीर्तिपताका कलितो ध्वज हव सुध्वजस्य दर्शनतः ॥ 91 ॥ शिवपुरप्रस्थितबहुजन्तुसार्थप्रस्थानमङ्गलघट इव । मनोवाञ्छितसिद्धिकरो दृष्टे पुण्यकलशे ॥ 92 ॥ दुःखदाहपिपासितसकलभविकनिर्वृतिप्रदानदुर्लळितः । पद्मालयो विशालः पद्मतडागस्य स्वप्नेन ॥ 93 ॥ गुणगणरत्नाधारो गम्भीरः प्रवर सत्त्वसंयुक्तः । karu 1 ga. pala For Personal & Private Use Only jammAi0 | // 29 // inelibrary.org
Page #65
--------------------------------------------------------------------------
________________ 5g ललिओ । पउमालओक्सिआलो पउमसहायरस सुमिणेण ॥ 9 ॥ गुणगणरयणाहारो गमीरो पवरसत्संजुचो । करुणामयरसकलिओ रयणायरदसणे नूपं ॥ 14 ॥ वेमाणियसुरथुणणारिहो विमाणाओ इत्य अवयरै । उत्तत्तकणयको पररविनामम्मि सञ्चविए ॥ 9 ॥ वैलोएवि महन्धो दुलहो लोयाण पुषरहियाणं । संजणियभुवणभूसोय रयणरासिस्स देस्न्नो॥16॥धिऊन्न् कम्मवणं सुक्काणानलेण सयलंपि । भवियाण निविडजडिम अवणेइ सिहिम्मि दिट्टम्मि ॥ 97 ॥ किंबहुणा ता होही सचमतित्यंकरो सुओ तुम्। धम्मवरचकवट्टी लोयालोयप्पयासयरो ॥ 28 ॥ आयनिऊणमेवं हरिसेण विसजिउं नमंसित्ता । नरवडणा मुणिनाहो गओ य हियैछिप ठाणं ॥ 99 ॥ तेसिं च सिद्धपुत्ताण दावियं पारितोसियं दविणं । आसत्तपुरिससंतैदालिदविमदसंजणय ॥ 10 ॥ एत्तो देवीभवणं गतूणं साहियं महीवइणा । चौदससुमिणाण फलं जह कहियं तेहि सविसेस ॥ 101 ॥ सोऊण सुमिणविवरणमुल्लसियासमणामृतरसकलितो रत्नाकरदर्शने नूनम् ॥ 14 ॥ वैमानिकसुरस्तवनाहों विमानादत्रावतरति । उतप्तकनकवर्णः प्रवरविमाने दृष्टे ॥ 9 ॥ त्रैलोक्येऽपि महा? दुर्लभो लोकानां पुण्यरहितानाम् । संजनितमुवनभूषश्च स्लराशेर्दर्शनतः ॥ 96 ॥ दग्ध्वा कर्मवनं शुक्लघ्यानानलेन सकलमपि । मविकानां निबिडजीडमानमपनयति शिखिनि दृष्टे ॥ 97 ॥ किंबहुना तस्माद्भविष्यति सप्तमतीर्थङ्करः सुतस्तव । धर्मवरचक्रवर्ती लोकालोकप्रकाशकरः ॥ 98 ॥ आकण्येवं हर्षेण विसृज्य नमस्यित्वा । नरपतिना मुनिनायो गतश्च हृदयेप्सितं स्थानम् ॥ 99 ॥ तेभ्यश्च सिद्धपुत्रेभ्यो दापितं पारितोषिकं द्रविणम् । मासप्तपुरुषसंततिदारिद्रयविमर्दसंजनकम् ॥ 1.00 ॥ इतो देवीभवनं गत्वा कवितं महीपतिना । चतुर्दशस्वप्नानां फलं यथा कथितं तैः सविशेषम् ॥ 1.1 ॥ श्रुत्वा स्वप्नविवरणमुलसितासमप्रमोदयुक्तायाः । सुररमणीसदृशवर्धमानविभ्रमावास्ततस्तस्याः ग. भयं । For Personal & Private Use Only JainEducati Trainelibrary.org
Page #66
--------------------------------------------------------------------------
________________ 60 ON सुचना ॥ 30 ॥ पमोयजुत्ताए । सुररमणिसरिसवदतविन्भमाए तो तीसे ॥ 102 ॥ तित्थयरपभावेणं दूरयरविलीणरोयनियराए । परिवैदिउमारदो जम्माइ. गम्भो सह देहकंतीए ॥ 103 / / अह सोहि पौत्ता देवी गम्भप्पभावओ अहियं । खीरोयजलहिवेलच पवरमुत्ताहलसणाहा ॥ 10 ॥ अण्त्र्स्द्दिविवियुग्ग्म्ण्त्न्व्त्र्न्निकिर्न्न्विच्छुरिया। तियसायलनिम्मलकणयसाणुभित्तिव्य ऐरुइरा ॥ 105 ॥ अभंतरपाउन्भुयासमससिमंडला नहसिरिव्व । फलिहधरणीव aNtrnihittvrrynnpnbhaaraa||106|| sughnnpyohrmNddlprimNddiygynnvimlvcchylaa| उल्लसियबलायावलयहासिरी पाउससिरिव्व ॥ 107 / / इय गन्भट्ठियजिणवरपभाववढंतकंतसव्वंगा । रेहै नवकपदुमलैयव्व मोहरा देवी ॥ 108 ॥ अह सुपैटस्स गिहे इंदारसेण धणवैप्पमुहा । मुचंति जक्खनियरा मणिरयणसुवन्नदविणभरं ॥ 109 ॥ बहुविहमणुकभीगंगसंचय तह प्स्त्य्व्त्थान्नि। विविहाभरणाणिय किरणजालकलियाणि विकिरति ॥ 110 ॥ अवणिति वाउदेवीउ कयचरं तत्थ तन्मि ॥ 102 / / तीर्थकरप्रभावेण दूरतरविलीनरोगनिकरायाः । परिवर्धितुमारब्धो गर्भः सह देहकान्त्या ॥ 103 ॥ अथ शोभितुं प्रवृत्ता देवी गर्भप्रभावतोऽधिकम् । क्षीरोदनलधिवलेव प्रवरमुक्ताफलसनाथा ॥ 104 ॥ अन्त्ःप्र्तिबिम्बितोद्ग्च्छ्न्न्व्त्र्न्निकिर्न्न्विच्छुरिता। त्रिदशाचल निर्म्ल्क्न्क्सानुभितिरिवातिरुचिरा॥10॥aabhyntrpraadurbhuutaasmshshimnnddlaa नभःश्रीरिव । स्फ्त्तिक्व्र्न्निरिवान्त्निहित्व्र्र्त्न्प्राम्भारा॥10॥12 सुघनपयोधरमण्डलपरिमण्डितगगनविमलवक्षस्तला । उल्लसितबलाकावलयहासवती प्रावृश्रीरिव ॥ 107 ॥ इति गर्भस्थितजिनवरप्रभाववर्धमानकान्तसर्वाङ्गा । राजते नवकल्पद्रुमलतिकेव मनोहरा देवी ॥ 108 ॥ अथ सुप्रतिष्ठस्य गृहे इन्द्रादेशेन धनपतिप्रमुखाः । मुश्चन्ति यक्षनिकरा मणिरलसुवर्णद्रविणभरम् ॥ 109 ॥ बहुविधमनोज्ञभोगामसंचयं तथा प्रशस्तवस्त्राणि । विविधाभरणानि च किरणनालकलितानि विकिरन्ति ॥ 11 ॥ अपनयन्ति वायुदेव्यस्तृणाधुत्करं तत्र तस्मिन् समये । गन्धोदकधाराधोरण्या वर्षन्ति तथा मेघाः ॥ 11 ॥ सर्वा api Rtuzriyo ||| // 30 // Jain Educat 1. IL * For Personal & Private use only Mainelibrary.org
Page #67
--------------------------------------------------------------------------
________________ ANAR 61 समयम्मि । गंधोययधाराधोरणीए वरिसंति तह मेहा ॥ 11 ॥ सन्चाविरिसिरीओ मुंचंति समंतओ कुसुमबुटिं । आयरिसं दंसंति य। जोइसियान्न्पुर्ण्धीओ॥112॥ वंतरवेमाणियभवणवासिदेवाण पवररमणीओ । देवि धुणंति भत्तीए सासणं तह प्द्दिच्छ्ण्ति॥113॥ जिजषणीए पुरओ दिसिदेवीओ दसावि गाय्ण्ति। वीणावेणुमयंगाइमहुरझुणिं मणहरं गेयं ॥ 114 ॥ किण्भुन्ना। जय-जीव-नंद-इच्छाइकोमलालावपेसलाहि सया । सेविजइ चेडीहिंव सुररमणीहिं पुहैदेवी ॥ 115 ॥ पिच्छंती नडनाडयपिच्छणयाई कयाइ, करुणाए । विपरंती दुत्थियाणं कयावि तवणिज्जपुंजाइं ॥ 116 / / आयनंती य पुराणपुरिसचरियाई सवणसुहयाई । कैयावि नयरसोहं पिच्छंती सहियणाणुगया ॥11॥कुन्न्मान्नी कैयावि य नियबंधुवरजणस्स परिहास । कैयावि धम्मसंबद्धकहावियारं निसामिती ॥ 118 ॥ परिबालै तं गन्मं नो ऐउण्हेहिं नाइमहुरेहिं । नो ऐतित्तेहिं नाइअंबिलहिं न कडुरहिं ॥ 119 ॥ नो ऐकसायएहि न याइसीमुञ्चन्ति समन्ततः कुसुमवृष्टिम् । आदर्श दर्शयन्ति च ज्योतिष्काणां पुरन्ध्रयः ॥ 112 ॥ व्यन्तरवैमानिकभवनवासिदेवानां प्रवररमण्यः । / देवी स्तुवन्ति भक्त्या शासनं तथा प्रतीच्छन्ति ॥ 113 ॥ जिनजनन्याः पुरतो दिग्देव्यो दशापि गायन्ति । वीणावेणुमृदङ्गादिमधुरध्वनि मनोहरं गेयम् ॥ 114 ॥ किंबहुना । जय-जीव-नन्देत्यादिकोमलालापपेशलाभिः सदा । सेव्यते चेटीभिरिव सुररमणीभिः पृथिवीदेवी ॥ 11 ॥ पश्यन्ती नटनाटकप्रेक्षणकानि कदाचित्, क्रुन्न्या। वितरन्ती दुःखितेभ्यः कदापि तपनीयपुञ्जान् ॥ 11 ॥ आकर्णयन्ती च purANapuruSacaBArivAni अवणसुखदानि । कदापि नगरशोभा पश्यन्ती सखीजनानुगता ॥ 117 ॥ कुर्वाणा कदापि च निजबन्धुबधूजनस्य परिहासम् । कदापि बर्मसंबद्धकमाविचारं निशाम्यन्ती ॥ 118 ॥ परिपालयति तं गर्भ नो अत्युणैर्नातिमधुरैः । नो अतितिक्कै त्याप्रैन कटुकैः ॥ 119 ॥ नो पातिकमायने चातिशीतैर्नातिलवणैः । सर्वतकसुखदैराहारैः पृथिवीदेवी ॥ 120 ॥ संपूर्णे च समये सुप्रतिष्ठमहानृपस्य राज्ये । जनयन्ती Jain Educatio nal For Personal & Private Use Only elitary Og
Page #68
--------------------------------------------------------------------------
________________ su0 ca0 // 31 // Jain Educat 62 ehi नाइलवणेहिं । सब्बौयसुहएहि आहारेहिं पुहैदेवी ॥ 120 ॥ संपुत्रम्मि य समए सुपरट्टमहानिवस्स रज्जम्मि । जणयंती वल्लाणं । परिपूरियसयलदोहेलया ॥ 121 ॥ जिस्म बारसीए सियाए रयणीए दुइयजामम्मि । सत्तमतुलरांसीए सुपवितम्मि य मुहुतम्मि ॥122॥ उट्टाटिए रविमंगल सुक्कबुहरविसुरसु । सोमम्मि विसाहत्थे किंदियठाणट्टियगुरुम्मि ॥ 123॥ बीयन्त्र नक्ससकं अडिणवमुक्त हलं सुसुत्तिव्व । सुरगिरिधरव्व नवकप्पपायनं पसविया पुत्तं ॥ 124 ॥ तं दणं तिहुयणदिवायरं तेयकंतिपरिकलियं । पुब्बदिमा वित्र वियसियगृहकमला रेहए देवी ॥ 125 ॥ ऐत्यंतरम्मि सहसा आनंदियसयलतिहुअणाभोयं । मंदो सिसिरो सुरही गयणे पवियभिओ पवणो । / 126 ॥ सचराचरजंतूणं ऐसुहओ गरुयविम्हयकरो य । संभूओ नरपसुवि खणमिचेणं तमुज्जोओ ॥ 127 ॥ पमज्जियं च धरणीए मंडल तह पहंजणसुरेहिं । उवसंतरेणुनियरं घणेहिं गंधोदयं बुद्धं । / 128 / / ऊदेवीओ कुसुमाण पंचवाण पयरकल्याणं परिपूरितर कलदोहदा ॥ 121 ॥ ज्येष्टत्य द्वादश्यां सिताया रजन्या द्वितीययामे । सप्तमतुलाराशौ सुपवित्रे च मुहूर्ते ॥ 122 ॥ उच्चस्थानस्थितेषु रविमङ्गलशुक्रधरविसुतेषु । सोमे विशाखास्थ केन्द्रस्थानस्थितगुरौ ॥ 123 ॥ द्वितीयेव नवशशाम मिनवमुक्ताफलं मृशुक्ति। रिव । सुरगिरिधरेव नवकल्पपाद प्रसूता पुत्रम् ॥ 124 ॥ तं दृष्ट्वा त्रिभुवनदिवाकरं तेजः कान्तिपरिकलितम् । पूर्वदिगिव विकसितमुखकमला राजते देवी ॥ 125 ॥ अत्रान्तरे सहसाऽऽनन्दितसकलत्रिभुवनाभोगम् ! मन्दः शिशिरः सुरभिर्गगने प्रविजृम्भितः पवनः ॥ 126 ॥ सचराचरबन्तूनामतिसुखदो गुरुविस्मयकरश्च । संभूतो नरकेष्वपि क्षणमात्रेण समुद्योतः ॥ 127 ॥ प्रमार्जितं च घरण्या मण्डलं तथा प्रभञ्जनसुरैः । उपशान्तरेणुनिकरं धनैर्गन्धोदकं वृष्टम् ॥ 128 ॥ ऋतुदेव्यः कुसुमानां पञ्चवर्णानां प्रकरमुपनयन्ति । समकालमग्निदेव्यो दीपकांस्तत्र दीप 1 न. डोह 2 ग. रासिम्मि 3 क इत्थं । For Personal & Private Use Only jammAi0 // 31 // jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________ 63 मुवणिति । समकालममिगदेवीओ दीवए तत्य दीवति ॥ 129 ॥ सपनिवैभवणे धपधाएसेण जंभासुरावि । वररयणकणयवसणाभरणसमूहं च परिसंति ॥ 130 ॥ देवेहिं देवीहिं इंतेहिं पडिनियत्तमाणेहिं । वाणारसीवि नाया तबेलं अमरनयरिब ॥ 11 ॥ एचो य सूइकम्माक्सरं मुणिऊण ओहिनाणेणं । अट्ट दिसाकुमरीओ अहलोगाओ तहि इति ॥ 132 / / पररक्मिआणाख्दा cusaamaanniyshsspriyriyaa| अणिआहिवेहि सचर्हि सचाहिं अणिरहि स्ण्जुचा॥13॥ अम्र्क्रिकुण्भ्किम्भ्म्पोह्राभ्र्न्न्भूसिय्स्रीरा। जिजजणणिसमीवं तखणेण एपाओ संपता ॥ 13 ॥ हा भोगंकरा भोगवई सुभोगा मोगमालिणी । तोयधारा किचचा य पुष्पमाला अणिदिया ॥ 13 ॥ ति पयाहिणीकरेउं जिणवरजणणि पराए भत्तीए । सव्वाओविसमकालं धुणंति कलकोइलरवेणं ॥13क्स्सा कह दिया नमिमो तिहुयणरमणीसिरभूमणरयणवि। यन्ति ॥ 129 / / सुप्रतिष्ठनृपतिभवने धनपादेशेन जृम्भकसुरा अपि। वररत्नकनकवसनाभरणसमूहं च वर्षन्ति ॥ 130 ॥ देवैर्देवीमिरायाद्रिः प्रतिनिवर्तमानैः । वाणारस्यपि जाता तद्वेलममरनगरीव ॥ 131 ॥ इतश्च सूतिकर्मावसरं ज्ञात्वावधिज्ञानेन । अष्ट दिक्कुमार्योऽधोलोकात् तत्रा-1 यन्ति ॥ 132 ॥ प्रवरविमानारूढाश्चतुःसामानिकसहमपरिकरिताः । अनीकाधिपैः सप्तभिः सप्तभिरनीकैः संयुक्ताः ॥ 133 / / अमरकरिकुम्भविभ्रमपयोधराभरणभूषितशरीराः । जिनजननीसमीपं तत्क्षणेनैताः संप्राप्ताः ॥ 134 ॥ तद्यथा भोगङ्करा भोगवती सुभोगा भोगमालिनी । तोयधारा विचित्रा च पुष्पमालाऽनिन्दिता ॥ 131 ॥ त्रिः प्रदक्षिणीकृत्य जिनवरजननी परया भक्त्या । सर्वा अपि समकालं स्तुवन्ति कलकोकिलरवेण ॥ 136 ॥ कथमिव । नमामत्रिभुवनरमणीशिरोभूषणरत्नविभ्रमे ! देवि !॥SI पादकमळं कोमलललितागुलिप्रवरदलकलितम् ॥ 137 ॥ आसंसारं दशस्वपि विच परिभ्राम्यतु निर्भरं देवि । / शरानिशाकरहरहसितहारध MMMMMMMMMM JainEducation For Personal Private Use Only S anelibrary.org
Page #70
--------------------------------------------------------------------------
________________ M ma . . . // 32 // 64 mbhame devi| payakamala कोम्ल्ल्लियण्गुलीप्व्र्द्ल्क्लिय्॥137॥ आसंसारं दससुवि दिसामु परिभमत निम्मर देवि । सरयनिसायरह- शिजम्माइ0 रहसियहारधवलो जसो तुम ॥ 138 ॥ तुमएचिय संपत्ता रेहा मज्याम्मि पुत्तवंतीण । जीए नियौयरेणं उन्द्धोस्त्त्म्जिन्निदो॥139॥ इस सुइरं जिणजणणि नमिउं जपंति गुरुपमोएण । नहु देवि ! भाइयव्वं जं अम्हे दिसिकुमारीओ ॥ 140 ॥ एयस्स सयलमुवणि|कसामिणो जिणवरस्स भ्चीए। नियाहिगारणुरुवं जम्मणमहिलं विहिस्सामो॥141॥ इय अणुजाणावे जिणजम्मणभवणचउदिसि विहियं । जोयणमितं खित्तं यवगयतणकहरयपत्तं ॥ 142 ॥ तक्खणविरब्बिएणं संवट्टगबाउणा समग्गपि । दुमांधं अवणे जिणजणजीए अदम्मि ॥ 14 ॥ गायंदीउ गुरुहरिसवियसियच्छीओ तत्थ चिट्ठति । एवं उदिसाओवि देवीओ इंति एयाओ ॥ 14 ॥ मेहकरा मेहबई सुमेहा मेहमालिणी । सुवच्छा वच्छपिता य वारिसेणा बलाहगा ॥ 145 ॥ तो वेउन्वियमेहेण महियलं निहयरेणुयं बलं यशस्तव ॥ 138 ॥ त्वयैव संप्राप्ता रेखा मध्ये पुत्रवतीनाम् । यया निजोदरेणोद्वयूढः सप्तमजिनेन्द्रः ॥ 139 ॥ इति सुचिरं जिनजननी । नत्वा जल्पन्ति गुरुपमोदेन । न खलु देवि ! भेतव्यं यद् वयं दिक्कुमार्यः ॥ 140 ॥ एतस्य संकलमुवनैकस्वामिनो जिनवरस्य भक्त्या । निजाधिकारानुरूपं जन्ममहं विधास्यामः ॥ 141 ॥ इत्यनुज्ञाप्य जिनजन्मभवनचतुर्दिक्षु विहितम् । योजनमात्र क्षेत्रं व्यपगततृणकाष्ठरजःपत्रम् ॥ 142 ॥ तत्क्षणविकुर्वितेन संवर्तकवायुना समग्रमपि । दुर्गन्धमपनीय जिनजनन्या अदूरे ॥ 143 ॥ गायन्त्यो gusharSavikasitAkSyastatra तिछन्ति । एवमूध्वंदिशोऽपि देव्य आयन्त्येताः ॥ 144 ॥ मेघहरा मेघवती सुमेघा मेघमालिनी । सुवत्सा वत्समात्रा च वारिषेणा बलाहका ॥ 115 ॥ ततो विकुर्वितमेधेन महीतलं निहतरेणुकं कृत्वा । सौरम्यगुणाकृष्टभ्रमरकुलं पुष्पवर्ष c॥146॥ तीर्यकरगुणसमूहमतिमधुरस्वरेण Bil ॥ 32 ॥ श्रवणसुखदेन । आसन्ने स्थिता गायन्ति गुरुपमोदेन ॥ 147 ॥ अथ पौरस्त्यरुचकादष्ट देव्यो दिक्कुमार्यः । निजपरिजनसहिता एता बागता ONa9000000 Baavaawwwwwwwwwsaceasant Jain Educa t ional For Personal & Private Use Only IONainelibrary.org,
Page #71
--------------------------------------------------------------------------
________________ M 65. . PROMGO अ कारं । सोरन्मगुणायैदियभमरौल पुष्फवरिसं च ॥ 146 ॥ तित्ययरगुणसमूहं ऐमहुरसरेण सवणसुहएण । आसनम्मि ठियाओ । मायति गुरुप्पमोएणं ॥ 147 ॥ अह पोरच्छिमरुयगाओ अट्ठ देवीउ दिसिकुमारीओ । नियपरियणसहियाओ एयाओ आगया तत्थ । ॥ 148 ॥ नंदुत्तरा ये नंदा आनंदा नंदिवद्धणा । विजया य वेजयंती जयंती चापराजिया ॥ 149 ॥ दिणयरबिंबसरिच्छं करे करेऊण दप्पणं विमलं । पुवदिसि संठियाओ गायति गुणे जिणिदस्स ॥ 150 ॥ अह दाहिणरुयगाओ एवंचिय अट्ठ दिसिकुमारीओ। मुणिय। जिणजम्मणाओ एयाउ समागयाउ तहि ॥ 15 ॥ समाहारा पइन्ना य सुप्पबुद्धा जसोहरा । लच्छीवई भोगवई चित्तगुत्ता वसुंधरा ॥ 152 ॥ करकमले कलिऊणं भिंगारं सुरहिसलिलपडिपुन्नं । पहुणो दाहिणपासे ठियाओ गायति गुणनियरं ॥ 153 ॥ अह पच्छिमरुयगठिया पवरक्मिआणेण दिसिकुमारीओ। अटेव भत्तिभरनिन्भराओ एया पविसंति ॥ 154 ॥ इलादेवी सुरादेवी पुई पउमावई (तहा ?) / स्तत्र ॥ 148 ॥ नन्दोत्तरा च नन्दाऽनन्दा नन्दिवर्धना । विजया च वैजयन्ती जयन्ती चापराजिता ॥ 149 ॥ दिनकरबिम्बसदृशं करे कृत्वा दर्पणं विमलम् । पूर्वदिशि संस्थिता गायन्ति गुणाजिनेन्द्रस्य ॥ 150 ॥ अथ दक्षिणरुचकादेवमेवाष्ट दिक्कुमार्यः । ज्ञातजिनजन्मान एताः समागतास्तत्र ॥ 151 ॥ समाहारा प्रदत्ता च सुप्रबुद्धा यशोधरा । लक्ष्मीवती भोगवती चित्रगुप्ता वसुन्धरा ॥ 152 ॥ करकमले कलयित्वा भृङ्गार सुरमिसलिलपरिपूर्णम् । प्रभोर्दक्षिणपार्श्वे स्विता गायन्ति गुणनिकरम् ॥153॥अथ् पश्चिमरुचकस्थिताः प्रवरविमानेन दिक्कुमार्यः । अष्टव मक्तिमरनिर्मरा एताः प्रविशन्ति ॥ 154 ॥ इलादेवी सुरादेवी पृथिवी पद्मावती । एकनासाऽनवमिका भद्राऽशोका चाष्टमी ॥ 15 ॥ करकमलकलितमुविशालतालवृन्ता दीर्घाक्ष्यः । पश्चिमदिस्थिताः स्तुवन्ति तीर्थकरगुणनिवहम् ॥ 156 ॥ अयौत्तराहरुचके वास्तव्या दिक्कु सारस pr। nagasawa Part For Personal & Private Use Only alnelterary.org
Page #72
--------------------------------------------------------------------------
________________ 0ca0 |33|| 66 एगनासाऽनवमिया भद्दाऽसोया य अट्टमा ॥ 155 ॥ करकमलकलियसुविसालवालियंटाओ दीहरच्छीओ । पच्छिमदिसाठियाओ धुणंति । तित्थयरगुणानिव ॥ 156 / / अह उत्तरिल्लरुयगे वत्थव्वाओ दिसाकुमारीओ । अहेब आगयाओ तरुणतरट्टाओ ऐयाओ ॥ 157 ॥ वारुणी पुंडरीका य मीसकेसा अलंबुका । आसा सव्र्व्वप्यहा चेव 'हिरिदेवी सिरी तहा ॥ 158 ॥ करकमलकलियसियचामराओ उत्तरदिसिम्मि देवस्स । नमिऊण पुहैदेविं पुव्वकमेणं च चिति । / 159 / / अह विदिसिख्यगपरिवासिणीओ चत्तारि दिसिकुमारीओ । चित्ता य चित्तकणया सुतेरसोयामणीनामा । / 160 / / नमिऊण पुहैदेविं ठाउं विदिसासु चउसुवि कमेण । सुंदरपईवहत्था गायंति जिणस्स गुणनिवहं । / 161 ॥ मज्झिमरुयगट्टिईओ दिसाकुमारीओ इंति चत्तारि । तं जह या रुयंसा सुरुया रुयगावईनामा ॥ 162 ॥ तत्यागंतुं नाहीनालं कप्पंति जिणवरिंदस्स । चौरंगुलाउ उड्ढं खर्णति तत्तो य वरविवरं । / 163 ॥ तं तत्थ नाहिनाल ठविऊणं पंचवण्णरयमार्यः । अष्टैवागतास्तरुण प्रगल्भा एताः ॥ 157 ॥ वारुणी पुण्डरीका च मिश्रकेशाऽलम्बुका । आशा सर्वप्रभा चैव ह्रीदेवी श्रीस्तथा ॥ 118 ॥ करकमलकलितसितचामरा उत्तरदिशि देवस्य । नत्वा पृथिवीदेव पूर्वक्रमेण च तिष्ठन्ति ॥ 119 ॥ अथ विदिग्रत्वक्परिवासिन्यश्वतसो दिक्कृमार्यः । चित्रा व चित्रकनका सुतेरा-सौदामनीनामानौ ॥ 160 ॥ नत्मा पृथिवीदेव स्थित्वा विदिक्षु चतसृष्ववि क्रमेण । सुन्दरप्रदीप हस्ता गायन्ति जिनस्य गुणनिवहम् ॥ 169 ॥ मध्यमरुचकस्थितयो दिक्कुमार्य आयन्ति चतस्रः । तद्यथा रुवा रुवांशा सुरुचा रुच्काव्तीनामा॥ 162 ॥ | तंत्रागत्यं नाभिनालं कल्पयन्ति जिनवरेन्द्रस्य । चतुरङ्गुलादूर्ध्वं खनन्ति ततश्च वरविवरम् ॥ 163 ॥ तत् तत्र नाभिनालं स्थापयित्वा पञ्च। वर्णरत्नैः । पूरयन्ति तदुपरि ततो रचयन्ति हरितालगुरुपीठम् ॥ 164 ॥ तदनन्तरं चातिमनोहराणि कदलीगृहाणि श्रीप्येव । विकुर्व्य तेषां च 1. देहाय 2 वा. ग. हरिदेग् 3 स. ग. सावर 4 क. स्था5. स्वं । 6क. सुख्या 76. sva For Personal & Private Use Only national jammAi0 // 33 // w.jainelibrary.org
Page #73
--------------------------------------------------------------------------
________________ 67 , णेहिं । पूरिति तवरि तोरयंति हरियालगुरुपीढं ॥ 16 ॥ तयणतरं च अहमणहराई कयलीहराई तिवारबिउ सिंच मजाभागम्मि रम्माई ॥ 165 / / पंचप्पयारमणिरयणरैयकुहिमतलाई विउलाईदारप्पएससंठवियकणयमयपुमकलसाइं ॥ 166 / / उदामरू-॥ ववरसालहंजियारेहिराई विस्यति । उत्तरदाहिणपुव्वासु तिनि चउसालभवणाई ॥ 167 / / तेसि च मामागे महग्यमणिखंडमंडियतलाई । नियफिरणजालविरइयसुरिंदकोदंडदंडाई ॥ 168 ॥ वरकणयपव्वयसिलावित्थिनाई उर्वति तिमेव । सीहासणाई तत्तो तित्यपरं गरुयभत्तीए ॥ 169 ॥ करयलपुडेण पित्तुं जिणवरजणाणिं च दाहिणदिसिम्मि । निसियाविति य वरचाउसालसीहासणे स्त्तो॥17॥ अभंगति सरीरं सयपागसहस्सपागतेल्लेहिं । तेसिं पहाणगंधुरेहिं प्र्म्प्प्मोएन्न्॥171॥ उव्वट्टिऊण उभयं सुगंधौच्वट्टणेण एमेव । / पुव्वाभिमुहे चउसालपवरसीहासणे ठविउ ॥ 172 ॥ गंधोदएण पुष्फोदएण सुद्धोदएण हार्विति । पवरमणिरयणकणयाभरणेहि तओ विभूसिंति ॥ 173 ॥ उत्तरदिसिम्मि चउमालविउलसिंहासणे निवेसेउं । संतिनिमित्तं होमं करंति गोसीसदारूहि ॥ 17 ॥ निययप्पमध्यभागे रम्याणि ॥ 165 ॥ पञ्चप्रकारमाणिरत्नरचितकुट्टिमतलानि विपुलानि । dvaarprdeshsNsthaapitknkmypunnyklshaani||166|| उद्दामरूपवरशालभञ्जिकाराजमानानि विरचयन्ति । उत्तरदाक्षिणपूर्वासु त्रीणि चतुःशालभवनानि ॥ 167 ॥ तेषां च मध्यभागे महाप्रमाणिखण्डमण्डिततलानि । निजकिरणजालविरचितसुरेन्द्रकोदण्डदण्डानि ॥ 168 ॥ वरकनकपर्वतशिलाविस्तीर्णानि स्थापयन्ति त्रीण्येव । सिंहासनानि ततस्तीर्थकर गुरुभक्त्या ॥ 169 / / करतलपुटेन गृहीत्वा जिनुवरजननी च दक्षिणदिशि । निषादयन्ति च वरचतुःशालसिंहासने ततः ॥ 17 ॥ अभ्यङ्गन्ति शरीरं शतपाकसहस्रपाकतैलैः । तयोः प्रधानगन्धोद्धरैः परमप्रमोदेन ॥ 171 ॥ उद्वत्योभयं सुगन्धोद्वर्तनेनैवमेव । पूर्वाभिमुखं चतुःशालप्रवरसिंहासने स्थापयित्वा ॥ 172 ॥ गन्धोदकेन पुष्पोदकेन शुद्धोदकेन स्नपयन्ति । मवरमणिरत्नकनकाभरणैस्ततो vibhuussynti॥173|| 00000000000000000000000 Jain Education internacional For Personal & Private Use Only library.org
Page #74
--------------------------------------------------------------------------
________________ su0ca0 // 34 // Jain Educat 68 भावपरिरक्लियस्सवि जिणस्स जीयमेयंति । काऊण पवररक्खापुट्टलियं बंधयंति तओ ॥ 175 ॥ तार्डिति सवणमूले रयणुत्रले एरिसं जम्मा 0 | क्यंतीओ । सतकुलपव्नयाऊ अप्पडिहयसासणो हवसु ॥ 176 ॥ पणयजणपूरियासो दुग्यरपलीणरोयसोगो य । इय भणिऊणं जम्मजगेहम्मि उर्विति जिणजणणि ॥ 177 ॥ तत्तो महुरसरेण गायंति जिर्णिदभूरिगुणनिवहं । हरिसेण समल्लियंति पुहैदेवीसमीवम्मि ॥ 178 ॥ इय जस्स जम्मकिचं जिणस्स छप्पन्नदिसिकुमारीहिं । लहुमेव समत्थिज्जइ भत्तीए परमहरिसेणं ॥ 179 ॥ एत्यंतरम्मि सोहम्मकप्पसामिस्स सुरवर्रिदस्स । सीहासणं पकंपर्3a तक्कंपेणं तओ सहसा ॥ 180 ॥ ऐविम्हिओ सुरिंदो रोसारुणलोयणो विचिते । नणु कस्स सम्गलच्छी परंमुही संपयं जाया ? ॥ 181 ॥ को वा कयंतदुज्जयकडक्खविक्खेव गोयरं पत्तो । गमणमणो वा salahu~nna वज्जजालासु को उत्तरदिशि चतुःशाल विपुलसिंहासने निवेश्य । शान्तिनिमित्तं होमं कुर्वन्ति गोशीर्षदारुभिः ॥ 174 ॥ निजकप्रभापरिरक्षितस्यापि जिनस्य जीतमेतदिति । कृत्वा प्रवररक्षापोट्टलिकां बध्नन्ति ततः ॥ 175 ॥ ताडयन्ति श्रवणमूले रत्नोपलानीदृशं वदन्त्यः । सप्तकुलपर्वतायुरप्रतिहतशासनो भक्तात् ॥ 176 ॥ प्रणतजनपूरिताशो दूरतरप्रलीनरोगशोकश्च । इति भणित्वा जन्मगेहे स्थापयन्ति जिनजननीम् ॥ 177 ॥ ततो मधुरस्वरेण गायन: जिनेन्द्रमूरिगुणनिवहम् । हर्षेण समुपसर्पन्ति पृथिवीदेवीसमीपे ॥ 178 ॥ इति यस्य जन्मकृत्यं जिनस्य षट्पञ्चाशद्दिक्कुमारीभिः । वध्वेव समर्थ्यते भक्त्या परमहर्षेण । / 179 / / अत्रान्तरे सौधर्मकल्पस्वामिनः सुरवरेन्द्रस्य । सिंहासनं प्रकम्पते तत्कम्पेन ततः सहसा ॥ 180 ॥ अतिविस्मितः सुरेन्द्रो शेषारुणलोचनो विचिन्तयति । ननु कस्य स्वर्गलक्ष्मीः पराङ्मुखी सांप्रतं जाता ? ॥ 189 ॥ को वा कृतान्तदुर्बमकटाक्षविक्षेपमोचरं प्राप्तः । गमनमना वा शलम इव वज्रज्वालासु को सम 1 ॥ 182 ॥ को वा निमज्जनमना अगाधव्यसनोदधौ दुर्बुद्धिः । 1 श्रीम् = व्यवहारः 2 kha. 'lahona । 1 tional For Personal & Private Use Only // 34 // jainelibrary.org
Page #75
--------------------------------------------------------------------------
________________ 000000000 CoceNCE 69 मन्म? ॥ 182 ॥ को वा निमजणमणो अगाइवसणोयहिम्मि दुब्बुद्धी। संचालियं थिरपि हु जेण सीहासण मज्झ ! ॥ 183 ॥ इय चिंताकुलियमणो दिसिदसयं जा पलोयमाणोवि । न हु किंपि नियै पुरओ पुणोवि ता चिंतए सक्को ॥ 184 ॥ कि मज्झ चवणकालो अह सोवि न संपयं घडै जम्हा । कंपेइ नामरतरून परिमिलायंति कुसुमाणि ॥ 185 ॥ अज्जवि य न हु विरचै सचीजणो नेय फुरै दीपच । न निमेसिणी य दिट्ठी क्याणि य नेय मलिणाणि ॥ 186 ॥ इय जा अणप्पकुवियप्पसंकुलो नियै अवहिनाणेण । ता सीहा सणकंपिककारणं मुणै जिणजम्मं ॥ 187 ॥ ता उठेउं सीहासणाउ गंतु पयाई सत्तट्ट । तत्थ ठिओवि हु सक्कत्यएण हरिसेण थुणै । जिणं ॥ 188 / सिंहासणे निसण्णो पुणोवि चिंतेइ सुरवई एवं । हद्धी अचिंतणीयं पिच्छसु परिचिंतियं पावं ॥ 189 ॥ तो आणवेइ हरिसेण सुरचमूसामियं तियसनाहो । भो सोहम्मसभाए गंतूण लहुंपि तिखुत्तो॥190॥ मेहोहगहिरघोस जोयणेवित्तं सुघोसवरघंटं । | संचालित स्थिरमपि हि येन सिंहासनं मम ! ॥ 18 ॥ इति चिन्ताकुलितमना दिग्दशकं यावत् प्रलोकमानोऽपि । न हि किमपि पश्यति पुरतः पुनरपि सतश्चिन्तयति शक्रः ॥ 184 ॥ किं मम च्यवनकालोऽथ सोऽपि न सांप्रतं घटते य्स्मात्। कम्पते नामरतरुन परिम्लायन्ति कुसुमानि ॥ 185 ॥ अद्यापि च न हि विरज्यते शचीजनो नैव स्फुरति दीनत्वम् । ननिमेषिणी च दृष्टिवस्त्राणि च नैव मलिनानि ॥186॥इति यावदनल्पकुविकल्पसकुल: | पश्यत्यवधिज्ञानेन । तावत्सिंहासनकम्पैककारणं जानाति जिनजन्म ॥ 187 ॥ तत उत्थाय सिंहासनाद् गत्वा पदानि सप्ताष्ट । तत्र स्थितोऽपि हि शक्रस्तवेन हण स्तवीति जिनम् ॥ 188 ॥ सिंहासने निषण्णः पुनरपि चिन्तयति सुम्पतिरेवम् । हा धिगचिन्तनीयं पश्य परिचिन्तितं । पापम् ॥ 189 ॥ तत आज्ञपयति हर्षेण सुरचमूस्वामिनं tridshnaathH। मोः सौधर्मसभायां गत्वा लघ्वपि त्रिः ॥ 190 ॥ मेघौषगभीरघोषां yona ...12. mkym| Jain Educati o nal For Personal & Private Use Only library.org
Page #76
--------------------------------------------------------------------------
________________ 70 owaves ताडेऊणं महया रवेण घोसेह तह एवं ॥ 191 ॥ भारहखित्ते सत्तमतित्थयरो संपयं समुप्पनो । वाणारसीए सक्को चलिओ से जम्ममहिमत्यं ॥ 192 ॥ तो भो देवा ! तुन्भे सव्वालंकारभूसिया सव्वे । सव्वेहिं नाडएहिं सव्वबलेणं च सजुत्ता ॥ 193 ॥ तह सव्वविभूईए आरुहिउ~ पवरनियविमाणाई । दिवच्छराहिं सहिया सक्कसयास लहु एह ॥ 194 ॥ इय तियसनाहवयणं सौं विणएण सुर्च्म्सामी। तुरियगई गंतूणं सोहम्मसभाए तिखुचो ॥ 195 ॥ ताडइ सुघोसघं तीसे.घणघोसपडिरववसेणं । अन्नाणवि घंटाणं बत्तीसं सयसहस्साई ॥ 196 ॥ एगृणगाइं समकालमेव काउं रणज्झणारावं । पारद्धाई तप्पडिरवोवि समगं समुच्छलिओ ॥ 197 ॥ एत्यंतरम्मि पंचविहकिसयसेवापमत्तचित्तावि । देवा तमेगकालं वजिरघंटासरं सौं ॥ 198 ॥ चिंतति किं विफुटुंतचंडवंभंडभंडयस्स र्खो। रयणमयक्मिआणा। वलिपडिफलणेणं पवित्थरिओ ॥ 199 ॥ निसुणिजंतो संखुद्धमुद्धहिययाहिं अमररमणीहिं । हा नाह ! रक्ख रक्खत्ति जंपिरीहिं भयनवृत्तां सुघोषावरघण्टाम् । ताडयित्वा महता रवेण घोषयत तथैवम् ॥ 191 ॥ भारतक्षेत्रे सप्तमतीर्थकरः सांप्रतं समुत्पन्नः । वाराणस्यां शक्रश्चलितस्तस्य जन्ममहिमार्थम् ॥ 192 ॥ ततो मो देवाः ! यूयं सर्वालहारभूषिताः सर्वे । सवैनार्टकैः सर्वबलेन च संयुक्ताः ॥ 19 ॥ तथा सर्वविमृत्याऽऽरुह्य प्रवरनिनविमानानि । दिव्याप्तभिः सहिताः शक्रसकाश लघ्वेत ॥ 194 ॥ इति त्रिदशनाथवचनं श्रुत्वा विनयेन सुर्च्मूस्वामी.| त्वरितगतिर्गत्वा सौधर्मसभायां त्रिः ॥ 195 ॥ ताब्यति सुघोषाधण्टा तस्या घनघोषप्रतिरक्वशेन । अन्यासामपि घण्टानां द्वात्रिंशच्छतसहस्राणि । ॥ 196 ॥ एकोनकानि समकालमेव कृत्वा रणन्मणारावम् । प्रारब्धानि तत्प्रतिरवोऽपि समकं समुच्छलितः ॥ 197॥ मत्रान्तरे पश्चविधविषयसेवाप्रमत्तचित्ता अपि । देवास्तमेककालं वाद्यमानघण्यास्वरं श्रुत्वा ॥ 198 ॥ चिन्तयन्ति किं विस्फुटच्चण्डब्रह्मायडमाण्डकस्य रवः । रत्नमय स. ग. मज्म सदेग्12 अनुकरणशब्द पति तयेवानुधमानो yukta, evmutrtraapi| kakakakaka Bee 21 // 35 // Jaino temation For Personal Private Use Only
Page #77
--------------------------------------------------------------------------
________________ 71 BO वसेणं ॥ 200 ॥ दणुयवैवहहरिसियतियससुइडगलगजिमीसणो भुव्न्ने। सव्वत्तोवि वियंभइ घंटाणं रणरणारावो ॥ 201 ॥ इय चिण्ताए। | सिविलियमाणिणिगाढावगूढकंठम्मि । संजाए सुरनिवहे सव्वत्तो मूढहिययम्मि ॥ 202 ॥ उवसंते य खणेणं समागगंभीरघंटनिग्योसे । अवहियसुराण सुररायसासणं कहै एस o॥20॥ इय नाउं हरिणगवेसिवयणओ जम्ममज्जणं पहुणो । विष्फुरियपमोयभरा तो संविहिउ समारदा ॥ 204 ॥ गंतूणं मजणकेलिदीहियं अह कुणंति मज्जणयं । कप्पूरमीसचंदणरसेण देहं विलिंपंति ॥ 205 ॥ दूसजुयं निम्मलकोमलं च परिहंति कंतिकमणीयं । कंठपइट्ठियहारा दुरुज्झियकामुयवियारा ॥ 206 ॥ वरकडयतुहियमणिपौडकिरणविच्छुरियसयलगयणयला । नियरूवमडफरहसियकुसुमबाणा तो चलिया ॥ 207 ॥ उत्तुंगतुरयकुंजरवराहवरहरिणमयरजाणेहिं । आरूढा चीणंसुयचिंयसहस्सोवसोहेहिं ॥ 208 ॥ केवि विमाणारूढा किंकिणिरणशणियबहिरियदियंता । केवि हु महल्लसद्लसरहहरिहंसवसाविमानावलिप्रतिफलनेन प्रविस्तीर्णः ॥ 199 ॥ श्रूयमाणः स्क्स्सुब्ध्मुग्ध्हृद्याभिर्म्र्र्म्न्नीमिः|हा नाथ ! रक्ष रक्षेति jlpitriibhirbhyvshen||20|| दनुजपतिवधहर्षितत्रिदशसुभटगलगर्जिमीषणो मुवने । सर्वतोऽपि विजृम्भते घण्टानां रणरणारावः । / 201 ॥ इति चिन्तया शिथिलितमानिनीगाढावगूढकण्ठे । संजाते सुरनिवहे सर्वतो मूढहृदये ॥ 202 ॥ उपशान्ते च क्षणेन समप्रगम्भीरघण्टानिघोष । अवहितसुरान् सुरराजशासनं कथयत्येष ततः ॥ 203 ॥ इति ज्ञात्वा हरिणगमषिवचनतो जन्ममज्जनं प्रभोः । विस्फुरितप्रमोदभरास्ततः संविधातुं समारब्धाः ॥ 20 ॥ गत्वा मजनकेलिदार्षिकामथ कुर्वन्ति मज्जनकम् । कर्परमिश्रचन्दनरसेन देहं विलिम्पन्ति ॥ 205 ॥ दूष्ययुगं निर्मलकोमलं च परिदधात का|न्तिकमनीयम् । कण्ठप्रतिष्ठितहारा दूरोन्झितकामुकविकाराः ॥ 206 ॥ . वरकटकत्रुटितमणिमुकुटकिरणविच्छरितसकलगगनतलाः । निजरूप-1 | गर्वहसितकुसुमबाणास्वतश्चलिताः ॥ 207 ॥ उत्तुङ्गतुरगकुञ्जरवराहवरहरिणमकरयानैः । आरूढाब्धीनांशुकचिह्नसहसोपशोभैः ॥ 20 ॥ ke'pi For Personal & Private Use Only 000000000000000 Jain Educatio n Javanelibrary.org
Page #78
--------------------------------------------------------------------------
________________ जम्मा30 ॥ 36 ॥ BMWwwsanas 72 ग्या॥209॥ इस सव्ववलसमेया सहिया नियपणइणीहिं वेण । सव्वेवि हरिसेण आगया सुरवैसमीवं ॥ 21 ॥ एत्वंतरम्मि लंबतमिलमुत्ताहलावलिल्लं । फालिहमणिनिम्मियसालभंजियाघडियवरदारं ॥ 211 ॥ खंभसहस्सनिबद्धं रणंतघयवलीहिं सुइसुइयं । / उम्भडपवणपकंपिरजयप्पडागाइऐपयड ॥ 212 ॥ सोलसमेयामलरयणनिम्मियं मज्झिमस्स भुवणस्स । सिहरंव पुवकयसुकयसिहरिणो निम्मलफलंब ॥ 21 ॥ तिहुयणपहाणपरमाणुनियरनिव्वत्तियंव विच्छड्डे । जोयणलक्खपमाणं जोयणपणसहस्सउस्सेहं ॥ 214 ॥ सुरवैवयणससंभमपालयसुरसंचियं वरविमाणं । आरुहिऊणं चलिओ सको सह देवकोडीहिं ॥ 215 ॥ तत्तो सिम्यगईए तिरियं दीवाण । मझयारेण । नन्दीसरवरदीवे दाहिणपोरच्छिमम्मि नगे ॥ 216 ॥ रैकरनामम्मि समागंतूण तओ कमेण देवदि । तं दिव्वं देवजुई विमानारूढाः किरिणीरणझणितबधिरितदिगन्ताः । केऽपि हि महाशार्दूलशरमहरिहंसवृषभगताः ॥ 209 ॥ इति सर्वबलसमेताः सहिता निजप्रणयिनीभिवेगेन । सर्वेऽपि सुरा हर्षेणागताः सुरपतिसमीपम् ॥ 210 ॥ अत्रान्तरे लम्बमानविमलमुक्ताफलावचूलिकम् । स्फाटिकमाणानर्मितशालमनिकापटितवरद्वारम् ॥ 211 ॥ स्तम्भसहसनिबद्धं रणद्घण्टावलीमिः श्रुतिसुखदम् । उद्भ्त्त्प्व्न्प्र्क्म्प्मान्ज्य्प्ताकाद्य्तिप्र्क्त्त्म्॥212॥ घोडशमेदामरत्ननिर्मितं मध्यमस्य मुवनस्य । शिखरमिव पूर्वकृतसुकृतशिखरिणो निर्मलफलमिव ॥ 213॥ त्रिभुवनप्रधानपरमाणुनिकरानिवर्तितमिव विस्तारे । योजनलक्षप्रमाणं योजनपञ्चसहसोत्सेधम् ॥ 21 ॥ सुरपतिवचनससंभ्रमपालकसुरसंचितं वरविमानम् । आरुह्य चलितः शक्रः सह देवकोटिमिः ॥ 215 ॥ ततः शीघ्रगत्या तिर्यग्द्वीपानां मध्येन । नन्दीश्वरवरद्वीपे दक्षिणपौरस्त्ये नगे ॥ 216 ॥ रतिकरनाम्नि समागत्य ततः क्रमेण देवर्द्धिम् । तां दिव्यां देवद्युतिं दिव्यं देवानुमावं च ॥ 217 ॥ ततो विमानमुपसंहृत्य येनैव भारत क्षेत्रम् । वाराणसी च येन 1.स.पणा' / 2 कुलवं । 3 sa.Namavi sN'| 4.. baannaarsii|| R // 36 // JainEduca For Personal Private Use Only lipinelibrary.org
Page #79
--------------------------------------------------------------------------
________________ Jain Educat Q 73 दिव्वं देवाणुभावं च ॥ 217 ॥ ततो विमार्णमुवसंहरेवि जेणेव भारहं खित्तं । वाराणसी य जेणं जेण य जिणजम्मभवणं च ॥ 218 ॥ तेणेव य मम्मेणं आगंतूणं कमेण संपत्तो । सुपट्टनिवैभवणे सको सह देवदेवीहिं ॥ 219 ॥ आयाहिणापयाहिणमह काउं दिव्ववरविमाणेणं । तिक्खुचं जिणजम्मणत्रणस्स तओ नियविमाणं ॥ 220 ॥ संठविऊणं उत्तरपुरच्छिमे सुहदिसाविभागम्मि । अग्गमहिसी हिं अहिं सामाणियसहस्सचुलसीहिं ॥ 222 ॥ संजुत्तो तियसपहू पविसर तत्थेव जत्थ तित्थयरो । जणणी य, दिट्ठिविसए पुणो पणामं करेमाणो ॥ 222 ॥ सामिं समायरं चिय तिपयाहिणपुच्चयं नमंसेउं । संधुणै पुइदेविं सविसेसं पुलैयसरीरो ॥ 223 ॥ कहं विय ? जयसि तुमं नियकुलगयणसयलसंपुन्नचंदवरजुण्हे ! / तिहुयणपहाणसीलाइगुणगणाहारवरधरणि ! ॥ 224 ॥ वररयणनियर परिपुरिअंतरो लहुइओ तर जलही । तिहुअणपसंसणिज्जं जिणवररयणं धरतीए ॥ 225॥ जणिउं जिनिंदमंतर तमपसर निरंभणिकदिणनाहं । खज्जोयेन च जिनजन्मभवनं च ॥ 218 ॥ तेनैव च मार्गेणागत्य क्रमेण संप्राप्तः । सुप्रतिष्ठनृपभवने शक्रः सह देवदेवीभिः ॥ 219 ॥ आदक्षिणप्रदक्षिणामथ कृत्वा दित्र्यवरविमानेन । त्रिर्जिनजन्मभवनस्य ततो निजविमानम् ॥ 220 ॥ संस्थाप्योत्तरपौरस्त्ये शुभदिग्विभागे । अग्रमहिषीभिरष्टाभिः चतुरशीतिसामांनिकसहस्रैः ॥ 221 ॥ संयुक्तस्त्रिदशप्रमुः प्रविशति तत्रैव यत्र तीर्थकरः । जननी च दृष्टिवेषये पुनः प्रणामं कुर्वन् ॥ 222 ॥ स्वामिनं समातृकमेव त्रिप्रदक्षिणापूर्वकं नमस्थित्वा । संस्तौति पृथिवीदेवीं सविशेषं पुलकितशरीरः ॥ 223 ॥ कथमिव ? जयसि त्वं निज कुलगगनसकळ संपूर्णचन्द्रवरज्योत्स्ने ! / त्रिभुवनप्रधानशीलादिगुणगणाधार वरधरणि ! ॥ 224 ॥ वररत्ननिकर परिपूरितान्तरो लघूकृतस्त्वया बलाः । त्रिभुवनप्रशंसनीयं जिनवररत्नं घरन्त्या ॥ 225 ॥ जनयित्वा जिनद्रमान्तरतमः प्रसरनिरोधनेकदिननाथम् । स्वद्यातप्रसविनीव कृता 12. दाणारसी । 36. jomhe । For Personal & Private Use Only inelibrary.org
Page #80
--------------------------------------------------------------------------
________________ गए जम्माइ. ॥ 37 ॥ यपसविणी इव कया तए संपयं पुव्वा ॥ 226 ॥ परममुणीणंपि तुमं जाया सीसभायणं देवि!| एएणं चिय तुमए भवजलही दुचरो तरिओ ॥ 227 / / अहरियतिहुयणचिंतामणिजिणवरकुच्छिधारिणीए धुवं । तुह चेव मणुयजम्मो पसंसणिज्जो बुहाणपि ॥ 228 ॥ इय थोडे जिणजणणिं अवसोवणिदाणपुवयं स्को। ठविऊणं वेवियजिणपडिरूवं जणणिपासे ॥ 229 ॥ सयमवि पंच सरीरे विउबिउं धरै छत्तमेगेण । दोहिं च उभयपासेसु ढालए सेयवरचमरे ॥ 230 ॥ एक्केणं धरै पुरो सारयरविमंडलंव दिसिवलयं । उज्जोयंत वजं असंखपडिवक्खविक्खवणं ॥ 231 / / एगेण सुरहिगोसीसचंदणुप्पंकपंडुरे सुयंधे । धरै जिणं करकमले हरिसवसुल्लसियरोमंचो ॥ 232 / / इय पंचहिं रूवेहिं काउं सम्बंपि निययकायव्वं । बहुदेवदेविकोडीहिं परिखुडो भत्तिभरकलिओ ॥ 233 ॥ अण्णाणं मनतो समत्थसुपसत्यतित्यजलण्हायं । मंदरसेलाभिमुहं चलिओ आखंडलो तत्तो ॥ 234 ॥ परमेण पमोएणं दिव्वगईए कमेण संपत्तो । तुंगत्वया सांप्रतं पूर्वा ॥ 226 ॥ परममुनीनामपि त्वं जाताऽऽशीर्भाजनं देवि ! / एतेनैव त्वया भवजलधिद्धस्तरस्तीर्णः ॥ 227 ॥ अधरितत्रिभुवनचिन्तामणिजिनवरकुक्षिधारिण्या ध्रुवम् । तवैव मनुजजन्म प्रशंसनीयं बुधानामपि ॥ 228 ॥ इति स्तुत्वा जिनजननीमवस्वापनीदानपूर्वकं shkrH। स्थापयित्वा विकुर्वितजिनप्रतिरूपं जननीपार्श्वे ॥ 229 ॥ स्वयमपि पञ्च शरीराणि विकुर्व्य धरति च्छत्रमेकेन । द्वाभ्यां चोभयपार्श्वयोवीजयति । श्वेतवरचामरौ ॥ 230 ॥ एकेन धरति पुरः शारदरविमण्डलमिव दिग्वलयम् । उद्योतयद्वज्रमसंख्यातिपक्षविक्षपणम् ॥ 231 ॥ एकेन सुरामगोशीर्षचन्दनपडपाण्डुरे सुगन्धे । घरति जिनं करकमले हर्षवशोल्लसितरोमाञ्चः ॥ 232 ॥ इति पञ्चमी रूपैः कृत्वा सर्वमपि निजककर्तव्यम् । बहुदेवदेवीकोटिभिः परिवृतो भक्तिभरकलितः ॥ 23 ॥ आत्मानं मन्यमानः समस्तसुप्रशस्ततीर्थजलस्नातम् । मन्दरशैलगाभिमुखं calita Akha 16.kose| // 37 // Jain Ed i na For Personal Private Use Only Hw.jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________ Jain Education 75 तणेण जोयणलक्खपमाणं सुरगिरिंदं ॥ 235 ॥ जो रेहै एकपओहरोव्व धरणीए कणयकंतिलो । रयणावलीरमणीओ पंडगवणकसिहिरो य ॥ 236 ॥ अमियरमणीयगुणगणसंखारेहव्व सुरवरेहिं कया । रेहंति जत्य दिसिदंतिदंतउल्लिहणराईओ ॥ 237 ॥ पिहुलनियंत्रो संसोहिकणयमयमेहलाइ परिकलिओ । सुपयोहरो विरायै रुइरो रमणीयणोव्व सया ॥ 238 ॥ उत्तुंगसिरसंठियसासयजिणभवणधयपडागाए । विपरियपत्तव्य सया जस्स सिरी रेहै दिवस्स ॥239 ॥ सन्वत्तो गुरुनिन्भरसलिलपयट्टाहिं गहिरसरियाहिं । निरुवममहिमसमुब्भव कितीहिंव सहै परिकलिओ ॥ 240 ॥ इय गरुयगुणनिहाणं तं जाव सुराहिवो समारुहै । तो पिच्छइ रमणीयं महावणं पंडगभिहाणं ॥ 241 ॥ कत्थवि उन्नयनवजलयगज्जिपमुझ्यकला विकुलकलियं । कत्थवि य किन्नरीगेयसत्रणतलिच्छहरिणकुलं ॥ 242 ॥ तो तत्थ पंडुकंबलसिलाए नीहारहारधवलाए । मणिरयणकिरणजलखालियम्मि तवणीयमैयम्मि ॥ 243 ॥ नित्रसइभिसेयण्डलस्ततः ॥ 234 ॥ परमेण प्रमोदेन दिव्यगत्या क्रमेण संप्राप्तः । तुङ्गत्वेन योजनलक्षप्रमाणं सुरगिरीन्द्रम् ॥ 235 ॥ यो राजत्येकपयोधर इव घरण्याः कनककान्तिकः । रत्नावलीरमणीयः पाण्डुकवनकृष्णाशिखरश्च ॥ 236 ॥ अमितरमणीयगुणगणसंख्या रेखा इव सुरवरैः कृताः । राजन्ति यत्र दिग्दन्तिदन्तोल्लिखनराजयः ॥ 237 ॥ पृथुनितम्बः संशोभिकनकमयमेखलया परिकलितः । सुपयोधरो विराजते रुचिरो रमणीजन इव सदा ॥ 238 ॥ उत्तुङ्गशिखर संस्थितशाश्वतजिनभवनध्वजपताकया । वितीर्णपत्रेव सदा यस्य श्री राजते दिवः ॥ 239 ॥ सर्वतः प्रवृत्तगुरुनिर्भरसलिलाभिर्गम्भीरसरिद्भिः । निरुपममहिमसमुद्भव कीर्त्तिभिरिव राजते परिकलितः ॥ 240 ॥ इति गुरुगुणनिधानं तं यावत् सुराधिपः समारोहति । ततः पश्यति रमणीयं महावनं पाटुकाभिधानम् ॥ 241 ॥ कुत्राप्युन्नतनवजलदगर्जिप्रमुदितक छापिकुलकलितम् । कुत्रापि च । किन्नरीगेयश्रवणतत्परहारिणकुलम् ॥ 242 ॥ ततस्तत्र पाण्डुकम्बलशिलायां नीहारहारधवलायाम् । मणिरत्नकिरणजलक्षालिते तपनीयमये For Personal & Private Use Only nelibrary.org
Page #82
--------------------------------------------------------------------------
________________ काजम्मार0 su0ca0 ॥ 38 ॥ Breareermeeee 76 सिंहासणम्मि उच्छंगवियजिणनाहो । पुल्वाभिमुहो सक्को हरिसवसुफुल्लनयणजुओ ॥ 244 ॥ जिणवरपमावपपलियनियासणा o। हिणा वियाणे । जिणजम्ममजणमहं ईसाणाईवि सुरवइणो ॥ 245 ॥ सव्वेवि समागंतुं निययसमिद्धीइ तियससेलम्मि । क्य्जिन्न्। पयप्पणामा हरिसेण ठिया निअट्ठाणे ॥ 246 ॥ तत्तो पढम भणिया अच्चुयसुरसामिणा निया देवा । भो सिम्यं तित्थयराभिसेयमुवणेह सुपसत्यं । / 247 ॥ अगुचरं सहस्सं तो ते कलसाण कणयमैयाणं । कलहोयमयाण तहा अट्ठसहस्सं मणिमयाणं ॥ 248 / / कंचणरुप्पमयाणं वरतारयमणिमयाण एमेव । मणिकणयरुप्पमैयाण तह य भोमेयगाणं च ॥ 249 ॥ एवं रयणमयाणं भिंगाराईण पवरवत्थूणं । पत्तेयं पत्तेयं असहस्सं विउन्विता ॥ 250 ॥ गंतुं खीरसमुई कलसे भरिऊण खीरसलिलेणं । गहियाई कमलकेरवसयवत्तसहस्सवचाई ॥ 251 / / एवं महंतसुपसत्यतित्थसत्याण मागहाईणं । पवरनईणं च जलं तहोसहीमट्टियाओ य ॥ 252 ॥ उत्तरकुरुमाईसुचि कुल-| ॥ 243॥ निवसत्यभिषेकसिंहासन उत्सास्थापितजिननाथः । पूर्वाभिमुखः शक्रो हर्षवशात्फुल्लनयनयुगः ॥ 244 ॥ जिनवरप्रभावप्रचलितनि. जासना अवधिना विज्ञाय । जिनजन्ममज्जनमहमीशानादयोऽपि सुरपतयः ॥ 245 ॥ सर्वेऽपि समागत्य निजकसमृद्धया त्रिदशशैले । कृतजिनपादप्रणामा हर्षेण स्थिता निजस्याने ॥246॥त्त्ः प्रथमं भाणिता अच्युतसुरस्वामिना niz2A देवाः । भोः शोघं तीर्थकराभिषेकमुपनयत सुप्रशस्तम् ॥ 27 ॥ अष्टोत्तरं सहस्रं ततस्ते कलशानां कनकमयानाम् । कलधौतमयानां तथाऽष्टसहस्रं मान्न्म्यानाम्॥248॥ काञ्चनरूप्यमयानां वरतारकमणिमयानामेवमेव । मणिकनकरूप्यमयानां तथा च भौमेयकानां च ॥ 249 ॥ एवं रत्नमयानां भृङ्गारादीनां प्रवरवस्तूनाम् । प्रत्येक प्रत्येकमष्टसहसं विकुळ ॥ 250 ॥ गत्वा क्षीरसमुद्रं कलशान् भृत्वा क्षीरसलिलेन । गृहीतानि कमलकैरवशतपत्रसहसूपत्राणि ॥ 25 ॥ 16.kimokti| Sil // 38 // Jan Educ tion For Personal Private Use Only INJainelibrary.org
Page #83
--------------------------------------------------------------------------
________________ 17 / OGCOGNREGSVIBG0ममएए गिरिवक्खारनदणवणेसु । अंबरनईदहेसु य जाणि य कुसुमोसहिफलाई ॥ 253 / / इय सव्वंचिय तियसातुरियं संगहिउमागया त्त्थ्। विणयप्पणया अच्चुयसुराहिवइणोसमप्पंति ॥ 254 ॥ अह सो अच्चुयसको दद्रुणमभिसेयसयलसामगिं । जायहरिसो य सिग्धं उट्ठइ । नियआसणाउ तो॥255॥ सामाणियसहस्सेहिं दसहिंतहा चहि लोगपालेहिं । तिहिं परिसाहिं सत्तहि अणियाहिबईहिं अणिएहिं Bim256 ॥ तह तायत्तीसाए वायत्तीसेहिं आयरक्खाण । चत्तालीससहस्सेहिं परिवुडो अच्चुयसुरिंदो ॥ 257 ॥ तत्तो य विमलतित्थाण खीरजलहीण सलिलपुनेहिं । गोसीसचंदणप्पगुइसारवत्थूहि कलिएहिं ॥ 258 ॥ विमलकमलपिहाणेईइ पवरसम्बोसहीसणाहेहिं । साहावियवेउब्बियकलसेहिं महप्पमाणेहिं ॥ 259 ॥ सत्तमजिणस्स तिहुयणनिकारणबंधवस्स भत्तीए । जम्माहिसेयमहिमं अच्चुयकप्पाहियो कुणै ॥ 260 ॥ इत्थंतरम्मि जुगवं पलोकलसाण जिन्न्सिर्म्गाओ। जलधोरणीओ रेहिति सिहरिसिहराओ सरियव्व । / 261 ॥ पहरिएवं महासुप्रशस्ततीर्थसार्थानां मागवादीनाम् । प्रवरनदीनां च जलं तथौषधिमृत्तिकाश्च ॥ 252 ॥ उत्तरकुर्वादिष्वपि कुलगिरिवक्षस्कारनन्दनवनेषु । अन्तर्नदीद्रहेषु च यानि च कुसुमौषधिफलानि ॥ 253 ॥ इति सर्वमेव त्रिदशास्त्वरितं संगृह्यागतास्तत्र । विनयप्रणता अच्युतसुराधिपतये समर्पयन्ति ॥ 254 ॥ अथ सोऽच्युतशको दृष्ट्वाऽभिषेकसकलसामग्रीम् । जातहर्षश्च शीघ्रमुत्तिष्ठति निजासनात् ततः ॥ 255 ॥ सामानिकसहस्रर्दशभिस्तथा चतुर्मिर्लोकपालैः । तिसृभिः पर्षद्भिः सप्तभिरनीकाधिपतिभिरनीकैः ॥ 256 ॥ तथा त्रयस्त्रिंशता त्रायस्त्रिंशरात्मरक्षाणाम् । | चत्वारिंशत्सहस्य परिवृतोऽच्युतसुरेन्द्रः ॥ 257 ॥ ततश्च विमलतीर्थानां क्षीरजलंधीनां स्लिल्पूर्न्नैः|goshiirsscndnprmukhsaarvstubhiH कलितैः ॥ 258 ॥ विमलकमलपिधानः प्रवरसौषधिसनाथैः । स्वाभाविकवैक्रियिककलशैर्महाप्रमाणैः ॥ 259 ॥ सप्तमजिनस्य त्रिमुवननिकारणबान्धबस्य भक्त्या । अन्मामिषकमहिमानमच्युतकल्पाधिपः करोति ॥ 210 / / अत्रान्तरे युगपत् पर्यस्तकलशानां जिनशिरोऽयात् । जलधोरण्यो Jain Educati o nal For Personal & Private Use Only K Linelibrary.org
Page #84
--------------------------------------------------------------------------
________________ 100 MPAL 29 // न्मन्छन् 78 सपरवसाहि दिसिरमणीहिंव अहव खिताओ। मुत्तावलीओ सोहंति निम्मलाविरलकंतीओ ॥ 262 ॥ अहवावि कुगैनिवडिरजणमुद्धरिउंच पुन्र्ज्जूओ। अह खुहियजिणजसोजलहिणोव्व क्ल्लोल्मालाओ॥263॥ एवं जिणाभिसेगे पयट्टिए सुरवईहिं हरिसेण । ताडिजति चउबिहआउज्जाई सुरेहिं तो॥264॥ सघणघणघोसदुंदुहिनिनाउद्धरं करडिरडरडियपडुपडहरवबंधुरं । सरससिजंतढकाहुहुकाउलं महुरंगंभीरघुमघुमियवरमद्दलं ॥ 265 ॥ बुक्कतंबुक्कसंबुक्कसढुक्कडं तालझणझणियवरतलिमघोसुब्भडं । मुहलकंसालछलछलरवाडंबर भेरिभंभारवारंभभरियंबरं ॥ 266 ॥ वेणुवीणासमालवणिरवसुंदरं झल्लरिघोससमीसखरमुहिसरं । पलयकालिव्वसजलघणगज्जियं तत्य वजेइ चारविहवज्जयं ॥ 267 ॥ गरुयभत्तिभरुभिन्नरोमंचया थुहिं तित्थेसरं तत्थ नच्चंतया । केवि मुंचंति मंदारसुमणोहरं गंधवसमिलियभसलोहसुमणोहरं ॥ 268 ॥ केवि मल्लव्व सज्जति कमदडुरं अवरि गायंति सुहकंठरवसुंदरं । केवि उत्तालतालाउलं रासयं कुणहिं राजन्ति शिखरिशिखरात् सूता इव ॥ 261 ॥ प्रहर्पपरवशाभिर्दिग्रमणीभिरिवाथवा क्स्सिताः। मुक्तावल्यः शोभन्ते निर्म्लाविर्ल्कान्त्य्ः॥22॥ अथवापि कुगतिनिपतनशीलजनमुर्तुमिव पुण्यरज्ज्वः । अथ क्षुब्धजिनयशोजलधेरिव कल्लोलमालाः ॥ 263 ॥ एवं जिनाभिषेके प्रवर्तिते ॥ सुरपतिभिहषेण । ताबन्ते चतुर्विधातोद्यानि सुरेल्ततः ॥ 264 ॥ सघनघनघोषदुन्दुभिनिनादोडुरं करटिरटरटितपटुपटहरवबन्धुरम् । सरससिअड्ढक्काहुडुक्काकुलं मधुरगम्भीरघुमघुमितवरमुरजम् ॥ 265 ॥ बुक्कतम्बुक्कसम्बुक्कशब्दोत्करं तालझणझणितवरतलिमघोषोद्भटम् । मुखरकासालच्छलच्छलरवाडम्बरं भेरीमम्भारवारम्भभृताम्बरम् ॥ 266 ॥ वेणुवीणासमालपनीरवसुन्दरं झल्लरीघोषसंमिश्रखरमुखीस्वरम् । प्रलयकारि कसजलघनगर्जितं तत्र वाघते चतुर्विधवाद्यकम् ॥ 267 ॥ गुरुभक्तिभरोद्भिन्नरोमाञ्चकाः स्तुवन्ति तीर्थेश्वरं सत्र नृत्यन्तः । केपि मुश्चन्तिमन्दारसुमनोमरं गन्धवशमिलितभ्रमरौघसुमनोहरम् ॥ 268 ॥ केऽपि मल्छ इव सन्जन्ति क्रमद1रमपरे गायन्ति शुमकण्ठरवसुन्दरम् । केऽप्युत्ताक- 39 ॥ Jain E l Alemational For Personal & Private Use Only ainelibrary.org
Page #85
--------------------------------------------------------------------------
________________ 6000000ंआओणोवे 79 करनच्चियं अवरि वरहासयं ॥ 269 ॥ केवि हरिसुद्धा तियसगलददुरं कुणहि हयहेसियं केवि सुइबंधुरं । केवि गयगज्जिय कुणहिं ॥ मयभिभलं अनि मुट्ठीहि पहरंति घरणीयल ॥ 270 ॥ केवि फोडिति वक्करियौकेरयं केवि कुवंति कंठीरखुबाययं । केवि तक्खणिण खीरोयजलसंतियं कलसमुवणिति तियसा हरियतिय ॥ 271 ॥ इय सुरवैसंघिण परिहयविग्घिण जहिं वहिज्जइ आयरिण । सत्तमजिणमज्जणि तहिं भवमंजणि किं कित्तिज मारिसिण? ॥ 272 / / इय वटुंते stcmtitthesrjmmmjjpmhmmi| savvevi सुरिंदा परमहरिसभरपुलैयसरीरा ॥ 273 ॥ धुवकडुच्छयहत्या सियचमरविसालछत्तसंजुत्ता । सुहपुप्फगंधवावडहत्था य पुरोठिया त्त्तो॥274॥ एवं अच्चुयसक्के विरयम्मि जिणेसरं ण्हवेऊण । नियपरिवाराणुगया आणयपमुहा सुरिंदावि ॥ 275 ॥ अहिर्सिचंति जिणिदं महाविमूईए अच्चुयवइव्व । तीसपि नियकमेणं मुत्तुं सोहम्मकप्पपहुं ॥ 276 ॥ तयणतरं ठवित्ता ईसाणिदो जिणं नियंकम्मि । सीहासणे निसीयै तालाकुलं रासकं कुर्वन्ति करनर्तितमपरे वरहासकम् ॥ 269 ॥ केऽपि हषोंदुरात्रिदशगलद1रं कुर्वन्ति हयहेषितं केऽपि श्रुतिबन्धुरम् । केपि ॥ गजगजित कुर्वन्ति मयभिम्मलमन्ये मुष्टिभिः प्रहरन्ति धरणीतलम् ॥ 270 ॥ केपि स्फोटयन्ति दुर्दिनोत्करं केऽपि कुर्वन्ति कण्ठीरवोन्नादकम् । केपि तत्क्षणेन क्षीरोदजलसत्कं कलशमुपनयन्ति त्रिदशा हयन्तिकम् ॥ 271 ॥ इति सुरपतिसंवेन प्रतिहतविघ्नेन यस्मिन् वृत्यत आदरेण । सप्तमजिनमज्जने तस्मिन् मवमञ्जने किं कीत्यते मादृशेन ॥ 272 ॥ इति वर्तमाने सप्तमतीर्थेश्वरजन्ममज्जनमहे । सर्वेऽपि सुरेन्द्राः परसहर्षभरपुलाकतशरीराः ॥ 273 ॥ धूपदवीहस्ताः सितचामरविशालच्छत्रसंयुक्ताः । शुभपुष्पगन्धव्याप्तहस्ताश्च पुरःस्थितास्ततः ॥ 27 ॥ एव। मच्युतशके विरते जिनेश्वरं स्नपयित्वा । निजपरिवारानुगता आनतप्रमुखाः सुरेन्द्रा अपि ॥ 275 ॥ अभिषिञ्चन्ति जिनेन्द्रं महाविभूत्याऽच्युतपतिरिव । विशदपि निजक्रमेण मुक्त्वा सौधर्मकल्पप्रमुम् ॥ 276 ॥ तदनन्तरं स्थापयित्वेशानेन्द्रो जिनं निजारे। सिंहासने निषीदति Jain Educatal i onal For Personal & Private Use Only I nelary.org
Page #86
--------------------------------------------------------------------------
________________ 80 su0ca0 // 40 // tato sohammasAmIvi // 277 // cauro caudisipi hu himkrhrhaassNkhdlghvle| तरुणवसहे विउल्लैरमणिजसरीरकंतिल्ले ॥ 278 ॥ तेसिंच अट्ठसिंगम्गभायओ अट्ट स्लिल्धाराओ। उड्ढंगमाओ धणियं अह पडणे एगिभूयाओ ॥ 279 ॥ काउंजिणुत्तमंगे खिवेइ आ जम्माइ0 न्न्ण्द्विय्सिय्च्छिजुओ। अबेहिवि तहखीरोयकलससहस्सेहिं बहएहिं ॥ 280 ॥ अहिसिंचइ य कमेणं अह विहिए परममज्जणमहम्मि । सोहम्मवई सुकुमालगंधकासायवत्येहिं । 281 ॥ तित्थेसरस्स देहं जयणाए लूहिऊण सव्वत्तो । अच्चै य सुरहिगोसीसचंदणसंमीसघुसिणेणं ॥ 282 ॥ मंदारसुरहिसियकुसुमदामनिवहेहिं रयै वरपूयं । सव्वालंकारेहिं विभूसिऊणं तो पुरो॥283॥ सारयससिकरघवलेहि अक्खएहिं इमे समाली । दप्पणभदासणवद्धमाणसिरिवच्छमच्छे य ॥ 284 ॥ तह सत्थियनंदावत्तकलसपज्जंतमंगले अत्त्त्थ्। मुयै तओ बहुविहकुसुमनियरमाजाणुमित्तं च ॥ 285 ॥ तत्तो नाणामणिभत्तिचित्तदंडेण virmienn|sukddcchuenn गंधाभिराममुक्खिवै ततः सौधर्मस्वाम्यपि ॥ 277 ॥ चतुरश्चतुर्दिस्वपि हि himkrhrhaasshngkhdldhvlaan| तरुणवृषभान् विकुर्वति rmnniiyshriirkaantikaan||278|| तेषां चाष्टशृङ्गाप्रभागोष्ट सलिलधाराः । उर्ध्वमा गाढमय पतने एकीभूताः ॥ 279 ॥ कृत्वा जिनोत्तमाङ्गे सिपत्यानन्दविकसिताक्षियुगः । अन्यैरपि तथा क्षीरोदकळशसहसैबहुमिः ॥ 28 ॥ अभिषिञ्चति च क्रमेणाथ विहिते परममन्जनमहे । सौधर्मपतिः सुकुमालगन्धकाषायवौः ॥ 281 ॥ तश्विरस्य देहं यतनया प्रमाद्यं सर्वतः । अर्चति च सुराभगोशीर्षचन्दनसमिश्रधुमणेन ॥ 282 ॥ मन्दारसुरभिसितकुसुमदामनिवहै रचयति वरपूलाम् । सर्वालाविभूष्य ततः पुरतः ॥ 283 ॥ शारदशशिकरधवलैरक्षतैरिमान् समालिखति । दर्पणमद्रासनवर्धमानश्रीवत्समत्स्यांश्च ॥ 28 ॥ तथा svstiknndaavrtklshpryntmngglaanysstt| मुञ्चति ततो बहुविधकुसुमनिकरमाजानुमात्रं c॥28॥ ततो नानाविषमणिमक्किचित्रदण्डवा कामय्या । मुदा गन्धामिराममुत्क्षिपति वरघूपम् ॥ 28 ॥ प्रज्वलद्दीपिकाचक्रवालमारात्रिकं mno-15॥40॥ Jain Educat i onal For Personal & Private Use Only helibrary.org
Page #87
--------------------------------------------------------------------------
________________ Jain Educa 8/ वरधूयं ॥ 286 ॥ पजलंतदीवियाचक्कवालमारतियं मणभिरामं । उत्तारै वरमंगलनिलयं तह मंगलपईवं ॥ 287 ॥ एवं च सव्वकायव्व। वित्थरे वित्तयम्मि तव्वेलं । जय-जय-जयाइयम्मि चारणमुणिपुंगवगणेण ॥ 288 ॥ हरिसुचालनमिर सिरवियलियकुसुमच्चियधरायलं । नच्चिरकरमुणालवलयावलिकलयलर वरमाउलं ॥ 289 ॥ उब्भडभरहभावभरनच्चणवियलियहार अच्चियं । भत्तिभरेण तयणु जिणमज्जणि सयलसुरेहि नच्चियं ॥ 290 ॥ इय नच्चिऊण परमप्पमोयभरनिव्भराए भत्तीए । भयवंत संथौं एवं सव्वे समारद्धा ॥ 299 ॥ जय नीसेअणोरपारभवसायरतारण ! / तिहुयणपणमियपायकमल ! निरुवमसुहकारण ! ॥ 292 ॥ मयणहरिणसंहरणतरुणहरिणारिपरक्कम ! | मुणिमाणसपरिसरणहंस ! तैलोयनयक्कम ! ॥ 293 ॥ सिरिवेल्लहलविसट्टकमलकोमलपयकरयल ! / हिमकणहिमकर किरणसरिसजसघवलियमहीयल ! ॥ 294 ॥ सरलनयणजुयपसरतुलियवियसियपंकयदल ! / भवभयतावियहिययनवजलहरसीयल ! ॥ 295 ॥ तमभरपमिरामम् । उत्तारयति वरमङ्गलानिलयं तथा मङ्गलप्रदीपम् ॥ 287 ॥ एवं च सर्वकर्तव्यविस्तारे वृत्ते तद्बलम् । जय-जय-जयादिके चारणमुनिपुङ्गवगणेन ॥ 288॥ हर्षोचालनम्रशिरोविगलितकुसुमार्चितधरातलम् । नर्तनशीलकर मृणालवल्यावा लेकलकलरवरमाकुलम् ॥ 289 ॥ उद्भटभरतभावमरनर्तन विचलितहाराचितम् । भक्तिमरेण तदनु जिनमज्जने सकलसुरैर्नर्तितम् ॥ 290 ॥ इति नर्तित्वा परमप्रमोदभरनिर्भरया मक्त्या । मगवन्तं संस्तोतुमेवं सर्वे समारब्धाः ॥ 221 ॥ जय निःशेषानादिपारभवसागरतारण ! / त्रिभुवनप्रणतपादकमल ! निरुपम सुखकारण ! ॥ 292 ॥ मदनहरिण संहरणतस्णहरिणारिपराक्रम ! | मुनिमानसपरिसरणहंस ! त्रैलोक्यनतक्रम ! ॥ 293 ॥ श्रीविलासिविकसितकमलकोमलपादक रंतल ! / हिमकणहि मकरकिरणसदृशय शोघवलितमहीतल ! ॥ 294 ॥ सरलनयनयुगप्रसरतुलितविकसितपङ्कजदल ! / भवभयतापि - तर्भाविकहृदयनवजलधर शीतल ! ॥295 ॥ तमोभरप्रसरनि रोघनैक दिक्सकरसमप्रभ ! / शरणागतदृढगूढवज्रपञ्जर ! hatakupatha ! // 293 // For Personal & Private Use Only nelibrary.org
Page #88
--------------------------------------------------------------------------
________________ 82 जम्मा सरनिरंभणिकदिवसयरसमप्पह ! / सरणागयदढगूढवज्जपंजर ! हयकुष्पह ! ॥ 296 ॥ उज्जोइयभुवणयल ! मोह्क्रिकुण्भ्वियार्न्न्!॥ जय जिणनाहं ! समत्थवत्थुपरमत्थवियारण ! ॥ 297 ॥ भारहखित्तु पवित्तु तं जि जहिं तुहं उप्पन्नौ । सा जणणी सकयस्थ जीए तुहं उयरुप्पन्नौ ॥ 298 ॥ सचौं सोजि जहत्थु होइ सुपैटनरेसरु । जसु घरि चिंतामणिसरिच्छु तुहं जाउ जिणेसरु ॥ 299 ॥ इय थोऊण जिणिदं इंदा नंदीसरे जिणे नमिउं । नियनियठाणेसु गया सोहम्मवईवि पुण इत्तो ॥ 300 ॥ उत्तत्तकंचणरुई गहिउं करसंपुडेण जिणनाई । वच्चै जिणवरजम्मणघरम्मि परमप्पमोएण ॥ 30 ॥ तत्थ य पडिरूवं तह अवसोवणिमवणिऊण वेगेण । पुईजणणीसमीवे सुपरयणं मुयै नमिऊण ॥ 302 / / एग कुंडलजुयलं पवरं तह देवदूसजुयलं च । ऊसीसगमूलम्मि ठवेइ पुरओ जिणिदस्स ॥ 303 ॥ विदूसगं च एगं पणवनियरयणकिरणरमणिज्जं । लंवंतपवरमुत्ताहलावचूलं कणयमैयं ॥ 304 ॥ मुंचइ दिद्विपहम्मि अभिरौयोतितभुवनतल ! मोहकरिकुम्भविदारण ! / जय जिननाथ ! समस्तवस्तुपरमार्थवितारण ! ॥ 297 ॥ भारतक्षेत्रं पवित्रं तदद्य यस्मिंस्त्वमुत्पन्नः । सा जननी स्वकृतार्था यस्यास्त्वमुदरोत्पन्नः ॥ 298 ॥ सत्यं सोऽद्य यथार्थों भवति सुप्रतिष्ठनरेश्वरः । यस्य गृहे चिन्तामाणसहक्षस्त्वं जातो जिनेश्वरः ॥ 299 / / इति स्तुत्वा जिनेन्द्रमिन्द्रा नन्दीश्वरे जिनान् नत्वा । निजनिजस्थानेषु गताः सौधर्मपतिरपि पुनरितः ॥ 30 ॥ उत्तप्तकाश्चनसचं गृहीत्वा करसंपुटेन जिननाथम् । व्रजति जिनवरजन्मगृहे परमप्रमोदेन ॥ 301 ॥ तत्र च प्रतिरूपं तथाऽवस्वापनीमपनीय बेगेन । पृथिवीजननीसमीपे सुतरत्नं मुञ्चति नत्वा ॥ 302 ॥ एकं कुण्डलयुगलं प्रवरं तथा देव्दूस्स्य्युग्ल्ण्च्|उच्छीर्स्स्क्मूले स्था फ्यति पुरतो जिनेन्द्रस्य ॥ 303 ॥ श्रीदामगण्डं चैकं पञ्चवर्णिकरत्वकिरणरमणीयम् । लम्बमानप्रवरमुक्ताफलावचूलं कनकमयम् ॥ 30 ॥ !! मुञ्चति दृष्टिपथेऽभिरमणार्थं यदवलोकमानः । तीर्थेश्वरः सुखेन स्वचक्षुर्विक्षेपणं करोति ॥ 30 ॥ शपयति ततः शक्रो वैश्रमणं मद्र ! यथा Fox Personal & Private Use Only kanka // 41 // Jain Edt 12 national nda ainelibrary.org
Page #89
--------------------------------------------------------------------------
________________ P 0000000 83 मणवाई जमवलोयंतो । तित्थेसरो सुहेण सचक्खुविक्खेवणं कुणै ॥ 305 ॥ आणवै तओ सवको वेसमणंभह ! जहलहंचेव । उर्वणय जिणजम्महरे बत्तीसं सुव्न्कोद्दीओ॥306॥ तह चेव हिरनस्सवि कोडीओ तह य नंदभदाण । पत्तेयं बचीसं अन्नाणि य विविहवत्थूणि ॥ 307॥ सोवि हु तहत्ति सिग्धं भगदेवेहि सव्वमवणेइ । तत्तो पुणोवि सक्को उग्योसावेइ सव्वत्थ ॥ 308 ॥ जहभो देवा । सव्वे देवीओवि हुसुणंतु एक्म्न्ना। जो किर जिणस्स जिणवरजणणीए.वावि नियचित्ते ॥ 309 ॥ असिवमण्टुइं काउं चिंतेही तस्स उत्तमंगं च । फुडिही सहस्सहा चिय अज्जगतरुमंजरिव्य लहुं ॥ 31 ॥ एवं काऊण विहिं भयवंत पणमिऊण मत्तीए । उप्पइउंसो नंदीसरम्मि गंतुं गओ सां ॥ 31 ॥ अह उग्गयम्मि सूरे वियलियतिमिरासु सयलआसासु । तह वज्जिएसु मंगलतूरेसु य गहिरसद्देसु ॥ 312 ॥ पिच्छेइ पुरैदेवी पंचनमुक्कारसरणपडिबुद्धा । गोसीससुरोहिंचंदणविलित्तगतं नियं पुत्तं ॥ 31 ॥ वह पवरसुरहिमंदारमंजलघ्वेव । उपनय निनजन्मगृहे द्वात्रिंशतं सुवर्णकोटीः ॥ 306 ॥ तथैव हिरण्यस्यापि कोटीस्तथा च नन्दभद्राणाम् । प्रत्येकं द्वात्रिंशतमन्यानि च विविधवस्तूनि ॥ 307 ॥ सोऽपि हि तथेति शीघ्र जृम्भकदेवैः सर्वमुपनयति । ततः पुनरपि शक उद्घोषयति सर्वत्र ॥ 308 ॥ यथा भो । देवाः सर्वे देव्योऽपि खळु शृण्वन्त्वेकमनसः । यः किल जिनस्य जिनवरजनन्या वापि निजचित्ते ॥ 309 ॥ अशिवमनिष्टं कर्तु चिन्तयिष्यति तस्यो त्तमाङ्गं च । स्फुटिष्यति सहमवैवार्नकतरुमञ्जरीव लघु ॥310॥एव्ण् कृत्वा विधि भगवन्तं प्रणम्य भक्त्या । उत्पत्य स नन्दीश्वरं गत्वा गतः । स्वर्गम् ॥ 311 ॥ अथोद्गते सूरे विगलितविमिरासु सकलाशासु । तथा वादितेषु मङ्गलतूरेषु च गभीरशन्देषु ॥ 312 ॥ पश्यति पृथिवीदेवी । पञ्चनमस्कारशरणप्रतिबुद्धा । गोशीर्षसुरभिचन्दनविलिप्तगात्रं निजं पुत्रम् ॥ 31 ॥ तथा प्रवरसुरभिमन्दारमञ्जरीगन्धाधभ्रमरैः । श्यामलि 16...'bA28. व्न्निय्। 3.मि । न ङान Jain Educa For Perspel & Private Use Only nelibrary.org
Page #90
--------------------------------------------------------------------------
________________ 10ca0 जम्मा ॥ 42 ॥ 84 .. रीगंघलुद्धभसलेहिं । सामलियसरीरं देहकंतिकन्चुरियजम्ममिहं ॥ 31 ॥ इचो सुपइट्ठनिवो अहमहमिमघाविरीहिं चेडीहिं । वद्धाविओ सहरिसं देवीए पुत्वजम्मेण ॥ 315 ॥ वो ताण पमोएणं अवणियदासचगाण दाऊणं । इच्छाहियदविणमरंसुयजम्ममहूसवं कुन्नि॥316॥ वहाहि-गौरचौमुहचच्चरचौकरायंतरायमग्गेसु । समज्जिएसुकुंकुमवीन्नछडएसु सव्वत्य ॥ 317 ॥ उच्छलियबहलपरिमलमिलंतलो। लालिमुहलझंकारा । असमकुसुमोवयारा विच्छिचीए रइज्जति ॥ 318 ॥ कणयमयधृवघडियाउ अगरघणसारधृवधुमेणं । अंधारियआसाओ ठाणे ठाणे ठविज्जति ॥ 319 ॥ पालंबियमुचावलिवलए चमरावचूलसोहिल्ले । uttuNgthorymaavnnddhvrsaalhjiie||320|| pvgvsknnirkikinniviyddpddaayaashssrmnniie| सहरिसनच्चिरगाइरतरुणीयणजणियमाहप्पे ॥ 321 ॥ संचिजति लहुं चिय मंचे तारयरतारियातरले । पडिभवणदुवारं वह मुचंति य पुनकलसे य ॥ 322 ॥ नचंति तरुणिसविलासलासियासेसलोयनयणाई । मंगलतुमुतशरीरं देहकान्तिकर्बुरितजन्मगृहम् ॥ 314 ॥ इतः suprtisstthnRpo'hmhmikaapaavitriibhishcettiibhiH| वर्धापितः सैर्ष देव्याः पुत्रजन्मना ॥ 315 ॥ ततस्तेभ्यः प्रमोदेनापनीतदासत्वेभ्यो दत्त्वा । इच्छाधिकद्रविणमरं सुतजन्ममहोत्सवं करोति ॥ 316 ॥ तथाहि;-गोपुरचतुमुखचत्वरचतुष्कराजद्राजमागेषु । समार्जितेषु कुङ्कमविकीर्णपथेषु सर्वत्र ॥ 317 ॥ उच्छलितबहलपरिमलमिलल्लोलालिमुखरझङ्काराः । असमकुमुमोपचारा विच्छित्तौ रच्यन्ते ॥ 318 ॥ कनकमयधूपघटिका अगुरुघनसारघूपधूमेन । अन्धारिताशाः स्थाने स्थाने स्थाप्यन्ते ॥ 319 ॥ प्रालम्बितमुक्ताबलिवळयाश्चामरावचूलशोमनशीलाः । उत्तुन्ग्ग्स्थूल्स्त्म्भाव्न्द्ध्व्र्चाल्म्न्य्जिकाः॥320॥ पवनवशक्वलनशीलकिङ्किणीविततपताकासहसूरमणीयाः । सहर्षनर्तकगाथकतरुणीजनजनितमाहात्म्याः ॥ 321 ॥ संचीयन्ते लध्वेव म्न्य्चास्तार्त्र्तारिकात्र्य्ः। प्रतिभवनद्वारं तथा mucyante ca ...ttyaadi| DOORD // 42 // Jain Educa t ional For Personal & Private Use Only nelibrary.org
Page #91
--------------------------------------------------------------------------
________________ POM . 85 लदिसाई क्रावणयाई किनंदि ॥ 323 ॥ हट्टालयगौरपासायमुहेसु ऐमहल्लाओ । वंदणमालाओ तहा सरसदलाओ निबज्झंति 18॥ ॥ 324 ॥ उज्झिज्जति सलील मुसलाई तह य जुयसहस्साई । मोयाविज्जति रिणाहिदायगा दिनदेयधणा ॥ 325 ॥ मुच्चंति चारगाओ धणियं अवराहकारिणोवि ज्ञ्ना|कीर्ति विसंठुलविन्भमाओ तह छ्न्न्प्वित्तीओ॥326॥ तहाडि-नचंतमयाउरतरुणिगलियसारमणल्हसियपरिहाणा । परिहाणल्हसणपहसिरविडजणकोलाहलाउलिया ॥ 327 ॥ आउलियधणाकंखिरमम्गणगणदिज्जमाणविउलधणा । धण॥ वियरणरिचनिहाणखित्वेसमणतंवणीया ॥ 328 ॥ तवणीयदंडऊसियचीणंसुयधयसहस्सरमणीया । रमणीयरमणिसहरिसपारंभियचच्च रीगीया॥329॥ गीयगुणनिउणगायणमहुरस्सरपूरियाखिलदिसोहा । सोहंतपौरबहुयणसायरकीरंतमंगला ॥ 330 ॥ मंगलहेउजिणवपूर्णकलशाश्च ॥ 322 ॥ नृत्यन्ति तरुणीसविलासलासिताशेषलोकनयनानि । मङ्गलतुमुलदिशि वर्धापनकानि क्रियन्ते ॥ 323 ॥ हट्टाहालकगोपुरप्रासादमुखेष्वतिमहत्यः । वन्दनमालास्तथा सरसदला निबध्यन्ते ॥ 324 ॥ उन्झ्यन्ते सलील मुशलानि तथा च युगसहमाण । मोच्यन्ते ऋणाभिदायका दत्तदेयधनाः ॥ 325 ॥ मुच्यन्ते चारकाद् बाढमपराधकारिणोऽपि ज्ञाः। क्रियो विसंस्थुलविभ्रमास्तथा क्स्स्न्न्प्र्वृत्त्य्ः॥326॥ तथाहि; नृत्यन्मदातुरतरुणीगलितस्वरसन्नमस्तपरिधाना । परिधानसूसनप्रहसमानविटजनक्येलाहलाकुलिता ॥ 327 ॥ आकुलितधनाकाक्षनशीलमार्गमगणदीयमानविपुलधना । धनवितरणरिक्तनिधानक्षिप्तवैश्रमणतपनीया ॥ 328 ॥ तपनीयदण्डोचिनचीनांशुकध्वजसहमूरमणीया । रमणीयरमणीसहर्षप्रारम्धचच्चरीगीता ॥ 329 / / गीतगुणनिपुणगायनमधुरस्वरपूरिताखिलदिगोवा । शोभमानपौरबहुजनसादरक्रियमाणमाङ्गल्या ॥ 330 ॥ माङ्गल्यहेतुजिनवरप्रतिमोपदिष्टाष्टविधपूना । पूजादर्शनप्रमुदितश्रावकगीयमानगुणनिवहा ॥ 331 ॥ इति वाराणसीनगरी सकहि- सं । 2. . kanka JainEducadol For Personal Private Use Only
Page #92
--------------------------------------------------------------------------
________________ be 86 0ca. | रपडियाउवइटाट्टविहपूया । पूयापिच्छणपमुइयसावयगिजंतगुणनिवहा ॥ 331 ॥ इय वाणारसिनयरी सबाहिरंभतरा सुरपुरीव । जाया जम्माइ0 समुचियपडिदत्तीसुंदरा सुइररमणीया ॥ 332 / / अह नवरिमणुचियमिणं जमिह करा जणवयाण छिज्जति । अविसेसियभिश्चनरेसरंव तह हवै निवभवणं ॥ 333 ॥ एवं पवट्टमाणे नयरीए महूसवम्मि नरनाहो । सुपैटो कयण्हाणो pvraalNkaarlNkrio||334|| niyasiyamahagyavatyo गंतूणत्याणभूमिमुवविद्यो । एत्यंतरम्मि सामंतमंतिपमुहा विसिट्टजणा ॥ 335 ॥ आगंतूण नमिऊण पायपउमाई भणिउमारदा । देव ! सरीरारोगत्तणेण सत्तूण विजएणं ॥ 336 ॥ तह रज्जवित्थरेण धणागमेणं च सव्वहा तुम्भे । बद्धाविजह जेसि तिहुयणचूडामणिसरिच्छो ॥ 337 ॥ नियकुलनहयलसंपुन्नपुनिमाचंदमंडलसमाणो । एरिसपुत्तो जाओ इय भणिऊणं तगो स्व्वे॥338॥ पवरकरितुरयभूसणमणिवसणाईणि निवइणो पुरओ । उवढोइंति सहेल सम्माणे निवडणावि ॥ 339 / / तंवोलवत्थकुसुमालंकारपयारभ्यन्तरा सुरपुरीव । जाता समुचितप्रतिपत्तिसुन्दरा सुचिररमणीया ॥332॥अथ् नवरमनुचितमिदं यदिह करा जनपदानां छिचन्ते । अविशेषितभृत्यनरेश्वरमिव तथा भवति नृपभवनम् ॥ एवं प्रवर्तमाने नगर्यो महोत्सव नरनाथः । सुप्रतिष्ठः कृतस्नानः प्रवरालंकारालंकृतः ॥ 334 ॥ निवसितमहावस्त्रो गत्वाऽऽस्थानभूमिमुपविष्टः । अत्रान्तरे सामन्तमन्त्रिप्रमुखा vishissttjnaaH॥33|| आगत्य नत्वा पादप भान्नितुमार्ब्धाः। देव ! शरीरारोगत्वेन शत्रूणां विजयेन ॥ 336 ॥ तथा राज्यविस्तरेण धनागमेन च सर्वथा यूयम् । वर्धाप्यध्वे येषां त्रिभुवनचूडामणिसहक्षः ॥ 337 ॥ निजकुलनभस्तलसंपूर्णपूर्णिमाचन्द्रमण्डलसमानः । ईदृशपुत्रो जात इति भणित्वा ततः सर्वे ॥ 338 ॥ पवरकरितुरंगभूषणमाणिवसनादीनि नृपतेः पुरतः । उपढोकन्ने सहेलं, सम्मान्य नृपतिनापि ॥ 339 ॥ ताम्बूलवस्त्रकुसुमालङ्कारपदानपूर्वकं सर्वे । बहुविधविहितप्रसा-115 16. साक्वि । 16.जिण । R43 ॥ HOROSCw00000000 70Baa 87. Jain Educ a tional - Personal & Private Use Only ainelibrary.org
Page #93
--------------------------------------------------------------------------
________________ Jain Educat 88 पुव्वयं सव्वे । बहुविहविहियपसाया विसज्जिया निययठाणेसु ॥ 340 ॥ तत्तो नियसुयदंसणसमूसुओ सम्मुवलब्भ पत्थावं । सुपट्टो अत्थाणां समुट्ठिओ गरुयहरिसेण ॥ 349 ॥ पत्तो कमेण मणिमयकुट्टिमतललिहियसइत्थियं विउलं । उब्भियहिरण्णमुसलं सुविहियरक्खापरिक्खेवं ॥342 ॥ दारपएसनिवेसियसियकमलपहाणपुन्नजलकलसं । जिणवरजम्मणभवणं तत्थ य दिट्ठो य जिणनाहो ॥ 343 ॥ सार यसैस्स किरणोव्व रयणरासिव्व तेयपुंजोव्व । उज्जोयंतो भवणं देहपहाए समग्गंपि ॥ 344 ॥ तं दण चितिउमाढतो नरवई अहो अपुव्वा । एयस्स पढमजायस्स कावि कंती सरीरस्स ॥ 345॥ तह य अविभावणिज्जं लायन्नं रूवसंपया असमा । निम्मेरं सुंदरं तह य अभग्गं च सोहमगं ॥ 346 ॥ ता सयलपुन्नपच्भारसायरं मम कुलं, जहिं एयं । संपुत्रलक्खणधरं पाउन्भूयं तणयरयणं ॥ 347 ॥ इय एवमाइ संचितिऊण सुपट्टनरवई तत्तो । पढमदिणे ठीवडियं करेइ तित्थाहिबस्स तओ ॥ 348 ॥ तैयम्मि दिने दंसंति उम्मुहं दाः विसर्जिता निजकस्थानेषु ॥ 340 ॥ ततो निजसुतदर्शनसमुत्सुकः समुपलभ्य प्रस्तावम् । सुप्रतिष्ठ आस्थानात्समुत्थितो गुरुहर्षेण ॥ 349 ॥ प्राप्तः क्रमेण मणिमयकुट्टिमतल लिखितस्वस्तिकं विपुलम् । ऊर्ध्वकृत हिरण्यमुशलं सुविहितरक्षापरिक्षेपम् ॥ द्वारप्रदेशनिवेशितसितकमलप्रधानपूर्णजलकलशम् । जिनवरजन्मभवनं तत्र च दृष्टश्च जिननाथः ॥ 243 ॥ शारदसहस्रकिरण इव रत्नराशिरिव तेजःपुञ्ज इव । उद्योतयन् भवनं देहप्रभया समग्रमपि ॥ 244 ॥ तं दृष्ट्वा चिन्तयितुमारब्धो नरपतिरहो ! अपूर्वा । एतस्य प्रथमजातस्य कापि कान्तिः शरीरस्य ॥ 345 ॥ तथा चाविभावनीयं लावण्यं रूपसंपदसमा । निर्मर्यादं सौन्दर्य तथा चाभग्नं च सौभाग्यम् ॥ 346 ॥ तस्मात्सकलपुण्यप्राग्भारसागरो मम कुलं, यस्मिन्नेतत् । संपूर्णलक्षणघरं प्रादुर्भूतं तनवरत्नम् ॥ 347 ॥ इत्येवमादि संचिन्त्य सुप्रतिष्ठनरपतिस्ततः । प्रथम दिने स्थितिपतिकां करोति तीर्था1. "माउ उट्ठि 2 . ma. sutthi For Personal & Private Use Only ainelibrary.org
Page #94
--------------------------------------------------------------------------
________________ mu0ca0 // 44 // 89 मंडलाई रक्सिसिणो । संपतो य कमेण परमपमोएण छट्ठदिणो ॥ 149 ॥ अविणठ्ठलद्वपंचिंदियाहिं जीवंतपाणनाहाहिं । नीरोगांगुबंगाहिं राया कुलवुट्टियाहिं च ॥ 350 ॥ घणकुंकुमपंकलित्तवयणकमलाहिं रूव्व्ण्तीहिण्। कंबुसमकंठकंदलावलंबियसुरहिमालाहिं । / 351 / / अच्चंत जायमाणससंतोसो नरबरिंदसुपरट्टो । कुलविलयाहिं जागरमहूसवं तां पयट्टे ॥ 352 ॥ एक्कारसम्मि दिवसे समागए सूइकम्ममुवर्णति । जहभणियविहाणेणं, पत्ते वारसमदियहम्मि ॥ 353 ॥ नाणाविहवंजणखंडखज्जखज्जूरपाणयसमेयं । बहुसालिस्यसहिय निव्वतावेइ रसवैयं ॥ 354 ॥ व्यणंतरं च नियखत्तियाण तह पुरपहाणलोयाणं । तं भोयणं पणामै वहुमाणपुरस्सरं तचो ॥ 355 ॥ आयंताण खणेणं वीसत्थाणं सुहास्न्न्ग्यान्न्ण्। सम्माणियाण तेर्सि पुरओ सुपरट्ठनरनाहो ॥ 356 ॥ भणइय भो भो खत्तियपहाणपुरिसा! मेस को । आसी पुपि जहा जदिवस एस गन्भम्मि ॥ 357 ॥ पुहईदेवीए सुओ संकंतो तद्दिणाओ अहिययरं । संजाया सुहधिपस्य ततः ॥ 348 ॥ तृतीयस्मिन्दिने दर्शयन्त्युन्मुखं मण्डले रविशशिनोः । संप्राप्तश्च क्रमेण परमप्रमोदेन षष्ठदिनः ॥ 349 ॥ अविनष्टमनोहरपञ्चेन्द्रियाभिर्जीवत्प्राणनाथाभिः । नीरोगाङ्गोपाङ्गामी राजा कुलवृद्धिकाभिश्च ॥ 350 ॥ घनकुङ्कुमपङ्कलिप्तवदनकमलाभी रूपवतीभिः । कम्बुसमकण्ठकन्दलावलम्बितसुरभिमालाभिः ॥ 359 ॥ अत्यन्तजातमानससंतोषो नरवरेन्द्रसुप्रतिष्ठः । कुलवनिताभिर्जागर महोत्सवं ततः प्रवर्तयति ॥ 352 ॥ एकादशे दिवसे समागते सूतिकर्मोपनयन्ति । यथाभणितविधानेन प्राप्ते द्वादशदिवसे ॥ 353 ॥ नानाविधव्यञ्जनखडखाद्यखर्जूरपानकसमेताम् । बहुशालिसूपसहितां निर्वर्तयति रसवतिका (ती)m ॥ 354 ॥ तदनन्तरं च निजक्षत्रियेभ्यस्तथा पुरप्रधानलेओकेभ्यः । तद् भोजनमर्पयति बहुमानपुरस्सरं ततः ॥ 355 ॥ आगच्छतां क्षणेन विश्वस्तानां सुखासनगतानाम् । संमानितानां तेषां पुरतः सुप्रति। नरनाथः ॥ 356 ॥ भणति च भो भोः क्षत्रियप्रधानपुरुषाः ! ममैष संकल्पः । आसीत्पूर्वमपि यथा मद्दिवस एष गर्भे ॥ 357 ॥ पृथिवी Jain Educational For Personal & Private Use Only jammAi0 // 44 // ainelibrary.org
Page #95
--------------------------------------------------------------------------
________________ Jain Educatio 90 पासा तचो एयस्स जुतमिणं ॥ 358 ॥ नामं सुपासकुमारो तुम्हाणवि संगई जै गमेइ । तो उवलक्खियभावेर्हि तेहिं इय नरवई भणिओ ॥ 359 ॥ एयं चिय खलु जुचं, गुणनिप्फनम्मि विज्जमाणम्मि । नामम्मि कीस कीरै अजहद्वियकप्पणं तत्तो ॥ 360 ॥ इय जंपिरेहिं । तेहि जयगुरुणो सिरिसुपासनामंति । परितुट्ठेहिं पैट्टियमह वित्ते नामकरणम्मि ॥ 361॥ सुरसंकामियकामियरसाए निययंगुलीए पाण । कयमोयणकाव्वो पंचर्हि धाईहिं परियरिओ ॥ 362॥ सारिज्जतो अंतेउरेण हत्थाउ हत्थकमलम्मि । अम्मापियरेहिं तहा कारिज्जतो य चंकैमणं ॥ 363 ॥ हासिज्जंतो बहुखुज्जवामणाईहिं कयवियारेहिं । सम्गाहिवाससरिसं तियंसेहि य उवयरिज्जंतो । / 364 / / जोइज्जतो विहियंजसाहि हरिसाउ पुरपुरंधीहिं । इय सो लालिज्जतो पढमिल्लुब्भिन्नदसणजुओ ॥ 365 ॥ परिवढि उमारद्धो कुलगि। रिक्कुहरुम्गउव्व कप्पतरू । पडिपुन्नसयलदेहावयवो य कमेण संजाओ ॥ 366 ॥ देभ्रूणाट्ठवच्छरपज्जायं जणियजणमणाणंद देव्याः सुतः संक्रान्तस्तद्दिनादधिकतरम् । संजाताः शुमपार्श्वास्तत एतस्य युक्तमिदम् ॥318 ॥ नाम सुपार्श्वकुमारो युष्माकमपि संगतिं यदि गमयति । तत उपलक्षितभावैस्तैरिति नरपतिर्भणितः ॥ 359 ॥ एतदेव खलु युक्तं गुणनिष्पन्ने विद्यमाने । नाम्नि कस्मात् क्रियतेऽयथास्थितकल्पनं ततः ॥ 360 ॥ इति जल्पितृभिस्तैर्जगद्गुरोः श्रीसुपार्श्वनामेति । परितुष्टैः प्रतिष्ठितभथ वृत्ते नामकरणे ॥ 361 ॥ सुरसंक्रामित। कामितरसाया निजकाङ्गुल्याः पानेन । कृतभोजनकर्तव्यः पञ्चभिर्घात्रीभिः परिकरितः ॥ 362 ॥ सार्यमाणोऽन्तः पुरेण हस्ताद्धस्तकमले । मातापितृभ्यां तथा कार्यमाणश्च चंक्रमणम् ॥ 363 ॥ हास्यमानो बहुकुञ्जवामनादिभिः कृतविकारैः । स्वर्गाधिवाससदृशं त्रिदशैश्चोपचर्यमाणः । ॥ 364 ॥ दृश्यमानो विहिताञ्जसाभिर्हर्षात् पुरपुरन्धीमिः । इति स स्वल्यमानः प्राथमिकोद्भिन्नदशनयुतः ॥ 365 ॥ परिवर्धितुमारब्धः कुल1. वयं व. वमं । 2 स्व. नेग kresh। 3. कमियं । 4. sehi । on For Personal & Private Use Only Inelibrary.org
Page #96
--------------------------------------------------------------------------
________________ su0ca कुमार रूवसिरीवासतामरसं ॥ 367॥ तथाहि-ताविच्छगुच्छसच्छहकुंचियकेसेहि सहै तस्स मुहं । वियसियनवारविंद लीहि व भमरविदेहिं ॥ 368 ॥ जणमणकुरंगसंजमणवागुरापासविघ्भममउव्वं । जस्स सवणाण जुअलं सोहम्गमहाकरं बहै ॥ 369 ॥ रेहड । कंठो सुपडिम्गहोच पडिपुनवयणकलसस्स । आगामियजोव्वणसंपवेसवरमंगलकरस्स ॥ 370 ॥ जपंतस्स य लीलाए जस्स सियदस न्न्किर्न्न्रिण्छोली। हाराबलिव्व रेहै विग्गहलायनलच्छीए ॥ 371 ॥ अह सहै विसालं सत्थलसमुम्भवं मुयसोय्ल्य्जुय्ल्ण्। नहकिरणपुफियं पाणिपल्लवारुणिमरमणीय ॥ 372 ॥ जस्सय विसालवच्छत्थलुब्भवो सुइफलो य सिरिवच्छो । सञ्चसिरिक्च्छो इव ज्ञ्न्म्न्न्प्विय्ण्भिय्विलासो। सो सहै उरेणं उनएण तह कडियलेण पीणेण । परितणुणा उयरेण कंठीरववरकिसोरोव्व ॥ 374 ॥ सेविज्जइ कमकमलं नहमणिनियरच्छलेण जस्स स्या। सोहम्गमगिरीहिं nimmlnkkhttpNtiihi||375|| किंबहुणासव्वावयवसुंदरो सयगिरिकुहरोद्गत इव कल्पतरुः । परिपूर्णसकलदेहावयवश्व रमेण संजातः ॥ 366 ॥ देशोनाष्टवत्सरपर्याय जनितजनमनमानन्दम् । प्राप्तश्च कुमारत्वं रूपश्रीवासतामरसम् ॥ 367 / / तथाहि-तापिच्छगुच्छसदृशकुश्चितकेशै राजते तस्य मुखम् । विकसितनवारविन्दं लीनैरिव भ्रमरवृन्दैः ॥ 368 ॥ जनमनःकुरङ्गसंयमनवागुरापाशविनममपूर्वम् । यस्य श्रवणयोर्युगलं सौभाग्यगर्व वहति ॥ 369 ॥ राजते कण्ठः सुपतिग्रह इव परिपूर्णवदनकलशस्य । आगामिकयौवनसंप्रवेशवरमङ्गलकरस्य ॥ 37 ॥ जल्पतश्च लीलया यस्य सिक्दशनकिरणपतिः । हाराबालिगरिव राजते विग्रहलावण्यलक्ष्म्याः ॥ 371 ॥ अथ राजते विशालं सत्स्थलसमुद्भवं मुजाशोकलतायुगलम् । नखकिरणपुष्पितं पाणिपल्लवारुणिमरमणीयम् ॥ 372 ॥ यस्य च विशालवक्षःस्थलोद्भवः शुभफलश्च श्रीवत्सः । सत्यं श्रीवत्स इव जनमनःपविजृम्भितविलासः ॥ 37 ॥ स राजत उरसोअतेन तथा कटीतलेन पीनेन । परितनुनोदरेण काठीरववरकिशोर इव ॥ 37 ॥ सेव्यते क्रमकमलं नखमणिनिकरच्छसन basya sdaa|saumaa Kr Jain Educ a tional For Personal & Private Use Only v.jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________ 92 080 ललक्खणजुओयाकस्सन नयणाणदं जणेइ सुहओस दिहोवि ॥376॥आग्म्भाओवि वरनाणरयणदीवई विहयणपि । उज्जोयंती जाया कयकिच्चा जस्स जयगुरुणो ॥ 377 / / कह चंदो सलाहिज्जइ जस्स न विमलाओ हुंति solsci। फरियाउ इमस्स पूणो कलाओ बाव्त्त्रीओवि॥बालोवि हु सुकईणं जो गुरुमणविम्हयं सया जणइ । रसभावसुंदराई विरयंतो ललियकमाई ॥379॥अत्य्व्त्क्स्ण्प्क्क्क्सान्न्ण् पहाणविउसाण । अक्खिवै मणं विसमत्थसत्यसुहुमत्थकहणेण ॥ 380 ॥ उवणीयतरुणिमणनयणविन्भमं sNbhvNtnvsoh। अंतरियकुमारत्तं तत्तो पत्तो स तारुण्ण ॥ 38 ॥ हेलाए कुसुमचावस्स चंगिम निजिऊण धरणियले । वियरंतो अविजइ लोहि नयणकमलेहिं ॥ 382 ॥ पोदपुरसुंदरीणं गुणगणसंदाणियाणिव मणाणि । तम्मि वयंते अणुधाविराई बलिआई वलमाणे ॥ 38 ॥ तहेग्यमार्गयित्रीमिर्निर्मलनक्षत्रपतिभिः ॥ 375 ॥ किंबहुना सर्वावयवसुन्दरः सकललक्षणयुतश्च । कस्य न नयनानन्दं जनयति सुभगः स दृष्टोअपि ॥ 376 ॥ आगर्भादपि वरज्ञानरत्नदीपत्रयी त्रिभुवनमपि । उद्योतयन्ती जाता कृतकार्या यस्य जगद्गुरोः ॥ 377 ॥ कयं चन्द्रः साध्येताना यस्य न विमला भवन्ति षोडशापि । स्फुरिता अस्य पुनः कला द्वासप्ततिरपि ॥ 378 ॥ बालोऽपि खलु मुकवीनां यो गुरुमनोविस्मयं सदा जनयति । रसभावसुन्दराआण विरचयलएण्लितकाव्यानि ॥ 379 ॥ अनवसरतर्कसंपर्ककर्कशानां प्रधानविदुषाम् । आक्षिपति मनो विषमार्थशास्त्रसूक्ष्मार्थकधनेन ॥ 38 ॥ उपनीततरुणीमनोनयनविनमं संमवन्नवशोभम् । अन्तरितकुमारत्वं ततः प्राप्तः स तारूण्यम् ॥ 38 ॥ हेल्या कुसुमचापस्य चकिमानं निर्जित्य धरणीतले । vicaranaya'te लोनियनकमलैः ॥ 382 ॥ प्रौढपुरसुन्दरीणां गुणगणसंदानितानीव मनांसि । तस्मिन् ब्रजन्त्यनुपावितणि वलितमि क्लति ॥ 38 ॥ तदेहदीपिकायां पीयमानमपि हिन माति लावण्यम् । तृष्णातुरतरुणीभर्विकसितनयनाञ्जलि .MAP Jain Education intentional For Personal & Private Use Only nelibrary.org
Page #98
--------------------------------------------------------------------------
________________ 92 जम्माइल सुचना हदीहिवाए पिज्जतंपिन माइ लायन । तण्हाउरतरुणीहिं वियसियनयणंजलिउडाहिं ॥ 384 ॥ सो समसीलवरहिं सजुत्तो पवरराय तणएहिं । कीलेइ लडहजोव्वणविलासक्समंथरं कुमरो ॥ 385 ॥ कैयावि गीयगोट्ठीवियड्ढपरिमासु सरवियारेण । हाहाहूहूप्मुहान्न्॥46॥ | मवि इमोजणइ अच्छरियं ॥ 386 ॥ कैयावि किंनरीणंरहम्मि अन्नुभाव्मुलिय्च्छिजुओ। नियमुचरियसपीस निमुणै कलकागलीगीयं ॥ 387 ॥ पइयाविषणुपरिस्समविणिस्सहो दीहियासु मज्जेइ । मज्जिरवारविलासिणिमुहजणियप्तरोयसंकासु ॥ 388 / / कैयावि सहै रेवंतरेहिरो तुरयवाहियालीम । नीसंदिरसेयजलाविलोव्व लायन्नकतीहिं ॥ 389 ॥ कैयावि पायपयडणथिरामणो दुइमाण दंतीण । कुंभत्थलसाणनिसाणियंकुसो खलै मयपसरं ॥ 390 ॥ एमेव कहवि लीलावमेण जे किंपि तस्स गुणनिहिणो । परमत्थं पिव सिक्खइ चरियलवं तंपि विउसजणो ॥ इय केलीए कालं गमेइ जसपसरधवलियदिसोहो । निस्सीमथाममैवसविभावियासेसविनाणो पुटामिः ॥ 38 ॥ स समशीलवयस्कैः संयुक्तः प्रवरराजतनयः । क्रीडति रम्ययौवनविलासवशमन्थरं कुमारः ॥ 38 ॥ कदापि गीतगोष्ठीविदग्धपर्षत्सु स्वरविचारेण । हाहाहूहूप्रमुखाणामप्ययं बनयत्याधर्यम् ॥ 386 ॥ कदापि किन्नरीणां रहस्यनुभावमुकुलितालियुगः । निजसुत्ररितसंमिश्रं शृणोति कलकाकलीगीतम् ॥ 387 ॥ कदापि धनुःपरिश्रमविनिस्सहो दीर्घिकासु मज्जति । मन्जनशीलवारविलासिनीमुखजनितस रोजशङ्कासु ॥ 38 ॥ कदापि राजते रयवदाजिता तुरगवाहिकाऽऽलीषु । निःस्यन्दितृस्वेदजलाविळ इव लावण्यकान्तिभिः ॥389॥क्दापि । पादप्रकटनस्थिरासनो दुर्दमानां दन्तिनाम् । कुम्भस्थळशाणनिशाणिताङ्कुशः स्खलयति मदप्रसरम् ॥ 390 ॥ एवमेव कथमपि लीलावशेन मः कोऽपि तस्य गुणनिधेः । परमार्थमिव शिक्षते चरितलवं तमपि विद्वन्जनः ॥ 391 ॥ इति केल्यां कालं गमवति यशःप्रसरपवलितदिगोषः । / 16pr। a r 000 R // 46 // 2006 For Personal Private Use Only jainelibrary.org
Page #99
--------------------------------------------------------------------------
________________ VeeReM events 93 shaa||392|| aha tassa ठीनिमित्तं सुरेहिं रइयो सिरम्गलिहियनहो । कणयमणिविडडुरिल्लो मेरुव महंतपासाओ ॥ 39 ॥ भोअणवि लासमज्जणमंडवपरिमंडिओ मणभिरामो । जो पयह आखडलविमाणमाणपि खंडेइ ॥ 394 ॥ तत्थेव ठिओज किंपि सुंदरं सो विभावए हिअए। तं किंकरव्वदेवा सव्वंपि हु तस्स उवणिति ॥ 395 ॥ अह अन्नया य सुपैट्टनरवई जाव चिटै निवित्त्त्थो। अत्याणे नमिऊणं ता पडिहारीए विण्णत्तो ॥ 396 ॥ देव ! दुवारे अमरावईओ रिउमद्दणस्स वरदूओ । नरनाहं दठ्ठमणो ता करणिजं समाइससु । ॥ 397 ॥ वो रना भूसन्नाणुमयपवेसेण तेण सहसावि । निग्गंतुणं करवालभासुरा पुणरवि पविट्ठा ॥ 398 ॥ सोवि महीयलगयमौलिमंडलो पणमिऊण न्र्नाई। तक्खणमुवणीए विट्ठरम्मि साणंदमुवविठ्ठो ॥ 399 ॥ अह सरलाए संभूसिऊण दिट्ठीए सायरं पुट्ठो । जह कुसलं तुह पहुणो को वाऽऽगमणम्मितुह हेऊ? ॥ 40 ॥ विणओणएण सिररैयांजलिं अह नरेण पडिभणियं । देवपसाएण सया निस्सीमस्थाममतिवशविभाविताशेषविज्ञानः ॥ 392 ॥ अथ तस्य स्थितिनिमित्तं सुरै रचितः शिरोऽयलिखितनखः । कनकमणिवैडूर्यवान् मेरुरिव महाप्रासादः ॥ 393 ॥ भोजनविलासमजनमण्डपपरिमण्डितो मनोऽभिरामः । यः प्रकटमाखण्डलविमानमानमपि खण्डयति ॥ 394 ॥ तत्रैव स्थितो यत्किमपि सुन्दरंस विभावयति हृद्ये। तत् किङ्करा इव देवाः सर्वमपि हि तस्योपनयन्ति ॥ 395 ॥ अथान्यदा च. सुप्रतिष्ठनस्पतिर्यावचिष्ठति निविष्टः । आस्थाने नत्वा तावत्प्रतीहार्या विज्ञप्तः ॥ 39 ॥ देव ! द्वारेऽमरावतीतो रिपुमर्दनस्य वरदूतः । नरनाथं द्रष्टुमनारतस्मात्करणीयं समादिश ॥ 397 ॥ ततो राज्ञा भ्रूसंज्ञानुमतप्रवेशेन तेन सहसापि । निर्गत्य. करवालभासुरा पुनरपि प्रविष्टा ॥ 398 ॥ सोऽपि महीतलगतमौलिमण्डलः प्रणम्य नरनाथम् । तत्क्षणमुपनीते विष्टरे सानन्दमुपविष्टः ॥ 399 ॥ अथ सरलया संमूष्य दृष्टया सादरं पृष्टः । यथा 16sirimbnidi। DSMS Jain Educ a tional For Personal & Private Use Only jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________ 5 tu0ca0 Also kusala ciya सामिसालस्स ॥ 401 ॥ आगमणकारणं पुणरणभरसोंडीर! निसुणसु mmeyN। जेणंतुम्ह सयासे नियपहुणा पेसिओ अहयं । ॥ 402 ॥ अत्यिं ई अम्ह पहुणो देवी नामेण चंदवयणति । सयलावरोहसिररयणविन्भमा विभमन्भहिया ॥ 40 ॥ तीसे य सुया पवरा सोमानामेण गुणमहग्यविया । अहिदेवयव्व सोहम्गयाए सव्वंगरमणीया ॥ 40 ॥ अह जोवणं पवना कलाकलावेण सह स्रीरेन्न्। ससहरकलव्य पिदिन्न्प्व्न्स्विसेस्लाय्न्ना॥40॥ज्चो विलोल्प्म्ह्ल्ध्व्लाईव्ल्ण्तितार्न्य्न्नाई। ततो चिय पंचसरोकुंडलियघणू पहावेइ ॥ 406 ॥ सा.चंदकलाओ चुनिऊण आलोडिऊण अमएण । मन्ने अणंगसंजीवणोसही निम्मिया विहिणा ॥ 407 ॥ एवं मणुनं एयं च सुंदरं सलहणिज्जमेयंति । इय भाविन्तो तत्तिं न लहै लोओ तयंगेसुं ॥ 408 ॥ कंजीक्सियाओ कुंतलम्मि ततो य मज्झदेसम्मि । जुवदिट्ठीओ तयंगे पहियव्व चिरं पयति ॥ 409 ॥ अह अन्नया य सा सहयरीहिं सहियामया निउज्जान्न्ण्। निकुशलं तव प्रभोः को वाऽऽगमने तव हेतुः ॥ 40 ॥ विनयावनतेन शिरोरचिताञ्जल्यथ नरेण प्रतिमणितम् । देवप्रसादेन सदा कुशलमेव स्वामिशालस्य (?) ॥ 401 ॥ आगमनकारणं पुना रणभरशौण्डीर ! शृणु ममैतत् । येन युष्माकं सकाशे निजप्रमुणा प्रेषितोडकम् ॥ 402 ॥ अस्तीहास्माकं प्रभोदेवी नाम्ना चन्द्रवदनेति । सकलावरोधाशरोरत्नविभ्रमा विभ्रमाभ्यधिका ॥ 403 ॥ तस्याश्च सुता प्रवरा सोमा नाम्ना गुणमहार्षिता । अधिदेवतेव सौभाग्यस्य सर्वाङ्गरमणीया ॥ 404 ॥ अथ यौवनं प्रपन्ना कलाकलापेन सह शरीरेण । शशधरकलेव प्रतिदिनप्रपबसविशेषलावण्या ॥ 40 ॥ यतो विलोलपक्ष्मघवले बलतस्तारनयने । तत एव पञ्चशरः कुण्डरितधनुः प्रधावति ॥ 10 ॥ सा चन्द्रकलाश्चूर्णयित्वाऽऽलोब्वामृतेन । मन्येऽनसंजीवनौषधिनिर्मिता विधिना ॥ 407 ॥ एतन्मनोज्ञमंतच सुन्दरं वाघनीयमेतदिति । इति मावयंस्तृप्ति न लभते लोकस्तदङ्गेषु ॥ 408 ॥ काञ्चीविषयाकुन्तले ततश्च मध्यदेशे । युक्दृष्टयस्तदङ्गे पथिका इव चिरं प्रवर्तन्ते ॥ 409 ॥ अथान्यदा च BesReceewermed // 47 // Jain E S omation For Personal & Private Use Only M ww.jainelibrary.org
Page #101
--------------------------------------------------------------------------
________________ 95 सुणै गिजंतं किंनरीहिं माहाजुयं एयं ॥41॥सिरिसुपित्त्न्राहिव्विसाल्कुल्ग्य्न्न्भूस्न्न्स्स्को । सयलकलाकलहंसीलीलाकमलायरो कुमरो ॥ 411 ॥ नामेण सुपासो सयलमुहयसिरसेहरो गुणाणुयही । तरुणियणहिययहरणो धमाए इमो वरो होही ॥ 41 ॥ सा एवं निसुणंती कुमारगुणकिवणं नहिं वाला । ईसाइएण नणं मयणेण सरेहिं स्ण्विद्धा॥413॥ ततो य तेहिंसा कीलियब सुत्तव्य आहब मत्तव्य । मादं निमीलियनयणा मुच्छाविहलंघला जाया ॥ 414 ॥ गयचेयना न सहीणं उत्तरं देइ किपि पुढावि । ताओविसंमंताओ चिंतंति अहो किमेयंति ॥ 415 ॥ ऐउसिणसासेहिं देहे दाहोत्ति मन्त्रमाणीओ । कमलिणिदलेहि सेज्जं विवि कहति य पिऊणं । ॥ 416 ॥ हा दिल्ब ! कहमकंडे मह दंडो पाडिओ तए सहसा । इच्चाइ पलवमाणीसमागया चंदक्यणावि ॥ 417 ॥ ततो य देहदा-1 हस्स कारण पुच्छिओ सहीवग्गो । सम्बोवि जान साहै ता निम्गंतूण एगते ॥ 418 ॥ पुट्ठा पियक्रखणा नाम सहयरी, तीइ साहिय सा सहचरीभिः सहिता गता निजोद्याने । शृणोति गीयमानं किन्नरीभिर्गाथायुगमेतत् ॥ 410 ॥ shriisuprtisstthnraadhipvishaalkulggnmuussnnshshaarH| सकलकलाकलहंसीलीलाकमलाकरः कुमारः ॥ 411 ॥ नाम्ना सुपार्श्वः सकलसुभगशिरःशेखरो गुणानामुदपिः । तरुणीजनहदयहरणो धन्याया अयं वरो भविष्यति ॥ 412 ॥ सैतच्छृण्वती कुमारगुणकीर्तनं तस्मिन् वाला । ईन्यायितेन नूनं मदनेन शरैः संविधा ॥ 41 ॥ ततम्भ तैः सा कीलितेव सुप्तेवाथवा मत्तेव । गाढनिमीलितनयना मूर्छाविशृङ्खला जाता ॥ 41 ॥ गतचैतन्या-नसखानामुत्तरं ददाति किमपि पृस्स्त्तापि। ता अपि संभ्रान्ताश्चिन्तयन्ति अहो किमेतदिति ! ॥ 415 ॥ अत्युष्णोच्छ्रासदेहे दाह इति मन्यमानाः । कमग्निईदः शय्यां विरचयन्ति कथयन्ति च पितरौ ॥ 416 ॥ हा दैव! कथमकाण्डे मम दण्डः पातितस्त्वया सहसा । इत्यादि प्रलपन्ती समागता चन्द्रवदनापि ॥ 417 ॥ ततश्च देहदाहस्य कारणं पृष्टः सखीवर्गः । सर्वोऽपि यावन कथयति तावनिर्गत्यैकान्ते ॥ 418 ॥ पृष्टा विचक्षणा नाम सहचरी, तया कथितं AGROBIN000000 Jain Educat onal For Personal & Private Use Only 10 inelibrary.org
Page #102
--------------------------------------------------------------------------
________________ Red suca0 jama // 18 // e KI सव्वं । जह सिरिसुपासकुमरेऽणुरत्तचित्ता इमानून्न्ण्॥419॥ उज्जाणे ऐयाए निसुणिओ किंनरीए गिज्ज्तो। सो सिरिसुपासकुमरो एयावत्या तओ जाया ॥ 420 ॥ तो देवी मंतूर्ण साहै सबपि वैयरं रनो । तेणवि पहिहियएण जंपियं वयणमेयंति ॥ 421 ॥ जह पुव्वंपि ममेसो संकप्पो आसि जह इमा धूया । देया सुपासकुमरस्स संपर्य लट्ठयं विहिणा ॥ 422 ॥ सयमेव कयं, ता एत्य : शा उज्जम सिम्यमेव काहामो । इय गंतूणं साहसु दुहियाए देवि ! दुहियाए ॥ 42 ॥ तत्तो य हरिसियाए आगंतूणं इमम्मि वुत्ते । कहिए देवीए तओ सा किंचि सचेयणा जाया ॥ 424 ॥ तं चेव पुणो परमक्खरंव गाहाजुयं विचिण्त्ण्ती। एगंतठिया चिट्ठइ लज्जइ दिटेवि सहिबग्गे ॥ 425 / / अवरं च; मुंजइ नय आहारं न कुणै पहाणं नयावि siNgaarN। तंबूलंपि न गिण्डै न य नियसइ चारुवत्वाणि B ॥ 426 ॥ नो दिट्ठीइवि पिच्छइ रूवाइं महानरिंदकुमराण । याणीयाई चित्तपट्टियासुंपि लिहियाई ॥ 427 ॥ किंबहुणा; एवं तणु सर्वम् । यथा श्रीसुपार्श्वकुमारेऽनुरक्तचित्तेयं नूनम् ॥ 419 ॥ यदुद्याने एतया श्रुतः किन्नर्या गीयमानः । स श्रीसुपार्श्वकुमार एतदवस्था ततो जाता ॥ 420 ॥ ततो देवो गत्वा कथयति सर्वमपि व्यतिकरं राज्ञे । तेनापि प्रहृष्टहृदयेन जल्पितं वचनमेतदिति ॥ 421 ॥ यथा पूर्वमपि ममैष संकल्प आसीधयेयं दुहिता । देया सुपार्श्वकुमाराय सांप्रतं मनोहरं विधिना ॥ 422 ॥ स्वयमेव कृतं, तस्मादत्रोथमं शीघ्रमेव करि-16 भाष्यामः । इति गत्वा कथय दु:खितां देवि! दुहितरम् ॥ 123 ॥ ततश्च हर्षितयाऽऽगत्यास्मिन् वृत्तान्ते । कथिते देव्या ततः सा किञ्चित् । सचेतना जाता ॥ 424 ॥ तदेव पुनः परमाक्षरमिव गाथायुगं विचिन्तयन्ती । एकान्तस्थिता तिष्ठति लजति दृष्टेऽपि सखीवर्गे ॥425॥अप्र्च्; मुझे न चाहारं न करोति स्नानं न चापिशृङ्गारम् । ताम्बूलमपिन गृह्णाति न च निवसति चारुवस्वाणि ॥ 426 / / नो दृष्टयापि pazyati 1. prnnp| .... . // 48 // Jain Educa t ional For Personal & Private Use Only l inelibrary.org
Page #103
--------------------------------------------------------------------------
________________ 97 अंगीए मित्राए निसियमयणबाणेहिं । सरण सुपासकुमरो मरणं वा देव ! न हु अन्नं ॥ 428 ॥ एयावत्यं तं पासिऊण तह मंतिऊण मंतियणं । रिउमदणेण रण्णा मैसायरमंतिणा सहिया ॥ 429 ॥ सोमा नामेण सुया सयंवरा सिरिसुपासकुमरस्म । संपेसिया तहा हं मैसायरमंतिणा पुरओ ॥ 430 ॥ कहिउं तुम्ह समीवे वैयरमेवं निरूविओ देव ! / एत्तो तुम पमाणं इय भणिउं ठाइ तुहिक्को ॥ 431 ॥ तो भणियं नरवइणा सम्मं आलोइऊण साहिस्सं । बच्चसु निययावासे तुमति सम्माणिओ र्न्न्न्ना॥432॥ वच्चै नियआवासे सो, एत्तो नरईवि साहेइ । पुहवीपियाए सव्वं तो पभणइ सावि परितुहा ॥ 433 ॥ देव ! मए पत्ताई सुहाई सव्वाई अणणुभूयाई । | तुह पायपसाएणं एचियमेषेण हीणाई ॥ 434 ॥ जै पुण कहंपि एवं वीवाहमहूसपि पिच्छामि । संपइ मुपासकुमरस्स देव ! ता होमि कयकिचा ॥ 435 ॥ वो नरवइणा भणियं जै एवं देवि ! ता तुमं सिग्धं । वच्चसु कुमरसमीवं वीवाहत्यं च पन्नवसु ॥ 436 / / तत्तो रूपाणि महानरेन्द्रकुमाराणाम् । दूतानीतानि चित्रपट्टिकास्वपि लिखितानि ॥ 427 ॥ किं बहुना; एवं तन्वझ्या भिन्नाया निशितमदनबाणैः । शरणं सुपाश्वकुमारो मरणं वा देव ! न त्वन्यत् ॥ 428 ॥ एतदवस्थां तां दृष्ट्वा तथा मन्त्रयित्वा मन्त्रिजनेन । रिपुमर्दनेन राज्ञा मतिसागरमन्त्रिणा सहिता ॥ 429 ॥ सोमा नाम्ना सुता स्वयंवरा श्रीसुपार्श्वकुमाराय । संप्रेषिता तथाऽहं मतिसागरमन्त्रिणा पुरतः ॥ 430 ॥ कथ. | यितुं युप्माकं समीपे व्यतिकरमेवं निरूपितो देव ! / इतो यूयं प्रमाणमिति माणित्वा तिष्ठति तून्नीक्ः॥431॥त्तो मणितं नरपतिना सम्यगालोच्य कथयिष्यामि । व्रज निजकावासे त्वमिति संमानितो राज्ञा ॥ 432 ॥ व्रजति निनकावासे सः, इतो नरपतिरपि कथयति । पृथिवीप्रियां सर्वं ततः प्रमणति सापि परितुष्टा ॥ 43 ॥ देव ! मया प्राप्तानि सुखानि सर्वाण्यननुभूतानि । त्वत्पादप्रसाद तावन्मात्रेण हीनानि । ॥ 43 ॥ यदि पुनः कामप्येतं वीवाहमहोत्सवं पश्यामि । संप्राते सुपार्श्वकुमारस्य देव! ततो भवामि कृतकृत्या ॥435॥त्तो नरपतिना भणितं Sain Educat onal For Personal & Private Use Only inlibrary org
Page #104
--------------------------------------------------------------------------
________________ 98 PUR जम्माइ0 ॥ 49 ॥ यहादेवी बच्चै कंचुइजणेण परियरिया । पासे सुपासकुमरस्स सोवि दळूण तं इति ॥ 437 ॥ अणुगमै अभिमुहं चिय सत्तर पयाई तह य कारवै । आसणदाणप्पमुहं पडिवर्तितह य नमिऊणं ॥ 438 ॥ भालयलमिलियकरकमलसंपुडो विनवेइ कुमरोवि । संपह तुम्हागमणे अम्मो ! किं कारणं कहसु ? ॥ 439 ॥ पुहइजणणीए भणिय पुत्ताहं पेसियम्हि देवेण । तुह वीवाहमहसवदंसणौकंठिओ जम्हा ॥ 440 ॥ देवो इयरजणोवि य, तह मज्झवि एचियं च मेइ । संपइ अपत्तपुव्वं पत्ताई सुहाई अन्नाई॥441॥ तुज्झपसाएणने । पडिपुना जं मणोरहा सव्वे । ता पडिवज्जौ कुमरो वीवाहमहसवं काउण्॥442॥ तं सुच्चा कुमरोवि हु पभणइ अम्पो ! न मुणह मह चित्तानवियाणह विसयसुहं gihvaasNpihusdukkhphlN||44|| जेणं विवाहविसए एवं उल्लवह, तीए तो भणियं । मुणिमो सव्वं किंपुण अलंघगिज्जंच पिउवयणं ॥444॥n हुतुम्हाणं पच्छिमवएविदुलहो हु गिह्प्रिच्चाओ। पडिकूलिस्मै देवो पडिपुत्रमणोरहो न तुम यद्येवं देवि ! ततस्त्वं शीघ्रम् । व्रज कुमारसमीपं वीवाहार्थं च प्रज्ञपय ॥ 436 ॥ ततश्च पृथिवीदेवी ब्रजति कन्चुकिजनेन परिकरिता । पाश्चे सुपार्श्वकुमारस्य सोऽपि दृष्ट्वा तामायतीम् ॥ 437 ॥ अनुगच्छत्यभिमुखमेव सपाष्ट पदानि तथा च कारयति । आसनदानप्रमुख प्रतिपत्ति तथा च नत्वा ॥ 438 ॥ मालतलमिलितकरकमलसंपुटो विज्ञपयति कुमारोऽपि । संप्रति तवागमनेऽम्ब ! किं कारणं कथय ॥ 439 ॥ पृथिवीअनन्या भाणतं पुत्राहं प्रेषितास्मि देवेन । तब वीवाहमहोत्सवदर्शनोत्कण्ठितो यस्मात् ॥ 440 ॥ देव इतरजनोऽपि च, तथा ममाप्येतावच्च दावयति । संप्रत्यप्राप्तपूर्व प्राप्तानि सुखान्यन्यानि ॥ 441 ॥ तब प्रसादेनान्ये परिपूर्णा यन्मनोरथाः सर्वे । ततः प्रतिपद्यतां कुमारो वीवाहमहोत्सवं क्र्त्म्॥442॥ तत् श्रुत्वा कुमारोऽपि हि प्रभणत्यहो न जानीथ मम चित्तम् । नापिजानीय विषयसुखं गृहवासमपि च स्दुःख्फ्ल्म्॥443॥ | येन वीवाहविषय एवमुल्लपंथ, तया ततो भान्नित्म्|जानीम्ः सर्वे किंपुनरलहनीयं च पितृवचनम् ॥ 444 ॥ नखलु युष्माकं pazcimavayasyapi kanchan // 49 // Jain Educa N For Personal & Private Use Only Mainelibrary.org ona
Page #105
--------------------------------------------------------------------------
________________ 99 NOVOBOORBOROSCORONOR // 445 // to भणियं कुमरेण पडिवजिज्जइ कई इमं अम्मो॥ पदम चिय पयडिज्जइ विवाहसमए जहि एयं ॥ 446॥ चउमंडलगावत्तणच्छलेण संसारचउगइन्भमणं घयमहुहुणणमिसेणं कारिज्जइ sylgunndhnnN॥447|| kiNaNatyaM kammakayANagassa paDhamapi htysmvv| कनापाणिग्गहकैयवेण दाविज्जए त्त्य्॥448॥ चाउदिसिपि अजसो तरुणीगिज्जंतमंगलच्छलेणं । माविज्जइ किंबहुणा जंजं इस सुहुमबुद्धीए ॥ 449 ॥ चितिजइ तं सव्वं रोमुद्धोसं जणेइ मह अम्मो! | ता मुंचसु पडिबंध अणुजाणहमं वयम्गहणे ॥ 450 ॥ एवं भणिए पहुणा जंपइ देवी कुमार! किं जुत्तो। तुम्हारिसाण काउं अम्मापिउपत्यणाभंगो ? ॥ 45 ॥ इय मणिए देवीए महोवरोहेण निरहिलासोवि । पडिवज्जइ कहकहवि हु कुमरो काउं विवाहमहं ॥ 452 / / तो परितुद्वा देवी साहै गंतूण निययनाइस्म । एत्थंतरम्मि सुपैहरायमत्थाणमुवविट्ठ ॥ 453 ॥ करकलियकमलदंडा भाल्य्ल्निलीन्नण्ज्लिपुद्दाय्। पढिहारी सुक्करिसं नमि विनविउमारदुर्लभो हि गृह्प्रित्याग्ः। प्रतिकूलयिष्यात देवः परिपूर्णमनोरथोन त्वाम् ॥ 445 ॥ ततो भाणितं कुमारेण प्रतिपद्येत कथामिदमम्ब । / प्रथममेव प्रकथ्यते विवाहसमये यस्मिन्नेतत् ॥ 446 ॥ चतुर्मण्डलकावर्तनच्छलेन संसारचतुर्गतिभ्रमणम् । घृतमधुहवनमिषेण कार्यते सकलगुणदहनम् ॥ 447 ॥ क्रयार्थ कर्मक्रयाणकस्य प्रथममपि हस्तसंज्ञेव । कन्यापाणिग्रहफइतवेन दाप्यते तत्र ॥ 448 ॥ चतुर्दिश्वप्ययशस्तरुणीगीयमानमगलच्छलेन । भाव्यते किंबहुना यद्यदिह सूक्ष्मबुद्ध्या ॥ 449 ॥ चिन्त्यते तत् सर्वं रोमोद्धर्षे जनयति ममाम्ब ! / तस्मान्मुच्च प्रतिवन्धम-| नुजानीहि मां व्रतग्रहणे ॥ 450 ॥ एवं माणिते प्रभुणा जल्पति देवी कुमार ! किं युक्तः |yussmaadRshaanaaN कर्तु मातापितृप्रार्थनामः ॥ 45 ॥ इति मणिते देव्या महोपरोधेन निरमिलापोऽपि । प्रतिपचते ककथमपिहि कुमारः कर्तु विवाहमहम् ॥45॥त्त्ः परितुष्टा देवी kathayati । Jain Educatio n al For Personal & Private Use Only
Page #106
--------------------------------------------------------------------------
________________ jammADA suca0 // 20 // 106 daa||454|| riupadapassa rabo मंती मैसाअरोति विक्खाओ। चिट्ठइ तुम्हाणं दंससुओ दारदेसम्मि ॥ 455 ॥ तत्थ य को आएसो तो भणियं राइणा पवेसेहि । सिग्धं चिय जं देवो समाणवेइति भणिऊण ॥ 456 / / सो तीएणुनाओ पविसेउं पणमिऊण नरनाहं । दिनासको निविठ्ठो पुट्ठो सो उचियपत्थावे ॥ 457 ॥ सागयवयणं तेणवि संलत्तं तं तुह पसाएणातचो य सोवि साहै जह तुह मित्तेण नरवइणा ॥458॥रिउम्द्द्न्नेन्न् रन्ना नियकत्रा सिरिसुपासकुमरस्म । सोमा नामेण वराय सयंवरा पेसिया देव्!॥459॥ एत्तो तुम पमाणंति जंपिए निवइणावि तो तीसे । दावाविओ विसालो निवासहेउ सुपासाओ ॥ 460 ॥ तह पेसिया रसई सयला |त्कालुचिय्प्द्दिक्त्ती। कारविया तो मंती विसज्जिओ निययआवासे ॥ 46 ॥ तो तेण समारद्धो काउं वीवाहुक्कमो तत्य । बंधाविया । य मंचा दिबाइं आसणाई तहिं ॥ 462 ॥ विविहेसु कम्मेसु निरूविया किंकरा तओ विहिय । बरवेइगाविमाणं रंभाखभुब्भियपडाय गत्वा निजकनाथम् । अत्रान्तरे सुप्रतिष्ठराजमास्थान उपविष्टम् ॥ 153 ॥ करकलितकमलदण्डा भालतलनिलीनाञ्जलिपुटा च । प्रतीहारी ! सोत्कर्ष नत्वा विज्ञपवितुमारब्धा । / 454 ॥ रिपुमर्दनस्य राज्ञो मन्त्री मतिसागर इति विख्यातः । निष्ठति युष्माकं दर्शनोत्सुको द्वारदेशे । ॥ 45 ॥ तत्र च क बादेशस्ततो भणितं राज्ञा प्रवेशय । शीघ्रमेव यद् देवः समाज्ञपयतीति भाणत्वा ॥ 456 ॥ स तयाऽनुज्ञातः प्रविश्य प्रणम्य नरनावम् । दत्तासनो निविष्टः पृष्टः स उचितप्रस्तावे ॥ 457 ॥ स्वागतवचनं तेनापि संलप्तं तत् तव प्रसादेन । ततश्च सोऽपि कथयति यथा तव मित्रेण नरपतिना ॥ 458 ॥ रिपुमर्दनेन राज्ञा निजकन्या श्रीसुपार्श्वकुमाराय । सोमा नाम्ना वराय स्वयंवरा प्रेषिता देव! ॥ 459 ॥ इतो यूयं प्रमाणमिति बल्पिते नृपतिनापि ततस्तस्मै । दापितो विशालो निवासहेतोः सुप्रासादः ॥ 46 ॥ तथा प्रेषिता रसवती सकला तत्कालोचितप्रतिपत्तिः । कारिता ततो मन्त्री विसर्जितो निनकावासे ॥ 46 ॥ ततस्तेन समारब्धः कर्तुं वीवाहोपक्रमस्तत्र । बन्धिताश्च मचा दत्ता- S0 ॥ JainEducation For Personal & Private Use oly A ainelibrary.org
Page #107
--------------------------------------------------------------------------
________________ 101 // 46 // मरगयमणिपरिमंडियवरकंचणकलसविरयणाकलियं । सव्वत्य निवेसियरयणकिरणपडिहणियतमपसरं ॥ एवं तकालोचियमबपि हु सबहावि काऊण । मैसायरेण तत्तो कहावि निवइणो एवं ॥ 465 ॥ जह संपइ सुपसत्थं हत्थम्गहणे मुहुत्तमैनियहं । तो कुमरं वित्तू तुन्मे आगच्छह इहंति ॥ 466 ॥ रनावि पुहैदेवी भणिया सिग्ध करेह कुमरस्स । पुखणगाइविहाणं संपइ सुमुहुत्तमासबं ॥ 467 ॥ तो सव्वाउ देवीउ गुरुप्पमोएण बहुप्पयारेहिं । पुंखेऊणं मंगलपुरस्सरं ण्हवहिं वरकुमरं ॥ 468 ॥ तत्तो य नियं। सावहि महन्धमुल्लाई सियदुगुल्लाई । कायव्वविहिं सव्वं कारावहिं तह य सेसंपि ॥ 469 ॥ तं जहा; गोसीसचंदणुप्पंकलित्तगतो विरायए कुम्रो। सारयससंकजोहाए धवलिओ कणयसेलोव्य ॥ 470 ॥ मंदारकुसुमगुच्छेहिं छाइओ जस्स कुण्त्ल्क्लावो। कसिणो न्यासनानि तत्र ॥ 462 ॥ विविधषु कर्मसु निरूपिताः किङ्करास्ततो विहितम् । वरवेदिकाविमानं रम्भास्तम्भो/कृतपताकम् ॥ 46 ॥ मर। कतमणिपरिमण्डितवरकाञ्चनकलशविरचनाकलितम् । सर्वत्र निवशितरत्नकिरणप्रतिहततमःप्रसरम् ॥ 464 ॥ एवं तत्कालोचितमन्यदपि खलु । सर्वथापि कृत्वा । मनिसागरेण ततः कथितं नृपतेरेवम् ॥ 465 ॥ यया संप्रति सुप्रशस्तं हस्तग्रहणे मुहूर्त्म्तिनिक्त्त्म्। ततः कुमारं गृहीत्वा । | यूयमागच्छतेहेति ॥ 46 ॥ राज्ञापि गृथिवीदेवी भाणिता शीघ्रं कुरुत कुमारस्य । पुङ्खनकादिविधानं संप्रति सुमुहूर्तमासन्नम् ॥ 467 ॥ ततः । सर्वा देव्यो गुस्खमोदेन बहुप्रकारैः । पूङयित्वा मङ्गलपुरस्सर स्नपयन्ति वरकुमारम् ॥ 468 ॥ ततश्च निवासयन्ति महार्घमूल्यानि सितदुकू। लानि । कर्तव्यविर्षि सर्व कारयन्ति तथा च शेषमपि ॥ 49 ॥ तद्यथा; गोशीर्षचन्दनकर्दमलितगात्रो विराजते कुमार्ः। शारदशशाङ्कन्योत्स्नया । धवलितः कनकशैल इव ॥ 470 ॥ मन्दारकुसुमगुश्छादितो यस्य कुन्तलकलापः । कृष्णो राजति ताराविराजितो नमोविभाग इस । / 471 ॥ सान्वेइरस. ku । 3 k.kumaaro| 9808080BoBowB0000ooneVAN For Personal Private Use Only
Page #108
--------------------------------------------------------------------------
________________ जम्माइ0 151 ॥ रेहै साराविराइमओ नहविभागोव्व ॥ 47 ॥ सव्वत्यारोवियरयणरुइरआहरणभूसियसरीरो । देवो रोहणसेलोव्व जंगम गओ सहै ॥ 472 / / किं बहुणा; सहावियंपि स्वं न जस्स सक्कोवि साहिउ~ तरै । किं पुण कणयविभूसणभूसियदेहस्स क्स्स तया ? ॥ 473 ॥ एवं कयकायव्वे कुमरम्मि निवेइयं नरिंदस्स । तेणवि नियया पुरिसा निरूविया जह लहुं तुम्मे ॥ 47 ॥ मेलेह नायखत्तियवम्गं सयलंपि तह पयट्टेह । नयरीमहसवं तह कुमरस्स समप्पह पहाणं ॥ 475 / / जयकुंजरं महंतं जेणं गम्मै विवाहठाणम्मि । जे आणवेइ देवो इय भणिऊणं गया पुरिसा ॥476॥रायाएसो सव्वोवि साविओ तेहिं जह समाइट्ठो । इत्तो धवलपसाहियसिंधुरखधं समारूढो ॥ 477 ॥ पवणपणच्चिरधयवडसोहियमणहररहावरूदेण । उन्भडसिंगारेणं परियरिओ रायलोएणं ॥ 478 ॥ हरिसपरव्यसनच्चंततरुणिविंदावरुद्धरायपहो । वजंतसयलमंगलतूररवाऊरियदियंतो ॥ 479 ॥ सुपैटपयावैणाऽणुगम्ममाणो सुपासवरकुमरो । थुव्वंतो aasiisrvtraaropitrtnruciraabhrnnbhuussitshriirH| देवो रोहणशैल इव जङ्गमत्वं गतो राजते ॥ 472 ॥ किं बहुना; स्वाभाविकमपि रूपं न यस्य शक्रो ऽपि कथयितुं शक्नोति । किं पुनः कनकविभूषणभूषितदेहस्य तस्य तदा ! ॥ एवं कृतकर्तव्ये कुमारे निवेदितं नरेन्द्राय । तेनापि निजकाः पुरुषा निरूपिता यथा लघु यूयम ॥ 474 ॥ मेलयत ज्ञातक्षत्रियवर्ग सकलमपि तथा प्रवर्तयत । नगरीमहोत्सवं तथा कुमाराय समर्पयत प्रधानम् ॥ 47 ॥ जयकुञ्जरं महान्तं येन गम्यते विवाहस्थाने । यदाज्ञपयति देव इति भणित्वा गताः पुरुषाः ॥ 476 ॥ राजादेशः सर्वोऽपि श्रावितस्तैर्यथा समादिष्टः । इतो धवलप्रसाधितसिन्धुरस्कन्धं समारूढः ॥ 477 ॥ पवनप्रनर्तनशीलध्वजपटशोभितमनोहररथावरूढेन । उद्भशकारेण परिकरितो राजलोकेन ॥ 478 ॥ हर्षपरवशनृत्यत्तरुणीवृन्दावरुद्धराजपथः । वाद्यमानसकलमङ्गलतूररवापूरितदिगन्तः ॥ 479 ॥ सुप्रतिष्ठप्रजापतिनाऽनुगम्यमानः । सुपार्श्ववरकुमारः । स्तूयमान आशीःशतैः कुल्स्थ्विर्नारीभिः॥48॥ प्राकारभवनतलसंस्थितेन लोकेन मुग्धोकस्य । daya'mAnolisahasaiH sanna // 51 // Sain Educ a tion For Personal & Private Use Only inelibrary.org
Page #109
--------------------------------------------------------------------------
________________ Jain Educatio 103 सासएहि कुलथेरनारीहि ॥ 480 | पायारभवणतलसंठिएण लोएण मुद्धलोयस्स । दंसिज्जतो अंगुलिसहस्सेर्हि कमेण संपत्तो ॥ 481 ॥ बीवाहमंडवे अह पडिहारजणेण दारदेसम्मि । पडिरुद्धे इयरजणे परियरिओ रायलोएण ॥ 482 ॥ अग्निंतरे पविट्टो कुमरो एत्यंतर - म्मि लहुमेव । सोमावि तओ विविहं पसाहिया विविहलोएणं ॥483 ॥ तहाहि; मणिमयकुंडलजुयलं तीसे सवणंतरेसु रेहेइ । तक्कालागयवम्महनर वैरहचकजुयलंब ॥484॥ लोलंतो जीसे कंठकंदले सहै नवसरो हारो। वयणरयणियरसंकाए आगओ तारयगणोव्व |||485 ॥ जीसे नियंबबिंबे बद्धा pnnvnnnnrynnmykNcii| rehai हरिधणुरेहव्व गयणदेसम्मि वित्थिने ॥486 ॥ हिययंम्मि अमायंतुव्व झरै जीसे कुमाराणुराओ । जावयरसरंजियचरणजुयलपडिर्बिवकवडेण ॥487 ॥ सा सविसेसपसाहणसाहिया मतकुंजरगईए । मंजीरमंजुर्सि जणसवणाग यहंसखलियगई ॥ 488 ॥ चलिया चेडीचक्केण परिवुडा नरवरिंदतणयावि । पत्ता वंदणमालाक लिए बरवेइगाक्रमेण संप्राप्तः ॥ 481 ॥ वीवाहमण्डपेऽथ प्रतिहारजनेन द्वारदेशे । प्रतिरुद्ध इतरजने परिकरितो राजलोकेन ॥ 482॥ अभ्यन्तरे प्रविष्टः कुमारोऽत्रान्तरे लध्वेव । सोमापि ततो विविधं प्रसाधिता विविधलोकेन ॥ 483 ॥ तथाहि; मणिमय कुण्डलयुगलं तस्याः श्रवणान्तरयो राजते । तत्कालागतमन्मथनरपतिरथचक्रयुगलमिव ॥ 484 ॥ लोलन् यस्याः कण्ठकन्दले राजते नवमालो हारः । बदनरजनिकरशङ्कयाऽऽगतस्तारकागण इव ॥485 ॥ यस्या नितम्बबिम्बे बद्धा प्न्य्च्व्र्न्न्र्त्न्म्य्कान्य्ची। राजते हरिधनूरेखेव गगनदेशे विस्तीर्णे ॥486 ॥ हृदयेऽमानित्र क्षरति यस्याः कुमारानुरागः । यावकर सर अतचरणयुगलप्रतिबिम्बकपटेन ॥ 487 ॥ सा सविशेषप्रसाधनसाधिता मत्तकुञ्जरगत्या । मञ्जीरमञ्जुसिञ्ज-. नश्रवणागत हंसस्खलितगतिः ॥ 488 ॥ चलिता चेटीचक्रेण परिवृता नरवरेन्द्रतनयापि । प्राप्ता वन्दनमालाकलिते वरवेदिकाभवने ॥ 489 ॥ 1 ग. रमणीहि । 2. वर अमाव3. tomya onal For Personal & Private Use Only elibrary.org
Page #110
--------------------------------------------------------------------------
________________ mu0ca0 // 12IGRAT लौ भवणे ॥ 489 ॥ क्चो व तक्खणागयमाहणपारदहुणणकम्मम्मि । तत्येव समारदं पाणिग्गहणं म्हिह्दीए॥490॥ एत्यंतरम्मि सहरिसतरुणियबारदमंगलसणाहो । उवयारोसयणाणं दोहिवि पक्खेहि कार्विओ॥49॥ दावावियाई कुंकुमक्लेइवणाई सुगंधमीसाई । तह असमकुसुमदामाई सपरिमला तह य पैडिवासा ॥ 492 ॥ तह पवरनागवल्लीदलाई कप्परपूरकलियाई । उल्लयपूगफलाई वत्थाई तह य विविहाई ॥ 493 ॥ वरतुरयमदुराओ तैह क्ण्बुप्प्मुह्खित्त्जायाओ। तह मंदभद्दजाईउ करिघडाओ म्ह्ण्ताओ॥49॥ एत्थंतरम्मि कनावराण जलणे हुणिज्जमाणम्मि । चउमंडलपरिभमणं समत्थियं गुरुपमोएण ॥ 495 ॥ मैसायरेण ताहे कमाए पाणिमोयणनिमित्वं । बचीस कोडीओ रुप्पसुक्नाण दिनाओ ॥ 496 ॥ तह मणितिरीडपमुहं आभरणं तह य कएण्णयरत्याइं । तह पवरदुकूलाई दिबाई सुपामकुमरस्स ॥ 497 ॥ सुपैटरिंदेणवि ह्रिस्भ्रुभिज्ज्मान्न्पुलेन्न्। बहुआए दिनाई वत्थाहरणाई विविहाई ॥ 498 ॥ ततश्च तत्तणागतवासवप्रारब्धहवनकर्मणि । तत्रैव समारब्धं पाणिग्रहणं महर्या ॥ 490 ॥ अत्रान्तरे सहर्षतरुणीजनारन्धमङ्गलसनाथः । उपचारः स्वजनानां द्वाम्यामपि पक्षाभ्यां कारितः ॥ 491 ॥ दापितानि कुङ्कमविलेपनानि सुगन्धमिश्राणि । तथाऽसमकुसुमदामानि सपरिमलास्तथा च पटीवासाः ॥ 192 ॥ तथा प्रवरनागवल्लीदलानि कर्पूरपूरकलितानि । आर्द्रपूगफलानि वस्त्राणि तथा च विविधानि ॥49shaavrturgmndu-15 रास्तथा कम्बुप्रमुखक्षेत्रजाताः । तथा मन्दभद्रजातयः करिघटा महत्यः ॥ 49 ॥ अत्रान्तरे कन्यावरयोर्चलने हूयमाने । चतुर्मण्डलपरिभ्रमणं समर्षितं गुरुपमोदेन ॥ 49 ॥ मतिसागरेण तदा कन्यायाः पाणिमोचननिमित्तम् । द्वात्रिंशत् कोठ्यो रूप्य्सुव्र्न्न्योर्द्त्ताः॥49॥ तथा मणिकिरीटप्रमुखमामरणं तथा च कनकरय्यादि । तथा प्रवरदुकूलानि दत्तानि सुपार्श्वकुमाराय ॥ 197 ॥ सुप्रतिष्ठनरेन्द्रेणापि हर्षमरोद्भिधमानपुल । 26. वंदु । 3 ग. कंबोजप्प । 4 ग. रूपमवर्मळ । ॥ 52 ॥ Jain Educa tional For Personal & Private Use Only . Mainelibrary.org
Page #111
--------------------------------------------------------------------------
________________ los एवं परितोसकरे वीवाहमहसवे निविचम्मि । कयभोयणसक्कारे चलिए ठाणेसु लोयम्मि ॥499॥मिसाय्रेवि नियनयरमुवगए सिरिसुपास्कुम्रोवि। अह सोमाए सहिओसंचलियो नियगिहाभिमुहं ॥ 500॥ मंगलतूररवेहिं बंदियणुग्घुट्ठजयजयरवेणं । बहिरंतो दिसिवलयं सुपहाणकरेणुयास्टो ॥ 50 ॥ क्सणूसुओ पुरजणोवि पायारभवणमालेसु । पिडिज्जइ अन्नोनं बाहंतो अंगुवंगाई ॥ 502 ॥ | एवं च कुमरदसणउक्कंठाचचमेहकम्माणं । रेइंति इत्थमालावविभमा पुरपुरंधीणं ॥ 503 ॥ निदै नियंबबिंबस्स अत्तणो कावि ऐम। इंतपि । तुरियं कुमारख्वस्स देसणे गंतुमतरती ॥ 50 ॥ याकरिसिऊण निययं कावि हु अद्धप्पसाहियं पायं । सहरिसहियया वच्चै । कुमाररूवं प्लोए॥50॥ पीणघणत्यणभारेण निच्छणती पए पए कावि । कुणमाणी गइमेअं हसिज्जए तरुणलोएणं ॥ 506 ॥ | कावि हु कुंकुमसंकाए नियमुहं कज्जलेज मंडेउं । उत्तालमणा धावै जणं हसतंपि न गणेइ ॥ 507 ॥ कावि हु पभणइ एसो तिलोयपुज्जो । | केन । वध्वै दत्तानि वस्वामरणानि विविधानि ॥ 498 ॥ एवं परितोषकरे विवाहमहोत्सवे निवृत्ते । कृतभोजनसत्कारे चलिते स्थानेषु लोके ॥499॥म्तिसाग्रेऽपि निजनगरमुपगते श्रीसुपार्श्वकुमारोऽपि । अथ सोमया सहितः संचलितो निजगृहाभिसुखम् ॥ 100 ॥ मङ्गलतूररवैबन्दिजनो ष्टजयजयरवेण । बधिरवन् दिम्बल्यं सुप्रधानकरेणुकारूढः ॥ 501 ॥ तद्देशनोत्सुकः पुरजनोऽपि प्राकारभवनमालासु । पिण्ड्यतेऽन्योन्यं बाधमानोऽजोपानानि ॥ 50 ॥ एवं च कुमारदर्शनोस्कण्ठात्यक्तगेहकर्मणाम् । राजन्तीत्थमालापविभ्रमाः पुरपुरन्ध्रीणाम् ॥ 50 ॥ निन्दति । नितम्बबिम्बमात्मनः काप्यतिमहान्तमपि । त्वरितं कुमाररूपस्य दर्शने गन्तुमशक्नुवती ॥ 104 ॥ आकृष्य निजकं कापि खल्वर्धप्रसाधितं पादम् । सहर्षहृदया ब्रजति कुमाररूपं प्रलोकितुम् ॥50॥पीन्ध्न्स्त्न्मारेन्न् स्खलन्ती पदे.पदे कापि। कुर्वाणा गतिभेदं हस्पते तरुणलोकेन For Personal Private Use Only nelibrary.org
Page #112
--------------------------------------------------------------------------
________________ hu0ca0 // 53 // Jain Educa 106 मणोभवो देवो ! कह अन्नहा नीज्जइ पट्टीए इमस्स रैदेवी 1 ॥ 508 ॥ अन्ना पभणइ सुद्धे ! मा जंपह एरिस जओ तत्थ । अंगं पिईसरेण देद्धं कंती पुणो दुरे ॥ 509 ॥ तो भणइ हले ! सक्को एसो एसा सई य तस्स पिया । इयरावि भणइ वाले ! नूणं मैविब्भमो तुज्झ ॥ 510 ॥ जं तस्स लोयणेहिं सव्वत्तो दूसियं सरीरंपि । नूणं सुपासकुमरो एसो, सोमा पुणो एसा ॥ 511 ॥ रयणावलीव एयाए बाहुलैया सुपासकुमरस्स । कंठयले विलुलिस्सइ ता एसच्चिय जए धन्ना ॥ 512 ॥ अन्ना भणइ सौत्तीए दूसिया हौ कह इमा धन्ना ? / तैलोईए इमीइवि जं पई एस दुण्हंपि ॥ 513 ॥ एवं वियतरुणीयणस्स वयणाई सो निसामितो । पत्तो भवणदुवारे अवयरै करेणुयाए तओ ॥ 514 ॥ तत्थ य वारविलासिणिविहियाई विविहमंगलसयाई । अणुमभिउं नमसइ अम्नापिउपायकमलाई ॥ 515॥ तत्यवि |||506 ॥ कापि खलु कुङ्कुमशकया निजमुखं कज्जलेन मण्डयित्वा । उत्तानमना धावति जनं हसन्तमपि न गणयति ॥ 107 ॥ कापि खलु प्रमणत्येष त्रिलोकपूज्यो मनोभवो देवः । कथमन्यथा दृश्यते पृष्ठेऽस्य रतिदेवी 1 ॥ 108 ॥ अन्या प्रभणति मुग्धे ! मा बल्पेदृशं यतस्तत्र । अङ्गमपीश्वरेण दग्धं कान्तिः पुनदूरे ॥109 ॥ ततो भणति हले ! शक्र एष एषा शची च तस्य प्रिया । इतरापि भणति वाले ! नूनं मतिविभ्रमस्तव ॥ 110 ॥ यत्तस्य लोचनैः सर्वतो दूषितं शरीरमपि । नूनं सुपार्श्वकुमार एषः, सोमा पुनरेषा ॥ 111 ॥ रत्नावलीवैतस्या बाहुलतिका सुपा|र्श्वकुमारस्य । कण्ठतले विलोठिष्यति तस्मादेषैव जगति धन्या ॥ 512 ॥ अन्या भणति सपत्न्या दूषिता भवतु कथमियं घन्या ? / त्रिलोक्या अस्या अपि यत् पतिरेष द्वयोरपि ॥ 113 ॥ एवं विदग्धतरुणीजनस्य वचनानि स निशाम्यन् । प्राप्तो भवनद्वारेऽवतरति क्रेन्नुकायास्त्त्ः॥514॥ तत्र च वारविलासिनी विहितानि विविधमङ्गलशतानि । अनुमन्य नमस्यति मातापितृपादकमलानि ॥ 115 ॥ तत्रापि च प्रमोदेन दिव्यं विषय 1. da national For Personal & Private Use Only jammAr3a0 || // 53 // ainelibrary.prg
Page #113
--------------------------------------------------------------------------
________________ 107 य पमोएण दिव्वं विसयसुहमणुहवंतस्स । अणुवमियपुनपगरिसपुज्जंतसमीहियत्यस्स ॥ 516 ॥ सुरवैनिउत्तसुरगणौवणीयाभरणगंधवत्थस्स । ववगयरोगायकस्स दलियसयलारिवग्गस्स ॥ 517 ॥ कैयावि हु सेवागयतुंबुरुपारद्धपंचमुम्गारं । नच्चंतसुरबहुजणं पिच्छणयं पिच्छमाणस्स ॥ 518 ॥ कैयावि जणयजणणीसमीवगमणेण तह य कियावि। विसयम्मि जणविवाए नित्रयकरणम्मि निरयस्स ॥ बोलिंति वासरा इय वरिसेसु कित्तिएसुवि गएसु । अह अनया य सुपैटनरवई आउसेसम्मि ॥ 520 ॥ ठावै सुपासकुमरं विहीए रज्जे अणिच्छमाणपि । सयमवि पउमप्पहजिणपणीयधम्माणुसारेण ॥ 521 ॥ पज्जंताणसणविहिं काउणीसान्न्देव्लोग्म्भि। संपत्तो पुहवी पुण पत्ता मोक्खे जो भणियं ॥ 522 / / नागेसुं उसमपिया सेसाणं सच जंति ईसाणे । अट्ट य सणंकुमारे माहिदे अट्ट अन्नुक्म्सो॥523॥ आइजिणाणटण्हं गयाओ मोक्खम्मि अट्ठ जणणीओ । अट्ठय सणंकुमारे माहिदे अट्ठ वच्चंति ॥ 524 ॥ एत्तो साहियनीसेसविसमदुमगं सुखमनुभवतः । अनुपमितपुण्यप्रकर्षपूर्यमाणसमीहितार्थस्य ॥ 516 ॥ सुरपतिनियुक्तसुरगणोपनीताभरणगन्धवस्य । व्यपगतरोगातङ्कस्य दलितसकलारिवर्गस्य ॥ 517 ॥ कदापि खलु सेवागततुम्बुस्पारब्धपञ्चमोद्वारम् । नृत्यत्सुरवधूजनं प्रेक्षणकं पश्यतः ॥ 518 ॥ कदापि जजननीसमीपगमनेन तथाच कदापि । विषये जनविवादे निर्णयकरे निरतस्य ॥ 519 ॥ गच्छन्ति वासरा इति वर्षेषु कियत्स्वपि गतेषु । अथान्यदाच सुप्रतिष्ठनरपतिरायुःशेषे ॥ 120 ॥ स्थापयति सुपार्श्वकुमारं विधिना राज्येऽनिच्छन्तमपि । स्वयमपि पद्मप्रभाजनप्रणीतधर्मानुसारेण ॥ 521 ॥ पर्यन्तानशनविधि कृत्वेशानदेवलोके । संमाप्तः पृथिवी पुनः प्राप्ता मोक्ष यतो भणितम् ॥ 522 ॥ नागेषु ऋषमपिता शेषाणां सप्त यान्तीशाने । अष्ट च सनत्कुमारे माहेन्द्रेऽष्टानुक्रमशः ॥52shaa आदिजिनानामष्टानां गता मोक्षेऽष्ट जनन्यः । अष्ट च सनत्कुमारे माहेन्द्रेऽष्ट ब्र्ज्ञ्ति॥24॥ GOO... JainEducatio n al For Personal & Private Use Only anwir.sanelibrary.org
Page #114
--------------------------------------------------------------------------
________________ जम्म ॥ 24 ॥ 108 |सुपासरायावि । रज्जं परिपालै दलियसयलदरियारिमाहप्पं । / 525 ॥ इय समैकतेसु bahueK वच्छरेनु गम्भवई । सोमादेवी जाया ॥ 100 कालकमेणं पसूया य ॥ 526 ॥ सुकुमालपायकरयलनिरुवमरूबोवसोहियसरीरं । तणुकंतिपसरधवलियजम्मणभवणं सुहं प्त्त्।527॥ उचियसमए य सिरिसेहरोचिनार्म महाविभूईए । तस्स कयं तो सोविहुपंचहिं धाईहिं परियरिओ ॥ 528 ॥ परिवैदिउमारद्धा सयंवराहिं कलाहिं सयलाहिं । आगंतूणं वरिओ विणा पयत्तपि, एत्तो य ॥ 529 ॥ जा सिरिसुपासराया चिट्ठइभवणस्स उवरि उवविद्या । ता पिच्छइ विच्छायं गयणे रविमंडलं सहसा ॥ 530 / / करवत्तसरिसदाढाकडप्पदुप्पिच्छराहुणा पत्थं । थेरीणवि उडढमुहाण काममवलो। यणिज्जं च ॥ 53 ॥ तह सहरिसपरिधाविरतिमिरमहारक्खसेण दुटेण । कवलिज पिच्छइ गयणपएस समम्मपि ॥ 532 ॥ एत्थंत रम्मि माइणकुटुंबिणीणं सचगहियाणं । मुंचसु सूरं राहुत्ति पुकरतीण हलबोल ॥ 533 ॥ सोऊण खिवै दिढि धरणीयले ताव ca8 इतः साधितनिःशेषविषमदुर्ग सुपार्श्वराजोऽपि । राज्यं परिपालयति दलितसकलझारिमाहात्म्यम् ॥ 52 ॥ इति समतिक्रान्तेषु बहुकेषु वत्स। रेषु गर्भवती । सोमादेवी जाता कालक्रमेण प्रसूता च ॥ 526 ॥ मुकुमालपादकरतलनिरुपमरूपोपशोभितशरीरम् । तनुकान्तिप्रसरधवलितनन्मभवनं सुखं प्राप्तम् ॥ 127 ॥ उचितसमये च श्रीशेखर इति नाम महाविभूत्या । तस्य कृतं ततः सोऽपि हि पञ्चभिर्धात्रीभिः परिकरितः ॥ 528 ॥ परिवर्धितुमारब्धः स्वयंवरामिः कामिः सकलाभिः । आगत्य वृतो विना प्रयत्नमपि, इतश्च ॥ 529 ॥ यावत् श्रीसुपार्श्वराजस्तिष्ठति भवनस्योपर्युपविष्टः । तावत् पश्यति विच्छार्य गगने रविमण्डलं shsaa॥530॥ करपत्रसदृशदंष्ट्रानिकरदुर्दशाहुणा ग्रस्तम् । स्थविराणामप्यूर्ध्वमुखानां काममवलोकनीयं च ॥ 531 ॥ तवा सहर्षपरिधावनशीलतिमिरमहाराक्षसेन दुष्टेन । कवल्यमानं पश्यति गगनप्रदेशं स्म्ग्र्म्पि॥532॥ अत्रान्तरे ब्राह्मणकुटुम्बिनीनां स्वमुत्रगृहीतानाम् । मुश्च सूरं राहो ! इति पूत्कुर्वतीनां तुमुलम् ॥533॥shrutvaa लिपति दृष्टिं धरणीतले ताव्च्च्-1॥55॥ woM Jain Educ a tional For Personal & Private Use Only ainelibrary.org
Page #115
--------------------------------------------------------------------------
________________ Jain Educa 109 कमिहुणाई । दोसंघयार संकाए विहडमाणाई पिच्छे ॥ 534॥ तह य विडंबिज्जंताई कोसिएहिं वणेसु लीणाई । संकुइय अंगुवंगाई वायसीणं सरीराई ॥535॥ तह अम्मिहोचिएहि मंतपवित्तेर्हि महुघयाईहिं । तम्मोयणानिमित्तं हुणिज्जमाणस्स जलणस्स ॥ 536 ॥ धूमपडलेण संछाइयम्मि गयणम्मि मेहसकाए । घुयपक्खउडं पिच्छइ इंसौलं माणसे चलियं ॥537॥ तह मेहागमसंसियआगमणाणं पईण मुद्धाओ । मग्गमवलोयमाणीउ नियै पाउसियदैयाओ ॥538 ॥ तत्तो खणमेत्तेणं धूमेण मीणउच्च उब्वमै । राहू रविणो । बिंबं समुत्तिछेयम्मि तत्तो य ॥ 539 ॥ सुत्थावत्थं जायं भुवणं सचराचरंपि जा नियै । ता क्वी पुणो दिट्ठिई राया गयणगणाभिमुह । ॥ 540 ॥ तत्थ य वियलियतिमिरं दिसाण चक्कं समग्गलपयावं । अच्छीर्हि दुष्पिच्छं तेएणं नियै रविर्बिवं ॥ 541 ॥ तो नक्खणप्यहं तक्खणदिहं च पासिउं राया । खणिगत्तभावणं चिय भावेडं सो समारो ॥ 542 ॥ जह एसो सूरोवि हु गसिज्जए राहुणा हढे - क्रमिथुनानि । दोषान्धकारशङ्कया विघटमानानि पश्यति ॥ 134 ॥ तथा च विडम्ब्यमानानि कौशिकैर्वनेषु लीनानि । संकुचिताङ्गोपाङ्गानि । वायसीनां शरीराणि ॥ 131 ॥ तयाग्निहोत्रकैर्मन्त्रपवित्रैर्मधुघृतादिभिः । तन्मोचनानिमित्तं हूयमानस्य ज्वलनस्य ॥ 136 ॥ धूमपटलेन संछादिते गगने मेघशङ्कया । घुतपक्षपुढं पश्यति हंसकुलं मानसे चलितम् ॥537 ॥ तथा मेवागमशंसितागमनानां पतीनां मुग्धाः । मार्गमवलोकमानाः पश्यति प्रातिवेश्मिकदयिताः ॥ 138 ॥ ततः क्षणमात्रेण धूमेन मनिक इवोद्वमति । राहू खेर्बिम्बं स्वभुक्तिच्छेदे ततश्च ॥ 139 ॥ सुस्थावस्थं जातं भुवनं सचराचरमपि यावत् पश्यति । तावत् क्षिपति पुनर्दृष्टि राजा गगनाङ्गणाभिमुखम् ॥40॥ तत्र च विगलिततिमिरं दिशां चक्रं समर्गलप्रतापम् । अक्षिभ्यां दुर्दर्श तेजसा पश्यति रविबिम्बम् ॥ 141 ॥ ततस्तत्क्षणप्रनष्टं तत्क्षणदृष्टं च दृष्ट्वा राजा । क्षणैक त्वभावना 1. भूय ग. सुच । 2 वा. ग. मौणित 3 य चतगुण । national For Personal & Private Use Only ainelibrary.org
Page #116
--------------------------------------------------------------------------
________________ daengtang // 55 // Jain Educa lo जावि । तह पाणिणो गसिज्जंति मच्चुणा नूण संसारे ॥ 543 ॥ तह एयम्मिवि सोक्खं जं किंपि हु तंपि दुक्खपरिकलियं । चउसुवि गईसु, लोया तहवि हु एयम्मि बामूढा ॥ 544 ॥ दुक्खं सहति पत्ता तरुणीं नयणवागुराक्सियं । मयणमहापारद्धियनिसायबाणावलीविद्धा ॥ 545 ॥ तत्तो अपारसंसार दुक्खदावानलम्मि ते नूणं । अपरित्ताणा पुणरवि इंधणकप्पच्चिय हवंति ॥ 546 ॥ ता एयाओ कारागाओव जुज्जए पलाएडं । भंजेऊणं इण्हिं पुत्तवहूनेहनियढाई ॥547॥ एत्थंतरम्मि कंपियसिंहासना ओहिनायनियकिच्चा । नरवरसुपासपासं समागया लहु इमे तियसा ॥548॥ सारस्सयमाइच्चा बहिंवरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेवरिट्ठा य ॥ 549 ॥ नमिरुत्तमंगवियलंतसुर हिमंदारकुसुमसंघाया । विणएणं जिणनाहं थोडं एवं समारद्धा ॥ 550 ॥ जयसि तुमं भुवणावलिसरोजवणसंडचंडमायंड ! | वम्महमयंधसिंधुरकुंभयढ वियारणमयंद ! मेव भावयितुं स समारब्धः ॥ 142 ॥ यथैष सूरोऽपि खलु ग्रस्यते राहुणा हठेनापि । तथा प्राणिनो ग्रस्यन्ते मृत्युना नूनं संसारे ॥ 942 ॥ तथैतस्मिन्नपि सौख्यं यत् किमपि हि तदपि दुःखपरिकलितम् । चतसृष्वपि गतिषु, लोकास्तथाप्येतस्मिन्त्र्यामूढाः ॥ 944 ॥ दुःखं सहन्ते प्राप्तास्तरुणीनां नयनवागुराविषयम् । मदनमहाव्याधनिशात बाणावली विद्धाः ॥ 145 ॥ ततोऽपारसंसारदुःखदावानले ते नूनम् । अपरित्राणाः पुनरपीन्धनकल्पा एव भवन्ति ॥ 146 ॥ तस्मादेतस्मात् कारागारादिव युज्यते पलायितुम् । भक्त्वदानीं पुत्रवधूस्नेह निगडान् ॥ 947 ॥ अत्रान्तरे कम्पितसिंहासना अवधिज्ञातनिजकृत्याः । नरवरसुपार्श्वपार्श्व समागता लध्विमे त्रिदशाः ॥ 148 ॥ सारस्वतादित्या बहिवरुणाश्च गर्दतोयाश्च । तुषिता अव्याबाधा आग्नेया चैवारिष्टाश्च ॥ 149 ॥ नम्रो तमाङ्ग विगलत्सुरभिमन्दार कुसुमसंघाताः । विनयेन जिननाथं 1.क. हिणाय । For Personal & Private Use Only jammAi0 // 55 // Lainelibrary.org
Page #117
--------------------------------------------------------------------------
________________ | // 551 // मुत्तिवहूकंउम्गहौकंठिय! मलियमोहमाइप्प! | तुझ नमो तिहुयणरक्वणक्खणिय ! परमकारुणिय ! ॥ 552 / / इय थोऊणं पभणंति तुह पुरो देव ! अम्ह का गणणा । खजोयाणव सूरस्स दूररुदंषयारस्स ? ॥ 55 ॥ तहवि निययादिगाराणुरुवमम्हेवि किंपि विन्विमो। सुमरणमित्तनिमित्तं तुह पुरओन उण उवएसो ॥ 554 ॥ पव्वज्ज पडिवजसु भ्व्दुह्व्न्न्ध्न्न्ज्ल्ग्जालोलि। तह य पयट्टसु .सिग्धं अणत्यनिम्मंयणं तित्यं ॥ 555 / / तह पहु! पयंडपासडिदेसणातिमिरनियर अंतरियं । पयासु सिवमग विमलनाणरयणपईवेण ॥ 556 ॥ इय लोग्ण्तिय्देवोवेस्द्गुन्न्प्प्व्द्द्द्धिउल्लासो। सविसेसं संजाओ सिद्धिबहूसंगमासंसी ॥ 557 ॥ एवं विनविऊणं गएम तेसुं सुपास्न्र्नाहो। वारसियमहादाणंदाउ परिचिंतए जाच ॥ 558 ॥ ता तक्खणंपि चलियं सीहास्न्न्म्म्ल्र्य्न्न्पिप्य्द्द्ण्। सोहम्मदेवलोए । सुहासणत्यस्स सक्कस्स ॥ 559 ॥ तच्चलणाणंतर अवहिणाय नाऊण जिन्न्म्न्न्विय्प्प्ण्। सोसचटु पयाई उढिय गंतूण तयभिमुहं ॥ 56 ॥ स्तोतुमेवं समारब्धाः ॥ 550 ॥ जयसि त्वं मुवनावलिसरोजवनषण्डचण्डमार्तण्ड ! / मन्मथमदान्धसिन्धुरकुम्मतरविदारणमृगेन्द्र ! ॥ 15 ॥ मुक्तिवधूकण्ठग्रहोत्कण्ठित ! मर्दितमोहमाहात्म्य ! / तुभ्यं नमस्त्रिमुवनरक्षणाक्षणिक ! परमकारुणिक ! ॥ 552 ॥ इति स्तुत्वा प्रमणन्ति तव । पुरो देव ! अस्माकं का गणना । खद्योतानामिव सूरस्य दूररुद्धान्धकारस्य ! ॥ 553 ॥ तथापि निजकाधिकारानुरूपं वयमपि किमपि विज्ञपयामः । स्मरणमात्रनिमित्तं तव पुरतो न पुनरुपदेशः ॥ 154 ॥ प्रव्रज्यां प्रतिपद्यस्व भवदुःखवनदहनज्वलनज्वालालिम् । तथा च प्रवर्तय शीघ्रमननिर्मन्थनं तीर्थम् ॥ 555 ॥ तथा प्रभो ! प्रचण्डपाषण्डिदेशनातिमिरनिकरान्तरितम् । प्रकटय शिवमार्ग विमलज्ञानरत्नप्रदीपेन ॥ 556 ॥ इति लोकान्तिकदेवोपदेशद्विगुणप्रवर्धितोल्लासः । सविशेष संजातः सिद्धिवसंगमाशंसी ॥ 557 ॥ एवं विज्ञप्य गवेषु तेषु सुपार्श्वनरनाथः । बार्षिकमहादानं दातुं परिचिन्तयति यावत् ॥ 558 ॥ तावत् तत्क्षणमपि चलितं सिंहासनममलरत्नप्रमाप्रकटम् । साधर्मदेवलोके सुखासनस्थस्य Sain Educatio n For Personal & Private Use Only 1XAlibrary.org
Page #118
--------------------------------------------------------------------------
________________ /12 yoUNa जिणं चिंतिउमारदोजह सुपासजिणनाहो । इच्छइ दाणं दाउं आवरिसं तस्स तो मम ॥ 561 ॥ जुज्जइ घणसंपत्ति काउं, इस mu00 तक्खणपि वेसमण । आणवै जहा निक्खमणदाणजोगं जिणगिहम्मि ॥ 562 ॥ खिवसु पभूयं कणगं, इय सौं सकसासणं सोवि । जम्माइ. / 56 ॥ आणवै जंभगसुरे पडिच्छिउ तेवि विणएण ॥ 56 ॥ जिणमंदिरम्मि वरिसंति कणयरासिं तओ य भयवपि । चच्चरचउक्कचउमुहमहापहप्पमुहठाणेसु ॥ 564 ॥ अणविक्खियमुहमणिवारियं च वरवरियघोसणापुव्वं । सव्वाण विएगत्थं पत्यणउत्ताणियकराणं ॥ 565 ॥ अणुदियह दावावै कणयं, तस्सावि dijjmaannss। divase divase dijai अडलक्खइहिया क्न्न्य्कोद्दी॥566॥अः नवपरिणयलवलीफलम-17 रधवलाए धवलिया तस्स । अणवस्यकणयदाणुब्भवाए कित्तीए दिसिनिवहा ॥ तत्तो य दूरदेसा केसुवि इंतेसु मम्गणगणेसुं । अनेसुंच शक्रस्य ॥ 159 ॥ तचलनानन्तरमवधिना च ज्ञात्वा जिनमनोविकल्पम् । स सप्ताष्ट पदानि उत्थाय गत्वा तदभिमुखम् ॥ 560 ॥ स्तुत्वा जिनं चिन्तयितुमारब्धो यथा सुपार्श्वजिननाथः । इच्छति दानं दातुमावर्ष तस्य ततो मम ॥ 561 ॥ युज्यते धनसंपत्तिं कर्तुमिति तत्क्षणमीप वैश्रमणम् । आज्ञपयति यथा निष्क्रमणदानयोग्यं जिनगृहे ॥ 562 ॥ क्षिप प्रभूतं कनकम् , इति श्रुत्वा शक्रशासनं सोऽपि । आज्ञपयति जृम्मकसुरान् प्रतीष्य तेऽपि विनयेन ॥ 563 ॥ जिनमन्दिरे वर्षन्ति कनकराशिं ततश्च भगवानपि । चत्वरचतुष्कचतुर्मुखमहापप्रमुखस्थानेषु ॥ 564 ॥ अनवेक्षितमुखमनिवारितं च वरवरिकाघोषणापूर्वम् । सर्वेभ्यो विवेकार्थ प्रार्थनोत्तानितकरेभ्यः ॥ 565 ॥ अनुदिवसं दाप्यते कनकं, तस्यापि दीयमानस्य । दिवसे दिवसे दीयतेऽष्टलक्षाधिका कनककोटिः ॥ 966 ॥ अथ नवपरिणयलवलीफलमरधवलया धवलितास्तस्य । अनवरतकनकदानोद्भवया कीर्त्या दिग्निवहाः ॥ 56 ॥ ततश्च दूरदेशात् केष्वप्यायत्सु मार्गणगणेषु । अन्येषु च हिरण्यं गृहीत्वा niva 12. kyaahiyk| Jain Educational 00000000000000000 For Personal & Private Use Only linelibrary.org
Page #119
--------------------------------------------------------------------------
________________ kancha aaaaaaeesBANGWONGane //3 | हिरणं गहिऊन नियमानेसु ॥ 568 ॥ रुंदासुवि रत्यासु वाणारसिपुरवरीए मज्जामि । दुक्खेण भमै लोओ नियनिहलियवच्छ। यलो ॥ 569 ॥ एत्य त्वणिजपुंजे एत्य य वत्ये पवित्यरह सिम्बं । एत्य य रयणुकरं मम्गणजोग निवेसेह ॥ 570 ॥ इह करितुरयरहाई ठावह क्रिएह एत्व कुइलाओ। भोअणसालाउ तहा आहारत्यं विदेसीण ॥ 571 / / एवं दाणनिमित्तं निउत्तपुरिसाण बच्छरं नाव । अणिसं समाइसंताण किं करे हवै उल्लावो ॥ 572 ॥ तिनेव य कोडिसया अट्ठासीयं च हुंति कोत्तीओ। असियं च सयसहस्सा सव्वंको वैयकणयस्स ॥ 573 ॥ इय आवरिसं कंचणवरिसेणं तप्पिऊण भवणंपि । निम्मम्गणं विहेउं सदावै मंतिणो राया ॥ 574 / / तह तलबरसेणाहिवकोसाहिवमंडलीयसामंते । नयरीपहाणलोएण संजुए, ताण पञ्चक्खं ॥ 575 / / उवि सव्वंगंपिहु कुमारे सिरिसेहरम्मि नियरबं । नीइचि दंतकति विरयंतो भणइ वयणमिणं ॥ 576 ॥ तुम्हाण एस सामी देवाणुपियाणुमत्रह इयाणि । मं र्तमानेषु ॥ 568 ॥ विशालास्वपि रय्यासु वाराणसीपुरवराया म्ध्ये। दुःखेन भ्रमति लोको निर्दयनिर्दलितवक्षस्तलः ॥ 569 ॥ अत्र तपनीयपुञ्जानत्र च वस्त्राणि प्रविस्तृणीत शीघ्रम् । अत्र च रत्नोत्करं मार्गणयोग्यं निवेशयत ॥ 570 ॥ इह करितुरगरयादीन् स्थापयत विरचयतात्र विपुलाः । भोजनशालास्तबाऽऽहाराय विदेशिनाम् ॥ 571 ॥ एवं दाननिमित्तं नियुक्तपुरुषाणां वत्सरं यावत् । अनिशं समादिशतां किं कुर्वे भवत्युल्लापः ॥ 572 ॥ त्रीण्येव च कोटिशतान्यष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि सर्वाको व्ययितकनकस्य ॥ 573 ॥ इत्यावर्ष काञ्चनवर्वेण तर्पयत्वा भवनमपि । निर्मार्गणं विधाय शब्दाययति मन्त्रिणो राजा ॥ 574 ॥ तथा. तलवरसेनाधिपकोशाधिपमण्डलिकसामन्तान् । नगरीपधानलोकेन संयुतान्, तेषां प्रत्यक्षम् ॥ 575 ॥ स्थापयित्वा सर्वाङ्गमपि हि कुमारे श्रीशेखरे निजरान्यम् । नीतिरिति 11. sttm। AADAR Jain Educ a tional For Personal & Private Use Only Mainelibrary.org,
Page #120
--------------------------------------------------------------------------
________________ su0ca0 112011 Jain Educa 114 सव्वविरइम्गहणे, तेवि हु सोऊण विम्हइया ॥ 577॥ जंपंति वज्जमैया सवणा अम्हाण नूण जे अज्ज । बहिरत्तणं न पत्ता इमाए वयणासणीए लहुं ॥ 578 / / इय एवमाइसकलुणवयणाणि परंपरा कहकहंपि । अणुमन्नंति नरिंदं गुरुनिव्वंघेण जंपतं ॥ 579 ॥ अह सिरिसेहरराया नयणंसुनिवायमेइलियकवोलो । चलणेसु निवडिऊणं विन्नवर कपि जयगुरुणो ॥ 580 ॥ जैवि परिखीणमोहा तुन्भे विरइया य सव्वविरईए । तहवि हु निक्खमणमहं पडिवज्जह मज्झ पसिऊण ॥ 581 ॥ तस्सुवरोहेण इमं पडिसुणै सुपासाजणवरो तत्त्वो । सिरिसेहरनिवआणापवचिया वेत्ति तुरियं ॥ 582 ॥ अद्भुतरं सहस्सं सुवन्नकलसाण तत्य आणिति । सुपसत्यतित्यसलिलं दिव्वाओ तहोसहीओ य ॥ 583 ॥ घणसारमीसचंदणपमुहाई विलेवणाई सुरहीणि । जिणमज्जणत्यमुवर्णिति तत्य, एत्यन्तरे ताव दन्तकान्ति विरचयन्भणति वचनमिदम् ॥ युष्माकमेव स्वामी देवानुप्रियाः ! अनुमन्यध्वमिदानीम् । मां सर्वाविरतिग्रहणे, तेऽपि खलु श्रुत्वा विस्मिताः ॥ जल्पन्ति वज्रमयाः श्रवणा अस्माकं नूनं येऽद्य । बधिरत्वं न प्राप्ता अनेन वचनाशनिना रघु ॥ 178 ॥ इत्येवमादिसकरुणवचनानि प्रजल्पितारः कथंकथमपि । अनुमन्यन्ते नरेन्द्रं गुरुनिबन्धेन जल्पन्तम् ॥ 979 ॥ अथ श्री शेखरराजो नयना भुनिपातमलिनितकपालः । चरणयोर्निपत्य विज्ञपयति कथमपि जगद्गुरून् ॥ 180 ॥ यद्यपि परिक्षीणमोहा यूयं विरताश्च सर्वावरत्याः । तथापि खलु निष्क्रमणमहं प्रतिपद्यध्वं मम प्रसीद्य ॥ 581 ॥ तस्योपरोधेनेमं प्रतिशृणोति सुपार्श्वजिनवरस्ततः । श्रीशेखर नृपाज्ञाप्रवर्तिता वैत्रिकास्त्वरितम् ॥ 182 ॥ अष्टोत्तरं सहस्रं सुवर्णकलशानां तत्रानयन्ति । सुप्रशस्ततीर्थसलिलं दिव्यास्तथइअउषधीश्च ॥ 583 ॥ घनसारमिश्रचन्दनप्रमुखानि विळेपनानि सुरभीणि । जिनमज्जनार्थमुपनयन्ति तत्र, अत्रान्तरे तावत् ॥ 584 ॥ द्वात्रिंशदपि सुरेन्द्राः कम्पितसिंहासना ज्ञात्वा । अवधिना परमार्थ 1 1. ग. मदिल 2 ख. ग. रिमीण । 3 रु. दरिया, ga. priyaa। For Personal & Private Use Only jammAi* // 57 // lainelibrary.org
Page #121
--------------------------------------------------------------------------
________________ /15 // 584 // बत्तीसपि सुरिंदा कंपियसीहासणा प्र्न्नेऊन्न्। ओहीए परमत्थं पवरविमाणेसु आख्दा ॥ 585 ॥ वियसियसयवचविसाललोयणा जोव्वणुभटविलासा । बहुदेवकोडिकोडीहि परिखुडा चारुस्वधरा ॥ 586 ॥ पडपडैसंखकाइलाइंगवलिमाइतरघोसेण । पहिरियभंडा जिणवरिंदपास समल्लीणा ॥ 587 ॥ जयपहुणो पयपउमं तिपयाहिणपुव्वगं पणमिऊण । भवणंगणे निसबा जिणपयकिबाससुपैत्ते ॥ 588 ॥ अह अच्चुयसक्केणं नियदेवा पभणिया जहा सिग्छ । निव्वचेह समग निक्खमणमिसेयसामगि ॥ 589 ॥ जिणवरदिक्खासमउत्ति एयमायबिडं कयपणामा । पवरकणयाइकलसे खीरोयजलेण पडिपुबे ॥ 590 ॥ सुसुयंत्रपुष्फपडलाई तह य अन्नं च जंपि पाउ । सुपहाणवत्युनिवहं अच्चुयसक्कस्स उवणिति ॥ 591 ॥ तत्तो अच्चुयतियसाहिमोवि देवेहि परिगओ तेहिण्। कणयाइमहाकुंभेहिं अट्ठसाहस्ससंखेहिं ॥ 592 ॥ दिव्वोसहिमीसेहिं मंदिरमंदरहियं जिणवरिंदं । हरिसुल्लसंतदेहो अहिसिंचइ गरुयमतीए । / 593 ॥ एवं सुराहिवइणो सेसावि हु चंदमूरपज्जंता । मजति जिणं तो तेसु संठिएसुं सठाणम्मि ॥ 594 ॥ सिरिसेहरनरप्रवरविमानेष्वारूढाः ॥ 585 ॥ विकसितशतपत्रविशाललोचना यौवनोगटविलासाः । बहुदेवकोटिकोटिमिः परिवृताधारुरूपधराः ॥ 586 ॥ पटुपटहशङ्खकाहलमृदङ्गतलिमादितूरघोषेण । बधिरितचाण्डा जिनवरेन्द्रपार्श्व समालीनाः ॥ 587 ॥ जगत्प्रभोः पादपचं त्रिप्रदक्षिणापूर्वक प्रणम्य । भवनाङ्गणे निषण्णा जिनपादविन्याससुपवित्रे ॥ 588 ॥ अथाच्युतशक्रेण निजदेवाः प्रभणिता यथा शीघ्रम् । निर्वर्तयत समयां निक्रमणाभिषेकसामग्रीम् । / 589 ॥ जिनवरदीक्षासमय इत्येवमाकर्ण्य कृतप्रणामाः । प्रवरकनकादिकलशान् क्षीरोदबलेन परिपूर्णान् ॥ 19 ॥ सुसुगन्धपुष्पपटलानि तथान्यं च यदपि प्रायोग्यम् । सुप्रधानवस्तुनिवहमच्युतशकमुपनयन्ति ॥ 591 ॥ ततोऽच्युतत्रिदशाधिपोऽपि देवैः परिगतस्तैः । कनकादिमहाकुम्भैरष्टसहससंख्यैः ॥ 592 ॥ दिव्यौषधिमित्रैमन्दिरमन्दरस्थितं जिनवरेन्द्रम् । होल्लसदेहोऽभिषिश्चनि गुरुभक्त्या ङोओओओओओओओओओ JainEduced For al & Plate Use Only
Page #122
--------------------------------------------------------------------------
________________ Po 16 su0ca0 jammADa // 28 // नाहो विणयपरो अप्पमचचिचो या मत्तीए दुकलंचलनिम्मियमुहकोसक्मिआसो ॥ 595 ॥ पुन्बुवणीएहि तेहिं कणयाइमरहिं कलससहस्सेहिं । तित्वजलपूरिएहिं मजेइ जिणं जएकपहुं ॥ 596 ॥ एवं च वट्टमाणे जिणवरमज्जणमहसवे तत्थ । केवि सुरिंदा चालिंति उभयपक्खे सियचमरे ॥ 19 ॥ केवि हु धवलिमनिजिसियसयक्ताई आयवत्ताइ । धारिति ठवंति पुरो अखंपणं दप्पणं कवि ॥ 598 ॥ उपाडिति व उजतमगुरुवणसारधूर्वधूमेण । अंधारियदिसिवलयं वरधृक्कडच्छुयं केवि ॥ 599 ॥ पणवन्नकुमुममालार प्रिम्लामिलिय्म्स्ल्मालाओ। केवि पयरंति अन्ने य पज्जुवासिति भयवंतं ॥ 600 ॥ अह निव्वत्ते मज्जणमहम्मि सिरिसेहरण नरवइणा । सीहासणमन्त्रयरं गवियमह उत्तराभिमुहं ॥ 601 ॥ तत्य ठियं च जिणिदं हविऊणं सेयपीयकलसेहिं । पुव्वाभिमुहे सीहा। सणम्मि निसियावए तचो ॥ 602 ॥ तत्थट्ठियस्स सूमालगंधकासाइलूहियंगस्स । गोसीससुरहिचंदणचच्चियदेहस्स देवस्स ॥ 603 ॥ ॥ 593 // एवं सुराधिपतयः शेषा अपि हि चन्द्रसूरपर्यन्ताः । मजयन्ति जिनं ततस्तेषु संस्थितेषु स्वस्थान ॥ 194 ॥ श्रीशेखरनरनाथो विनयपरोप्रमत्तरितच । भक्त्या दुकूलाञ्चलनिर्मितमुखकोशविन्यासः ॥ 595 ॥ पूवानीतैस्तैः कनकादिमयैः कलशसहसैः । तीर्थनलपूरितैमज्जयति जिनं जगदेवप्रमुम् ॥ 596 ॥ एवं च वर्तमाने जिनवरमज्जनमहोत्सवे तत्र । केऽपि सुरेन्द्राश्वान्यन्त्युभयपक्षयोः सित्चाम्रान्॥597॥ केऽपि हि पवारिमनिजितसितशतपत्राण्यावपत्राणि । धारयन्ति स्थापयन्ति पुरोऽप्रलं दर्पणं केऽपि ॥ 198 ॥ उत्पादयन्ति च दद्यमानागुरुघनसारधूपधूमेन । अन्धारितदिग्वलयं वरधूपदवीं केपि ॥ 599 ॥ पञ्चवर्णकुसुममालाः परिमलामलितभ्रमरमालाः । केऽपि प्रकुर्वन्त्यन्ये च पर्युपासते भगवन्तम् ॥10॥ब्न् निवृत्ते मज्जनमहे श्रीशेखरेण न्र्प्तिना। सिंहासनमन्यतरत् स्थापितमयोत्तराभिमुखम् ॥ 601 ॥ तत्र स्थितं च जिनेन्द्र स्लपवित्वा श्वेतपीतकः । पूर्वाभिमुखे सिंहासने निषादवति ततः ॥ 602 ॥ तत्र स्थितस्य सुकुमालगन्धकाषायि &000000000000000 o naas.com // 58 // . national For Personal & Private Use Only ainelibrary.org
Page #123
--------------------------------------------------------------------------
________________ /17 परिहियफलिहुज्जलदेवदूसजुयलस्स बच्छदेसम्मि । घोलतविमलनिचलनवमुत्ताइलकलावस्स ॥ 604 ॥ मणिमंडियकुंडलजुअलकिरणकबुरियगंडमायस्स । रयणमयमौडमंडियमुद्धस्स सुपासनाहस्स ॥ 605 ॥ नमिऊण चलणजुयलं पुन्नोविध्र्न्निय्ल्निहिय्सिर्क्म्ला। आसीसाहिं युणिउ सुरासुरिंदा समारदा ॥ 606 ॥ कहं विय? विजयसु कृतित्थसत्य दलसु महामोहमल्लमाहप्पं । उच्छिंदसु मिच्छत मुत्तिपई पयडसु जणाणं ॥ 607 ॥ पालसु सुसमणधम्म सयलंतरसत्तूसिन्ननिम्महणं । कुणसु जयस्सवि अजयं रैप्पियं जयसुतं नाह! ॥ 608 ॥ इय थोडं सुवणगुरुं हरिसियहियएहिं सव्वसकेहिं । ससुरासुरमणुएहि पुरओ य पयट्टियं नर्से ॥ 609 ॥ एत्यंतरम्मि भाविरनियपिउगुरुविरहम्गिदमियमणेण । सिरिसेहरेण भणिया नियपुरिसा भो जहा सिग्यं ॥ 610 ॥ तिजयपहुणो निमित्तं चंदणरसलिहियसत्थियपसत्यं मज्झनिवेसियमणिमयसपायवीदासणसणाई ॥ 111 ॥ रंगतविविहचिंधं मणोरमानामियं महासिवियं । निव्वत्तहत्ति वक्षिताङ्गस्य । गोशीर्षसुरमिचन्दनचर्चितदेहस्य देवस्य ॥ 603 ॥ परिहितस्फटिकोज्वलदेवदूष्ययुगलस्य वक्षोदेशे । घूर्णमानविमलनिश्चलनवमुक्ताफलकलापस्य ॥ 601 ॥ माणमण्डितकुण्डलयुगलकिरणकर्बुरितगण्डभागस्य । रत्नमयमुकुटमण्डितमूनः सुपार्श्वनाथस्य ॥ 605 ॥ नत्वा चरणयुगलं पुनरपि धरणीतलनिहितशिरःकमलाः । आशीभिः स्तोतुं सुरासुरेन्द्राः समारब्धाः ॥ 606 ॥ कथमिव ! विजयस्व कुतीर्थसाथ दलय महामोहमलमाहात्म्यम् । उच्छिन्तस्व मिथ्यात्वं मुक्तिपथं प्रकटय जनानाम् ॥ 607 ॥ पालय सुश्रमणधर्म सकलान्तरशत्रुसैन्यनिर्मन्यनम् । कुरुष्व बगतोऽप्यजय्यं रतिप्रियं जय त्वं नाथ ! ॥ 608 ॥ इति स्तुत्वा भुवनगुरुं हर्षितहृदयैः सर्वशकैः । ससुरासुरमनुजैः पुरतश्च प्रवर्तितं नाव्यम् ॥ 609 ॥ अत्रान्तरे भाविनिजपितृगुरुविरहाग्निदावितमनसा । श्रीशेखरेण भाणता निजपुरुषा भो यथा शीघ्रम् ॥ 610 ॥ त्रिजगत्प्रमोनिमित्तं चन्दनरसलिखितस्वस्तिकप्रशस्तम् । मध्यनिवेशितमणिमयसपादपीठासनसनाथम् ॥ 611 ॥ रङ्गद्विविधचिह्नां मनोरमाना Pavavewww 0000UR Jain Educa For Personal & Private Use Only library org
Page #124
--------------------------------------------------------------------------
________________ 118 mu0ca0 तेवि हु सोऊणं सामिणो वयण ॥ 612 ॥ निव्वत्तति तहच्चिय सव्वं इत्थंतरम्मि सक्केण । हरिसुल्लसंतहियएण नियसुरा एवमाणत्ता ॥ 613 / / भो भो महग्घमणिखंडमंडियं मुक्कसुत्तिओचूलं । तुलं मणोरमाए सहस्सनरवाहिणि सिवियं ॥ 614 ॥ रइऊणं खिवह लहूं ॥ज्म्माइ0 मज्झम्मि मणोरमाए सिवियाए । तेवि हु सक्काएसं तहत्ति कुव्वंति संतुहा ॥ 615 ॥ अह सिरिसुपासनाहो स्प्लाल्ण्कार्ल्ण्किय्स्रीरो। कयछट्टतवोकम्मो तियसाहिबईहिं विनत्तो ॥ 616 ॥ उठेऊणं सीहासणाओ तमणुपयाहिणीकाउं । आरुहै महासिवियं मणोरमं तीए मज्झम्मि ॥ 617॥ पुन्वाभिमुहे मणिरयणमैयसीहासणम्मि उवविद्यो । तचोवि अम्मधाईवि वामपास निसण्या से ॥ 618 ॥ कुलमयहरियावि तहा सुइभूया गहियपवरनेवत्था । गहिऊण साडयं इंसलक्खणं दाहिणे पासे ॥ 619 ॥ भद्दासणे निसचा तहा य सामिस्स प्च्छिम्दिसाए। वरतरुणी सियच्छत्तं धरमाणी ठाइ अनिका ॥ 620 ॥ तह चलिरचवलचामरजुयलं गहिऊण दोसु पासेसु । | मिका महाशिविकाम् । निवर्तयतेति तेऽपि हि श्रुत्वा स्वामिनो वचनम् ॥ 612 ॥ निवर्तयन्ति तथैव सर्वमत्रान्तरे शकेन । हषोल्लसद्धृदयेननिजमुरा एवमाज्ञप्ताः ॥ 613 ॥ भो भो महाघमणिखण्डमण्डितां मुक्ताशुक्तयवचूलाम् । तुल्यां मनोरमया सहसनरवाहिनी shibikaam॥31॥ रचयित्वा क्षिपत लघु मध्ये मनोरमायाः shibikaayaaH। तेऽपि खलु शकादेशं तथेति कुर्वन्ति संतुष्टाः ॥ 615 ॥ अब श्रीसुपार्श्वनाथः सकलालंकारालंकृतशरीरः । कृतषष्ठतपःकर्मा त्रिदशाधिपतिमिर्विज्ञप्तः ॥ 616 ॥ उत्थाय सिंहासनात् तामनुप्रदक्षिणीकृत्य । आरोहति महाशिविकां मनोरमां तस्या मध्ये ॥ 617 ॥ पूर्वाभिमुखे माणिरत्नमयसिंहासन उपविष्टः । ततोऽप्यम्बाधात्र्यपि वामपार्थे निषण्णा तस्य ॥ 18 ॥ कुलम हत्तरापि तथा शुचिमूता गृहीतप्रवरनेपथ्या । गृहीत्वा शाटकं हंसलक्षणं दक्षिणे पावें ॥ 619 ॥ मद्रासने निषण्णा तथा च स्वामिनः पश्चि11 मदिशि । वरतरुणी सितच्छत्रं घरमाणा तिछत्यन्यैका ॥ 120 ॥ तथा चकनशीलचपलचामरयुगलं गृहीत्वा द्वयोः पयोः । वरवारसुन्दयों । Sneen Jain Educe For Personal & Private Use Only P ainelibrary.org
Page #125
--------------------------------------------------------------------------
________________ 119 वरवारसुंदरीओ हवंति सिण्गार्प्व्राओ॥621॥ उत्तरपुरस्थिमम्मि भागम्मि विलासिणी हकै अन्ना । गहिऊणं भिंगारं सुरकरिकरनालगागारं ॥ 622 ॥ एवं दाहिणपोरत्थिमम्मि भागम्मि सुंदरी एगा । गहिऊण तालविंट करकमले गइ हरिसेण ॥ 623 ॥ तह । पिट्ठओ य वेरुलियमैयदंडाई आय्व्त्ताई। धारिति सुरिंदा सरयपुत्रचंदप्पगासाई ॥ 624 / / तह दोसुवि पासेसुं सिवियाए ठिया सिएहिं चमरेहिं । सोहम्मीसाणिंदा वीयंति सुपासजिणयदं ॥625॥एत्य्ण्त्र्म्मि नियसियसियवत्या समवया प्र्वा। निरुवहयंगा बलसालिणो य कयसव्वकायव्वा ॥626॥रोम्ण्च्ण्चिय्देहा सहस्ससंखा नरा महासिवियं । तं सिरिसेहरनरवरवयणे उक्खिवंति लहुं ॥ 627 ॥ वच्चंतीए तीए सोहम्मीसाणनायगा दोवि । दाहिणउत्तरबाहुं गिण्हंति गुरुप्पमोएण ॥ 628 ॥ सिवियाए दाहिणुत्तरहिडिमवाहाओ दोवि असुरिण्दा। चमरबलिनामधेया हरिसेण समुन्वहंति तओ ॥ 29 ॥ भवणवैवाणमंतरजोइसवेमाणिया सुर्स्म्हा। भवन्ति शृङ्गारप्रवराः ॥ 621 ॥ उत्तरपौरस्त्ये भागे विलासिनी भक्त्यन्या । गृहीत्वा भृङ्गारं सुरकरिकरनालकाकारम् ॥ 22 ॥ एवं दक्षिणपौरस्त्ये भागे सुन्दयका । गृहीत्वा तालवृन्तं करकमले तिष्ठति हर्षेण ॥ 12 ॥ तथा पृष्ठतश्च वैडूर्यमयदण्डान्यातपत्राणि । धारयन्ति सुरेन्द्राः शरत्पूर्णचन्द्रप्रकाशानि ॥ 624 ॥ तथा द्वयोरपि पार्श्वयोः शिविकायाः स्थिताः सितैश्चामरैः । सौधर्मशानेन्द्रौ वीजयतः सुपार्श्वजिनचन्द्रम् ॥ 625 / / अत्रान्तरे निवसितसितवस्त्राः समवयसः प्रवररूपाः । निरुपहताङ्गा बलशालिनश्च कृतसर्वकर्तव्याः ॥ 26 ॥ रोमाञ्चाश्चितदेहाः सहस्रसंख्या नरा महाशिनिकाम् । तां श्रीशेखरनरवरवचनेनोत्क्षिपन्ति लधु ॥ 627 ॥ ब्रजन्त्यास्तस्याः सौधर्मशाननायको द्वावपि । दक्षिणोत्तरबाटुं गृहीतो गुरुपमोदेन ॥ 628 ॥ शिबिकाया दक्षिणोत्तराधस्तनबाहू द्वावप्यसुरेन्द्रौ । चमरवलिनामधेयौ हर्षेण समुद्वहतस्ततः 629 ॥ भवनपतिवानव्यन्तरज्यौतिषवैमानिकाः सुर्स्मूहाः। अवशेषा अपि हि शिविका याहमुत्क्षिपन्ति तथा ॥ 630 ॥ किंबहुना ! JainEducation For Persons & Private Use Only pelibrary.org
Page #126
--------------------------------------------------------------------------
________________ 120 जन्माइ अवसेसावि हु सिवियं जहारिहं उक्सिविति तहा ॥ 630 ॥ किं बहुणा? पुच्वं उक्खित्ता नरवरेहिं पुलऊससंतगत्तेहिं । पच्छा वहति । सिवियं अमरिंदसुरिंदनागिंदा ॥ 631 ॥ भवणाओ नीहरते जिणम्मि चाउबिहेहि देवेहि । इंतेहि य जंतेहि य कहमिव उभासियं गयणं ॥ 632 ॥ सिदत्यच्यचंपयकेसरकणियारकुरुवगवणंव । कुसुमभरेहिंव सोहै नहंगणं तियसविदेहि ॥ 633 ॥ वरपडहमेरिझल्लरिदुंदुहिसंखाइतूरनिम्बोसो । धरणियले गयणयले पयटिओ मणुयदेवेहिं ॥ 634 ॥ एवं च वच्चमाणस्स तिजयवंधुस्स आणुपुवाए । सत्यियपमुहा अहवि मंगलमा पट्ठिया पुरओ ॥ 635 ॥ तत्तो संपुनकलसा भिंगारा तह य वेज्य्ण्तीओ। तह दिव्वमायवत्तं पलंबकोरिटमालिलं ॥ 636 ॥ सीहासणं च निम्मलमणिमयपयपीढसंजुयं विउलं । संचलियं तह पुरओ नेरधरियं पाउयाजुयलं ॥ 637 ॥ रविरहतुरयसमाणं चामीयरमयखलीणजुत्ताणं । नरखित्ताण पट्टियममयं जच्चतुरयाणं ॥ 638 ॥ तह य पगिहाण पुरो अट्ठसयं कुंजपूर्वमुक्षिता नरवरैः पुलकोच्छसद्धात्रैः । पश्चाद् वहन्ति शिबिकामसुरेन्द्रसुरेन्द्रनागेन्द्राः ॥ 631 ॥ भवनाद् निःसरति जिने चतुर्विधैर्देवैः । भावद्विश्व याद्भिव कथमिवोद्भासितं गगनम् ॥ 632 ॥ सिद्धार्थचूतचम्पककेशरकर्णिकारकुरुवकवनमिव । कुसुमभरैरिव शोभते नमोऽङ्गणं त्रिदशवृन्दैः ॥ 633 ॥ वरपरहमेरीझल्लरीदुन्दुभिशङ्खादितूरनिर्घोषः । धरणीतले गगनतले प्रवर्तितो मनुनदेवैः ॥ 634 ॥ एवं च व्रजतस्त्रि। जगद्वन्धोरानुपूं । स्वस्तिकप्रमुखान्यष्टापि मङ्गलकानि प्रस्थितानि पुरतः ॥ 635 ॥ ततः संपूर्णकलशा भृङ्गारास्तथा च वैजयन्त्यः । तथा दिव्यमातपत्रं प्रलम्बकुरण्टमागवत् ॥ 636 ॥ सिंहासनं च निर्मलमणिमयपादपीठसंयुतं विपुलम् । संचलितं तथा पुरतो नरधृतं पादुकायुगलम् ॥ 637 ॥ रविरवतुरगसमानां चामीकरमयखलीनयुक्तानाम् । नरक्षिप्तानां प्रस्थितमष्टशतं जात्यतुरगाणाम् ॥ 638 ॥ तथा च प्रकृष्टानां 15.रवी ॥ 60 ॥ JainEdue For Personal & Private Use Only Mainelibrary.org
Page #127
--------------------------------------------------------------------------
________________ PVAN 121 राण मचाणं । आरोहपौचा सवंगपइट्ठियाणं च 639 ॥ जुचियतुरंगमाण रहाण करकलियआउहाणं च । सुहडाणं अट्ठसय पत्तेयं पट्टियं ततो ॥ 640 ॥ रहगयहयाणियाई पुरओ संपडियाई वेव । तह पायताणीयं अमुणियसंखं असंखवलं ॥ 641 ॥ तयणतरं च गरुयत्तणेण गयणपि परिमिणंतोव्य । सुरपाणिपरिम्गहिओ माहिंदझमओ ऐबिलोलो ॥ 642 ॥ तत्तो य दंडिणो मुंडिणो य हासंकरा य खिडकरा । गायंता वायंता नचंता तह पसंसंता ॥ 643 ॥ जय-जयरवं कुणंता पयडता मंगलीयसहमाई । जिणगुणगणं थुणता सव्वेवि हु पट्टिया तुरियं ॥ 644 ॥ सेणावैमंतिमहंतखत्तिणो सिटिणो य सत्याहा । संपट्टिया य पुरओ नियनियजाणेसु आरूढा ॥ 645 ॥ सिरिसेहरनरनाहो सुइभूओ गंधसिंधुरारूदो । धुव्वंतधवलचमरो जिणवरमणुगंतुमारदो ॥ 646 ॥ एवं सुरनरनियराणुगम्ममाणो सुपासजिल्लाहो । घणुसयदुगतणुमाणो समाणचौरंससंठाणो ॥ 647 ॥ अच्चिजतो पम्हलविसालनयणुप्पलेहि रमपुरोऽष्टशतं कुञ्जराणां मनानाम् । आरोहप्रयुक्तानां सप्ताङ्गप्रतिष्ठितानां च ॥ 639 ॥ यौक्त्रिकतुरङ्गमाणां स्थानां करकलितायुधानां च । सुभटानामष्टशतं प्रत्येकं प्रस्चितं ततः ॥ 610 ॥ रथगजयानीकानि पुरतः संप्रस्थितानि वेगेन । तथा पादातानीकमज्ञातसंख्यमसंख्यबलम् ॥ 341 ॥ तदनन्तरं च गुरुत्वेन गगनमपि परिमिमाण इव । सुरपाणिपरिगृहीतो माहेन्द्रध्वजोऽतिविलोलः ॥ 642 / / ततश्च दण्डिनो मुण्डिनश्च हास्यकराश्च खिडकराः । गायन्तो वादयन्तो नृत्यन्तस्तथा प्रशंसन्तः ॥ 65 ॥ जयजयरवं कुर्वन्तः प्रकटयन्तो मङ्गलिकसहसाणि । जिनगुणगणं स्तुवन्तः सर्वेऽपि स्खलु प्रस्थितास्त्वरितम् ॥ सेनापतिमन्त्रिमहाक्षत्रियाः श्रेष्ठिनश्च सार्थवाहाः । संपस्थिताश्च पुरतो निजनिजयानेष्वारूढाः ॥ 14 ॥ श्रीशेखरनरनाथः शुचिभूतो गन्धसिन्धुरारुढः । धूयमानधवलचामरो जिनवरमनुगन्तुमारब्धः ॥ 646 ॥ एवं सुरनरनिकरानुगम्यमानः सुपार्थजिननायः । धनुःशतद्विकतनुमानः समानचतुरससंस्थानः ॥ 647 ॥ aya'mAnaH पक्ष्मलविशालनयनोत्पलै For Personal Private Use Only
Page #128
--------------------------------------------------------------------------
________________ 12-2 jammAi0 161 // Mom णीहिं । आणंदनिभरं विबुहविंदगिर्जतजयसदो ॥ 648 ॥ परिचत्तपाणभोयणपासायारूढपिच्छिरजणेहिं । मुचंतकुसुमवरिसो थुव्वंतो । बंदिवंदेहिं ॥ 649 ॥ नूणं एस असारो संसारो एरिसेहिं जं चत्तो । इय चित्ते जणयंतो ससुरासुरमणुयनाहाणं ॥ 650 ॥ सलहि-| जंतो मंगलमुहलाहिं गलंतांसुधाराहि । वारविलयावलीहिं अत्ताणं सोयमाणीहिं ॥ 651 ॥ एगत्तो सिरिसेहरपमुहेहि खत्तिएहिं आवरिओ । अनत्तो सोमाभिहपमुहंतेउरपुरंधीहि ॥ 652 ॥ पत्तो सुपासनाहो सहसंबवणाभिहाणमुज्जाणं । कयसई पिव उच्छलियकोइलाकोमलरवेहि ॥ 653 / / नञ्चतं पिव पवणंदोलिरकंकेलिपल्लवकरहिं । गायंतं पिव बहुविहविहंगकुलतुमुलसद्देहिं ॥ 654 ॥ पणमंतं पिव मिउपवणनमिरतरुसिहरौत्तमंगेहिं । हासं पिव पयडतं वियसियकुसुमट्टहासेहिं ॥ 65 ॥ सवियासकुसुमवियलियमयरंदाणंदांसुबिंदूहि । उक्खित्तबहलधूयंव परिमलुम्मीसपवणेहिं ॥ 656 ॥ दिन्नग्धव मरुदयतरुवरनिवडंतकुसुमनियरेहिं । सागयमिव पुच्छतं कलाविकेकारमणीभिः । आनन्दनिर्भरं विबुधवृन्दगीयमानजयशब्दः ॥ 648 ॥ परित्यक्तपानभोजनप्रासादारूढद्रष्ट्रजनैः । मुच्यमानकुसुमवर्षः स्तूंयमानो बन्दिवृन्दैः ॥ 649 ॥ नूनमेषोऽसारः संसार ईदृशैर्यत् त्यक्तः । इति चित्ते जनयन् ससुरासुरमनुजनाथानाम् ॥ 650 ॥ श्लाघ्यमानो मङ्गलमुखराभिर्गलदश्रुधारामिः । वारवनितावलीभिरात्मानं शोचयन्तीभिः ॥ 65 ॥ एकतः श्रीशेखरप्रमुखैः क्षत्रियैरावृतः । अन्यतः सोमामिघप्रमुखान्तःपुरपुरन्ध्रीभिः ॥ 652 ॥ प्राप्तः सुपार्श्वनाथः सहसाम्रवणाभिधानमुद्यानम् । कृतशब्दमिवोच्छलितकोकिगकोमलरवैः ॥ 65 ॥ नृत्यदिव पवनान्दोलनशील कल्लिपल्लवकरैः । गायदिव बहुविधविहंगकुलतुमुलशब्दैः ॥ 65 ॥ प्रणमदिव mRdupvnnmrtrushikhrottmaanggaiH| हास्यमिव प्रकटयद् विकसितकुसुमाट्टहासैः ॥ 655 ॥ सविकाशकुसुमविगलितमकरन्दानन्दाश्रुबिन्दुमिः । उनिहलधूपमिव परिमलोमिश्रपवनैः ॥ 656 ॥ दत्तार्घमिव मरुद्धततरुवरनिपतत्कुसुमानिकरैः । स्वागतमिव पृच्छत् कलापिके कायितस्वैः ॥ 957 ॥ tatra ca kathellima // 6 // Jain Educ a tional For Personal & Private Use Only jainelibrary.org
Page #129
--------------------------------------------------------------------------
________________ 00000000 /23 इयरवेहि ॥ 657 ॥ सत्य य कंकेल्लिमहातरुस्स मूलम्मि सीयलच्छाए । सुरवैकरावलंबी सिवियाए अवयरेजण ॥ 658 ॥ सिद्धान नमोत्ति भणितु मुयै आहरणकुसुमवत्याई । ताई च तियसनाहो गहिऊण निययकरकमले ॥ 659 ॥ सिरिसेहरनरवाणो समप्पए तयण गरुयहरिसेण । सेणाहिवमाइसिउं रुंभइ सुरतूरनिम्घोसं ॥ 660 ॥ इत्तो मुत्ताहलविन्भमाइं थूलंसुयाई मुय्मान्नी। कुलपयारिया गन्जय। गिराए भणिउं समारद्धा ॥ 661 ॥ देव! जयत्तयनिम्मलकासबसुपवित्तगोतजाओ सि । सुपट्टपत्विचामलकुलजलनिहिपारियाओ सि ॥ 662 ॥ विमलोभयपक्खाए पुहईदेवीए कुच्छिभूओ सि । सारयससंकजोहानिम्मलजसधवलियधरो सि ॥ 66 ॥ अमियाणोक्मलायनरूवसोहम्गकलियदेहो सि । ता तह कहविपयट्टसु जह सिवसोक्खं लहुं लहसि ॥ 664 ॥ इय कुलमयहरियाए वयणं सौं सुपास्जिन्न्नाहो। उप्पाडिउमारद्धो केसकलावं समुट्ठीहि ॥ 665 ॥ जा ताव अंतरचिय बजेणं छिदिऊण सुरनाहो । जिणकरयलपल्हहातरोर्मूले शीतलच्छाये । सुरपतिकरावलम्बी शिविकाया अवतीर्य ॥ 658 ॥ सिद्धेभ्यो नम इति भाणित्वा मुखत्यामरणकुसुमवस्त्राणि । तानि च त्रिदशनायो गृहीत्वा निजकरकमले ॥ 659 ॥ श्रीशेखरनरपतेः समर्पयति तदनु गुरुहर्षेण । सेनाधिपमादिश्व स्मद्धि सुरतूरनिर्घोषम् ॥ 660 ॥ इतो मुक्ताफलविभ्रमाणि स्थूलांशुकानि मुश्चन्ती । कुलमहत्तरा गद्गदगिरा भणितुं समारब्धा ॥ 191 ॥ देव जगत्त्रयनिर्मलकाश्यपसुपवित्रगोत्रजातोऽसि । सुप्रतिष्ठपार्थिवामलकुलजलनिधिपारिजातोअसि ॥ 662 ॥ विमलोभयपक्षायाः पृथिवीदेव्याः कुतिमूतोऽसि । शारदशशाङ्कज्योत्स्नानिमलयशोधवलितधरोऽसि ॥ 66 ॥ अमितानुपमलावण्यरूपसौभाग्यकलितदेहोऽसि । तस्मात्तथा कथमपि प्रयतस्व यथा शिबसौख्यं लघु लभसे ॥ 66 ॥ इति कुलमहतराया वचनं श्रुत्वा सुपार्श्वजिननाथः । उत्पाटयितुमारब्धः केशकलापं स्वमुष्टिभ्याम् ॥ 19 ॥ यावत् तावदन्तरैव वज्रेण च्छित्वा सुरनाथः । निनकरतळपर्यस्तकेशमरं गुरुमक्या ॥6॥ईप्दीप्न्मित्देहो देवदुगचलेन निजकेन । DAON JainEduce For Personal & Private Use Only M inelibrary.org
Page #130
--------------------------------------------------------------------------
________________ 124 su0ca0 जम्माइ. ॥ 62 ॥ या स्थियकेसभरं गरुयमचीए ॥66॥ईसीसिन्मिय्देहो देवदुकूलंबलेण नियेम्। गी कमेण इत्तो निव्वचिए लोय्क्म्म्म्मि॥667॥ जिणवरमणुनवेउं कुडिलं कसिणं च दुजणमणंव । केसकलावं खीरोयजलमिज्झम्मि पक्खिवै ॥ 668 ॥ अह जेसुद्धपक्खम्मि तेरसीएज्वरण्डसमयम्मि । भयवं सुपासनाहो सयमेव समुजओ सहसा ॥ 669 ॥ काऊण नमोकारं सिद्धाणमभिम्गहं च गिण्हेइ । सव्वं मेकरणिज पावंति चरितमाटो ॥ 670 ॥ एत्यंतरम्मि देविंदविंदनरखयरकिनारगणेणं । अंबरतलहिएणं भूमिहिएण य जिणिंदस्स ॥ 671 ॥ उवरि विमुको मुहगंधलुद्धभसलावलीविलुप्पंतो । सुहगंधवासचुन्नो पिंगलियसमग्गगयणयलो ॥ 672 / / पहयाओ देवदं. दुहिद्खुद्दुक्कामुइण्ग्त्लिमात्रो। वह बहिरियबंभंडो उच्छलिओ जयजयारावो ॥ 673 / / इत्तो सवाहिरंतरपरिमाहे जिणवरेण परिचत्ते । खिवै वरदेवसं वामंसतले तियसनाहो ॥ 674 ॥ अह अट्ठारससीलंगसहस्सभारे जिणेण उक्खित्ते । साहिजं पिव काउं मणपज्जगृह्णाति क्रमेणेतो निवर्तिते गेचकर्मणि ॥ 66 ॥ जिनवरमनुज्ञाप्य कुटिलं कृष्णं च दुर्जनमन इव । केशकलापं क्षीरोदनलधिमध्ये प्रक्षिपति ॥ 698 ॥ अथ ज्येष्ठशुद्धपते त्रयोदश्यामपराह्नसमये । भगवान् सुपार्श्वनाथः स्वयमेव समुद्यतः सहसा ॥ 669 ॥ कृत्वा नमस्कारं सिद्धेभ्योऽभिग्रहं च गृह्णाति । सर्व मेऽकरणीयं पापमिति चारित्रमारूदः ॥ 670 ॥ अत्रान्तरे देवेन्द्रवृन्दनरखचरकिन्नरगणेन । अम्बरतलस्थितेन भूमिस्थितेन च जिनेन्द्रस्य ॥ 671 ॥ उपरि विमुक्तं शुभगन्धलुब्धभ्रमरावलीविलुप्यमानम् । शुभगन्धवासचूर्ण पिङ्गलितसमग्रगगनतलम् ॥ 672 ॥ प्रहता देवदुन्दुमिढकाहुडुक्कामृदनलिमाः । तथा बधिरितब्रह्माण्ड उच्छलितो जयजयारावः ॥ 673 ॥ इतः सबाबाभ्यन्तरपरिग्रहे जिनवरेण परित्यके । लिपति वरदेवदूष्वं वामांशतले त्रिदशनाथः ॥ 67 ॥ अथाष्टादशशीलासहसभारे जिनेनोतिते । साहाय्यमिव कर्तुं मनःपर्यष्। वज्ञानमुत्पन्नम् ॥ 975 ॥ अत्रान्तरे सामन्तमन्त्रिमण्डलिकपौरलोकैः । मित्त्रैश्च समकालं सहसूसंख्यनत्वा ॥ 676 ॥ माणितमिदं जगत्पुनव ! BeeBIN000000000ROREA // 62 // Jain Educ a tional For Personal & Private Use Only MMImainelibrary.org
Page #131
--------------------------------------------------------------------------
________________ 125 वनाणमुप्पनं ॥ 675 ॥ एत्यंतरम्मि सामंतमंतिमंडलियपौरलोएहिं । मिचेहिं य समकालं सहस्ससंखेहिं नमिऊण ॥ 676 ॥ भणियमिणं जयपुंगव ! जह इहलोयम्मि तुह पसाएण । असरिससुहमणुभुचं अम्हेहिं एत्तियं कालं ॥677 ॥ तह पहु ! परलोयम्मिवि तुह पयसेवाए सासयं सुक्खं । इच्छामो अणुभुत्तुं इय भणिउं तेहिं धीरेहिं ॥ 678 ॥ संविग्गमाणसेहिं पंचहिं मुट्ठीहिं कुंतलकलावा । उल्लुचिया सयं चिय सव्वेहिवि चचमोहिं ॥ 679 ॥ अह देवयाए ताणं लिंगांई समप्पियाई सव्वेसिं । देवेहिं तप्पसंसाहिं वहिरियं सयलदिसिवलयं ॥ 680 ॥ अह सिरिसेहरराया अमंद आणंदगम्गयगिराए । विम्हइयमणो ताणं अभिमुहमेयं पयंपेर्3a ॥681 ॥ भो भो महाणुभावा कितीए घवलियं तिहुयणपि । तह भवभमणदुहाणं तुन्भेहिं जलंजली दिन्नो ॥ 682 ॥ तह दुल्लंघ मयणस्स सासणं लंघियं चलाए । तुमेहिं शुचिकंताकडक्खपत्तं कओ अप्पा ॥683 ॥ जेहिं दुद्धरवयभारधरणधवलेहिं सामिओ एसो । इण्डिंपि हु पडि - यथेहलोके तव प्रसादेन । नसदृशसुखमनुमुक्तमस्माभिरेतावन्तं कालम् ॥ 677 ॥ तथा प्रभो ! परलोकेऽपि तव पादसेवया शाश्वतं सौख्यम् । इच्छामोऽनुभोक्तुमिति मानत्वा तैवरैः ॥ 678 ॥ संविग्नमानसैः पञ्चभिर्मुष्टिभिः कुन्तलकलापा: / उल्लुञ्चिताः स्वयमेव सर्वैरपि त्यक्तमोहैः ॥679 ॥ अथ देवतया तेम्यो लिङ्गानि समर्पितानि सर्वेभ्यः । देवैस्तत्प्रशंसाभिर्बधिरितं सकलदिग्वलयम् ॥ 180 ॥ अथ श्रीशेखरराजोऽमन्दानन्दगदगिरा । विस्मितमनास्तेषामभिमुखमेवं प्रजल्पति ॥ 681 ॥ मो मो महानुभावाः ! कीर्त्या घवलितं त्रिभुवनमपि । तथा भवभ्रमणदुःखानां युष्माभिर्जाञ्जलिर्दत्तः ॥682 ॥ तथा दुर्लङ्घ मदनस्य शासनं लङ्घितं च हेलया । युष्माभिर्मुक्तिकान्ताकटाक्षपात्रं कृत आत्मा ॥ 683 ॥ यैर्दुर्धरक्तमारघरणधवलैः स्वाम्येषः । इदानीमपि खलु प्रतिपन्नो निष्कारणबान्धवो भगवान् ॥ 384 ॥ एवं कृत्वा स्तुतिं विरते श्रीशेखरे नृप इन्द्राः । नत्वा जिनेन्द्रं नन्दीश्वरे गत्वा गताः स्वर्गे ॥ 685 ॥ श्रीशेखरोऽपि राजा सहितो जनन्या नत्वा भक्त्या । Jain Educational For Personal & Private Use Only ainelibrary.org
Page #132
--------------------------------------------------------------------------
________________ 126 जम्माह. su0ca0 ॥ 63 ॥ बमो निकारणबंधवो भयवं ॥ 685 ॥ एवं काऊण थुई विरए सिरिसेहरे निवे इण्दा। नमिय जिणिंद नंदीसरम्मि गंतु गया स्ग्गे॥685॥ सिरिसेहरोवि राया सहिओ जणणीए नामिवि भत्तीए । तित्थेसरस्स चलणे ताण च समुहिउं सहसा ॥ 686 ॥ पुज्जो सुरासुराण मजा पिया इस पमोयसंजुत्तो । चइऊण रज्जरहे ठिओ अरने इय ससोओ ॥ 687 ॥ नियनयरीए पविट्ठो दसहपियविरहसोयसंवचं । संठावह कहकहवि हु देविं सोमाभिहं तत्थ ॥ 688 ॥ इय जम्मणनिक्खमणाभिहाणकल्लाणकहणपडिबद्धो । जिणवरमुपासचरिए समथिओ दुइयपत्यावो ॥ 689 ॥ तीर्थेश्वरस्य चरणौ तेषां च समुस्वितः सहसा । / 686 ॥ पूज्यः सुरासुराणां मम पितेति प्रमोदसंयुक्तः । त्यक्त्वा राज्यराष्ट्र स्थितोप्रण्य इति सशोकः । / 687 ॥ निजनगर्यो प्रविष्टो दुःसहमियविरहशोकसंतप्ताम् । संस्थापयति कवकथमपि हि देवी सोमामियां तत्र ॥ 18 ॥ इति बन्मनिष्कमणाभिधानकल्याणकवनप्रतिवद्धः । जिनवरसुपार्श्वचरिते समवितो द्वितीयप्रस्तावः ॥ 689 ॥ PRVM R // 6 // Form al & Private Use Only D iary.org
Page #133
--------------------------------------------------------------------------
________________ 127 ___ aha sirisupAsanAho caunANI svvstthiyniro|kaaussmgmmi Thio निकंपो मेरुसिहरव ॥ 1 ॥ तस्थ गमै दियह पसंतमुणिमंडलेण प्रिय्रिओ। जणयंतो आणदं भवियचओराण जिणचंदो ॥ 2 ॥ अह दुइयदिणे भयवं म्य्भिभ्ल्तिय्स्सिण्धुर्गीए। पारणगत्थं पत्तो पाडलिसडम्मि नयरम्मि ॥ 2 ॥ तत्य य महुयरवित्ति अणुसरमाणो महिंदगेहम्मि । संपचो सोवि तओ ह्रिस्भाल्सिय्रोम्ण्चो॥4॥ जिणनाहस्साभिमुहं बच्चै निययासणाओ उडे । नमिं च निरुवमाणंदगमायं भणिउमारदो ॥ 5 ॥ केहिपि अज्ज चिरसंचिएहिं फलियम्ह तवविसेसेहिं । कप्पतरूहिव नूण सैमहुरपचेलिमफलेहिं ॥ 6 ॥ जेणेयं मह भवणं सुरविसरनमंसणिज्जमज्जेव । जाय जिण ! तुइपयपउमपंतिविच्छित्तिरमणीय ॥ 7 ॥ ते तिहुयणसिरिसिंगारभायण je jinniNdmuhkmle| विष्फारियनयणउडा पियंति लायनमयरंदं ॥ 8 ॥ कित्तिं कुणेइ उवणेइ संपयं पडिहणेइ मलपडलं । देव ! दुहावि अमोहं साई तुह दसणं किं नो? ॥ 9 ॥ भुवण__अथ श्रीसुपार्श्वनाथश्चतु नः सर्वसत्त्वहितनिरतः । कायोत्सर्गे स्थितो निष्कम्पो मेरुशिखरामिव ॥ 1 ॥ तं तब गमयति दिवसं प्रशान्तमुनिमण्डलेन परिकरितः । जनयन्नानन्दं मविकचकोराणां जिनचन्द्रः ॥ 2 ॥ अथ द्वितीयदिने भगवान् मदमत्तत्रिदशसिन्धुरगत्या । पारणकार्थ प्राप्तः पाटलिपण्डे नगरे ॥ 3 ॥ तत्र च मधुकरवृत्तिमनुसरन् महेन्द्रगहे । संप्राप्तः so'pi tato hrssbhrollsitromaanycH||4||jinnaavsyaa| भिमुखं ब्रजति निजकासनादुत्थाय । नत्वा च निरुपमानन्दगद्गदं माणितुमारब्धः ॥ 5 ॥ कैरप्यद्य चिरसंचितैः फलितं मम तपोविशेषः । कल्प। तरुभिरिव नूनं सदामधुरपचेलिमफलैः ॥ 6 ॥ येनेदं मम भवनं सुरविसरनमस्यनीयमद्यैव । जातं जिन ! त्वत्पादपद्मपतिविच्छित्तिरमणी। यम् ॥ 7 ॥ ते त्रिभुवनश्रीशृङ्गारभाजनं ये जिनेन्द्रमुखकमले । विस्फारितनयनपुटाः पिबन्ति लावण्यमकरन्दम् ॥ 8 ॥ कीर्ति करोत्युपनयति संपदं प्रतिहन्ति मलपटकम् । देव ! द्विषाप्यमोघ (ह) साधयति तव दर्शनं किं नो ! ॥ 9 ॥ मुवनताश्वास tava prabho ! idamaci Jain Educati o nal For Personal & Private Use Only Planelibrary.org
Page #134
--------------------------------------------------------------------------
________________ su0ca0 // 64 // Jain Educato 128 यलासासकरं तुह पहु ! इणमो अर्चितियागमणं । चत्तघणसमयवुट्टीए संनिहं हरै संतानं ॥ 10 ॥ पेक्खति परमजोईसरावि जं झाणचक्खुणा कहवि । सो परमप्पसरूवो तुमं गओ दिट्ठिविसयम्मि ॥ 11 ॥ अहिभोगे विय भोगे निहणंव धणं मलंब कमलंपि । मन्नंता |भवविमुहा भवारिसा कस्स इंति सिंहं ! ॥ 12 ॥ इय थोऊण सहरिसं बहुमाणपरो भणइ नियं गिरिणि । कल्लाणाणं पणइणि! एगचिय भायण तंसि ॥13॥ जीए जएकनाहो संपत्तं दाणपत्तमेस तए । जिणनाहो सचराचरजंतूणमकत्तिमो बंधू ॥ 14 ॥ तो पारणयं काराविऊण एवं विसुद्धदव्वेण । गहिरंपि भवसमुदं गोपयमित्तंव लंघेसुं ॥ 15 ॥ इय सौं अविरलपुलयजालकलियाए तीए भत्तीए । अत्ताणं कयकिच्चं मनंती पमोरणं ॥ 16 ॥ कलहोयमए थाले खिविडं पौरं मणुन्नपरमन्नं । घयसकरसंमीसं पकप्पियं जिणवरिंदस्स ||।17॥ दव्वासु उबजोगं सम्मं दाऊण भयवया ताहे । तं सव्वगुणविसुद्धं पडिच्छियं पाणिपुडएणं ॥ 18 ॥ एत्यंतरम्मि दुंदुहिरववन्तितागमनम् । त्यंत घनेसमयदृष्ट्याः संनिभं हरति संतापम् ॥ 10 ॥ प्रेक्षन्ते परमयोगीश्वरा अपि ध्यानचक्षुषा कथमपि । स परमात्मस्वरूपस्त्वं गतो दृष्टिविषये ॥ 11 ॥ अहिमोगानिव भोगान् निधनमिव घरं मलमिव कमलमपि । मन्यमाना भवविमुखा भवादृशाः कस्यायन्ति गृहम् ॥ 12 ॥ इति स्तुत्वा सहर्ष बहुमानपरो भणति निजां गृहिणीम् । कल्याणानां प्रणयिणि ! एकैव भाजनं त्वमसि ॥ 13 ॥ यया जगदेकनाथः संप्राप्तं दानपात्रमेव त्वया । जिननाथः सचराचरजन्तूनामकृत्रिमो बन्धुः ॥ 14 ॥ ततः पारणकं कारयित्वैतं विशुद्धद्रव्येण । गमीरमपि भवसमुद्रं गोष्पदमात्रमिव लङ्घस्व ॥ 15 ॥ इति श्रुत्वाऽविरलपुळकजालकलितया तया भक्त्या । आत्मानं कृतकृत्यं मन्यमानया प्रमोदेन ॥ 16 ॥ कलवौतमये स्थाले क्षिप्त्वा प्रचुरं मनोज्ञपरमान्नम् । घृतशर्करासंमिश्रं प्रकल्पितं जिनवरेन्द्राय ॥ 17 ॥ द्रव्यादिषूपयोगं सम्यग् दत्त्वा भगवता तदा । तत् सर्वगुणविशुद्धं प्रतीष्टं पाणिपुटकेन ॥ 18 ॥ अत्रान्तरे दन्दुभिरक्वचिरितदिङ्मुखैर्देवैः । उद्घुष्टमहो ! For Personal & Private Use Only kiMvala0 / // 64 // ainelibrary.org
Page #135
--------------------------------------------------------------------------
________________ un0 00000000000000 129 हिरियदिसिमुहेहि देवेहिं । उग्घुटमहो! दाणं पाइयचित्तेहिं गयणयले ॥ 19 ॥ अद्धत्तेरसकंचणकोडीहिं महिंदमंदिरतलम्मि । वुढे गंध-| जलेण य कुसुमेहि य पंचक्नेहिं ॥ 20 ॥ तो भणियमहो सत्ती भत्ती य अहो सुपत्तआगमणं । धन्नो तमेव पुनस्स भायणं तं चिय । महिंद ! ॥ 21 ॥ इह ताव माणुसचं भक्त्रवे दुल्लहं खु जीवाणं । तत्थवि समत्यपुरिसत्थसाहगं नूण पुरिसत्तं ॥ 22 ॥ तत्थ य विहवो । सारो जेण विणा निम्मलावि गुणकरली । वायाहयसिंभलितूललीलमुव्वहै लोयम्मि ॥ 23 ॥ तं चिय किविणा तत्थ य गिद्धा मुद्धावि कहवि लघृण । विहलं कुणति उच्छ्कुसुमं पिव दाणमैरहिया ॥ 24 ॥ दाणमईवि जणाणं ऊसरखित्तम्मि मेहवुटिव्च । विहलच्चिय गुणगरुयं विणावि सुहपत्तसंपत्ति ॥ 25 ॥ पचं च तं जहत्यं रक्खइ जं दुम्गईए निवडतं । अत्ताणं च परं चिय तं पुण तिविहं विणिढि ॥ 26 ॥ चारिचनाणदंसणसंजुर हवै उत्तम पत्तं । दोहिं च मज्झमं तह जहममेगेण नायव्वं ॥ 27 ॥ ता एत्य भवसमुद्दे उत्तमपत्तं दानं प्रमुदितचित्तैर्गगनतले ॥ 19 ॥ अर्षत्रयोदशकाञ्चनकोटिमिर्महेन्द्रमन्दिरतले । वृष्टं गन्धजलेन च कुसुमैश्च पञ्चवर्णैः ॥ 20 ॥ ततो भाणतमहो ! शक्तिर्मक्तियाहो ! सुपात्रागमनम् । धन्यस्त्वमेव पुण्यस्य भाजनं त्वमेव महेन्द्र ! ॥ 21 ॥ इह तावन्मनुष्यत्वं भवार्णवे दुर्लभं खलु जीवानाम् । तत्रापि समर्थपुरुषार्थसाधकं नूनं पुरुषत्वम् ॥ 22 ॥ तत्र च विभवः सारो येन विना निर्मलापि गुणकुरली । वाताहतशाल्मली-| तूललीलामृद्वहति लोके ॥ 23 ॥ तदेव कृपणास्तत्र च गृद्धा मुग्धा अपि कथमपि लब्ध्वा । विफलं कुर्वन्तीक्षकसुममिव दानमतिरहिताः ॥ 24 ॥ दानमातिरपि जनानामूषरक्षेत्रे मेषवृष्टिरिव । विफलैव गुणगुरुका विनापि शुभपात्रसंप्राप्तिम् ॥ 25 ॥ पात्रं च तद् यथार्थ रक्षति यद् दुर्गतौ निपतन्तम् । आत्मानं च परं चैव तत्पुनविविधं विनिर्दिष्टम् ॥ 26 ॥ चारित्रज्ञानदर्शनसंयुक्तं भवत्युत्तमं पात्रम् । द्वाभ्यां च मध्यम तथा जघन्यमेकेन ज्ञातव्यम् ॥ 27 ॥ तस्मादत्र भवसमुद्र उत्तमपात्रं सुयानपात्रमिव । जिननाथ एव पुण्यैरानीतस्तव गेहे ॥ 28 ॥ इत्यादियथार्थमहे 0000 For Personal & Private Use Only inelibrary.org
Page #136
--------------------------------------------------------------------------
________________ wM COACHAR 130 सुजाणवचंव । जिणनाहोच्चिय पुनहिं आणिओ तुज्झ गेहम्मि ॥ 28 ॥ इचाइजहत्येहिं महिंदमहिसलहिऊण वयणेहिं । नमिऊण केवल य जिणनाहं सहाणं पडिगया देवा ॥ 29 ॥ उद्धडिओवि भयवं पारै तत्थेव पाणितलकलियं । तं सुद्धवं पासंति नेय लोयावि जं भणियं ॥ 30 ॥ परमाइसयजुयाणं हवंति तित्थेसराण सयकालं । आहारा नीहारा अहिस्सा चम्मचक्खूणं ॥ 31 ॥ सेसावि मुणिवरिंदा सकम्मनिम्मूलणम्मि उज्जुत्ता । जहविहिणा जं पत्रं कुणंति पारणयमिचो य ॥ 32 ॥ भयवंपि गहियबहुविहाभिग्गहो निप्परिग्गहो धीरो । गामागरनयराइसु विहरै समसत्तुमित्तमणो ॥ 33 ॥ कत्थवि निचलचित्तो प्द्दिरुद्धसेस्क्र्न्न्वावारो। सुद्धज्माणदवेण पाववणं दहै सेयलंपि ॥ 34 ॥ कत्यवि यलगंडासणगरुडासणपमुहठाणकरणेण । उवलपडिबिंबसंकंजणइ जणाणं पयासेवि ॥ 35 ॥ कत्थवि नवनीलुप्पलसंडव हिमेण डज्झमाणोवि । निश्चलतणू मणपि हु नचलै नियझाणसरसीओ ॥ 36 ॥ तबहुयवहेण अंतो बाहिं च सहस्स-॥ न्द्रमभिश्लाघ्य वचनैः । नत्वा च जिननाथं स्वस्थानं प्रतिगता देवाः ॥ 29 ॥ ऊर्ध्वस्थितोऽपि भगवान्पारयति तत्रैव पाणितलकलितम् । तच्छुद्धान्नं पश्यन्ति नैव लोका अपि यद्भणितम् ॥ 30 ॥ परमातिशययुतानां भवन्ति तीर्थेश्वराणां सदाकालम् । आहारा नीहारा अदृश्याश्वमचक्षुषाम् ॥ 31 ॥ शेषा अपि मुनिवरेन्द्राः स्वकर्मनिर्मूलन उद्युक्ताः । यथाविधि यत् प्राप्तं कुर्वन्ति पारणकमितश्च ॥ 32 ॥ भगवानपि गृहीतबहुविधाभिग्रहो निष्परिग्रहो धीरः । ग्रामाकरनगरादिषु विहरति समशत्रुमित्त्रमनाः ॥ 33 / / कुत्रापि निश्चलचित्तः प्रतिरूद्धाशेषकरण-112 व्यापारः । शुद्धध्यानदवेन पापवनं दहति सकलमपि ॥ 34 ॥ कुत्रापि च लकुटासनगरुडासनप्रमुखस्थानकरणेन । उपलप्रतिबिम्बशङ्कां जनयति जनानां प्रकाशेऽपि ॥ 35 ॥ कुत्रापि नवनीलोत्पलषण्डमिव हिमेन दह्यमानोऽपि । निश्चलतनुर्मनागपि खलु न चलति निजध्यानसरसीतः ॥ 36 ॥ sa.sa mhnnaa| R // 65 // ational 18 ainelibrary.org 30000 Jain Ede r For Personal & Private Use Only
Page #137
--------------------------------------------------------------------------
________________ B पारसुमणाय चार .. 131 करपयावेण । ओलंबियायपरिहो बाढं सोहेइ देहमलं ॥ 37 ॥ छदृढमदसमदुवालसाइमासद्धमासखमणाई । भहमहाभदाई कुणमाणो उम्ग-15 तवकम्मं ॥ 38 ॥ बावीसपरीसहसहणपञ्चलो दलियमोहमाहप्पो । तुडियदढवियडनेहायसनियडो खलियमयपसरो ॥ 39 ॥ नियपयकमलरएणं पवित्तयंतो महीयलं सयलं । निम्मूल दलमाणो सयमंतरसत्तुसिन्नवलं ॥ 40 ॥ अचाणं भावितो मूहुं मुहं भावणाहिं सुदाहिण्। कम्ममलेण य मलिणं धोयंतो पसमसलिलेणं ॥ 41 ॥ कलयंतो गहिरंपि हु जाणुपमाणं भवनवं देवो छिउपत्यो नव मासे गमेइ परि। चत्तसावज्जो ॥ 42 ॥ अह अन्नया य उक्कंठिउव्व देसेसु विहरि पत्तो । वाराणसीए ईसाणदिसिडिए सहमांबवणे ॥ 43 ॥ तत्थ य उम्मिलिरपदमपल्लवारुणियसयलसाहस्स । अमरपुरस्सव मणहरसुमणसनियराभिरामस्स ॥ 44 ॥ नरनाहस्सव बहुपचनियापरिय। रियभूमिभायस्स । सिरिसस्स महातरुणो मूलम्मि अवडिओ भयवं ॥ 45 ॥ तत्थ य चरित्तदंसणनाणेहिं अणुत्तरप्पभावेहिं । आलयतपोहुतवहेनान्तर्बहिश्च सहसूकरप्रतापेन । अवलम्बितमुजपरिघो बाद शोधयति देहमलम् ॥ 37 ॥ षष्ठाष्टमदशमद्वादशादिमासाधमासक्षपणादि । भद्रामहाभद्रादि कुर्वाण उप्रतपःकर्म ॥ 38 ॥ द्वाविंशतिपरीषहसहनप्रत्यलो दलितमोहमाहात्म्यः । त्रुटितद्धविकटस्नेहायसनिगडः स्खलितमदप्रसरः । / 39 ॥ निजपादकमलरजसा पवित्रयन् महीतलं सकलम् । निर्मूलं दलयन् सकलान्तरशत्रुसैन्यबलम् ॥ 40 ॥ आत्मानं भावयन मुहुर्मुहुर्भावनाभिः शुद्धाभिः । कर्ममलेन च मलिनं धावन् प्रशमसलिलेन ॥ 41 ॥ कलयन् गभीरमपि हि जानुप्रमाणं भवार्णवं देव्ः। छद्मस्थो नव मासान् गमयति परित्यक्तसावद्यः ॥ 42 ॥ अथान्यदा चोत्कण्ठित इव देशेषु विहृत्य प्राप्तः । वाराणस्यामीशानदिकस्थिते सहस्राम्रवणे ॥ 4 ॥ तत्र चोन्मीलनशीलप्रथमपल्लवारुणितसकलशाखस्य । अमरपुरस्येव मनोहरसुमनोनिकरामिरामस्य ॥ 44 ॥ नरनाथस्येव । बहुप (पा) निकरपरिकरितभूमिमागस्य । शिरीषस्य महातरोमूलेऽवस्थितो मगवान् ॥ 45 ॥ तत्र च चारित्रदर्शनशानेरनुत्तरप्रभावैः । पछाष्टमदराविकटस्नेहाय anawaaaaaaaaaaaaaaaaaa Jain Education teranthal For Personal & Private Use Only JANibrary.org
Page #138
--------------------------------------------------------------------------
________________ 0ca0 // 66 // Jain Educati 132 विहारमद्दव अज्जवलाहवपहाणेहिं ॥ 46 ॥ आकिंचणसञ्चतिगुत्तिमुत्तिरखंतिपमुक्खचरिएहिं । सम्मं मुहुं मुहुं चिय भावेमाणस्स अप्पाणं ॥47॥ जहवद्वियभावमावणभावियहिययस्स करुणजलनिहिणो । संयलंपिहू जियलोयं अत्तंव पलोयमाणस्स ॥ 48 ॥ बाहिरविक्वेवविजिहिं करणेहिं सह समाहीए । एगीभूयंव मणं काउं तत्तम्मि लीणस्स ॥ 49॥ गयलेक्स्स नहस्सव मेरुस्सव सुइरनिप्पकंपस्स । | पत्रमाणस्सव कत्यवि पटिबंधं अकुणमाणस्स ॥50 ॥ सुक्कज्झाणानलदड्ढसयलघणघाइकम्मगहणस्स । निव्वायथिमियजलरा सिक्रिभमं निरु वतस्स ॥ 51 ॥ सुकझाणस्सवि चरिममेयजुयलं अपत्तपुव्वस्स । फम्गुणवैछट्टीए सुहे मुहुतम्मि पुव्वण्हे ॥ 52 ॥ चंदम्मि विसाइत्थे सुपासतित्येसरस्स जयपहुणो । अव्वाहयं अणतं पडिपुनं तह निरावरणं ॥ 53 ॥ भाविस्सभूयपभवंतभावआलोयलोयणं विमलं । लोयालोयपयासं उप्पनं केवलं नाणं ॥ 54 ॥ एत्यंतरम्मि आसणपकंपसंवोहिओ तियसनाहो । अवहीए जाणिऊणं जिणस्स जायं जहा । आलयविहार मार्दवार्जवळाघवप्रघानैः ॥ 46 ॥ आकिञ्चन्यसत्यत्रिगुप्तिमुक्तिक्षान्तिप्रमुख्यचरितैः । सम्यग् मुहुर्मुहुरेव भावयत आत्मानम् ॥ 47 ॥ यथावस्थितभावभावनाभावितहृदयस्य करुणाजलनिधेः । सकलमपि जीवलोकमात्मानमिव प्रलोकमानस्य ॥ 48 ॥ बाह्यविक्षेपविवर्जितैः करणैः सह समाधिना । एकीभूतामिव मनः कृत्वा तत्त्वे कीनस्य ॥ 49 ॥ गतलेपस्य नभस इव मेरोरिव सुचिरनिष्प्रकम्पस्य । पवमानस्येव कुत्रापि प्रतिबन्धमकुर्वाणस्य ॥ 10 ॥ शुक्लध्यानानौदग्वसकलघनत्रा तिकर्मगहनस्य । निर्वातस्तिमितजलराशिविभ्रमं निश्चितं वहतः ॥ 51 ॥ शुक्लध्यानस्यापि चरममेदयुगलमप्राप्तपूर्वस्य । फाल्गुनासितषष्ठ्यां शुभ मुहूचें पूर्वाह्ने ॥ 52 ॥ चन्द्रे विशाखास्थे सुपार्श्वतीर्थेश्वरस्य जगत्प्रभोः । अव्याहत मनन्तं परिपूर्ण तथा निरावरणम् ॥ 53 ॥ मविष्यद्भूतप्रभवद्भावालोकलोचनं विमलम् । लोकालोकप्रकाशमुत्पन्नं केवलं ज्ञानम् ॥14॥ अत्रान्तरे आसनमकम्पसंगोषितस्त्रिदशनाथः । अवधिना ज्ञात्वा विनस्य जातं यथा ज्ञानम् ॥ 55 ॥ उत्थाय सप्ताष्ट पदानि गत्वा bhaktibha For Personal & Private Use Only ational kivala0 | // 66 // w.jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________ 133 नाणं ॥ 55 ॥ उद्विय सचट्ठ पए गंतुं भ्क्तिभ्रोन्न्मिय्सीसो। पभणइ नमोत्यु तित्यंकरस्स bhyvNsupaasss॥53|| आणवै तहा सेणा वई च मो मद्द ! जह लहु~ गंतुं । सोहम्मसहाए तुम अप्फालसु सासयं घंटं ॥ 57 ॥ तह तिक्खुत्तो घोसह जह भरहे सत्तमस्स jinnPinno। केवळनाणं मायति तत्य सक्केण गंतव्वं । / 58 ॥ ता भो देवा तुब्भे आगच्छह परियणेण परियरिया । इय सक्कसासण सो पडिच्छिन तंतहा कुगै ॥ 59 ॥ तचो य गहिरघंटाअप्फाकणउच्छलंतपडिसई । pddisddpddipphlnnaavjjirniisemsurpN||60|| सुरघंटरमज्यपारक्क्सवज्जियतियसचउविहाउजं । आउज्जसद्दसंसग्गभग्गगंधवगीयरवं ॥ 6 ॥ गीयरवभंगपरिगलियताललयचुकनच्चिरच्छरसं । अच्छमसकलयलारवाकंतसमग्गदिसिचक्कं ॥ 62 ॥ एवं सुरलोएसुं सव्वेसुवि सुरवराण भवणेसु । किंकिआंतसहमीसो उच्छलिओ बहलहलबोलो ॥ 6 ॥ उपसते य खणेण साहै सेणावईवि तियसाण । जिणकेवलमहिमत्थं जह सुरवइणा समाइढें ॥ 64 ॥ सोऊण रावनतशीर्षः । प्रमणति नमोऽस्तु तीर्थ कराय भगवत्सुपाचोय ॥ 56 ॥ आज्ञपयति तथा सेनापति च भो भद्र ! यथा लघु गत्वा । सौधसमसभायां त्वमास्त्राग्य शाश्वती घण्टाम् ॥ 17 ॥ तथा त्रि?षय यथा भरते सप्तमस्य जिनपतेः । केवलज्ञानं जातमिति तत्र शक्रेण गन्तव्यम् । ॥ 56 ॥ तस्माद् मो देवा यूयमागच्छत परिकरण परिकरिताः । इति शक्रशासनं स प्रतीष्य तत्तथा करोति ॥ 19 ॥ ततश्च गभीरघण्टास्फा नोच्छन्द्रातिशब्दम् । प्रतिशब्दप्रतिस्फालनावादनशील निःशेषसुरघण्टम् ॥ 10 ॥ सुरघण्टारणझणारववशवादितत्रिदशचतुर्विधातोद्यम् । बातोयभन्दसंसर्गममगान्धर्वगीतरवम् ॥ 61 ॥ गीतरवमङ्गपरिगलितताललयभ्रष्टनर्तनशीलाप्सरसम् । अप्सरःकलकलारवाक्रान्तसमग्रदिक्चक्रम् । ॥ 12 ॥ एवं सुरलोकेषु सर्वेष्वपि सुरवराणां भवनेषु । किंकिमितिशब्दमिश्र उच्छलितो बहलकोलाहलः ॥ 6 ॥ उपशान्ते च क्षणेन कथयति सेनापतिरापि त्रिशान् । जिनकेवलमहिमा यथा सुरपतिना समाविष्टम् ॥ 64 ॥ श्रुत्वा तच्च समकं सर्वेऽपि हि सुरवराः सुरेन्द्रेण । saha 000000000000000000000 Econ For Personal Private Use Only
Page #140
--------------------------------------------------------------------------
________________ (34 '0ca0 केव्ल्। ॥ 6 ॥ रापुण पवणचलियरयनियाना कवि हु अमंदमयरंदादिमी तं च समगं सव्वेवि हु सुरवरा मुरिंदेण । सह संचलिया नियनियजाणविमाणेसु आरूढा ॥ 65 ॥ हरिसुक्करिसमयाक किंवा जयजयजएकरवमैयं । रयणुज्जोयमयं किं किं लच्छीविम्भममयं वा ? ॥ 66 ॥ एवं गयणयलं पइ हियए लोयाण विम्हयं गरुयं । जणयंता संपत्ता सहसंबवणम्मि उज्जाणे ॥ 67 ॥ तत्य य सव्वेहिं सुरई हिं आन्न्द्ग्म्ग्य्गिराए। चरविहदेवनिकायम वयणमिमं सहरिसं भणिया ॥ 68 ॥ भो भी सुपासनाहस्स समवसरणम्मि जस्स जं किच्चं । तं काऊण कयत्या हवह सुरा, तेवि तं सौं॥69॥ वाउकुमारा अवणिति रणतिणकयवराईयं सव्वं । जोयणमित्ते खित्ते तस्कूवाइयं तिरोहति ॥ 70 ॥ मेहकुमारा पुण पवणचलियरयनियरनासणं सुर्हि। तम्मि य कुणंति तुट्ठा गंधोदयसीयरक्खेवं ॥ 71 ॥ केवि हु अमंदमयरंदविंदुनीसंदलदालिपडलं । हरियंदणमंदारयकुसुमकरं च वरिसंति ॥ 72 ॥ तत्तो पढमो कप्पोववण्णदेवेहि रयणपायारो । निम्मविओ जो रेहद रोहणगिरितुंगसिंगसमो ॥ 73 ॥ दुइओ जोइसिएहि संचलिता निजनिजयानविमानप्वारूढाः ॥ 65 ॥ होत्कर्षमयं किं किंवा जयजयजयकरवमयम् । रत्नोयोतमयं किं किं लक्ष्मीविभ्रममयं वा ! ॥ 66 ॥ एवं गगनतलं प्रति हृदये लोकानां विस्मयं गुरुम् । जनयन्तः संप्राप्ताः सहस्राप्रवण उद्याने ॥ 17 ॥ तत्र च सर्वैः सुरपतिभिरानन्दगद्गदगिरा । चतुर्विधदेवनिकाया वचनमिदं सहर्ष माणिताः ॥ 66 ॥ भो भोः सुपार्श्वनाथस्य समवसरणे यस्य यत् कृत्यम् । तत्कृत्वा । कृतार्या भवत सुराः, तेऽपि तत् श्रुत्वा ॥ 69 ॥ वायुकुमारा अपनयन्ति रेणुतृणकञ्चरादिकं सर्वम् । योजनमात्रे क्षेत्रे तस्कूपादिकं तिरोदधात ॥ 70 ॥ मेघकुमाराः पुनः पवनचलितरजोनिकरनाशनं सुरभिम् । तस्मिंश्च कुर्वन्ति तुष्टा गन्धोदकसीकराक्षेपम् ॥ 71 ॥ केऽपि समन्दमकरन्दबिन्दुनिःस्यन्दलुब्धानिपटलम् । हरिचन्दनमन्दारककुसुमोत्करं च वर्षन्ति ॥ 72 ॥ ततः प्रथमः कल्पोपपन्नदेवे रत्नप्राकारः । निर्मापितो। यो राजति रोहणगिरितुङ्गशृङ्गसमः ॥ 73 ॥ द्वितीयो ज्योतिषिकरकनकमयो विकुर्वितो प्राटिति । यः सुरगिरिवि राजति समागतो जिनश्रियं 2 ॥ तत्तो पढमो kappo ॥ 7 ॥ Jain Educ For Personal & Private Use Only ainelibrary.org
Page #141
--------------------------------------------------------------------------
________________ 00000000000008 135 वरकणयमओ विउब्बियो शत्ति । जो सुरगिरिब रहै समागमओ जिणसिरिं दठं ॥ 74 ॥ तइओ भवणवईहिं कलहोयमओ विकि म्मिओ सालो । जो चंदकुंदधवलो तुहिणायललीलमुन्वहै ॥ 75 ॥ एयम्मि ठिओ सामी चरविहसंघस्स चउविहं धम्म । साहिस्सइ इय तेहिं कयाइं चत्तारि दाराई ॥ 76 ॥ तह चउसुचि दारेसु फालिहसोबाणमालकलियाओ । वाकीजो रैयाओ विसटकंदोहवंदाओ ॥ 77 ॥ तह विहियाई वणाई चंपयपुम्नायनायविडवीणं । पवणुव्वल्लिरपल्लवकरसण्णियसयललोयाइं ॥ 78॥ सीहासणं चमको हेममयं निम्मियं ऐविसालं । उदयायलसिहरं पिव तिहुयणरविसंगमीहंतं ॥ 79 ॥ तह उवरि वारसगुणोपवणुन्विलंतगुच्छमछयो । कोमलकिसलयकलिओ असोयवरपायवो रइओ |80 ॥ एसो तिगुत्तिगुत्तो निजियदंडतो तिकालविऊ । तिहुयणगुरुचि रइयं विमल । छत्तत्तयं उवरि ॥ 81 ॥ एगोच्चिय जिणनाहो पोओ भवसायरम्मि ई कहिं । धरणीए अंगुली बिय समुन्भिया धम्मपयमिसओ द्रष्टुम् । / 74 ॥ तृतीयो भवनपतिभिः कलधौतमयो विनिर्मितः शालः । यश्चन्द्रकुन्द्रधवलस्तुहिनाचललीलामुद्रहति ॥ 7 ॥ एतस्मिन् स्विसः । स्वामी चतुर्विधसंघस्य चतुर्विधं धर्मम् । कथयिष्यतीति तैः कृतानि चत्वारि द्वाराणि ॥ 76 ॥ तथा चतुर्वपि द्वारेषु स्फाटिकसोपानमालकलिताः । धाप्यो रचिता विकसितनीलोत्पलवृन्दाः ॥ 77 ॥ तथा विहितानि वनानि चम्पकपुन्नागनागविटपिनाम् । पबनोद्वेलनशीलपल्लवकरसंज्ञितसकललोकानि ॥ 78 ॥ सिंहासनं च मध्ये हेममयं निर्मितमतिविशालम् । उदयाचलशिखरमिव त्रिमुवनरविसकामीहमानम् ॥ 79 ॥ तथोपरि द्वादशगुणः पवनोद्बलद्गुच्छसंछन्नः । कोमलकिशलयकलितोऽशोकवरपादपो रचितः । / 80 ॥ एष त्रिगुप्तिगुतो निर्जित्द्न्न्द्द्प्र्य्स्त्रिकाल्वित्। त्रिभुवनगुरुरिति रचितं विमलं छत्रत्रयमुपरि ॥ 81 ॥ एक एव जिननाथः पोतो भवसागर इति कथयितुम् । घरण्याकुलीव समूर्णिता । धर्मध्वजमिषतः ॥ 82 ॥ भामण्डलं च पृष्ठे निर्मितं रत्नकिरणमण्डितम् । वरदुन्दुभिश्च तथा तत्र ताडिता सहर्षसुरैः ॥रा शंकेशानेन्द्रावपि । Jain Education i n For Personal & Private Use Only Melibrary.org
Page #142
--------------------------------------------------------------------------
________________ suca. W // 68 // wwwwanoosasana 136 8 // मामंडलंच पट्टीए निम्मियं रयणकिरणचिंचइयं । बरदुंदुही य तह तत्थ ताडिया सहरिससुरेहिं ॥ 83 ॥ सक्कीसाणिदावि हु न दोसुवि पासेसु चंदकरघवलं । चालंति चामरजुयं तह बुट्ठी हवै कुसुमाण ॥ 84 ॥ पुरओवि धम्मचकं पैट्टियं घडियममलरयणेहिं । जं सेवागयतरणिन्च सहै विजिउत्ति जयरविणा ॥ 85 ॥ एत्यंतरे जिणिदो सुरविरइयकणयपउमपंतीए । ठावितो कमजुयलं धुव्वंतो चारणमणीहिं ॥ 86 ॥ पणमिजंतो सायरनरकिन्नरखयरसुरसमडेहिं । सुरवैदंसियमग्गो पुव्वदुवारण पविसेइ ॥ 87 ॥ मज्झवि तं । नमणिज्जं नित्यं लोयाण इय निदंसंतो । कयकिचोवि हु भयवं 'नमोत्थु तित्थस्स' इय भणइ ॥ 88 ॥ अह समवसरणसीहासणं ॥ सस्वखं पयाहिणीकाउं । पुव्वाभिमुहो भयवं उवविसइ तिलोयहियकारी ॥ 89 / / अन्नाइवि जिणपडिरूवगाई तिमेव तिसुवि दिसासु । गर्विति मुरा सीहासणम्मि अकलियपहावाणि ॥ 90 ॥ ताई च तप्पभावेण तयणुरूबाई चेव सोहंति । अह चउरूवो जाओ एगोवि ॥ हि द्वयोरपि पायोश्चन्द्रकरधवलम् । चाळयन्ति चामरयुगं तथा वृष्टिर्भवति कुसुमानाम् ॥ 84 ॥ पुरतोऽपि धर्मचक्र प्रतिष्ठितं घ्त्तित्म्म्ल्र्लैः। यत् सेवागततरणिखि राजते विजित इति जगदविणा ॥ 45 ॥ मत्रान्तरे जिनेन्द्रः सुरविरचितकनकपद्मपतौ । स्थापयन् क्रमयुगलं स्तूयमा-18 नश्चारणमुनिमिः ॥ 86 ॥ प्रणम्यमानः सादरनरकिन्नरखचरमुरसमूहैः । सुरपतिदर्शितमार्गः पूर्वद्वारेण प्रविशति ॥ 47 ॥ ममापि तन्नमनीयं ती मेकानामिति निदर्शयन् । कृतकृत्योऽपि हि भगवान् 'नमोऽस्तु तीर्याय' इति भणति ॥ 88 ॥ अथ समवसरणसिंहासनं सवृक्षं प्रदक्षिणीकृत्य । / पूर्वामिमुखो मगवानुपविशति त्रिलोकीहितकारी ॥ 89 ॥ अन्यान्यपि निनप्रतिरूपकाणि त्रीण्येव तिसृष्वपि दिक्षु । स्थापयन्ति सुराः सिण्हास्नेक्र्सित्प्र्मावामि॥9॥ तानि च तत्प्रभावेण तदनुरूपाण्येव शोभन्ते । अथ चतूरूपो जात एकोऽपि सुपार्श्वजिननायः ॥ 11 ॥ तं च नत्वा देवाः केऽपि खलु गायन्ति केऽपि नृत्यन्ति । स्फोटयन्ति केपि त्रिपदी कुर्वन्ति तथा संस्तव केऽपि ॥ 92 ॥ जिनपरपादपद्मापर्यमन्दमकरन्दीबन्दु ॥68॥ Sain Educa t ional For Personal & Private Use Only jainelibrary.org
Page #143
--------------------------------------------------------------------------
________________ 137 GavaacaoBBM सुपासजिणनाहो ॥ 11 ॥ तं च नमिऊण देवा केवि हु गायंति केवि नचंति । फोडिंति केवि तिवई कुणंति तह संथवं केवि ॥ 12 ॥ जिणवरपयपउमोवरि अमंदमयरंदबिंदुसंवलियं । मुंचंति केवि देवा पणवन जलरुहसमूहं ॥ 93 ॥ चेलंचलेहिं वीयंति केवि केवि हु कुणति भत्तीए । उन्भियभुयदंडा चंडतंडवाडंबरं पुरओ ॥ 9 ॥ रंभापमुहाओ विलासिणीओ स्ण्गीय्क्र्न्न्निउन्नाओ। पयडियभावाभिणयं हरिसियहिययाओ नचंति ॥ 95 ॥ एत्यंतरम्मि सिरिकलियमौडमणिकिरणकविसियदसासा । सव्वे सुरासुरिंदा तिपयाहिणपुव्वगं नमिउं ॥ 96 ॥ नियनियसमुचियठाणेसु संनिसना, सहस्सनयणेण । एत्यंतरे निसिद्धो सुरयणकोलाहलो सहसा ॥ 97 ॥ भयपि दसणमालामऊइसलिलेण धोइयाइव्व । विमलाए एमाइवि अणेगजणसंसयहराए ॥ 98 ॥ सुरनरतिरिक्खसाहारणाए जलवाहगजिगहिराए । संसारदुक्खसंतचसत्तसंतावहरिणीए ॥ 99 ॥ जोयणमित्तपडिफलणपच्चलाए गिराए महुराए । अह परिसाए सुपासो साहेडं ध्म्म्मार्दो॥10॥ एत्यंतरम्मि वणपालियाए अच्चभुयं भुव्न्न्गुरुन्नो। रिद्धिं पलोइऊणं ससंभमं विम्हियमणाए ॥ 101 ॥ संवलितम् । मुञ्चन्ति केऽपि देवाः पञ्चवर्ण जलरुहसमूहम् ॥ 93 ॥ चेलाञ्चलैवीजयन्ति केऽपि केऽपि हि कुर्वन्ति भक्त्या । वितभुजदण्डाश्वण्डताण्डवाइम्बरं पुर्त्ः॥9॥ रम्भाप्रमुखा विलासिन्यः संगीतकरणनिपुणाः । प्रकटितभावाभिनयं हर्षितहृदया नृत्यन्ति ॥ 95 ॥ अत्रान्तरे श्रीकलितमुकुटमणिकिरणकपिशितदशाशाः । सर्वे सुरासुरेन्द्राषिप्रदक्षिणापूर्वकं नत्वा । / 96 ॥ निजनिजसमुचितस्थानेषु संनिषण्णाः, सहसूनयनेन । अत्रान्तरे निषिद्धः सुरजनकोलाहलः सहसा ॥ 97 ॥ भगवानपि दशनमालामयूखसलिलेन धौतयेव । विमलयैकयाप्यनेकजनसंशयहरया ॥ 98 ॥ सुरनरतियक्साधारणया जलवाहगर्जिगभीरया । संसारदुःखसंतप्तसत्त्वसंतापहारिण्या ॥ 99 ॥ योजनमात्रप्रतिफलनप्रत्य। लया गिरा मधुरया । अथ पर्षदि सुपार्श्वः कथयितुं धर्ममारब्धः ॥ 100 / अत्रान्तरे वनपालिकयाघ्त्यद्भुतां मुवनगुरोः । Rddhi pralokya 0 60 For Personal & Private Use Only pelibrary.org
Page #144
--------------------------------------------------------------------------
________________ 138 केवल su00 ॥ 69 ॥ ब आगंतूणं तह पणमिऊण सिरिसेहरं नरवरिंदं । वित्तममंदाणंदगम्गय तस्सिम पुरओ ॥ 102 ॥ दिहीए देव ! वद्धसि देविंदनरिंदवंदिओ अज्ज । तुह उज्जाणे संझाए आगओ जिणवरसुपासो ॥ 103 ॥ तस्स य केवलनाणं उणच संपर्य अणावाहं । लोयालोयम्भंतरसमत्यवत्युप्पयासकरं ॥ 104 ॥ एगं तु कासबकुलं न केवलं धवलियं नियजसेण । तिहुयणमवि नीसेस सुपासनाहेण नूणमिणं ॥ 10 ॥ पिच्छसु सव्वत्यवि सामि ! सालपुरओ चउविहसुराणं । रयणमयविमाणेहिं रेहै नवरं सुरपुरिव्व ॥ 106 ॥ अह भत्तिभरोणयमौलिमिलियकरसंपुडो पणमिऊण । हरिसेण जिणवरिंदं थोडं सक्कथएण तओ ॥ 107aa दाउं धणद्धतेरसलक्खे दाणम्मि तीए, पडिहारं । आणविउं नयरीए कारवै महसवं राया ॥ 108 ॥ तह पडुपडहपयाणेण पनरलयं पट्टए सव्वं । समुचियसिंगारेणं जिणनाहनमंसणाहेडं ॥ 109 ॥ सयमवि य मचमयगलउत्तुंगतुरंगरहवरठिएहिं । अंतेरसुयसागंतमंतिविदेहिं प्रिय्रिओ॥ ससंभ्रम विस्मितमनसा ॥ 101 ॥ आगत्य तथा प्रणम्य श्रीशेखर नरवरेन्द्रम् । विज्ञप्तममन्दानन्दगद्दं तस्येदं पुरतः ॥ 102 ॥ दिष्ट्या ॥1 देव ! vaya'se देवेन्द्रनरेन्द्रवन्दितोऽद्य । तवोद्याने सध्यायामागतो जिनवरसुपार्श्वः ॥ 103 ॥ तस्य च केवब्जानमुत्पन्नं सांप्रतमनानाधम् । / लोकालोकाभ्यन्तरसमस्तवस्तुप्रकाशकरम् ॥ 104 ॥ एकं तु काश्यपकुलं न केवलं धवलितं निजयशसा । त्रिभुक्नमपि निःशेष सुपार्श्वनाथेन नूनमिदम् ॥ 105 ॥ पश्य सर्वत्रापि स्वामिन् ! शालपुरतश्चतुर्विधसुराणाम् । रत्नमयविमानै राजति नगरं सुरपुरीच ॥ 10 ॥ अथ भकिमरावनतमौलिमिलितकरसंपुटः प्रणम्य । हर्षेण जिनवरेन्द्रं स्तुत्वा शकस्तवेन ततः ॥107॥द्त्त्वा धनार्धत्रयोदशलपाणि दाने तस्यै, प्रतिहारम् । आज्ञप्य नगर्यां कारयति महोत्सवं राजा ॥ 108 ॥ तथा पटुपटहप्रदानेन पौरलोकं वर्तयति सर्वम् । समुचित प्रकारे बिननाथनमस्यनहेतोः 1.पुचमहंतमंतिसामंतपरि । Dase NOMAMROH000000094d // 69 // Jain Educa t ional For Personal & Private Use Only
Page #145
--------------------------------------------------------------------------
________________ * * * * 2000000000000000000. ./39 110 // संचलियो जाव तहिं ताव य थ्न्न्सिण्ह्र्लुलिफार्ल्या। करकलियकणयदंडा पविसे भणइ प्दिहारी॥11॥ देव ! पुरा तुम्मेहिं चौरमई नाम पेसियो dRo । जो आसि मयणमंजरिकमाए सयंवरनिमित्तं ॥ 112 ॥ अंमाहितगाहिवमगहाहिवनरवईण । कुमराणं । आमंतणत्यमिहिं सो चिहै दारदेसम्मि ॥ 11 ॥ तो मुंचसुत्ति भणिए नरवइणा सो पवेसिबो वीए। धरणियलक्लुइलियसिरो विनवै सरूवमह पहुणो ॥ 114 ॥ पहमासि गओ तुह सासणाओ अंगाइनिवपसूयाणं । आइवणत्वं कबासयंवरे देव । कुमराणं ॥ 115 ॥ उचियपडिवत्तिपुव्वं मएवि सव्वे कमेण सच्चविया । नीसेसगुणिजणाउलपुहुईअच्छेरकमया ॥ 116 ॥ जज संबंधविऊ वरेसु जोति किंपि तं ताणं । कुलरूवाविहवपभिई नीसामनपि सामन्नं ॥ 117 ॥ अह जोम्पयं मुखे सव्वाणवि सासणं । तुह नरिंद! / संपाडियं च तेहिवि पडिच्छिय नमिरमौलीहिं ॥ 118 ॥ तो तक्खणदिन्नपयाणमेरिमंकारतालियदियंता । स्जि॥109॥ स्वयमपि च मत्तमदकलोत्तुङ्गतुरङ्गरथवरस्थितैः । अन्तःपुरसुतसामन्तमन्त्रिवृन्दैः परिकरितः ॥ 110 ॥ संचरितो यावत्तत्र तावच स्तनशिखरलुठितहारलता । करकलितकनकदण्डा प्रविश्य मणति प्रतिहारी ॥ 111 ॥ देव ! पुरा युष्माभिश्चतुरमति म प्रेषितो दूतः । य||| आसीद् मदनमञ्जरीकन्यायाः स्वयंवरनिमित्तम् ॥ 112 ॥ अङ्गाधिपवनाधिपमगधाधिपनरपतीनां कुमाराणाम् । बामन्त्रमार्थमिदानी स तिष्ठति द्वारदेशे ॥ 113 ॥ ततो मुञ्चेति माणते नरपतिना स प्रवेशितस्तया । धरणितलविलुठितशिरा विज्ञपयतिस्वरूपमसौ प्रमवे ॥ 114 ॥ अहमासं । गतस्तव शासनादङ्गादिनृपप्रसूतानाम् । आह्वानार्थ कन्यास्वयंवरे देव ! कुमाराणाम् ॥ 115 ॥ उचितप्रतिपत्तिपूर्व मयापि सर्वे क्रमेण दृस्स्त्ताः। निःशेषगुणिजनाकुलपृथिव्याश्चर्यभूताः ॥ 116 ॥ यद्यत् संबन्धविदो वरेषु पश्यन्ति किमपि तत्तेषाम् । कुलरूपविश्वप्रति निःसामान्यमपि सामान्यम् ॥ 117 ॥ अथ योम्यतां ज्ञात्वा सर्वेषामपि शासनं तव नरेन्द्र 11 संपादितं च तैरपि प्रतीष्टं नम्रमौलिमिः ॥ 11 ॥ ततस्तत्क्षण * * * * * * Jain Educ a tional For Personal & Private Use Only ainelibrary.org
Page #146
--------------------------------------------------------------------------
________________ 140 su0ca0 ||70 // oreesomeRemon यचौरंगवला आउच्छिपगुरुजणा चलिया ॥ 119 ॥ लोभिज्जता गुणकित्तण कुमरीए विसमठाणाई । संघित्तु पंचनवैसंखा कुमरा शा इहं पत्ता ॥ 120 ॥ ता आइससु लहुं चिय दीसन्तुदंडपुंडरीएहिं । टिविडिकिज्जइ तुह नयरिपरिसरो ताण सिनेहिं ॥ 121 ॥ इय सुणिऊणं चिंतै नरवरोवि एएवि जह पसंगाओ । दळूण भुवणसामि लहंतु जयलच्छिपरिरंभं ॥ 122 ॥ इय ताण पवेसत्यं पच्चो। जीए बले समाइसइ । तेवि विहिओपयारा पविसंति महाविभूईए ॥ 123 / / पत्ता य रायमंदिरममंदमाणंदिया नरिंदेण । परिरंभिऊण पणमंतमलिणो निदवयणेहिं ॥ 124 ॥ तो कहियजिणागमवैयरेहिं तेहिंपि परिगओ राया । नियांबाए य समं सोमाए करेणुयारूदो ॥ 125 ॥ जिणनाइसमवसरणे संचलिओ भचिनिन्भरुच्छाहो । पत्तो कमेण तत्वो करिणीए लहुं समोअरै ॥ 126 ॥ जाव विहीए पविसइ उज्जाणवणस्स मज्झमागम्मि । वा जिणवरस्स लच्छीवित्यारं पासिउ भणइ ॥ 127 ॥ अम्मो ! पिच्छसु पुरओ दत्तप्रयाणमेरीभाशशरतुमुलितदिगन्ताः । सजितचतुरङ्गाला आपृष्टगुरूजनाश्चलिताः ॥ 119 ॥ लोभ्यमाना गुणकीर्तनन कुमार्या विषमस्थानानि । लञ्चित्वा पञ्चनवतिसंख्याः कुमारा इह प्राप्ताः ॥ 120 ॥ तस्मादादिश लघ्वेव दृश्यमानोद्दण्डपुण्डरीकैः । मण्यते तव नगरीपरिसरस्तेषां सैन्यैः । / 121 ॥ इति श्रुत्वा चिन्तयति नरवरोऽप्येतेऽपि यथाप्रसङ्गात् |दृस्स्त्त्वा मुवनस्वामिनं लभन्तां जयलक्ष्मीपरिरम्भम् ॥ 122 ॥ इति । तेषां प्रवेशार्य प्रत्युन्नीतं बलं समादिशति । तेऽपि विहितोपचाराः प्रविशन्ति महाविभूत्या ॥ 123 ॥ प्राप्ताब राजमन्दिरममन्दमानन्दिता नरेन्द्रेण । परिरम्य प्रणमन्मौलयः स्निग्भवनैः ॥ 12 ॥ ततः कवितजिनागमव्यतिकरैस्तैरपि परिगतो राजा । निजाम्बया च समं सोमया करेणुकासतः ॥ 12 ॥ जिननावसमवसरणे संचलितो भकिनिर्मरोत्साहः । प्राप्तः क्रमेण ततः करिण्या लघु समवतरति ॥ 126 ॥ यावद् विधिना प्रविशत्युद्यानवनस्य मध्यमागे । तावजिनवरस्य मीविस्तारं दृष्ट्रा भणति ॥ 127 ॥ अम्ब ! पश्य पुरतः किह्राकार्धार्क्सुरैः। ॥ 70 ॥ Jain Educatdi 21 nal For Personal & Private Use Only. V aihelibrary.org
Page #147
--------------------------------------------------------------------------
________________ 141 Vis7 किंकरआयारधारयसुरेहिं । जिणनाई मुत्तूणं सेविज्जइ कस्स कमकमलं ? ॥ 128 ॥ छत्तचयं च तिहुयणसामित्तुवलक्खणं इमं कस्स । अन्नस्सोपरि सुइरं घरंति ससिपंडुरं तियसा ? ॥ 129 ॥ रयणासणे निसनो वीइज्जइ सुरवरेहिं को अन्नो । अम्मो ! मोत्तूण जिणं चमरुप्पीलेहिं धवलेहिं । ॥ 130 ॥ मणिमइयधम्मचक्कच्छलेण भावि के समल्लियै ? / सुरा कमलाणिव कस्स य पयविनासं पडिच्छति ॥ ममिरममरौलमुहला कस्स पुरो पडै कुसुमवुट्ठीवि । मयणाउ मुचिरमणीकडक्खमालव्व ऐतरला ॥ 132 ॥ इय साहितो जणणीए सन्चो हरिसनिन्भरो राया । पढमं पायारमैक्कमित्तु दुइयं समारुहै ॥ 133 ॥ तत्थ य पिच्छइ बहुभवपरिभमणज्जियमईतवेराणं । जीवाणं मिहुणाई अन्नोनपसन्नचित्ताई ॥ 134 ॥ तचो पुणोवि पभणइ अंब ! महच्छेरयं इमं उयह । जिणनाइसहाए जह । मिलंति एकम्मि वेरिगणा ॥ 135 ॥ मज्जारस्स सिरम्मि य नहग्गभागेहिं मूसओ कह णु । कंडुयमाणो निसुणै जिणवयणं मुक्काजिननाथं मुक्त्वा सेव्यते कस्य करकमलम् ! ॥ 128 ॥ छत्रत्रयं च त्रिभुवनस्वामित्वोपलक्षणमिदं कस्य । अन्यस्योपरि सुचिरं घरन्ति शशिपाण्डुरं त्रिदशाः! ॥ 129 ॥ रत्नासने निषण्णो वीज्यते सुरवरैः कोऽन्यः । अम्ब ! मुक्त्वा जिनं चामरसंघातैधवलैः ! ॥ 130 ॥ मणिम-18 यधर्मचक्रच्छलेन मानुरपिकं समुपसर्पति |सुराः कमलानीव कस्य च पादविन्यासं प्र्तीच्छ्न्तिः॥131॥ भ्रमणशीलभ्रमरकुलमुखरा कस्य पुर. पतति कुसुम्वृस्स्त्तिर्पि। गगनान्मुक्तिरमणीकटाक्षमालेवातितरला ॥132॥इति कायञ्जननीं सर्वतो हर्षनिर्भरो राजा । प्रथमं प्राकारमतिक्रम्य द्वितीयं समारोहति ॥ 133 ॥ तत्र च पश्यति बहुभवपरिभ्रमणार्जितमहावैराणाम् । जीवानां मिथुनानि अन्योन्यप्रसन्नचित्तानि ॥ 134 ॥ ततः पुनरपि प्रभणति अम्ब ! महाचर्यमिदं पश्य । जिननाथसभायां यथा मिलन्ति एकत्र वैरिगणाः ॥ 135 ॥ मार्जारस्य शिरसि च नमोऽप्रभागमूषकः कथं नु । कण्यमानः शृणोति निनवचन मुक्तातङ्कः ॥136॥अत्युप्र्विस्स्मुज्ञ्ग्ग्म्फ्न्नानिक्रे पश्यस्युपविष्टः । शालूरो gatavairo jana 0000000000000000000 GAVG020009 For Personal Private Use Only
Page #148
--------------------------------------------------------------------------
________________ (42 su00 ||71 // यंको ॥ 136 ॥ ऐउम्गक्सि यंगमफणाकडप्पम्मि नियसि उव्रिहो। सालूरो गयवेरो जणइ जणाणं महच्छरिय ॥ 137 ॥ चत्तपोसस्स चिरं मओ मयंदस्स केसरकलावं । ईसुम्मीलियनयणस्स अम्गसिंगेण विवरेइ ॥ 138 ॥ वणमहिसो गवलम्गेण नियह तुरयस्स लोयणद्धतं । कंडुयमाणो न कुणै निणवयणपरस्स विहुरत्तं ॥ निच्चलसामलसिहिकंठकंदले कोमले किसलयञ्च । उयह अही जिणवयणं कुंडलियकलेवरो सुणै ॥ 140 ॥ पिच्छसु कडारकेसरकडप्पदुप्पिच्छपंचवयणाण । मज्झे संवलियको बसई करी जिणपहाघेण ॥ 141 / / इय एवमाइअच्चुन्भुयाई विम्हयकराई अंबाए । दंसितो नरनाहो पचो तैयम्मि पायारे ॥ 142 ॥ वत्थ य निरुवमभचीपरव्वसो बहलपुलयकलियंगो । आणंदपुरस्सरसुरसमूहपिच्छिज्जमाणो य ॥ 143 / / नियपरिवारेण जुओ विषयाहिणदाणपुव्वर्ग राया । रयणमयपायपीदग्गभायविणिहितमालयलो ॥ 144 ॥ नमिऊण जिणवरिंदं पणनवैकुमरेहिं परिगो स्न्निय्। पुबुत्तरदिसिभागे निवसइ सुद्धम्मि महिवीढे ॥ तज्जणणीवि हु नरवइअवरोहवरहिं परिगया तत्य । पुरओ काऊण निवं उचट्ठिया चिटै पट्टिआ यति जनानां महाश्चर्यम् ॥ 137॥ त्यक्तपद्वेषस्य चिरं मृगो मृगेन्द्रस्य केसराकलापम् । ईषदुन्मीलितनयनस्याप्रयोग विवृणोति ॥ 138 ॥ वनमहिषो गवलाप्रेण पश्य तुरगस्य लोचनपर्यन्तम् । कण्डूयमानो न करोति जिनवचनपरस्य विधुरत्वम् ॥ नियस्यामशिखिकण्ठकन्दले कोमले किशलयामिव । पश्याहिर्जिनवचनं कुण्डलितकलेवरः shRnnoti॥140॥pshy कडारकेसरानिकरदुर्दर्शपञ्चवदनानाम् । मध्ये संवलितको वसति करी जिनप्रभावेण ॥ 141 ॥ इत्येवमाधत्यमुतानि विस्मयकराण्यम्बायै । दर्शयन् नरनाथः प्राप्तस्तृतीये प्राकारे ॥ 112 ॥ तत्र च निरुपमभक्तिपरवशो बहलपुलककलिताङ्गः । आनन्दपुरस्सरसुरसमूहदृश्यमानश्च ॥ 143 ॥ निजपरिवारेण युतस्पितिवादानपूर्वकं राजा । रत्नमयपादपीठाप्रभागविनिहितमालतलः ॥ 144 ॥ नत्वा जिनवरेन्द्रं पञ्चनवतिकुमारैः परिगतः शनैः । पूर्वोत्तरदिमागे निवसति शुद्धे महीपीठे ॥6॥71 ॥ Hational For Personal Private Use Only
Page #149
--------------------------------------------------------------------------
________________ CONNOVONNO01000RROWom . 143 | // 146 // अह तेसु निविद्येसुं भालयलालीणांजलिपुडेसु । भयवं सुपासनाहो एवं धम्मक्कडं कहै ॥ 147 ॥ यो पो देवाणुपिया ! संसारे माणुसत्तणं सारं । तं पुण दसहि चुल्लगपमुहाहरणेहिं ऐदुलहं ॥ 148 ॥ तथाहि मोहाइकम्ममैनिविदक्विडनियडेहिं नि। यडिया केवि । जीवा अणंतकायाभिहाणगुचीए निवसति ॥ 149 ॥ तेसिं च मोहमोहियमईण कहकहवि दिटिक्सियम्मि । पचेयवणस्सइभूमियावि संजायए नूणं ॥ 150 ॥ तत्थवि पत्ता केबिहु तिलपीसयगोणउच्च चिर्काल्ण्। चिट्ठति परिमपंवा पुणोवि तत्थेव तत्थेव ॥ 151 ॥ ततो तओ विमुक्का कहकहवि अहापवत्तकरणेण । सेसेगिंदियजंतुसु वरया वचंति के जीवा ॥ 152 ॥ वत्यवि कुकम्मवुझ्याण ताण संताडणेण चिरकालं । तत्येव जह तहच्चिय गिरिव खिचा सइंति दुहं ॥ बसिळपोसप्पिणिसप्पिणीउणताउ तत्येव ते जीवा । विगलिंदिएमु कहकहवि दिव्वजोएण जायंति ॥ 154 ॥ तत्थवि तमपडलंतरियलोयणा तेशचेव अणवरयं । त्रुव्॥145॥ तन्जनन्यपि खलु नरपत्यवरोधवधूभिः परिगता तत्र । पुरतः कृत्वा नृपमुपस्थिता तिष्ठति प्रहृष्टा ॥11॥अथ् तेषु निविष्टेषु । मालतलालीनाञ्जलिपुटेषु । भगवान् सुपार्श्वनाथ एवं धर्मकथां कथयति ॥ 147 ॥ भो भो देवानुप्रियाः ! संसारे मनुष्यलं सारः । तत पुनदशभिश्चुलकप्रमुखोदाहरणैरतिदुर्लभम् ॥ 14 ॥ मोहादिकर्मातिनिबिडविकटनिगडैनिगडिताः केऽपि । जीवा अनन्तकावामिषानगुप्तौ निवसन्ति ॥149॥तेस्सां च मोहमोहितमतीनां कथंकथमपि दृष्टिविषये । प्रत्येकवनस्पतिभूमिकापि संजायने नूनम् ॥ 150 ॥ त्रापि प्राप्ताः केऽपि खलु तिलपेषकगव इव चिरकालम् । तिष्ठन्ति परिप्रमन्तः पुनरपि तत्रैव कौव्॥15॥त्त्स्त्तो विमुक्ताः कथंकथमपि. यवाप्रवृत्तकरणेन । शेषैकेन्द्रियजन्तुषु वराका व्रजन्ति ते जीवाः ॥ 152 ॥ तत्रापि कुकर्मवृतानां तेषां संताडनेन चिरकालम् । तत्रैव यथा तथैव गिरय इव क्षिप्ताः सहन्ते दुःखम् ॥153shaa उषित्वावसर्पिण्युत्सर्पिणीरनन्तास्तत्रैव ते जीवाः। विकलेन्द्रियेषु कथंकयमपि दैवयोगेन जायन्ते ॥ 154 ॥ तत्रापि Jain Educati o nal For Personal & Private Use Only Bhelibrary.org
Page #150
--------------------------------------------------------------------------
________________ 144 // 72 // रसाहासुव अंधवायसा परिभमंति चिरं ॥ 155 ॥ ताणं च तो सुला कहं नु पंचिंदियत्तणं हंत ! / जाणं न तिप्पेइ विही विगलिं- | दियपभवदुक्खेहिं ॥ 156 ॥ अह कहवि कम्मपरिणैवसेण अणुकूलभावमावनो । जै सोवि दुग्घडं घडै कहवि पंचिंदिए जम्मं । / तहवि हु दूसहनारयविवणाहि विडंबइ भ्व्म्मि। वह कहवि जह न तीरै वयणसहस्सेहिंवि कहे ॥ एवं किलिट्ठकम्मम्मि घुम्मियाणं इमो तओ ताणं । बहुपोमालपरियट्टावविवट्टीण अणवरयं ॥ 159 ॥ पणजोणिलक्खकच्छवगलच्छणातिक्खदुक्खदुहियाण । किण्डपमुक्खालेसाअवालसेवालकलियाण ॥ 160 ॥ कोहमहावडवानलतचाणं रायपंकसुत्ताणं । मिच्छत्तमच्छभीयाण कलिससलिलम्मि बुद्धाणं ॥ 16 ॥ जीवाण भवसमुद्दे अणोरपारम्मि दुल्लहं एयं । मणुयत्तजाणवत्वं विसालकुलजाइदलकलियं ॥ 162 ॥ तं पुण पत्तंपि हु कहकहपि रहियं मुकबधारेण । तत्येव निमज्जंतं पुणोवि को पारि तरै ? ॥ 163 ॥ ते य पुण कन्नधारा दुबिहा चिट्ठति भवतमःपटलान्तरितलोचनास्तेष्वेवानवरतम् । तरुवरशाखास्विवान्धवायसाः परिभ्रमन्ति चिरम् ॥ 155 ॥ तेषां च ततः मुलमं कथं नु पञ्चेन्द्रियत्वं हन्त ! / येषां न तृप्यति विधिर्विकलेन्द्रियप्रभवदुःखैः ॥ 156 ॥ अथ कथमपि कर्मपरिणतिवचनानुकूलभावमापन्नः । यदि सोऽपि दुर्घटं घटयति कथमपि पश्चेन्द्रिये जन्म ॥ तथापि हि दुःसहनारकविडम्बनामिविडम्बयति भवे । तया कथमपि यथा न शक्यते वदनसहनैरपि कथयितुम् ॥ 158 ॥ एवं क्लिष्टकर्मणा घूर्णितानामितस्ततस्तेषाम् । बहुपुद्गलपरावर्तावर्तविवार्तनामनवरतम् ॥ 159 ॥ घनयोनिलक्षकच्छपकलक्षणतीक्ष्णदुःखदुःखितानाम् । कृष्णप्रमुख्यलेश्याजालशवालकलितानाम् ॥ 110 ॥ क्रोधमहावडवानलतप्ताननं रागपङ्कमग्नानाम् । मिथ्यात्वमत्स्यभीतानां क्लेशसलिले मग्नानाम् । ॥ 161 ॥ जीवानां मक्समुद्रेऽनादिपारे दुर्लभमेतत् । मनुजत्वयानपात्रं विशालकुळजातिदलकलितम् ॥ 192 ॥ तत् पुनः प्राप्तमपि हि कथंक्रयमपि रहितं सुकर्णधारेण । तत्रैव निमज्जत् पुनरपि को धारयितुं शक्नोति । ते च पुनः कर्णधारा ononeviVAGa ॥ 72 // Jain Educa t ional For Personal & Private Use Only l inelibrary.org
Page #151
--------------------------------------------------------------------------
________________ GOLGBP- B B000 145 समुदम्मि । एगे कुतित्यपत्थाणपत्थिया मम्गमूढा y॥164॥ अने उण सयलावायरक्खणखमा भवसमुहमग्गम्मि । दीवंतरेसु संबलसंपाडणपयडमाइप्पा ॥ 165 ॥ ता जै सम्मं अपरिक्खिऊण पुवुत्तकन्नधाराणं । वयणेण परिपिल्लै जीवो मणुयत्तबोहित्य ॥ 166 / / ता माणमीणखलियं मच्छरमयराणणम्मि पडिफलियम् । मायावित्तलयावणगहणे गाढं निगूढव ॥ 167 ॥ लोहमहागिरिगुरुसिहरघट्टणाजजरिज्जमाणंव । ऐपबलकामकल्लोलमालआवत्तपडियंव ॥ 168 ॥ मोहमहागिरिकुहरंतरालवासीहि लद्धलक्खेहिं । लूडिज्जत इंदियचोरेहिं सुदुन्निवारेहिं ॥ 169 ॥ कोहमहावडवानलकरालजालावलीकलिज्जतं । रुद्दज्झाणभिहाणेण सवरगएण हीरंत । ॥ 170 ॥ रायम्गाहपसारियउयारसिंगारदाढउम्गाढं । विसयमहाविसविसहरसएहिं वेढिज्जमाणव ॥ 171 ॥ इय एवमाइबहुविहावाय। पडियं तडत्ति फुटुंतं । किंकायव्वविमृदा न हु ते पारंति तं धरिं ॥ 172 ॥ तम्मि य फुट्टे जीवो पुणोवि संसारजलहिमज्झम्मि । द्विविधास्तिष्ठन्ति भवसमुद्रे । एके कुतीर्थप्रस्थानप्रस्थिता मार्गमूढाश्च ॥164॥अन्ये पुनः सकलापायरक्षणक्षमा भवसमुद्रमागें । द्वीपान्तरेषु शम्बलसंपादनप्रकटमाहात्म्याः ॥ 165 ॥ तस्माद् यदि सम्यगपरीक्ष्य पूर्वोक्तकर्णधाराणाम् । वचनेन परिप्रेरयति जीवो मनुजत्वयानपात्रम् ॥ 166 ॥ ततो मानमीनस्खलितं मत्सरमकरानने प्रतिफलितम् । मायावृत्तलतावनगहने गाद निगूढमिव ॥ 167 ॥ लोभमहागिरिगुखशेखरघट्टनाजर्जर्यमाणमिव । अतिप्रबलकामकल्लोलमालावर्तपतितमिव ॥ 168 ॥ मोहमहागिरिकुहरान्तरालवासिभिलब्धलक्ष्यैः । लुण्ट्यमानमिन्द्रियचौरैः सुदुर्निवारैः ॥ 169 ॥ क्रोधमहावडवानलकरालज्वालावलीकल्यमानम् । रौद्रध्यानाभिधानन शबरराजेन ह्रियमाणम् ॥ 170 ॥ रागग्राहप्रसारितोदारशृङ्गारदंष्ट्रोद्गाढम् । विषयमहाविषविषधरशतैर्वेष्टयमानमिव ॥ 171 ॥ इत्येवमादिबहुविधापायपतितं तडदिति स्फुट्यमानम् । किंकर्तव्यविमूढा न खलु ते पारयन्ति तद् धर्तुम् ॥ 172 ॥ तस्मिंश्च स्फुटिते जीवः पुनरपि संसारजलधिमध्ये । निपतत्यनन्तकायादिकेषु JainEducati Form al Private Use Only
Page #152
--------------------------------------------------------------------------
________________ su0ca. // 73 // 16 | निवडै अणंतकायाइएसु दुक्खाई य सहेइ ॥ 173 ॥ ता इह कुतित्यपत्थियकुकमहारे लहुं विमोत्तणं । सम्म परिक्खिऊणं सुकबधारे य अणुसरह ॥ 174 ॥ ते पुण संसारमहासमुद्दतरणम्मि कन्नधारसमा । पंच परमिट्टिणो च्चिय जयत्तए पयडमाहप्पा ॥ 17 ॥ जेणं ते च्चिय उम्मग्गमग्गिराणं निवारणसमत्था । जहवट्टियपरिभावियसंसारोदहिसरूवा य ॥ 176 ॥ तिच्चिय पुन्वपसाहियावायनियराउ रक्खिऊण इमं । अव्वाबाहपहेण निति सुचारित्तदीवम्मि ॥ 177 ॥ तत्थवि य सव्वंसावज्जविरैनामम्मि तुंगसेलम्मि । नेऊण वरमहव्वयरयणाई खिवंति. एयम्मि ॥ 178 ॥ जेहिं करयलकलिएहि नत्यि भुवणेवि किंपि हु असझं । निबुइपुरीवि परमा नियडच्चिय हवै लहुमेव । / तस्स य गिरिणो उवरि द्स्विह्मुन्निध्म्म्नाम्रुक्खाओ। असमट्ठारससीलंगसहसफलनियरमुवणिति ॥ तस्सवि य अग्गभागे केवलनाणाभिहाणसिहरम्मि । वीसामिऊण कैवयदिणाइं तो तस्स अग्गम्मि ॥ 181 ॥ निव्वाणपुरी चिट्ठइ भवपारावारपदुःखानि च सहते ॥ 173 / / तस्मादिह कुतीर्थप्रस्थितकुकर्णधाराललघु विमुच्य । सम्यक् परीक्ष्य सुकर्णधारांबानुसरत ॥ 17 ॥ ते पुनः संसारमहासमुद्रतरणे कर्णधारसमाः । पञ्च परमेष्ठिन एव जगत्त्रये प्रकटमाहात्म्याः ॥ 17 ॥ येन त एवोन्मार्गमार्गिकाणां निवारणसमर्थाः । यथावस्थितपरिभावितसंसारोदधिस्वरूपाश्च ॥ 176 ॥ त एवं पूर्वप्रकथितापायनिकराद् रक्षित्वेदम् । अव्यावापपयेन नयन्ति सुचारित्रवीपम् ॥ 177 ॥ तत्रापि च सर्वसावधविरतिनाम्नि तुङ्गशैले । नीत्वा वरमहावतरलानि क्षिआन्त्येतस्मिन् ॥ 178 ॥ यःकरवलितैर्नास्ति मुवनेऽपि किमपि यसाध्यम् । निर्वतिपुर्यपि परमा निकटैब भवति लघ्वेव ॥ 179 ॥ तस्य च गिरेरुपरि दशविधमुनिधर्मनामवृत्तात् । असमाष्टादशशीलाङ्गसहस्रफलनिकरमुपनयन्ति ॥ 180 ॥ तस्यापि चाग्रभागे kevljnyaanaabhidhaanshikhre| विश्रम्य कतिपयदिनानि ततस्तस्याये ॥ 181 ॥ निर्वा। णपुरी तिष्ठति भवपारावारपरमतीरसमा । तस्यां च स्थापयन्ति जीवं मोक्तुं मनुजत्वयानपात्रम् ॥18य्स्यां न जन्मन जरा नच मरणं नेह |S ॥ 73 ॥ JainEduc For Personal & Private Use Only
Page #153
--------------------------------------------------------------------------
________________ 147 / 00000000000 रमतीरसमा । तम्मि य ठवंति जीवं मोतुं मणुयत्तबोहित्यं ॥ 182 ॥ जीए न जम्मो न जरा नय मरणं नेह लहपिवासावि । नय राय रोसरोया न भयं नय सोयलेसोवि ॥ नव्यामोहो न मओ नवि चिंता नेय खेयसोयादि । न विसाओ नवि निदा कयाइ अरई नय गावणपि ॥ केवलममंदाणदामयसेएण अक्खयसरूवो । निरंजणो थिरप्पा जीवो रयणप्पईवोच्च ॥ 185 ॥ लोयालोयम्भंतरसमत्थ सुपसत्यवत्थुवित्थारं । उज्जोयतो चिट्ठइ सयावि अखंडियप्पसरो ॥ 186 ॥ एत्यंतरम्मि पणनवैकुमरेहिं पुच्छियो जिणवरिंदो । भयवं ! जे तुम्मेहिं कहिया इह कनधारसमा ॥ 187 ॥ पंच परमिट्ठिणो ते पत्तेयं कहह अम्ह पसिऊणा बोकड जिणो ताण पत्तेयं पण जिणाईए ॥ 188 ॥ अह पणनई कुमरा चलणेसु निवडिऊण जयगुरुणो । संसारविरत्तमणा एवं बषि समारदा ॥ 189 ॥ भयवं ! पढमा तुम्मे पणपरमिट्टीण भवजलनिहिस्स । पारगया, ता इण्हि अम्हेवि हु तुह पसारण ॥ 190 ॥ तुम्मेहि कमधारोवमेहिं क्षुत्पिपासे अपि । नच रागरोषरोगा न भयं नच शोकलेशोऽपि ॥ 183 ॥ न व्यामोहोन मदो नापि चिन्ता नच सेदोकावपि । न विषादो नापि निद्रा कदाप्यरातनच क्षणमपि ॥ केवलममन्दानन्दामृतसेकेनाक्षयस्वरूपः । निरञ्जनः स्थिरात्मा जीवो रत्नप्रदीप इव ॥ 185 ॥ लोकालोकाभ्यन्तरसमस्तसुप्रशस्तवस्तुविस्तारम् । उद्योतयस्तिष्ठति सदाप्यखण्डितप्रप्तरः ॥ 186 ॥ मत्रान्तरे पश्चनवतिकुमारैः पृष्टो जिन्व्रेन्द्र्ः। भगवन् ! ये युष्माभिः कथिता इह क्र्न्न्धार्स्माः॥187॥ पञ्च परमेष्ठिनस्तान् प्रत्येकं कथयास्मान् प्रसधाततः कथयति जिनस्तेषां प्रत्येक पञ्च जिनादिकान् ॥ 188 ॥ अथ पञ्चनवतिः कुमाराश्चरणयोर्निपत्य ज्ग्द्गुरोः। संसारविरक्कमनस एवं भणितुं समारब्धाः ॥189॥भ्ग्व्न् !. प्रथमा यूयं पञ्चपरमेष्ठिनां भवजलनिधेः । पारगताः, तस्मादिदानी वयमपि खलु तव प्रसादेन ॥ 190 ॥ युष्माभिः कर्षषारोपमैमनुजत्वयानपात्रे । कथंकथमपि खल्वारूदा दुस्तरभवजलधिमध्यात् ॥ 191 ॥ तव परिकथितपणेन निर्वाणपुरे गन्तुमिच्छामः । ततो मगवतापि भणितं युक्तं Jain due For Personal & Private Use Only library.org
Page #154
--------------------------------------------------------------------------
________________ 10ca0 केवल 174 ॥ आअद् 148 मणुयत्तजाणवत्तम्मि । कहकहवि हु आख्दा दुत्तरभवजलहिमज्झाओ ॥ 19 ॥ तुह परिकहियपहेणं निव्वाणपुरम्मि गंतुमिच्छामो । | तो भयवयावि भणियं जुत्तं तुम्हारिसाण इमं ॥ 192 ॥ एवमुवहिऊणं जयगुरुणा दिक्खिया सहत्येण । पिंगलकुमारपमुहा कैवयलोगेण परियरिया ॥ 193 ॥ तत्तो निरुवमरूवोवसोहिया चित्त्स्त्तिस्ण्जुत्ता। वोच्छिन्ननेहनियडा विसिटकुलजाइसंपन्ना ॥ 194 / / परिचत्तसव्वसंगा स्म्त्थ्सुप्स्त्य्स्त्य्पार्ग्या। सुरविसरवंदणिज्जा ते पणनई महामुणिणो ॥ 195 / / जैधम्मभारदुद्धरधुरंधरा गुन्न्क्लाव्प्रिक्लिया। रेइंति सिस्सकलहेहिं परिवुडा दिसिगइंदव्व ॥ 196 ॥ एत्थंतरम्मि अन्ने राईसरसिद्विसत्यवाहसुया । सामंतमंतिणो तह अनेवि विसिटकुलपुत्ता ॥ 197 ॥ भववासुन्विम्गमणा कयाहिलासा य सव्वविरईए । जिणवरसुपासपास अल्लीणा भयवया ताहे ॥ 198 ॥ पुबुत्तेण कमेणं तेवि सहत्येण दिक्खिया तत्तो । सोमावि समं सामंतमंतिदारेहि सारेहिं ॥ 199 ॥ सव्वविरई पवजिउमहिलसमाणी उवट्ठिया पुरो। तो तीसेवि महव्वयदाणं पहुणा सयं विहिरं ॥ 200 ॥ जे पव्वज्जं काउं असमत्था केवि ते युष्मादृशामिदम् ॥ 192 ॥ एवमुपबंध जगद्गुरुणा दीक्षिता स्वहस्तेन । पिङ्गलकुमारप्रमुखाः कतिपयलोकेन परिकरिताः ॥ 193 ॥ ततो निरुपमरूपोपशोभिताश्चित्रशक्तिसंयुक्ताः । व्युच्छिन्नस्नेहनिगडा विशिष्टकुल जातिसंपन्नाः ॥ 194 ॥ परित्यक्ततर्वसङ्गाः समस्तसुप्रशस्तशास्त्रपारगताः । सुरविसरवन्दनीयास्ते पञ्चनवतिर्महामुनयः ॥19॥य्तिध्र्म्दुर्ध्र्भार्धुर्न्ध्रा गुणकलापपरिकलिताः । राजन्ति शिष्यकलभैः परिवृता दिग्गजेन्द्रा इव ॥ 196 ॥ अत्रान्तरेऽन्ये राजेश्वरश्रष्ठिसार्थवाहसुताः । सामन्तमन्त्रिणस्तथाऽन्येऽपि विशिष्टकुलपुत्राः ॥ 197॥ भववासेद्विग्नमनसः कृतामिलाषाय सर्वविरत्याम् । जिनवरसुपार्श्वपार्श्वमालीनाः, भगवता तदा ॥ 198 ॥ पूर्वोक्तेन क्रमेण तेऽपि स्वहस्तेन दीक्षितास्ततः । सोमापि समं सामन्तमन्त्रिदारैः सारैः ॥ 199 ॥ सर्वविरति प्रपत्तुमभिलषमाणोपस्थिता पुरतः । ततस्तस्या अपि महावतदानं For Personal Private Use Only // 74 // JainEduLIST A a inelibrary.org
Page #155
--------------------------------------------------------------------------
________________ 14g सनारीया । साक्यधम्ने विया एवं च सुपासनाहस्स ॥ 201 ॥ पदमम्मि समोसरणे smmggunnrynnrohnngirido| संघो चउविहोवि य जाओ, अह भयवया वा 202 ॥ पणनुवैसंखमुणिपुंगवाण सयलत्थसंगहपराइं । उप्पन्न विगमधुवलक्खणाई तिन्नेव य पयाई ॥ 203 ॥ कहियाई तबो अंतोमहत्चमेचेण तयणुसारेण । तत्कालुल्लसियाउच्चबुद्धिविहवप्पभावेणं ॥ 204 ॥ पुच्चभवन्मत्यसमत्थसत्यपरमत्यक्त्यिरक्सेणं । सव्वेहि विरझ्याई दुवालसंगाई, एवं च ॥ 205 ॥ सयमेव जा जिणिंदो एए ठगवेइ गणहरपयम्मि । ता गंधवासचुम्न थाले चित्तून सकोवि 206 ॥ पुरओ तुरिययरं चिय उवडिओ अवसरंति कलिऊण । तो उट्ठिऊण सामी गिण्हइ चुन्नं समुट्ठीए ॥ 207 ॥ वाणंच अवजयाण sirammi pakkhivai iya pypNto| तुम्हाणमणुनायं तित्थमिमं पज्जवगुणेहिं ॥ 208 / एत्यंतरम्मि भमरौलमुहलियं वाणमतिमंगम्मि । पणवन्नवासवारा विहियं तोसाउ तियसेहिं ॥ 209 ॥ सोमज्जावि हु अजाण संजमुज्जोप्रमुणा स्वयं विहितम् ॥20॥ये प्रव्रज्यां कर्तुमसमर्थाः केऽपि ते सनारीकाः । श्रावकधर्म स्थापिताः, एवं च सुपार्श्वनाथस्य ॥ 201 ॥ प्रथमे समवसरणे समग्रगुणस्लरोहणगिरीन्द्रः । संघश्चतुर्विधोऽपि च जातः, अथ भगवता तेषाम् ॥ 202 ॥ पञ्चनवतिसंख्यमुनिपुङ्गवानां सक-15 लार्थसंग्रहपराणि ! उत्पनाविंगमधुवतणानि त्रीण्येव च पदानि ॥ 203 ॥ कथितानि ततोऽन्तर्मुहुर्तमात्रेण तदनुसारेण । तत्कालोल्लसितापू बुद्धिविभवप्रमावेण ॥ 20 ॥ पूर्वमवाम्यस्तसमस्तशास्त्रपरमार्थविस्तरवशेन । सवै विरचितानि द्वादशाङ्गानि, एवं च ॥ 20 ॥ स्वयमेव 6 | यावन्जिनेन्द्र एतान् पापयति मणवरपदे । तावद् गन्धवासचूर्ण स्याले गृहीत्वा शक्रोऽपि ॥ 206 ॥ पुरतस्त्वरिततरमेवोपस्थितोऽवसर इति कलयित्वा । तत उत्वाव स्वामी गृह्णाति चूर्ण स्वमुष्टया ॥ 207॥ तेषां चावनतानां शिरसि प्रक्षिपतीति प्रनल्पन् । युष्माकमनुज्ञातं तीर्थमिदं पर्यवगुणैः ॥ 20 ॥ मत्रान्तरे भ्रमरकुळमुखरितस्तेषामुत्तमाङ्गे । पञ्चवर्णवासवासो विहितस्तोषात् त्रिदशैः ॥ 209 ॥ सोमार्यापि खल्वा I For Personal & Private Use Only A ainelibrary.org.
Page #156
--------------------------------------------------------------------------
________________ 0ca0 75 // Jain Educa 150 यसासणनिमित्तं । ठविया पविचिणिपर निम्मलसीलेक्ककुलभवणं ॥ 200 ॥ एत्थंतरम्मि उग्घाडपोरिसीसूयगो बली पत्तो । कारविओ सिरिसेहरनिवेण वरकलमसालिमओ ॥ 211 ॥ आढगमित्तो उच्छालिओ य गहिओ सुरासुरनरेहिं । तो सव्वे सुरवइणो पत्ता नंदीसरे दीवे ॥ 212॥ काऊण जिणिदाणं अआहियमह सहाणमणुपत्ता । इय काउं वक्खाणं कवि दिणे तयणु जिणनाहो ॥ 213 ॥ सव्वेहि गणहरेर्हि तहणेगमुणीहि साहुणीहिं च । परियरिओ निक्खतो नवकंचणकमलकयचरणो ॥ 214 ॥ तो आगासगएणं लंबियमुत्ताक्चूलकलिएणं । छत्तेण तहा सारयससंकावलेहिं चमरेहिं ॥ 215 ॥ गयणयलालंबियपायवीढसीहासणेण विउलेण । तह माहिंदझएणं नह। मग्गगएण रायतो ॥ 216 ॥ सायरमनुगच्छंतीमु भत्तिपरिकलियतियसकोडीसु । वायंतेसु य अणुकूलसिसिरसुसुगंधपवणेसु ॥ 217 ॥ हिट्टाहुतं परिसंटिएसु मग्गम्मि कंटगगणेसु । मत्तीइव नमंतीसु मग्गतरुविसरसेणीसु ॥ 218 ॥ अणुगिण्हंतो वह सव्वविरैदाणेण भव्यर्याणां संयमोद्योत शासननिमित्तम् । स्थापिता प्रवर्तिनी पदे निर्मलशीलैककुलभवनम् ॥ 210 ॥ अत्रान्तरे उद्घाटपौरुषीसूचको बलिः प्राप्तः । कारितः श्रीशेखरनृपेण वरकलमशालिमयः ॥ 211 ॥ आढकमात्र उच्छालितश्च गृहीतः सुरासुरनरैः । ततः सर्वे सुरपतयः प्राप्ता नन्दीश्वरे द्वीपे ॥ 212 ॥ कृत्वा जिनेन्द्राणामष्टाहिकामय स्वस्थानमनुप्राप्ताः । इति कृत्वा व्याख्यानं कत्यपि दिनानि तदनु जिननाथः ॥ 224 ॥ सर्वेगणधरैस्तथानेकमुनिभिः साध्वीभिश्च । परिकरितो निष्क्रान्तो नवकाञ्चनकमलकृतचरणः ॥ 214 ॥ तत आकाशगतेन लम्बितमुक्तावचूल। कलितेन । छत्रेण तथा शारदशशाघवामरैः ॥ 215 ॥ गगनतलालम्बितपादपीठसिंहासनेन विपुलेन । तथा माहेन्द्रध्वजेन नभोमार्गगतेन राजन् ॥ 216 ॥ सादरमनुगच्छन्तीषु मक्तिपरिकलितत्रिदशकोटिषु । वात्सु चानुकूलशिशिरसुसुगन्धपवनेषु ॥ 217 ॥ अधोमुखं परिसंस्थितेषु मार्गे कण्टकगणेषु । मक्त्येव नमन्तीषु मार्गतरुविसर श्रेणीषु ॥ 218 ॥ अनुगृह्णस्तथा सर्वविरतिदानेन मव्यसत्त्वजनम् । ग्रामाकरन ational For Personal & Private Use Only kivala 0| // 75 // jainelibrary.org
Page #157
--------------------------------------------------------------------------
________________ 151 सत्तजणं । गामागरनयरमडवखेडपुरकबदाईसु ॥ 219 ॥ विहरतो संपचो कमेण सिरिनंदिक्दणपुरम्मिआ फुलदिसिमागे कुसुषकरंडम्मि उज्जाणे ॥ 220 ॥ पुन्बुत्तेण कमेचं रइयं देवेहिं चरसमोसरणं । रयणमयपगारमंतरम्मि सीहास वियं ॥ 22 ॥ पुन्बा। भिमुहं मणिमेयसुपायचीदेण संजुयं तचो । यवं सुपासनाहो तिजयपहू तत्थ उवविसइ ॥ 222 ॥ पयवीडारे चिय भयवंतो गणहराइया सव्ये । नियनियठाणेसु ठिया विरिया दुइयम्मि पायारे॥22॥ तथाहि-मुणिवेमाणियदेवीसाहुणीसो ठंति अम्गिकोन्न्म्मि। जोइसियभवणवंतरदेवीओ होति नेरईए ॥ 224 ॥ भवणवणजोइसदेवा वायब्बे, कप्पवासिणो अमरा । नरनारीओ ईसाणे पुव्वाइन पविसिउं ठंति ॥ 225 ॥ एत्यंतरे पसिद्धी वित्थरिया नंदिवद्धणपुरम्मि । जह सिरिसुपासनाहो उज्जाणे इह समोसरिओ ॥ 226 ॥ | तत्तो सुइभूयतणू नयरजणो जाइ जिणवरं धूं। पूओवगरणपडलयहत्थो सुपसत्यवेसघरो ॥ 227 ॥ तं तह वच्चंत पिच्छिऊण सिरि गरमडम्बखेटपुरकर्बटादिषु ॥ 219 ॥ विहस्न् संप्राप्तः क्रमेण श्रीनन्दिवर्धनपुरे । पूर्वोत्तरदिगविभागे कुसुमकरण्ड उद्याने ॥ 220 ॥ पूर्वोकेन क्रमेण रचितं देवैवरसमवसरणम् । रत्नमयपानराभ्यन्तरे सिंहासनं स्थापितम् ॥ 221 ॥ पूर्वाभिमुखं मणिमयसुपादपीठेन संयुतं ततः । मग-| वान् सुपार्श्वनाथस्त्रिजगत्प्रमुस्तत्रोपविशति ॥ 222 ॥ पादपीठादर एव भगवन्तो गणधरादिकाः सर्वे । निजनिजस्थानेषु स्थितास्तियन्चो द्वितीये प्राकारे ॥ 223 ॥ मुनिवैमानिकदेवीसाव्यस्तिछन्त्यग्निकोणे । ज्योतिषिकभवनव्यन्तरदेव्यो मवन्ति नैरृते ॥ 224 ॥ भवनवनज्यौतिषदेवा वायव्ये, कल्पवासिनोऽमराः । नरनार्य ईशाने पूर्वादिषु प्रविश्य तिष्ठन्ति ॥ 225 ॥ अत्रान्तरे प्रसिद्धिविस्तृता नन्दिवर्धनपुरे । यथा श्रीसुपाश्वनाथ उद्यान इह समवसतः ॥ 226 ॥ ततः शुचिभूततनुर्नगरजनो याति जिनवरं द्रष्टुम् । पूजोपकरणपटलकहस्तः suprshstvessdhrH||227|| 1ग. मईयपाय । JainEducati o nal For Personal & Private Use Only X Mainelibrary.org
Page #158
--------------------------------------------------------------------------
________________ mu0ca0 // 76 // I 152 विजयवद्धणो राया । पाशायगक्क्खगओ पुच्छर मैसायरममचं ॥ 228 ॥ जह इंदमहप्पसुहो कि कोवि महूसवो नयरमज्झे । पुप्फकरंडयहत्थो जं क्वै एस सबलजनो 1 ॥ 229 ॥ तो संनिहियजणाओ जिणआगमणं वियाणिउं सोवि । जंपइ न कोवि अन्नो महूसवो किंतु बाहिम्मि ॥230 ॥ उज्जाणवणे सुम्मै समोसढो सिरिसुपासतित्थयरो । तव्वंदणत्थमेसो नयरजणो वच्चै समग्गो ॥ 231 ॥ तं सोऊणं पभणइ नरनाहो जह अमच ! अम्हेवि । तव्वंदणानिमित्तं वच्चिस्सामो किमन्त्रेण ? ॥ 232 ॥ भणियं च तेण तदंसणंपि कल्लाणकारणं देव ! / किं पुण गमननमंसणपयसेवापमुहपडिवत्ती ॥ 233 ॥ ता कुणसु सयं तदंसणेण मणुयत्तस्स सफलत्तं । इय वुत्ते सचिवेणं विजयनरिंदो तो तुरियं ॥ 234 ॥ संचलिओ जिणवरपायमूलमह सो कमेण संपत्तो । पंचविहाभिगमेण उल्लसियाविरलरोमंचो ॥ 235 ॥ तिक्खुतो दाऊनं पवाहिणं पणमिउं च जिणनाहं । भत्तिभरनिव्भरंगो एवं थुणिउं समारदो ॥ 236 ॥ देव ! तुह चरणतं तथा व्रजन्तं दृष्ट्वा श्रीविजयवर्धनो राजा । प्रासादगवाक्षगतः पृच्छति मतिसागरममर्त्यम् ॥ 228 ॥ यचेन्द्रमहप्रमुखः किं कोऽपि महोत्सवो नगरमध्ये । पुष्पकरण्डकहस्तो यद् व्रजत्येष सकलजनः ? ॥ 229 ॥ ततः संनिहितजनाज्जिनागमनं विज्ञाय सोऽपि । जल्पति न । कोऽप्यन्यो महोत्सवः किन्तु बहिः ॥ 230 ॥ उद्यानवने श्रूयते समक्सतः श्रीसुपार्श्वतीर्यकरः । तद्वन्दनार्थमेष नगरजनो व्रजति समग्रः ॥ 231 ॥ तत् श्रुत्वा प्रमणति नरनाथो मयाऽमर्त्य ! वयमपि । तद्वन्दनानिमित्तं वजिष्यामः किमन्येन ? ॥ 232 ॥ भणितं च तेन तदर्शनमपि कल्याणकारणं देव ! / किं पुनर्गमननमस्मनपदसेवाप्रमुखप्रतिपत्तिः ॥ 233 ॥ तस्मात् कुरुष्व स्वयं तद्दर्शनेन मनुजत्वस्य सफलत्वम् । इत्युक्ते सचिवेन विजयनरेन्द्रस्ततस्त्वरितम् ॥ 234 ॥ संचलितो जिनवरपादमूलमथ स क्रमेण संप्राप्तः । पञ्चविधाभिगमेनोल्लसिताविरलरोमाञ्चः ॥ 231 ॥ त्रिर्दत्त्वा प्रदक्षिणां प्रणम्य च निननाथम् । भक्तिभरनिर्भराङ्ग एवं स्तोतुं समारब्धः ॥ 236 ॥ देव ! तब चरणनखमणिमयूखदीपा jayantu, emational For Personal & Private Use Only kevala0 | // 76 // ww.jainelibrary.org
Page #159
--------------------------------------------------------------------------
________________ wnoamnewsex 1153 नहमणिमऊहदीवा जयंतु जे र्विन्नो। खंडति चंडिमं मोहतिमिरहरणेण भुवणम्मि ॥ 237 ॥ पहु ! बहुपयंडपासंडिमंडिए महियलम्मि जीवाण । तुह दंसपि जायै अणंतभवचिनपुबेहिं ॥ 238 ॥ अज्ज चिय मह मणवंछियाई जायाई अज्ज जाओ इं । चिरकालओवि जदिद्विगोयरे नाः। तं जाओ ॥ 239 ॥ ता लहु इण्हि सारयसंपुनससंककिरणसिसिराए । अवहरसु नियगिराए जिणम्ह भवगिम्हसंतावं ॥ 240 ॥ इय संयौं राया उवचिट्ठइ गविऊण नियदिहि । जिणवरवयणे, एत्तो भयवं धम्मकहं कहै ॥ 241 ॥ कहं विय ! जोणीलक्खाणि य परिममित्तु लद्रण कहवि मणुयत्तं । जे नायरंति थम्म नरिंद! ते अप्पणो अहिया ॥ 242 ॥ जेणं करयलपरिक। लियसलिलबिंदुव गलै अणुसमयं । जीयं, जराइरोगा देहं दूमति तह निचं ॥ 243 ॥ ऐबहुकिलेससमुवज्जियावि चोराइह्र्न्न्क्व्द्देहिण्। लच्छी खणेण नासइ विज्जुलयाचंचला नूणं ॥ 244 ॥ पिउमाइमित्तसुकलत्तपुत्तसयणाइओवि संजोगो । खणदिट्ठनट्ठरूबो जलनिहिये रवः । खण्डयन्ति चण्डिमानं मोहतिमिरहरणेन मुवने ॥ 237 ॥ प्रभो ! बहुप्रचण्डपाखण्डिमण्डिते महीतले जीवानाम् । तव दर्शनमपि जायतेऽनन्तमवचीर्णपुण्यैः ॥ 238 ॥ अद्यैव मम मनोवाञ्छितानि जातान्यद्य जातोऽहम् । चिरकालतोऽपि यूटू दृष्टिगोचरे नाथ ! त्वं जातः । ॥ 239 ॥ तस्माल्लविदानी शारदसंपूर्णशशाङ्ककिरणशिशिरया । अपहर निजगिरया जिनास्माकं भवग्रीष्मसंतापम् । / 240 ॥ इति संस्तुत्य राजोपतिष्ठते स्थापयित्वा निजष्टिम् । निनवरवदने, इतो भगवान धर्मकथां कथयति ॥ 241 ॥ कथमिव ? योनिलक्षाणि च परिभ्रम्य लब्ध्वा कथमपि मनुजत्वम् । ये नाचरन्ति धर्म नरेन्द्र ! त आत्मनोऽहिताः ॥ 242 ॥ येन करतलपरिकलितसलिलबिन्दुरिव गलत्यनुसमयम् । जीवितम् , ज्वरादिरोगा देहं दाक्यन्ति तथा नित्यम् ॥ 24 ॥ अतिबहुक्लेशसमुपार्जितापि चौरादिहरणकपटैः । लक्ष्मीः क्षणेन नश्यति विद्युल्लताचञ्चला। नूनम् ॥ 244 ॥ पितृमातृमित्रसुकलत्रपुत्रस्वजनादिकोऽपि संयोगः । क्षणदृष्टनष्टरूपो जलनिधिकल्लोलसंकाशः ॥ 24 ॥ विषयसुखं punarvi Main Educati o nal For Personal & Private Use Only library or
Page #160
--------------------------------------------------------------------------
________________ mu0 ca0 // 77 // Jain Educ 154 | कल्लोलकासो ॥ 245॥ विसयसंह पुण विरसं खणरमणीयं च जोव्वणं नृणं । किं बहुणा इह नरवर ! मोतुं जिणदेसियं धम्मं ॥ 246 ॥ न हु किंपि सासयं इय मुणित्तु तं चैव कुणसु अवियप्पं । जेण लहुमेव सामयसिवसुहठाणं तुमं लहसि ॥ 247 ॥ इय सौं संविग्गो दाणविरयस्स नियकुमारस्स । काउं रज्जभिसेयं विजयनरिंदो पमोएण ॥ 248 ॥ पव्वज्जं पडिवज्जइ महाविभूईए जिणवरसमीवे । एत्तो य दाणविरओ नरनाहो भणइ नमिऊण ॥ 259 ॥ जिणनाह ! रज्जकज्जे समुज्जयाणं गिहे वसंताण । जं किंपि हु करणिज्जं अम्हाण तमिण्डिमाइससु । / 250 / / तो भणइ जिणो सावयधम्मो नरनाह ! 'तुम्ह कायव्वो । सो य दुबालसभेओ ते पुण भेया इमे नेया ॥ 251 ॥ पाणिवहमुसावाए अदिन्नमेहुणपरिग्गहे चैव । दिसिभोगदंडसमैयदेसे तह पोसहविभागे ॥ 252 ॥ एयस्स सभेयस्सवि पत्तेय पंच पंच ऐयारा । मूलं पुण सम्मत्तं सभेयभिन्नस्सवि इमस्स । । 253 ॥ तस्स य पंच ऐयारा ता तं पडिवज्जिऊण नरनाह ! / निरईयारं सावयधम्मं बारसविहं कुणसु ॥ 254 ॥ इय सोऊणं पभणइ दाणविरओ जिणिंद ! जे केवि । पालंति निरइयार सम्मतं जं फलं ताण रस क्षणरमणीयं च यौवनं नूनम् । किं बहुनेह नरवर ! मुक्त्वा जिनदेशितं धर्मम् ॥ 246 ॥ न खलु किमपि शाश्वतमिति ज्ञात्वा तदेव कुरुध्वाविकल्पम् । येन लध्वेव शाश्वतशिवसुखस्थानं त्वं लभसे ॥ 247 ॥ इति श्रुत्वा संविग्नो दानविरतस्य निजकुमारस्य । कृत्वा राज्याभिपेकं विजयनरेन्द्रः प्रमोदेन ॥ 248 ॥ प्रव्रज्यां प्रतिपद्यते महाविभूत्या जिनवरसमीपे । इतश्च दानविरतो नरनाथो भणति नत्वा ॥249॥ जिननाथ ! राज्यकार्ये समुद्यतानां गृहे वसताम् । यत् किमपि हि करणीयमस्माकं तदिदानीमादिश ॥ 250 ॥ ततो मणा ते जिनः श्रावकधर्मो नरनाथ ! त्वया कर्तव्यः । स च द्वादशभेदस्ते पुनर्भेदा इमे ज्ञेयाः ॥ 299 ॥ प्राणिवधमृषावादावदत्तमैथुनपरिग्रहाश्चैव । दिंग्मोग - दण्ड-सामायिक-देशास्तथा पौषघ-विभागौ ॥ 252 ॥ एतस्य समेदस्यापि प्रत्येकं पञ्च पञ्चातिचाराः । मूलं पुनः सम्यक्त्वं सभेदभिन्नस्याप्यस्य ॥ 253 ॥ For Personal & Private Use Only kevala 0| ||77|| ainelibrary.org
Page #161
--------------------------------------------------------------------------
________________ 155 eMODARA // 255 // जे पुण साईयारं केवि हु पालंति जं च ताण फलं । तह बारसभेयपि हु सावयधम्मं निरइयारं ॥ 256 ॥ जे आयरंति केवि हु ताण फलं, जे य साइयारं तु । पालंति ताण य फलं सवित्यरं सौमिच्छामि ॥ 256 ॥ वा पसिऊणं साहसु सोयाहरणं जिणिंद ! जाण । जायं फलंति, एत्तो भयवंपि हु खिउमार्दो॥ ॥इति श्रीसुपार्श्वजिनचरित्र केवलज्ञानश्रीप्राप्तिः ॥ तस्य च पञ्चातिचारास्तस्मात् तत्प्रतिपद्य नरनाथ ! / निरतीचारं श्रावक्रधर्म द्वादशाविधं कुरुष्व ॥ 25 ॥ इति श्रुत्वा प्रमणति दानविरतो । जिनेन्द्र ! ये केऽपि । पालयन्ति निरतिचार सम्यक्त्वं यत् फलं तेस्साम्॥25॥ ये पुनः सातीचारं केऽपि खलु पालयन्ति यच्च तेषां फलम् । / तथा द्वादशभेदमपि खलु श्रावकधर्म निरतिचारम् ॥ 256 ॥ य आचरन्ति केऽपि खलु तेषां फलं, ये च सातिचारं तु । पालयन्ति तेषां । च फलं सविस्तरं श्रोतुमिच्छामि ॥ 257 ॥ तस्मात् प्रसद्य कथय सोदाहरणं जिनेन्द्र ! यद् येषाम् । जातं फलमिति, इतो भगवानपि खलु कथयितुमारब्धः ॥ ocodoe 9000000000000 Jain Education For Personal & Private Use Only linelibrary.org
Page #162
--------------------------------------------------------------------------
________________ 0ca0 |||26|| Jain Educa 156 sampatte विरचिता सत्ता जे पवयणं पभाविति । चंपयमालव्व लहंति ते सिवं तब्भवेणेव ॥ 1 ॥ तहाहि ; जंबुद्दीवे दीवे भारहवासस्स मज्झयारम्मि । अत्थि नयरी बिसाला तिहावि नामेण य विसाला ॥ 2 ॥ जत्थुवसम्गो गुरुलाघवं च गुणवार्3इया य तह वुड्ढी । केवल वन्ननिवायवियारा वागरणे न उण लोयम्मि ॥3॥ तत्यत्थि अत्थिमणवंछियत्थसंपाडणिक्कदुल्ललिओ । ललिगंगौत्ति राया राया जणकुमुयसंडस्स ॥ 4 ॥ निज्जियविपक्खलक्खो कमलदलक्खो कलासु निरुदक्खो । जिणधम्मवद्धलक्खो जो निश्च विहिय हियरखो ॥5॥ तस्सत्थि पिया भज्जा निस्वमलज्जा सुसील्क्य्चोज्जा। सद्धम्मम्मि सुसज्जा पीइमई नाम निरवज्जा ॥ 6 ॥ ताणं च परोप्परपीर्3अनिब्भगं विसयसोक्स्खनिरयाणं । पंचसुयाणं उवरिं जाया धूया पवररूवा ॥7॥ गिरिकंदरंतरगया देहोवचरण गुणकलावेण । चंपयलयव्त्र वड्ढइ चंपयमालति कयनामा ॥8॥ अह जोग्गत्तं पत्ता अज्झावयकुमुयचंदपसम्मि । लक्खणसाहित्तपमाणजोइसाईणि सा ॥ 9 ॥ सम्यक्त्वे स्थिरचित्ताः सत्त्वा ये प्रवचनं प्रभावयन्ति । चम्पकमालेव लभन्ते ते शिवं तद्भवेनैव ॥ 1 ॥ तथाहि ; - जम्बूद्वीपे द्वीपे भारतवर्षस्य मध्ये । अस्ति नगरी विशाला त्रिधापि नाम्ना च विशाला ॥ 2 ॥ यत्रोपसगों गुरुलाघवं च गुणबाधिता च तथा वृद्धिः । वर्णनिपातविकारा व्याकरणे न पुनर्लोक ॥3॥ तत्रास्त्यर्थिमनोवाञ्छितार्थसंपादनैकदुर्ललितः । ललिताङ्गक इति राजा राजा जनकुमुदण्डस्य ॥4॥ निर्जितविपक्षलक्ष: कमलदलाक्षः कलासु निश्चितदक्षः । जिनधर्मबद्धलक्ष्यो यो नित्यं विहितहितरक्षः ॥5॥ तस्यास्ति प्रिया भार्या निरुपमलज्जा सुशील कृताश्चर्मा । सद्धर्मे सुसज्जा प्रीतिमती नाम निरवद्या ॥ 6 ॥ तयोश्च परस्परप्रीतिनिर्भरं विषय सौख्यनिरतयोः । पञ्चसुतानामुपरि । जाता दुहिता प्रवररूपा ॥ 7 ॥ गिरिकन्दरान्तर्गता देहोपचयेन गुणकलापेन । चम्पकलतेव वर्धते चम्पक्रमालेति कृतनामा ॥ 8 ॥ अथ योग्यतां 1 विस्तीर्ण, विशिष्टः शालः प्राकारो बस्याम्, विशिष्टाः शाखा: द्रुमाच यस्यां सा त्रिभा विशालेत्यर्थः । For Personal & Private Use Only ational ||78 // ainelibrary.org
Page #163
--------------------------------------------------------------------------
________________ BATO 157 सामंतमंतिभडसकडम्मि अह अन्नया नरिंदस्स । अत्याणम्मि पक्टिओपडिहारनिरूवियसरूवो ॥10॥रायाहिरायरिकेस्रिस्स् पहणो कुणालनयरीए । नामेणं अमरगुरू रायगुरुत्तणगुणग्यविओ ॥ 11 ॥ अन्भुद्विजण रना सायरमवगृहिउं उचिय्त्थान्ने। उववेसिऊण पुट्टो अरिकेसरिनिवइणो कुसलं ॥ 12 ॥ तम्मि य खणम्मि बाला चंपयमाला सहीहि परियरिया । नियाज्झावयजुत्ता संपत्ता रायपासम्मि ॥ 13 ॥ पायवडिया निवेण उच्छंगे विऊण सा पुट्ठा । किं पढियं पुत्ति ! तए कहेहि मूलाओ आरम्भ ? ॥ 14 ॥ सा किंपि जा न जंपइ ता भणियं कुमुक्चंदविबुहेग । अपढियमवि मुणै इमा नरवर ! बहुसत्यपरमत्यं ॥ 15 ॥ तं सौं अमरगुरू अरिकेसरिणो महानरिंदस्स । जै गिहिणी हवै इमा तो लटुं इय 'विचिंतेउं ॥ 16 ॥ पुच्छइ किं तुह बन्छे ! चूडामणितत्थागमो अत्थि ? / सा भणइ । अस्थि किंचिवि, जै अत्यि कहेह ता एयं ॥ 17 ॥ होही को तुज्झ पई कया य कह वट्रिही य सह तमए । संतैसंपत्तीए कड पुत्ता कड । प्राप्ताऽध्यापककुमुदचन्द्रपार्थे । लक्षणसाहित्यप्रमाणज्यौतिषादीनि सा पठति ॥ 9 ॥ सामन्तमन्त्रिभटसंकटेऽथान्यदा नरेन्द्रस्य । आस्थाने प्रविष्टः । प्रतिहारनिरूपितस्वरूपः ॥ 10 ॥ राजाधिराजारिकेसरिणः प्रभोः कुणालानगर्याः । नाम्नाऽमरगुरू राजगुरुत्वगुणपरिपूर्णः ॥ 11 ॥ अभ्युत्थाय राज्ञा सादरमवगुद्योचितस्थाने । उपवेश्य पृष्टोऽरकसेरिनृपतेः कुशलम् ॥ 12 ॥ तस्मिंश्च क्षणे बाला चम्पकमाला सखीभिः परिकारिता । निजाध्यापकयुका संप्राप्ता राजपाच~ ॥ 13 ॥ पादपतिता नृपेणोत्सङ्गे स्थापयित्वा सा पृष्टा । किं पठितं पुत्रि ! त्वया कथय मूलादारभ्य ? ॥ 14 ॥ सा किमपि यावन्न जल्पति तावद्भणितं कुमुदचन्द्रविबुधेन । अपठितमपि जानातीयं नरवर ! बहुशास्त्रपरमार्थम् ॥ 15॥ तत् श्रुत्वाऽमरगुरुररिकेसरिणो महानरेन्द्रस्य । यदि गृहिणी भवेदियं ततः सुन्दरमिति विचिन्त्य ॥ 16 ॥ पृच्छति किं तव वत्से ! चूडामणिशास्त्रागमोऽस्ति । ग. विपि रि . पाना चूगमणावि परिस्समा jati jiie। HD Form al Private Use Only
Page #164
--------------------------------------------------------------------------
________________ [0ca0 // 79 // 158 व पुत्तीओ 1 ॥ 18 ॥ लज्जाए जा न par3a तं पइ पच्चुत्तरं, तओ भणिया । उज्झाएण कहिज्जौ मा विज्जाहीलणं होही ॥ 19 ॥ तो परिचितिय जंपर मौयं महुरक्खरेहि सा वाला । अरिकेसरिनरनाहो वरिसंते मह पई होही ॥20॥ बारह बरिसे रत्तो छम्मासे विरचिऊण रच्चेही । सुयजुयलं एका कन्नगा उ तह संतई होही ॥21॥ इय कहियं तुह पुढं इण्टिमपुटुंपि किपि साहेमि । तुह पुत्तो संपत्तो परलोयगईय दसमदिणे ॥ 22॥ तीए च्चिय रयणीए चरिमे जामम्मि पणइणी तुम्ह । पुत्तरयणं पसूया वरलंछ गलंछियसरीरं ॥ 23 ॥ अह सो विसायसंतोसपरवसो पुच्छर नरिंदसुयं । को हेऊ संजाओ परलोयगमे मह सुयस्स 1 ॥ 24॥ तो सविसेसं परिभाविऊण चूडामणीए परमत्थं । सम्मं नाउं साहै जहट्टियं वैयरं एवं ॥25॥ तं पत्थिओ सि जइया रायाएसेण तायमुद्दिसिउ । तझ्या किल तुह पुत्तो तए समं आसि संचलिओ ॥26॥ थक्को तर विमुको समुव्वहंतो मणम्मि अवमानं । सुहपंसुकीलिएहि कीलतो सा भणत्यस्ति किञ्चिदपि, यद्यस्ति कथय तत एतत् ॥ 17 ॥ भविष्यति कस्तव पतिः कदा च कथं क्र्त्स्यति च सह त्वया । संततिसंपत्तौ । कति पुत्राः कति वा पुत्र्यः 1 ॥ 18 ॥ लज्जया यावन्न जल्पति तं प्रति प्रत्युत्तरं, ततो भणिता । उपाध्यावेन कथ्यतां मा विद्याहेलनं भूत् ॥ 19 ॥ ततः परिचिन्त्य जल्पति मृदुकं मधुराक्षरैः सा बाला । अरिकेसरिनरनाथो वर्षान्ते मम पतिर्भविष्यति ॥ 20 ॥ द्वादश वर्षाणि रक्तो षण्मासान् विरज्य रक्ष्यति । सुतयुगलमेका कन्यका तु तथा संततिर्भविष्यति ॥ 21 ॥ इति कथितं तव पृष्टमिदानीमपृष्टमपि किमपि कथयामि । तव पुत्रः संप्राप्तः परलोकगतौ दशमदिने ॥ 22 ॥ तस्यामेव रजन्यां चरमे यामे प्रणयिनी तव । पुत्ररत्नं प्रसूता वरलाञ्छनलान्छितशरीरम् ॥ 23 ॥ व्यथ स विषादसंतोषपरवशः पृच्छति नरेन्द्रसुताम् । को हेतुः संजातः परलोकगमे मम सुतस्य ! ॥ 24 ॥ ततः सविशेषं परिभाव्य चूडामणेः परमार्थम् । सम्यग् ज्ञात्वा कथयति यथास्थितं व्यतिकरमेवम् ॥ 25 ॥ त्वं प्रस्थितोऽसि यदा राजादेशेन तातमुद्दिश्य । 1 For Personal & Private Use Only boggi // 79 // w.jainelibrary.org
Page #165
--------------------------------------------------------------------------
________________ Jain Educat 159 saha वयंसेहिं ॥27॥ अह अन्नयेआ कयाई उज्जाणमहूसबम्मि गमणत्थं । तुहपुब्वपुरिसखम्गं करे करेऊण जा चलिओ ॥28॥ तो जणणीए भणियं पूइज्जइ चैव खम्गश्यणमिणं । न हु चालिज्जइ ता वच्छ ! गच्छ एवं विमोत्तूण ॥29॥ अक्माणियमप्पाणं मनतो सोवि पुव्वकम्मवसा । रयणीए पसुत्ताए सपरियणाएवि जणणीए ॥30॥ सणियं सणियं सयणीययाउ गंतून उबवणस्संतो । वावीए निव डिओ विहडिओ य से पाणसंबंधो ॥ 31 ॥ सव्वत्य गविट्ठो सो अलहंतेणं पौत्तिमित्तंपि । जणणीपमुहजणेनं तो तुह पासम्मि धावणओ ॥32॥ संपेसिओ कुरंगो एही सो संपयम्मि एत्थेव । तक्खणमह पडिहारेण सइओ सोवि संपतो ॥ 33 ॥ नरनाहं अमरगुरुं च नमिय तं तह कै सो सव्वं । जह कुमरीए भणियं अमरगुरू अह पपे ॥34॥ अन्नाणतिमिरहरणी जलद्धकरणी व जयत्तयवहूहिं । तदा किल तव पुत्रस्त्वया सममासीत् संचलितः ॥26॥ अवसरे त्वया विमुक्तः समुद्वहन् मनस्यपमानम् । सुखपांशुक्रीडितैः क्रीडन् सह वयस्यैः ॥ 27 ॥ अथान्यदा कदाचिदुद्यानमहोत्सवे गमनार्थम् । त्वत्पूर्व पुरुषखनं करे कृत्वा यावच्चलितः ॥ 28 ॥ ततो जनन्या भणितं पूज्यत एव खड्ग रत्नमिदम् । न च चाल्यते तस्माद् वत्स ! गच्छेनं विमुच्य ॥ 29 ॥ अवमानितमात्मानं मन्यमानः सोऽपि पूर्वकर्मवशात् । रजन्यां प्रसुप्तायां सपरिजनायामपि जनन्याम् ॥30॥ शनैः शनैः शयनीयाद् गत्वा पवनस्यान्तः । वाप्यां निपतितो विघटितश्च तस्य प्राणसंबन्धः ॥ 31 ॥ सर्वत्र गवेषितः सोऽलभमानेन प्रवृत्तिमात्रमपि । जननीप्रमुखजनेन ततस्तव पार्श्वे धावनकः ॥ 32 ॥ संप्रेषितः कुरङ्ग एष्यति स सांप्रतमत्रैव । तत्क्षणमथ प्रतिहारेण सूचितः सोऽपि संप्राप्तः ॥ 33 ॥ नरनाथममरगुरुं च नत्वा तत् तथा कथयति स सर्वम् । यथा कुमार्या मणितममरगुरुरथ प्रजल्पति ॥ 34 ॥ अज्ञानतिमिरहरणी अलब्धरूपा च जगत्त्रयवधूभिः । युष्माकं गृहेऽवतीर्णा प्रत्यक्षसरस्वत्येषा 1 1.या व उस्मानियार सो मितमंडली कलिमां । For Personal & Private Use Only nelibrary.org
Page #166
--------------------------------------------------------------------------
________________ 160 . - // तुम्ह गिहे अवैना पचक्खसरस्सई एसा ॥ 36 ॥ इय सेसेवि पसंसारसिए अत्याणसठिए लोए । आपुच्छिऊण जणयं समुढिया जाव । | किर कुमरी ॥ 36 ॥ वा अंगविलम्ग नरवरेण अनेण तयणु लोएन्न्। दिनमसेसाहरण, रमा तह कुमुयचंदस्स ॥ 37 ॥ दिनं सुवण्ण पहच0का लक्खस्स सासणं नासणं दरिदस्स । चंपयमालाणुगओ गओ तो सोवि नियठाणं ॥ 38 ॥ नरनाहो अमरगुरुं पइ जंपइ तुम्ह संपइ kunnaalN। गंतुं जुनं तुरियं नियपरियणटावणट्ठाए ॥ 39 ॥ ता संखेवेणं चिय कहेहि रायाहिरायआएसं । तोजंपइ अमरगुरू तुम्ह गदो अत्यि सीमाए॥40॥सोअम् चिय दिजौ लिज्जौ अत्येण सह गढो उचिओ। इय आएसोरायाहिवस्स, तो जपए राया ॥ 41 ॥ अरिकेसरिनरवइणो रज्जमिण किं गढेण एकेण? | तो अमरगुरू जाइ सुयणत्ते तुझ को तुल्लो? ॥ 42 ॥ अप्पावित्रं गदं सो रना संमाणि बहुपयारं । नियनयरि संचलिओ चिंतै विम्हयवसं पत्तो ॥ 4 ॥ बालाए अबलाए सार्य्वालिण्दुनिम्म्ल्क्लाए। क्लिकाल्क्॥35॥ इति शेषेऽपि प्रशंसारसिके आस्थानसस्थिते लोके । आपृच्छय जनकं समुत्थिता यावत्किल कुमारी ॥ 36 ॥ तावदनविलग्नं नरवरेणान्येन तदनु लोकेन । दत्तमशेषाभरणं, राज्ञा तथा कुमुदचन्द्राय ॥ 37 ॥ दत्तं सुवर्णलक्षम्य शासनं नाशनं दारिद्रयस्य । चम्पकमालानुगतो? गतस्ततः सोऽपि निजस्थानम् ॥ 38 ॥ नरनाथोऽमरगुरुं प्रति जल्पति तव संप्रति कुणालाम् । गन्तुं युक्तं त्वरित निजपरिजनस्थापनार्थम् ॥ 39 ॥ ततः संक्षेपेणैव काय राजाधिराजादेशम् । ततो जल्पत्यमरगुरुयुष्माकं दुगों-स्ति सीम्नि ॥ 40 ॥ सोऽस्मभ्यं दीयतां लायतामथेन । सह दुर्ग उचितः । इत्यादेशो राजाधिपस्य, ततो जल्पति राजा ॥ 41 ॥ अरिकेसरिनरपते राज्यमिदं किं दुर्गेणकेन! / ततोऽमरगुरुजल्पति सुजनत्वे तव कस्तुल्यः ॥ 42 ॥ अर्पयित्वा दुर्ग स राज्ञा समानितो बहुप्रकारम् । निजनगरी संचलितश्चिन्तयति विस्मयवशं प्राप्तः ॥ 43 ॥ | बालाया अबलायाः shaardlaalendunirmlklaayaaH| कलिकालकलोत्तीर्णायास्त्रीण्यत्यद्भुतानि तस्याः ॥ 44 ॥ इह देशकालव्यवहितबादरसूक्ष्मार्थ- S1180 ॥ For Personal & Private Use Only Jain Ed a lan ainelibrary.org
Page #167
--------------------------------------------------------------------------
________________ 161 लुचिनाए तिनि अच्चन्मुयाई से ॥ 44 ॥ तथाहि; इह देसकालववहियवायरंसुहुमत्यपयडणं नाणं । रूवं अवयवसमुदयसोहं मुणिमणविणोयखमं ॥ 45 ॥ इत्थियणतुच्छयाविसयसत्थावहेलओ फुडं विणओ । अन्भासाओ कम्मम्मि कोसलं तं इर्मं विहिणो ॥ 46 ॥ संपत्तो य कुणालापहुणो अरिकेसरिस्स पासम्मि । laliya~garAyapesiyamuvaNIyamuvAyaNaM तत्तो ॥ 47 ॥ उचियपडिवत्तिपुव्वं उवविसिउं कहै तुम्ह आएसो । ललियंगएण रन्ना सीसेण पडिच्छिओ एवं ॥ 48 ॥ अह जहवत्तं साहै जंपेइ अवञ्चवं च सो चेव । जेण पसूया भुवणिकभूसणं एरिसा कन्ना ॥ 49 ॥ तथाहि; रूवेण रई वरई गौरी गंगावि जीए न हु चंगा । सोहग्गेण सभा रंभावि हु तं नियंताणं ॥ 50 ॥ सयलकलाकुसलत्तं तीए पाएण, किंतु नरनाह ! / चूडामणीइ सो कोवि पगरिसो जो न अन्नस्स ॥ 51 ॥ कह जाणह इय भणि सवित्थरो पुत्तमरणवृत्तंतो । तीए जह परिकहिओ तह कहिओ तेण नियरन्नो ॥ 52 ॥ किं बहुणा अणुरूवो संजोओ जायए जयप्पवरो । प्रकटनं ज्ञानम् । रूपमवयवसमुदयशोभं मुनिमनोविनोदक्षमम् ॥ 45 ॥ स्त्रीजनतुच्छताविषयशास्त्रावहेलकः स्फुटं विनयः । अभ्यासात् कर्मणि कौशलं तदिदं विधेः ॥ 46 ॥ संप्राप्तश्च कुणालाप्रभोररिकेसरिणः पार्श्वे । ललिताङ्गराजप्रेषितमुपनीतमुपायनं ततः ॥ 47 ॥ उचितप्रतिपत्तिपूर्वमुपविश्य कथयति युष्माकमादेशः । ललिताङ्गकेन राज्ञा शीर्षेण प्रतीष्ट एवम् ॥ 48 ॥ अथ यथावृत्तं कथयति जल्पत्यपत्यवांश्च स एव । येन प्रसूता भुवनकभूषणमीदृशी कन्या ॥ 49 ॥ रूपेण रतिर्वराकी गौरी गङ्गापि यस्या न हि चङ्गा । सौभाग्येन सदम्भा रम्भा पि खलु तां पश्यताम् ॥ 50 ॥ सकलकलाकुशलत्वं तस्याः प्रायेण, किन्तु नरनाथ ! / चूडामणौ स कोऽपि प्रकर्षो यो नान्यस्य ॥ 51 ॥ कथं जानीथेति भणिते सविस्तरः पुत्रमरणवृत्तान्तः । तया यथा परिकथितस्तथा कथितस्तेन निजराजस्य ॥ 52 ॥ किं बहुनानुरूपः संयोगां जायेत जगत्प्रवरः । यदि युष्माकं करस्पर्शसुखलाभं लभते सा बाला ॥ 53 ॥ एवं शृण्वता नरपतिना मन्मथस्तथा पूर्णः । यथा गरिमघीरिमभ्यां त्यक्त ईर्ष्ययेव Jain Educational For Personal & Private Use Only inelibrary.org
Page #168
--------------------------------------------------------------------------
________________ 164 *ca0 MONGOBINDRBson जै तुम्हाणं करफंसमुहलं लहै सा वाला ॥ 53 ॥ एवं निसुणतेर्ण नरवइणावम्महो thgyvio। जहगरिमधीरिमाहिं चचो ईसाइव । zi0ka0 खणेण ॥ 54 ॥ वो पभणइ अमरगुरुं. बुद्धीए अमरगुरुसमस्सावि । जाओ तुज्झ पमाओजं सा न हु ममिगया तैया ॥ 55 ॥ वं जै कनारयणं संपाडइ नरवरोस अन्नस्स । रयणनिहिं दंसिय उक्खयाणि ता अम्ह नयणाणि ॥ 56 ॥ तो जंपइ अमरगुरू होइन अबस्स सा नरिंद! जो। बरिसस्संते तं चिय तीए बरो अप्पणो कहिओ ॥ 57 ॥ भणइ निवो तहवि रई न दिति एयाई मज्झ न्य्न्नाई। - ईसणपीऊसासायणाइलंपडत्तेण ॥ 58 ॥ वा पत्थणामिसेणं तीए तें गच्छ तत्य सिग्यपि । वसंतरं करेउ तुमथैयाधरो हो ॥ 19 ॥ अहमविसह तुम्मेहि अलक्खिओएमितो तहा विहिए। संपत्थिओ विसालं अमरगुरू प्व्र्ब्ल्क्लिओ॥60॥ सीइदुवारम्मि ठिओ पडिहारनिवेइओ निवसहाए । संपत्तो नरवइणा नेहेणवगृहिओ बादं ॥ 61 ॥ उचियासणे निवेसिय पुट्ठो अरिकेसरिस्स तणुकुसलं । ललियंगएणरना तह सिग्यागमणहेउं च ॥6॥तो पभणइ अमरगुरू मज्झ सयासाउ रायपुत्तीए । सौं गुणसामगि अप्पाणं तव्वरत्तेणं । क्षणेन ॥54॥त्त्ः प्रभणत्यमरगुरुं बुद्ध्याऽमरगुरुसमस्यापि । जातस्तव प्रमादो यत् सा न खलु मार्गिता तदा ॥ 55 ॥ तद्यदि कन्यारत्न । संपादयति नरवरः सोऽन्यस्मै । रत्ननिर्षि दर्शयित्वोत्खातानि ततोऽस्माकं नयनानि ॥ 56 ॥ ततो जल्पत्यमरगुरुर्भवति नान्यस्य सा नरेन्द्र ! | यतः । वर्षस्यान्ते त्वमेव तया वर आत्मनः कथितः ॥ 57 ॥ मणति नृपस्तथापि रति न दत्त एते मम नयने । तदर्शनपीयूषास्वादनातिलम्पटत्वेन ॥ 58 ॥ तस्मात् प्रार्थनामिषेण तस्यास्त्वं गच्छ तत्र शीघ्रमपि । वेषान्तरं कृत्वा तव स्थगिकाघरो भूत्वा ॥ 19 ॥ अहमपि सह युष्माभिरलक्षित एमि ततस्तथा विहिते । संप्रस्थितो विशालाममरगुरुः प्रवरबलकलितः ॥ 60 ॥ सिंहद्वारे स्थितः प्रतीहारनिवेदितो नृपसभायाम् । संप्राप्तो नरपतिना स्नेहनावगूढो बाढम् ॥ 61 ॥ उचितासने निवेश्य पृष्टोऽरिकेसरिणस्तनुकुशलम् । ललिताङ्गकेन राज्ञा तथा शीघ्रा- MS8 ॥ प्रमणत्यमरगुरुं बुद्धयाऽम त तोऽस्माकं नयनानि ॥ 1 ॥ मम नयने । तद्दर्शनपीयूषास्या For Personal & Private Use Only ww.sainelibrary.org
Page #169
--------------------------------------------------------------------------
________________ vivaasBGB 163 // 6 // वरिसंते विनाउं अइऊसुयमाणसो निवो जाओ। दिटिमपचाए इमाए नूण पाणे परिचयै ॥6॥ता एवं बट्टते जं जुज्जइ किंपि कणहतं तन्मे । कहिउमिमं तुह सुहिणो वसणं परिनिव्वुया अम्हे ॥ 65 ॥ एवं चिय जपताण ताण सहसा समागया बाला। पिउपाय। दणत्थं जुत्ता समवयवयंसीहि ॥ 66 ॥ नियांकम्मि निवेसिय वुत्ता पुहईसरेण सा बाला । वच्छे ! एसो विउसोसमागओ कस्स कज्जेण? ॥ 67 ॥ सा पभणइ थैयावाहयस्स एयस्स चेव, तो राया। विम्हइयमणो चिंतै जुज्जइ एयं ज्मेएन्न्॥6॥ महनामियं न सीसं उवक्टिओ आसणेविन हुनीए। मुचीवि कहै एयस्स नियमओरायरायत्तं ॥ 69 ॥ तो उढिऊण सीहासणम्मि तं ठावि प्न्न्मिउण्च्। अवरासणे निविट्ठो चंपयमालं पयंपेइ ॥ 70 ॥ नरवरपाणिग्गहणे वरिसविलंबम्मि तुज्झ को हेऊ ? / नियपायंगुटुं पइ निवेसए सातमओ दिहि ॥ 71 ॥ जंपइ न किंपि जा ताव नरवरो सद्दिऊण जोइसियं । भणइ कुमरीए पाणिग्गहणे लग्ग निवेएः॥72॥ सो भणइ हुंति न गमनहतुं च ॥ 62 ॥ ततः प्रभणत्यमरगुरुमम सकाशाद् राजपुत्र्याः । श्रुत्वा गुणसामग्रीमात्मानं तद्वरत्वेन ॥ 6 ॥ वर्षान्ते विज्ञायात्युत्सुकमा। नसो नृपो जातः । दृष्टिमप्राप्तायामस्यां नूनं प्राणान् परित्यजेत् ॥ 64 ॥ तस्मादेवं वर्तमाने यद् गुज्यते किमपि कुख्य तद् यूयम् |क्यित्वेद्ण् । तव सुहृदो व्यसनं परिनिर्वृता वयम् ॥ 65 ॥ एवमेव जल्पतोस्तयोः सहसा समागता बाला । पितृपादवन्दनायें युक्ता समवयोवयस्यामिः ॥ 66 ॥ निजाङ्के निवेश्योक्ता पृथिवीश्वरेण सा बाला । वत्स ! एष विद्वान् समागतः कस्य कार्येण ! ॥ 67 ॥ सा प्रमणति स्थगिकावाहकस्यैतस्यैव, ततो राजा । विस्मितमनाश्चिन्तयति युज्यत एतद् यदेतेन ॥ 66 ॥ मधं नमितं न वीर्षमुपविष्ट आसनेऽपि न हि नीचे । मूर्तिरपि कथयत्येतस्य नियमतो राजराजत्वम् ॥ 19 ॥ तत उत्थाय सिंहासने तं स्थापयित्वा प्रणम्य च । अपरासने निविष्टश्चम्पकमाला प्रजल्पति ॥ 7 ॥ नरवरपाणिग्रहणे वर्षविलम्ब तव को हेतुः । निजपादाङ्गुष्ठं प्रति निवेशयति सा ततो दृष्टिम् ॥ 71 ॥ जल्पति न किमपि यावत्ता &000000001 JainEducatio n al For Personal & Private Use Only 2 library.org
Page #170
--------------------------------------------------------------------------
________________ वाचक 164 mu0ca. इमम्मि बच्छरे सोहणाई ल्म्गाई। भाणुस्विचसंठियजीवे दसिय एयं ॥ 73 ॥ यत उक्तम् । ॥ 82 ॥ "गुरुक्षेत्रगते मानौ मानुक्षेत्रगते गुरौ । विवाहादि न कुर्वांत वान्छन् shubhprmpraam॥" | तेरसमासे अहिए गुरुस्स एक्काम्म होइ रासिम्मि । जै मुत्ती तो वरिसे गयम्मि वैसाहमासस्स । / 74aa उत्तरफम्गुणपाए पढमे एक्कारसीए सुदाए । सुके हरिसणजोगे रविरिक्खा दसमरिक्खम्मि ॥ 72 ॥ उदयाओ गए घडियापणगे घडियातिभागऊणम्मि । | विसलग्गे बवुत्तमांसे उदयाइसेंदिजुयं ॥ 76 ॥ पंचम्गहवलजुत्तं रविसुक्केसुच्चठाणपत्तेसु । लायाइदोसमुकं नरवर ! ऐसोहणं लग्गं ॥ 77 ॥ वचो यतं लिहाविय अप्पाउं पुरोहियस्स तओ । संमाणिउं विसज्जइ जोइसियं मेइणीनाहो ॥ 78 ॥ नेऊण रायरायं मज्ज|णसालाए अंगमदेहिं । तो लक्खपागतिल्लेण अभंगावेइ मज्जेइ ॥ 79 ॥ कारेइ समालिहणं परिहावै तह य वरदुगलाई । देवालयम्मि बन्नरवरः शब्दयित्वा ज्योतिषिकम् । भणति कुमार्याः पाणिग्रहणे लग्नं निवेदयत ॥ 72 ॥ स भणति भवन्ति नास्मिन् वर्षे शोभनानि लग्ना नि । यद् भानुक्षेत्रसस्थितनीवेन दूषितमेतत् ॥ 73 ॥ त्रयोदशमासेऽधिके गुरोरेकस्मिन् भवति राशौ । यद्भक्तिस्ततो वर्षे गते वैशाखमासस्य 5 ॥ 7 ॥ उत्तरफाल्गुनपादे प्रथमे एकादश्यां शुद्धायाम् । शुक्र हर्षणयोगे रविऋक्षाद् दशमः ॥ 7 ॥ उदबाद् गते घटिकापश्चके घटिकात्रि मागोने । वृषलग्ने बवोत्तमांश उदयादिशुद्धियुतम् ॥ 76 ॥ पश्चग्रहबलयुक्त रविशुक्रयोरुच्चस्थानप्राप्त्योः । लातादिदोषमुक्तं नरवर । अतिईई शोभनं लग्नम् ॥ 77 ॥ ततश्च तल्लेखयित्वाऽर्पयित्वा पुरोहिताय ततः । समान्य विसृजति ज्योतिषिकं मेदिनीनायः ॥ 78 ॥ नीत्वा राजराज मज्जनशालायामजमर्दैः । ततो लक्षपाकतैलेनाभ्यन्यति मज्जयति ॥ 79 ॥ कारयति समापन परिषापयति तथा च वरदुकूलानि । देवा rsidi। ememRRORomanterwener ANAONG // 82 // Jain Educa AO t ional For Personal & Private Use Only library.org
Page #171
--------------------------------------------------------------------------
________________ 000000000000saaaaaaa 165 ne appei ya पुकगंधाई ॥ 40 ॥ सोवि ववहारौच्चिय पूयै पणमै तओ सपरिवार । नेउं भोयणसालाए भोइडं ठवै प्ल्ल्ण्के॥8॥ मणइ य वप्पचक्ख मोचीमुक्खं जहा इहजणस्स । पुनेहि इहागमणं एवंविहपुरिसरयणस्स ॥ 82 ॥ ता गोत्तिनिहिताणवि संपज्जौ सुंदरा दसा इन्न्द्दि। मुंजावे परिहावित्रं च मुच्चति ते सव्वे ॥ 8 ॥ सम्माणि नरिंदो हयगयरहरयणभूसणाईहिं । भणिओ सुहासणत्यो lliyNgyssuhinaahenn||8||nynnesu तुम्हदसणामयरसासायपरवसेसुपि । परिचिंतै मह हिययं एयाणवाणपडिबंधो ॥ 85 ॥ कहवि मरूत्यति इंसोफ्नो पामरगिहम्मि क्रिनाहो। न पहुप्पइ ताण इमंजेण चिरं तत्थ वासंति (2) ॥ 86 ॥ ता नियनयराभिमुहं करै पयाणं जया न्र्व्रिण्दो। चंपयमालावि तया कन्नच्चिय तत्य आगमिही । / 87 ॥ सह मज्झ अमचेहि, पाणिग्गहऊसवम्मि कन्नाए । ho8 हिंति ते निमिचं, मणइ ओ नरवराहिबई ॥ 88 ॥ उचियन्नुएसु कालन्नुएमु धीरेसु गरुयहियएसु । सुयणधुरंधर ! को धरै तुज्झ । षिल् लयं नीत्वायानि च पुष्पगन्धादि ॥ 40 ॥ सोऽपि व्यवहारत एव पूजयति प्रणमति ततः sprivaarm। नीत्वा भोजनशालायां भोजयित्वा स्था पयति पल्य3 ॥ 8 ॥ मणति च तत्प्रत्यक्ष गोत्रिमुख्यं यथाऽस्य जनस्य । पुण्यैरिहागमनमेवंविधपुरुषरत्नस्य ॥ 42 ॥ तस्माद् गोत्रिनिहितानामपि संपवतां सुन्दरा दशेदानीम् । भोजयित्वा परिधाप्य च मुच्यन्ते ते सर्वे ॥83।स्ण्मान्य् नरेन्द्रो हयगजरथरत्नभूषणादिभिः । भ|णितः सुखासनस्यो ललिताङ्गकपृथिवीनाथेन ॥ 84 ॥ नयनयोस्तव दर्शनामृतरसास्वादपरवशयोरपि । परिचिन्तयति मम हृदयमेतेषां स्थानप्रतिबन्धम् ॥ 86 ॥ कथमपि मथले हंसः प्राप्तः पामरगृहे करिनाथः । न प्रभवति तयोरिदं येन चिरं तत्र वासयति ॥ 86 ॥ तस्माद् निजनगराभिमुखं करोति प्रयाणं यदा नरवरेन्द्रः । चम्पकमालापि तदा कन्यैव तत्रागमिष्यति ॥ 8 ॥ सह ममामात्यैः, पाणिग्रहोत्सवे क्न्यायाः। | भविष्यन्ति ते निमित्र, मणति तो नरवराधिपतिः ॥ 48 ॥ उचितज्ञेषु कालज्ञेषु धीरेषु गुरुहृदयेषु । सुजनधुरन्धर ! को धरति तव रेखां । For Personal Private Use Only
Page #172
--------------------------------------------------------------------------
________________ 166 ||8|| |लीहं तिहुयणेवि ? ॥ 89॥ सम्भावनेहपरिपेसलाण निचं रसायणाणव । तुह विणयालावाणं नरवर ! तिचिन वचामो ॥ 90 ॥ तहवि । | मणोरहसाला चंपयमाला न ठाइ जा पुरओ । ता सिढिलियगुरुकजंतराण इह त्थान्न्म्म्हान्न्॥ 91 ॥ तो सो चपयमालाए सह लहुं नरबरं विसज्जेइ । कैवयपयाणयाई अणुगंतुं वलैण्णुनाओ ॥ 92 ॥ रायावि तयणु पंचप्पहाणचिंतिज्जमाणनिक्कजं । नियनयरं संपचो कमेण ऊसियघयपडायं ॥ 93 / / सो चपयमालाए पासाओ अप्पियो नरिंदेण । जत्य ठिया नियठाणहियस्स नयणूसवं कुन्नि॥9॥ पैदिवस जाइ तहि, अहनया नरवरेण अमरगुरू । सह नीओ सो जंपइ कलावियारे भणह किण्पि॥95॥साम्न्नि विविहपासडिविहि अधम्माण तुम्ह कोऽभिमओ ? / तोसोभणइ किमेवं अप्पत्थुयमुल्लवेह तुम्?॥96॥ सा जंपइ किमपत्थुयमिह किं धम्मो कलान तुम्ह्म्या। | इहलोयपारलोइयसिक्सुहसंपाडणप्पवरा ॥ 97 ॥ यतः, बावत्तरीकलापंडियावि पुरिसा अपडिया चेव । सक्कलाण पवरं जे धम्मकलं त्रिमुवनेऽपि ! ॥ 89 ॥ सद्भावस्नेहपरिपेशलानां नित्यं रसायनानामिव । तव विनयालापानां नरवर ! तृप्तिं न बजामः ॥ 9 ॥ तथापि मनोरथशाला चम्पकमाला न निष्ठति यावत्पुरतः । तावच्छिथिलितगुरुकार्यान्तराणामिह स्थानमस्माकम् ॥ 91 ॥ ततःसचम्पकमालया सह लघु नरवरं विसृजति । कतिपयप्रयाणकान्यनुगम्य वलतेऽनुज्ञातः ॥ 92 ॥ राजापि तदनु पञ्चप्रधानचिन्त्यमाननृपकार्यम् । निजनगरं संप्राप्तः krameNocchRitadhvajapatAkam // 93 // स चम्पकमालायै प्रासादोऽर्पितो नरेन्द्रेण । यत्र स्थिता निजस्थानस्थितस्य नयनोत्सवं करोति ॥ 9 ॥ प्रतिदिवस याति तत्र, अथान्यदा नरवरेणामरगुरुः । सह नीतः स जल्पति कलाविचारे भणत किमपि ॥ 25 ॥ सा भणति विविधपाखीण्डविहितधर्माणां तव कोऽभिमतः । ततः सभणति किमेवमप्रस्तुतमुल्लपथ यूयम् ! ॥ 96 ॥ सा जल्पति किमप्रस्तुतमिह किं धर्मः कला न तव मता । ऐहलोकिकपारलोकिकशिवसुखसंपादनप्रवरा ॥ 9 ॥ द्वासप्ततिकलापण्डिता अपि पुरुषा अपण्डिता एव । सर्वकलानां प्रवरां ये धर्मकलां न जान 00000000000 %ECONOVOBGood Jain Educa IAL For Personal Private Use Only
Page #173
--------------------------------------------------------------------------
________________ 167 न याणंति ॥ 98 ॥ मणियंच अमरगुरुणान वियारोएत्य संगमओ कोवि । जोजस्स पुञ्चपुरिसेहि seviovassa so ghmmo||91kinycH|| सुस्सीला दुस्सीला व हौ जणणीए कि वियारेण । अन्न विज्जुवएसो ओसहविसए जह पमाणं ॥ 10 ॥ वह नियगुरुहि जेसि जो कहिओ ज्ञ्प्भीयोध्म्मो। सोचिय तेसिपमाण किमिमीए अणत्यचिंताए ? ॥ इय भणि अमरगुरू धम्मवियारम्मि उवरओ जाव्। ताब कलयंठिकंठा भणइ लटुं तए भ्न्निय्॥102॥ किंतु न एवं जपंति पंडिया होति तुझ जे स्रिसा। परमपुरिसत्यभूए धम्मे जुत्तो चिय वियारो॥10॥प्र्म्च्ण् पुरिसत्येसिमस्स जे एस अत्यकामाणं । पयहं निबंधण बहुजणस्स भणियं च नीईए ॥ 104 ॥ "धर्मादर्थोऽर्थतः कामः कामात् सुखफलोदयः । आत्मानं हन्ति तौ हत्वा यो युक्त्या न निषेवते ॥ " पुनस्स य पावस्स य जैचि अभावो भणिज्जए मोक्खो । सोवि हु पुनप्पगई विवागकेज तु सुपसिदं ॥ 105 ॥ जं जंपियं तए । 15.न्ति ॥98॥म्न्नित्ण् चामरगुरुणा न विचारोऽत्र संगतः कोऽपि । यो यस्य पूर्वपुरुषैः सेवितस्तस्य स धर्मः ॥ 19 ॥ सुशीला दुःशीला वा मवतु जनन्याः किं विचारेण । अन्यद् वैद्योपदेश औषधविषये यया प्रमाणम् ॥ 10 ॥ तथा निजगुरुभिर्येषां यः कथितो यज्ञप्रभृतिको धर्मः । | स एव तेषां प्रमाण किमनयाऽनर्थचिन्तया ! ॥ 101 ॥ इति मणित्वाऽमरगुरुर्धर्मविचार उपरतो यावत् । वाक्कलकण्ठीकण्ठा भणति सुन्दरं त्वया मणितम् ॥102॥किन्तु नैवं जल्पन्ति पण्डिता भवन्ति तव ये सदृशाः । परमपुरुषार्थमूते धर्मे युक्त एव विचारः ॥ 10 ॥ परमत्वं पुरुषार्थेष्वस्य, यदेषोऽर्थकामयोः । प्रकटं निबन्धनं बहुजनस्य भणितं च नीतौ ॥ 10 ॥ पुण्यस्य च पापस्य च यद्यप्यमावो भण्यते मोक्षः । सोऽपि हि पुण्यप्रकृतिर्विपाककार्य तु सुप्रसिद्धम् ॥ 105 ॥ यज्जल्पितं त्वया बुध ! क्रमागतो यश्च येषां किल धर्मः । स च प्रमाणं तेषामेतदपि । 16. krj। Jain Educatio nal For Personal & Private Use Only Sanelibrary.org
Page #174
--------------------------------------------------------------------------
________________ tu0ca0 // 84 // 2 Jain Educa 168 budda ! कमानजो जो न बेर्सि किल धम्मो । सो य पमाणो तेर्सि एयंपि न संगई लहर्3a ॥ 106 ॥ पुव्वपुरिसकमेनं जै दालिद हवेइ ca0ka0 / वाही वा । ता किं कुलजारहिं वाई नो वज्जणिज्जाई ? ॥ 107 ॥ तह जणणीदिहंतो न हु लट्ठो जेण सुप्पसिद्धमिणं । जणणीवि गलियसीला अप्परिचचा हनै वजयं ॥ 108 ॥ ओसहदिहंतेणवि गुरूवएसो पमाणिओ तुमए । रायद्दोसविउत्तो परमत्थविऊ य होइ गुरू । ॥ 109 ॥ सो सबमरिहंतो क्व्वयणविऊ वा ठिओ य आणाए । काले च्चिय जयणाए वट्टतो मच्छरविमुक्का ॥ 110 ॥ रागाईहिं विमुको अरहंतो अन्नदेवया न तहा । किमिह पमाणं इय गुरुभणिए पभणेइ रायसुया ॥ 111 ॥ एवं इत्थ पमाणं जं तेर्सि तेसु तेसु सत्सु । सुव्बै तहा सख्वं जह रागाईण उवलंभो ॥ 112 ॥ संहारसिद्विपालणकारणभावेण जं जहा भणियं । अकुणंताण सयं चिय अकहंताणं च लोयाणं ॥ 113 ॥ किञ्च तत्प्रतिकृतयोऽपि दर्शयन्त्यन्यदेवानामर्हतश्चान्तरम् H - " इह हि रमणीशस्त्राक्षालीधराः सुरमूर्त्तयो, निपुणसुगमान् रागद्वेषभ्रमान् गमयन्त्यलम् । तब पुनरिगं त्यक्तासङ्गा तनुः कृतकृत्यतां, प्रसममुशती स्वामिन् ! सत्यं प्रवक्ति तदत्ययम् ॥ " न संगतिं लमते ॥ 106 ॥ पूर्वपुरुवक्रमेण यदि दारिद्र्यं भवति व्याधिर्वा । ततः किं कुलजातैस्तौ नो वर्जनीयौ ? ॥ 107 ॥ तथा जननीदृष्टान्तो न खलु सुन्दरो मेन सुप्रसिद्धमिदम् । जनन्यपि गलितशीलाऽपरित्यक्ता हन्ति तनयम् ॥ 108 ॥ औषधदृष्टान्तनापि गुरूपदेशः प्रमाणितस्त्वया । रागद्वेषवियुक्तः परमार्थविच्च भवति गुरुः ॥ 109 ॥ स स्वयमर्हन् तद्वचनविद्वा स्थितश्चाज्ञायाम् । काल एव यतनायां वर्तमानो मात्सर्वविमुक्तः ॥ 110 ॥ रागादिभिर्विमुक्तोऽर्हन्नन्यदेवता न तथा । किमिह प्रमाणमिति गुरुभणिते प्रभणति राजसुता ॥ 111 ॥ एतदत्र । प्रमाणं यत् तेषां तेषु तेषु शास्त्रेषु । श्रूयते तथा स्वरूपं यथा रागादीनामुपलम्भः ॥ 112 ॥ संहारसृष्टिपालनकारणमावेन यद्यथा भणितम् । For Personal & Private Use Only // 84 // jainelibrary.org
Page #175
--------------------------------------------------------------------------
________________ PGGC 169 इचाइसुजुचीहिं सो तीए निरुचरोहा विद्दियो|jh अरिकेसरिसहिमोजिणधम्मे निचलो जाओ॥114॥ तोपभणइ अमरगुरु । भवजलहितरी तुमम स्ण्पेचा। उम्मम्गपयट्टा उक्यिआ जिणषम्ममम्गम्मि ॥ 115 ॥ इय तेण कहविगमिओ वरिसो कटेण जुगसमाणो सो|प्चे य लम्गसमए रमा वीवाहिया वाला॥116॥तीए समं विसयमुहं पंचपयारं तओ अन्नुह्व्ण्तो। इंदुव्व देवलोए गयंपि कालं न याणेइ ॥ 117 ॥ अप्पाणं अमरगुरू अहनया सुमिणयम्मिरियणिमुहे । करहारुदं पिच्छइ गच्छंतं दाहिन्न्दिसाए॥118॥ चिंतै जै सच्चमिणं तो महआउक्खओ समासबो । घाउक्खोहाईहिय किंपुण सुमिणाई दीस्ण्ति॥119॥ इयसो भणइ नरिंदं पुच्छह देविममाउणो । सेसं । देविसयासे ने त भणइ निवो सयं पुच्छ्॥120॥ अप्पुटा सा साहै सव्वं से सुमिणवैयरं देवी । भणइ य तुह दस मासा सेसोआउस्स तो सोवि ॥ 121 ॥ मणइ मह धम्मजणणी! धम्मगुरू संति संपयं कत्थ ? / जंपइ देवी जोयणसए दिवैहे पुराणपुरे अकुर्वतां स्वयमेवाकथयतां च लोकानाम् ॥ 113 ॥ इत्यादिसुयुक्तिमिः स तया निरुत्तरस्तथा विहितः । यथाऽरिकेसरिसहितो जिनधर्मे निबलो जातः ॥ 11 ॥ ततः प्रमणत्यमरगुरुर्मवजलधितरी त्वमस्माकं संप्राप्ता । यदुन्मार्गप्रवृत्ताः स्थापिता जिनधर्ममार्गे ॥ 115 ॥ इति तेन व्यमपि गमितो वर्षः कष्टेन युगसमानः स्ः। प्राप्ते च लग्नसमये राजा विवाहिता बाला ॥ 116 ॥ तया समं विषयसुखं पञ्चप्रकारं ततोअनुभवन् । इन्द्र इव देवलोके गतमपि कालं न जानाति ॥ 117 ॥ आत्मानममरगुरुरथान्यदा स्वप्ने रजनीमुखे । करभारूंदं पश्यति गच्छन्तं दक्षिणदिशि ॥ 118 ॥ चिन्तयति यदि सत्यमिदं ततो ममायुःक्षयः समासनः । धातुक्षोमादिभिश्च किन्तु स्वप्ना दृश्यन्ते ॥ 119 ॥ इति स । मणति नरेन्द्रं पृच्छत देवी ममायुषः शेषम् । देवीसकाचे नीत्वा तं मणति नृपः स्वयं पृच्छ ॥ 120 ॥ अपृष्ठा सा कथयात sarva tasya sva ... Jain Educati o nal For Personal & Private Use Only library.org
Page #176
--------------------------------------------------------------------------
________________ 170 // 8 // 122 // वो अमरगुरू जंपइ रायं देवि च खमह अवरदं । किपि मए, संपइ मह सरणं ताण पयकमळ ॥12shaabhnni सगग्गय वण नरनाहोवि बुह! तुज्झ अबराहा । तीरंति केवि सहिउं इको पुण दुकरं खमित्रं ॥ 124 ॥ इहलोयपारलोइयसुइसयसंपत्तिकारणं देवी । चंपयमाला देसंतराओ जं आणिया तुमए ॥ 125 / / सदाविय तस्स सुयं तस्स पए ठगवए नरवरिंदो । सम्माणिऊण विविहं पञ्चक्खं रायलोयस्स ॥ 126 / / कारै कारागारं सुनं घोसावए अमारिं च । दावेइ अमरगुरुणा दाणं अघाइदीनाणं ॥ 127 ॥ सम्माणइ साहम्मियवगं सव्वंपि तह य कारवै । जिणमंदिरेसु मणनयणसुइयाट्ठाहियामहिम ॥ 128 ॥ इय एक्माइक्कालधम्मकिच्चं कराविउ~ सयलं । धम्माइकजजोगं परं अप्पाविउंदविणं ॥ 129 ॥ ऐजविणवाहणाई अप्पावेउ तहेव वरसुहढे |mmgshaae दाउंकाउं अनपि जं किचं ॥ 130 ॥ आपुच्छिऊण बहुयाइं रज्जकज्जाई धम्मकज्जाई । अणुरूवम्मि य लग्गे अणुकूलतुं च सउणेसु ॥ 131 ॥ प्नव्यतिकरं देवी। मणति च तव दश मासाः शेष आयुषस्ततः सोऽपि ॥121॥म्न्न्ति मम धर्मजननि !धर्मगुरवः सन्ति सांप्रतं कुत्र । लल्पति देवी योजनशते दिवाब्ये पुराणपुरे ॥ 122 ॥ ततोऽमरगुरुर्जल्पति राजानं देवीं च क्षमध्वमपराद्धम् । यत् किमपि मया, संप्रति मम शरणं तेषां पादकमलम् ॥ 12 ॥ भणति सगद्गदवचनं नरनाथोऽपिबुध! तवापराधाः शक्यन्ते केऽपि सोढुमेकः पुनर्दुष्करःक्षमितुम् ॥12॥aihlokikpaarlokiksukhshtsNpttikaarnnN देवी । चम्पकमाला देशान्तराद् यदानीता त्वया ॥ 125 ॥ शब्दयित्वा तस्य सुतं व पदे स्थापयति नरवरेन्द्रः । सम्मान्य विविध प्रत्यक्ष राजलाकस्य ॥ 126 ॥ कारयति कारागारं शून्यं घोषयत्यमारिंच दापयत्यमरगुरुपादानमन्धादिदीनेभ्यः ॥ 127 ॥ सम्मानयति साधर्मिकवर्ग सर्वमपि तथा च कारयति । जिनमन्दिरेषु मनोनयनसुखदाष्टाहिकामहिमानम् ॥ 128 ॥ इत्येवमादि तत्कालधर्मकृत्यं कारयित्वा सकलम् । धर्मादिकार्ययोग्यं प्रचुरमर्पयित्वा द्रविणम् ॥ 129 ॥ अतिजविवाहनान्यपयित्वा तववरसुमटान् । मार्गसहा kankancha 85 ॥ . Jain Educ a III tional For personal Private Use Only tainelibrary.org
Page #177
--------------------------------------------------------------------------
________________ 171 **MMMM 000000000000000000000000 अणुगतूणं पढम पयाणयं नरवरेण अमरगुरू । पव्वज्जागहणत्यं विसजिओ स बहुमाणेण ॥132।म्ग्जिन्म्र्न्न्म्हिमाइध्म्म्क्म्माई अम्गओ चेव । अप्पियदव्वेहि धम्मिएहि सयलाई कारितो ॥ 13 ॥ सिरिसमयजलहिकेवलिपयमूले तुरिकमेव गंतणं । पडिवजिवि । पव्वजं सासयसोक्खं गओ मोक्वं ॥ 13 ॥ ___अह रायपुव्ववल्लहदुल्लहदेवीइ दूर्मुव्य्रि। बहुकूडकबहभरिया भणिया पब्वाइया सुलसा ॥135॥म्य्द्किपि कलंक चपयमालाए ठवसु जेण इमं । विसमीसत्तणसकियमहुभोयणमिव निवो चयै ॥ 136 ॥ पव्वाइया पयंपइ इमीए रमणीगुणेहिंपवरेहिं । बहुमाणपयं अप्पा न ठाविओ नरवरिंदस्स ॥ 137 ॥ किंपुण सो मृढप्पा इय मनै ठाविओ हमेयाए । जिलदेसिपम्मि पम्मे परमप्पयपरमहेउम्मि ॥ 138 ॥ ता तीए धम्मभंसे कयम्मि रायावि चिंतिही एसा। जह भणइ तहा न कुणै इस वायासचमिचमिण ॥ 139 ॥ | यान् दत्त्वा कृत्वाऽन्यदपि यत्कृत्यम् ॥ 130 ॥ आपृच्छय बहुक्मनि राज्यकार्याणि धर्मकार्याणि । अनुरूपे व सग्नेनुकूलेषु च शकुनेषु । ॥ 131 ॥ अनुगम्य प्रथम प्रयाणकं नरवरेणामरगुरुः । प्रव्रज्याग्रहणार्थ विसृष्टः स बहुमानेन ॥ 132 ॥ मार्गजिनमानमहिमादिधर्मकाण्यात एव । आर्पितद्रव्यैर्धार्मिकः सकलानि कारयन् ॥ 133 ॥ श्रीसमयजलाधकेवलिपादमूले त्वरितमेव गत्वा । प्रतिपय प्रवज्यां शाश्वतसौख्यंगतो । मोक्षम् ॥ 13 ॥ / अथ राजपूर्ववल्लमदुर्लभदेव्या दूरमुपर्य । बहुकूटकपटभृता मणिता प्रबानिका सुलसा ॥ 135 ॥ भगवति! कमपि कई चम्पकमालायां स्थापय येनेमाम् । विषमित्रत्वशहितमधुभोजनमिव नृपस्त्यजति ॥ 136 ॥ प्रवानिका प्रजल्पत्यनया रमणीगुणः प्रवरैः । बहुमानपदमात्मा न स्थापितो नरवरेन्द्रस्य ॥ 137 ॥ किन्तु स मूढात्मेति मन्यते स्थापितोऽहमेतया । जिनदेशिते धर्मे परमपदपरमहेतौ ॥ 138 ॥ तस्मातस्या dharma * Jain Educati o n For Personal & Private Use Only nelibrary.org
Page #178
--------------------------------------------------------------------------
________________ 172जाता तत्व जैस्सं वच्छे । पच्छा कलंकदाणेवि । तुज्या गणोरहस्तलो हीही संपुषफल्लफलो ॥ 140 ॥ इय निच्छयं विहे पत्ता ब्वाइया नियमदीए । दुल्ल्यादेवीवि तयं पैदिणमुक्याइ सक्सेइस ॥ 14 ॥ ततो पैदियहं सा उवायसयसंकुला विचितेइ । कोषु उवाओ जिणधम्मभंसणे होज ईए?॥142॥ 9 नायं जह एसा पत्युत्ता तो पभायम्मि । गंतुं वीए सयासे आसीवारण to186॥ सेउं ॥ 143 ॥ पुत्वउवायं साहेमि तीइ पकरेमि रक्सण्हवणाई । ओबाइयमाईयं इच्छावावेमि कालीए ॥ 144 ॥ इस चिंतिउं पभाए पचा देवीए वास्भ्व्न्न्म्मि। पडिहारीए सा पुव्वसंगया भणइ एवं ॥ 145 ॥ साहसु मं देवीए, साबिहुतंकुणै भणइ एवं च । | को आएसो तीए सचि विसज्जेहि दाराओ ॥ 146 ॥ देवीए इय मणिए पडिहारी विनवेइ जह एसा । देवीए दडव्वा मा पसायं विहेऊण ॥ 147 ॥ एवं हौचि तो भणिए देवीइ, तं पवेसेइ । उवविद्वा आसीसं दाउं सा भणइ एगंते ॥ 148 ॥ देवीए नत्यि भ्रंशे कृते राजापि चिन्तयिष्यत्वेषा । यथा मणति तथा नकरोतीति वाचामत्वमात्रमिदम् ॥ 139 ॥ तस्मात्तत्रैव यतिष्ये वत्से ! पश्चात् कल दानेनापि । तव मनोरववृक्षो भविष्यति संपूर्णफुल्लफलः ॥ 140 ॥ इति निश्चयं विधाय प्रामा प्रवाजिका निजमठिकायाम् । दुर्लभदेव्यपि तां प्रतिदिनमुपचरति सविशेषम् ॥ 14 ॥ ततः प्रतिदिवसं सोपायशतसंकुल विचिन्तयति । को नूपायो जिनधर्मभ्रंशने म्वेदेत्स्याः॥142॥ हुं ज्ञातं यवैषाप्राप्तपुत्रा ततः प्रमाते । गत्वा तस्याः सकाश आशीर्वादेर तोषयित्वा ॥ 142 ॥ पुत्रोपावं कथयामि तस्याः प्रकरोमि रक्षास्नपनादि । उपयाचितादिकमेवयामि काल्याः ॥ 144 ॥ इति चिन्तयित्वा प्रमाते प्राप्ता देव्या बासमवने । प्रतिहार्या सा पूर्वसंगता भणति तामेवम् ॥ 145 ॥ कथय मां देव्यै, सापि हि तत् करोति मणलेवं च । क मादेशस्तस्या झटिति विसृज द्वारात् ॥ 116 ॥ देव्येति मणिते । शाप्रतिहारी विज्ञपयति यथेषा । देया द्रष्टव्या मयि प्रसादं विधाय्॥147॥ एवं भवत्विति ततो भणिते देव्या, वां pravezayati । upaviSTAIMond 100Rememewomeneer 0000000NORaonoswwws yaa|86|| For Personal & Private Use Only. nelibrary.org
Page #179
--------------------------------------------------------------------------
________________ 173 unn putto पुत्तविहूणासु वल्लहासुपि । कालेणगलै पिम्मं तह य अपुताण न हु सुगई ॥ 149 ॥ ता कुण मह भणियं गिण्ह मूलियं रक्तकंडयसमेयं । मंतपवित्तं ण्हवणाइयं चकारेह मह हत्या ॥ 150 ॥ तह कालीदेवीए पूर्व काऊण तप्पणापुव्वं । सुयक्सियं ओवाइयमि|च्छसु तुह जेण होइ सुओ ॥ 151 ॥ इय वुत्ता सम्मत्ते अखोहणिज्जा सईदर्विदेहि । देवेहिं सा जंपइ धुत्तारसि जै जणं अन्न ॥ 152 ॥ जिणवयणभावियाण अवगयदुहरूवभवसरूवाणं । तुम्हारिसीण वयण न कमेइ विसंव अमयम्मि ॥ 15 ॥ पुत्तविहणा सिच्चाइ पलवियं जंतए ऐविय्द्द्द्धे!| इत्थीरयणाण हुति कै सुया जेण चक्कीण ? ॥ 154 ॥ जम्मंतरपत्ताणवि पुव्वभकभत्थपेमवसगाणं । सहसा u. |ल्लावा तदभिहाणगन्मा पयति ॥ 155 / / होइ इह अपुत्ताण न य सुगई, मोहविलसियमिमंपि । पुत्ता अवंभहेऊ बंमे धम्मो तओ । सुगई ॥ 156 ॥ पुत्तेहि जै सम्गो होइ तओ गड सुयरी पढमं । साणी वा सौणी वा कमढी वा गच्छिही सगं ॥ 157॥ जै रक्ख शिषं दत्त्वा सा भणत्येकान्ते ॥ 148 ॥ देव्या नास्ति पुत्रः पुत्रविहीनासु वल्लभास्वपि । कालेन गलति प्रेम तथा चापुत्राणां न हि सुगतिः । ॥ 149 ॥ तस्मात्कुरु मम भणितं गृहाण मूलिकां रक्षाकाण्डकसमेताम् । मन्त्रपवित्रां स्नपनादिकं च कारय मम हस्तेन ॥ 150 ॥ तथा काली-| देव्याः पूनां कृत्वा तर्पणापूर्वम् । सुतविषयमुपयाचितमिच्छ तव येन भवति सुतः ॥ 151 ॥ इत्युक्ता सम्यक्त्वे ओमणीया सेन्द्रवृन्दैः । देवैः सा जल्पति प्रतारयसि यदि जनमन्यम् ॥ 152 ॥ जिनवचनमावितेष्ववगतदुःखरूपभवस्वरूपेषु । युष्मादृशीनां वचनं न कामेद् विषमिवामृते । ॥ 153 ॥ पुत्रविहानाऽसीत्यादि प्रलपितं यत् त्वयाऽतिविदग्धे ! / स्त्रीरत्नानां भवन्ति कति सुता येन चक्रिणाम् ! ॥ 154 ॥ जन्मान्तरप्राप्ता। नामपि पूर्वभवाभ्यस्तप्रेमवशगानाम् । सहसोल्लापास्तदभिधानगर्माः प्रवर्तन्ते ॥ 155 ॥ भवतीहापुत्राणां न च सुगतिः, मोह्विल्सित्मिद्म्पि। पुत्रा अब्रह्महेतवो ब्रह्माणि धर्मस्ततः सुगतिः ॥ 156 ॥ पुत्रैर्यदि स्वगों मवति ततश्चागी शूकरी प्रथमम् । शुनी वा शकुनिर्वा कमी vA gacchet । Educati o nal For Personal & Private Use Only STM inelibrary.org
Page #180
--------------------------------------------------------------------------
________________ su0 ca0 112011 Jain Educa 174 कंडयाई पुत्तं जणयंति तो न हु अपुतो । जायै जयम्मि कोबि हु, जणं मुद्दा मा भ्रमाडेसु ॥ 158 ॥ जंपि पलचं कालीइ पूयमिच्चाइ, तत्थ का काली । किंव सुरमंसर्गिद्धाइसाइणीएवि देवतं ? / / 159 / / मोत्तूण जिणं जिणमयट्ठिए य अन्नं अहं न वंदामि । वरकरिवरम्मि चडिउं को खरक्खंधं समारुहै ? ॥ 160 ॥ इय एवं जुतीहि धुत्ती सुनिवारियावि नोट्टाइ । पडिहारीए बाहाहि घरिय निव्वासिया तत्तो ॥ 161 ॥ कोवेण धमधमंती सुमरै सा पुव्वसाहियं विज्जं । सुमरियमित्ता पत्ता किं कायव्वंति सा भै ॥ 162 ॥ पव्वाइया पर्यपर एसा नियनाणगव्विया पावा । मज्झवि कुणै अवन्नं ता जीवंती जहा एसा ॥ 163 ॥ सारीरमाणसाई दुहाई अणुहवै रायपरिचत्ता । सीलविसयं कलंकं तह एईए पयासेह ॥ 164 ॥ तो विज्जादेवीए रयणीइ समागयस्स नरवइणो । वासभवणे रमतो सह तीए दंसिओ पुरिसो ॥ 165 ॥ राया जा अवलोयै सविसेसं ता अदंसणं पत्तो । सो सहसा, तो राया विम्हइयमणो विचितेइ ॥ 166 ॥ एईए रूवस्वर्गम् ॥ 117॥ यदि रक्षाकाण्डकादयः पुत्रं जनयन्ति ततो न खल्वपुत्रः । जायते जगति कोऽपि हि, जनं मुधा मा भ्रमण ॥ 118 ॥ यदपि प्रलप्तं काल्याः पूजामित्यादि, तत्र का काली । किंवा सुरामांसगृद्धातिशायिन्या अपि देवत्वम् ! ॥ 119 ॥ मुक्त्वा जिनं बिनमतस्थितांश्चान्यमहं न वन्दे । वरकरिवरे चटित्वा कः खरस्कन्धं समारोहति ! ॥ 160 ॥ इत्येवं युक्तिभिर्धृर्ता सुनिवारितापि नोचिष्धतेइ । प्रतिहार्या बाहुभ्यां घृत्वा निर्वासिता ततः ॥ 169 ॥ कोपेनोद्धमन्ती स्मरति सा पूर्वसाधितां विद्याम् । स्मृतमात्रा प्राप्ता किं कर्तव्यमिति सा भणति ॥ 162 ॥ प्रत्राजिका प्रजल्पत्येषा निजज्ञानगर्विता पापा । ममापि करोत्यवज्ञां तस्माज्जीवन्ती यथैषा ॥ 163 ॥ शारीरमानसानि दुःखान्यनुभवति राजपरित्यक्ता । शीलविषयं कलहं तथैतस्याः प्रकाशय ॥ 164 ॥ ततो विद्यादेव्या रजन्यां समागताय नरपतये । वासमवने रममाणः सह तथा दर्शितः पुरुषः ॥ 165 ॥ राजा यावदवलोकते सविशेषं तावददर्शनं प्राप्तः । स सहसा, ततो राजा विस्मितमना vicintayati ॥ 166 // For Personal & Private Use Only boggi // 87 // jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________ Jain Educat 175 mohiyahiyao बिज्जाहरो इमो कोबि । पच्छन्नो पवित्र विद्धी ! इत्थीसहावस्स ॥ 167 ॥ नय धिप्पइ सुसजेहि न हु विणैहि गुणिहि, नहु लज्जह नय माणिण नय चाडुयसैहिं । नय स्वरकोमलवयणि न विहवि न जोव्वणिण, दुम्मेज्झौं मणु महिलहं चितह आयरिण ॥ 168 ॥ जो जाइ जुवैवग्गे सब्भावं मयणमोहिओ पुरिसो । दुत्तरदुक्खसमुद्दे निवडै सो नत्थि संदेहो ॥ 169 ॥ जिणवयणभावियावि हु निम्मलकुलसंभवावि धीरावि । जै एसावि कुसीला का गणणा इयरनारीणं 1 ॥ 170 ॥ इव तीए विरचमणो राया चिंतेइ मज्झ भोगखमा । नूणं न होइ एसा तहावि संभासणीया मे ॥ 171 ॥ जेणुवयारो सो कोइ तीए जिधम्मदाणओ विडिओ । भवसयपरंपरासुवि पडिउवयारे न जस्स खमो ॥ 172 ॥ किञ्च । वायसविहालियभोयणं तु को भुंजितं समहिलसइ ? | अमयंव छिप्पछितं न भोगमरिहे विउसाण ॥ 173 ॥ इय तीए अंगसंगे संगोविऊण अप्पणो चित्तं । संवरिडं आगारं वीए सयासम्मि संपत्तो एतया रूपमोहितहृदयो विद्याधरोऽयं कोऽपि । प्रच्छन्नः प्रतिपन्नो घिग् धिक् स्त्रीस्वभावम् ॥ 167 ॥ नच गृह्यते सुस्नेहैर्न च विनयैर्गुणैः, न हि लज्जाभिर्नच मानेन नच चाटुकशतैः । नच खरकोमलवचनेन न विभवेन न यौवनेन, दुर्ग्राहं मनो महिलानां चिन्तयतादरेण ॥ 168 ॥ यो याति युवतिवर्गे सद्भावं मदनमोहितः पुरुषः । दुस्तर दुःखसमुद्रे निपतति स नास्ति संदेहः ॥ 169 ॥ जिनवचनमावितापि हि निर्मलकुलसंभवापि धीरापि । यद्येषापि कुशीला का गणनेतरनारीणाम् ॥ 170 ॥ इति तस्यां विरक्तमना राजा चिन्तयति मम भोगक्षमा । नूनं न भवत्येषा तथापि संभाषणीया मे ॥ 171 ॥ येनोपकारः स कोऽपि तया जिनधर्मदानतो विहितः । भवशतपरम्परास्वपि प्रत्युपकारे न यस्य । क्षमः ॥ 172 ॥ वायसविदालितभोजनं तु को भोक्तुं समभिलषते । अमृतं वा भिक्षास्पृष्टं न भोगमर्हति विदुषाम् ॥ 173 ॥ इति तस्या अङ्गसङ्गे संगोप्यात्मनश्चित्तम् । संवृत्याकारं तस्याः सकाशे संप्राप्तः ॥ 174 ॥ पूर्वस्थित्या ततस्तयाभ्युत्थितः स्थितः शय्यायाम् । संभाष्य For Personal & Private Use Only ainelibrary.org
Page #182
--------------------------------------------------------------------------
________________ su0ca0 // 88 // 176 . // 174 // पुनर्मिए तत्तो तीए अमुडिओ ठियो सिज्ज । संभासिवि खणमेग पुणोवि उद्देइ नरनाहो ॥ 175 ॥ इस पैदिणपि एवं |शक संभासाई करेइ नरनाहो । नो पुण तणुसंभोग तो सा एवं विचितेइ ॥ 176 ॥ किं कारणं नरिंदो मंदसिणेहो पईव इव दाउं । खणमेगं दरिसावं पुणोवि असणीहोइ ? ॥ 177 ॥ तो ओगिव्हिय सई करेइ चूडामणीइ उवओगं । पन्चाइयविजाए पिच्छइ विलसियमसेसपि ॥ 178॥ तहवि न पोसलेसपि वहै तस्सुवरि चिंतए एवं । भोगतरायमेयं तु मज्झ छम्मासगमणिज्जं ॥ 179 ॥ किंचंतरायमेए भोगा धम्मस्स मोहक्सगेहिं । सेविजंति बुहेहिं अन्नाइअन्भास्न्द्दिएहिण्॥180॥ ता एएसि विग्घे सविसेस उज्जमेमि ध्म्म्म्मि। सोच्चिय जे सयलसुहाण कारण इय विचितेउं ॥ 18 ॥ कईयावि महुरकलयंठकंठ सज्झाइ पयट्टै, कईयावि गहियसुअंधकुसुम देव|च्चणि बट्टै । कईयावि बहुभवभमणभावण मणि भावै, कईयावि सुद्धरम्मि जिणधम्मि लीण मणु ठावै ॥ 182 ॥ इय एव विणोएहि क्षणमेकं पुनरप्युत्तिष्ठति नरनाथः ॥ 17 ॥ इति प्रतिदिनमप्येवं संभाषादीन् करोति नरनाथः । नो पुनस्तनुसंभोग ततः सैवं विचिन्तयति । ॥ 176 ॥ किं कारणं नरेन्द्रो मन्दस्नेहः प्रदीप इव दत्त्वा । क्षणमेकं दर्शनं पुनरप्यदर्शनीभवति ! ॥ 177 ॥ ततोऽवगृह्य शब्दं करोति चूडामणेरुपयोगम् । प्रवाजिकाविद्यायाः पश्यति विलसितमशेषमपि ॥ 17 ॥ तथापि न प्रद्वेषलेशमपि वहति तस्योपरि चिन्तयत्येवम् । भोगान्तराय एष तु मम षण्मासगमनीयः ॥ 179 ॥ किश्चान्तराय एते मोगा धर्मस्य मोहवशगैः । सेव्यन्ते बुधैरनावभ्यासनटितैः ॥ 180 ॥ तत एतेषां विघ्ने सविशेषमुद्यच्छामि धर्मे । स एव यत् सकलसुखानां कारणमिति विचिन्त्य ॥ 181 ॥ कदापि मधुरकलकण्ठकण्ठं स्वाध्याये प्रयतते, कदापि गृहीतसुगन्धकुसुमा देवार्चने वर्तते । कदापि बहुमवभ्रमणभावनां मनसि भावयति, कदापि शुद्धरम्ये जिनधर्मे लीनं मनः स्था- ॥ 88 ॥ पयति ॥ 182 ॥ इत्येवं विनोदैर्दिनं गमयति कुमतिरहितसखीजनसहिता । सामायिकानुष्ठानपरा गमयति रजनिमरतिरहिता ॥ 183 ॥ अथा For Personal & Private Use Only Jain Educat onal hinelibrary.org
Page #183
--------------------------------------------------------------------------
________________ 177 / PNNN&MMMMMMMMMMM4 दिणं गमै kumirhiyshiynnshiyaa| सामाइयाणुटाणपरा गमै रयणि अरैरहिया ॥ 18 ॥ अह अबदिणे भणिया महल्लियाए रह|म्मि सा देवी। किंतइए सनरिंदो मंदसिणेहोव्व पडिहाइ ?॥184॥च्ण्प्य्माला जंपइ चदकलाणंव रमणरमणीणं । घडणाई विहडणाई पुणोवि घडणाई कालवसा ॥ 185 ॥ किश्च । चैयवञ्चिय विसया किंपागफलंब विर्स्प्रिन्नामा। वे जैसयमेव न संपडंति ता एत्थ किम्जुत्ण्?॥186॥ सा मणइ हौ एवं किंपुण परपुरिससंगमपवाओ । लोयम्मि तुम्ह वट्टै सो घटै सुयणहिययाई ॥ 187 ॥ जंपइ चंपयमाला केण पयारेण तं जणो भणइ ? सा भणइ किर रमिज्जइ तुमए विज्जाहरो कोइ ॥ 188 ॥ चंपयमाला चिंतै सच चूडामणीए जं नायं । लोएमि इय अकिची पयासिया तीइ, तो भणइ ॥ 189 ॥ तह कहवि जैस्सं सज्जणाण तुम्हारिसाण व्य्न्नाई। परदुक्खदु॥ क्खियाणं हवंति ऐउज्ज्लाईझा॥190॥ भणिऊण पसायं सावि उहिया नरवरोवि समयम्मि । वासभवणम्मि पत्तो चंपयमालाए । न्यदिने भणिता महत्या रहसि सा देवी । किं त्वयि स नरेन्द्रो मन्दस्नेह इव प्रतिभाति ? 181 ॥ चम्पकमाला जल्पति चन्द्रकलानामिव रमणरमणीनाम् । घटनानि विघटनानि पुनरपि घटनानि कालवशात् ॥ 185 ॥ त्यक्तव्या एव विषयाः किम्पाकफलमिव विरसपरिणामाः । ते यदि स्वयमेव न संपतन्ति तदात्र किमयुक्तम् ॥ 186 ॥ सा भणति भवत्वेवं किन्तु परपुरुषसंगमप्रवादः । लोके तव वर्तते स घट्टते सुजनहृदयानि ॥ 187 ॥ जल्पति चम्पकमाला केन प्रकारेण तज्जनो भणति है। सा मणति किल रम्यते त्वया विद्याधरः कोऽपि ॥ 188 ॥ चम्पकमाला चिन्तयति सत्यं चूडामणेर्यज्ज्ञातम् । लोकेऽपत्यकीर्तिः प्रकाशिता तेन, ततो मणति ॥ 189 ॥ तथा कथमपि यतिष्ये सज्जनानां युष्मादृशां वदनानि । परदुःखदुःखितानां भवन्त्यत्युज्वलानि यथा ॥ 190 ॥ भणित्वा प्रसाद साप्युत्थिता नरवरोऽपि समये । वासभवने प्राप्तश्चम्पकमालयेति भाणितः ॥ 19 ॥ नरशिरश्चूडामणेस्तव शक्नोति न कोऽपि गुणगणं गणयितुम् । प्रत्यक्षष्टदोषेऽपि परिजने यस्येयं krunnaa॥ Jain Educ a tional For Personal & Private Use Only jainelibrary.org
Page #184
--------------------------------------------------------------------------
________________ m ca. iya bhnniyo||19||nrsircuuddaamnninno tuha taraha na कोई गुणगणं ग्न्नि। पचक्खदिदोसेवि परियणे जस्स इय क्रुन्ना॥192॥ उच्छि?भोयणस्सव cace bhoge tae mhtnnuss| चूडामणीए दाउं उवोग इय मए नाय्॥193॥ जह सिज्जाए पुरिसो पिएण दिट्टो mae saha lulNto| loevi iya अकिची दिन्नुवओगे पुणो नाया ॥ 194 ॥ जणपच्चक्खं ता किंचि देह मह नाह दारुणं दिव्यं जेणेस अयसपडहो कज्जतो विरमए मम ॥ 195 ॥ दिव्बुत्तिना जुतिं तह नियनाहस्स परिकहिस्सामि । परपुरिसदसणं इंदियालतुलं जहा मुणै ॥ 196 ॥ मणइ निवो कैया तं कायव्वं, भणइ सा प्भाय्म्मि। किं पुण तं, परमहल्लयाणं जं संमयं होडी ॥ 197 / / एवं houtti to भणि आपुच्छिउं च तं देवि । विहियतस्समयकिच्चो सुत्तो अन्नत्य गंतूणं ॥ 198 ॥ अह पडिबुद्धो चितै निसावसाणम्मि कहवि दिव्ववसा । जै एसान विसुज्झइ ता दुत्तरमम्द बसणमिणं ॥ 199 ॥ इय पुणरुतं चिंताउरस्स दोलायमाणहिययस्स । ॥192॥उच्छिस्स्त्त्भोज्ञ्स्येव् त्यक्ते भोगे त्वया मम त्नोः|चूद्दाम्न्नौ दत्त्वोपयोगमिति मया ज्ञ्यात्म्॥19॥ythaashyyaayaaN पुरुषः प्रियेण दृष्टो मया यह कोठन् । लोकेऽपीत्यकीर्त्तिर्दत्तोपयोगे पुनर्माता ॥ 19 ॥ जनप्रत्यक्षं तस्मात्किञ्चिद् देहि मम नाव ! दारुणं दिव्यम् । येनषोऽयशःपटहो वाद्यमानो विरमति मम ॥ 195 ॥ दिव्योत्तीर्णा युक्ति तथा निननाथं परिकथयिष्यामि । परपुरुषदर्शनमिन्द्रजालतुल्यं यथा जानाति ॥ 196 ॥ मणति नृपः कदा तत्कर्तव्यम्, भणति सा प्रभाते । किं पुनस्वत्, पौरमहतां यत् समतं भवेत् ॥ 197 ॥ एवं भवत्विति सको भणित्वाऽपृच्छय च तां देवीम् । विहिततत्समयकृत्यः सुप्तोऽन्यत्र गत्वा ॥ 198 ॥ अथ प्रतिबुद्धश्चिन्तयति निशावसाने कथमपि दिव्यवशात् । योषा न विशुद्यति तदा दुस्तरमस्माक व्यसनमिदम् ॥ 199 ॥ इति भृशं चिन्तातुरस्य दोलायमानहृदयस्य । सूचितमथ । कालनिवेदकेन सूरोद्गमस्वरूपम् ॥ 200 ॥ इति श्रुत्वा परिचिन्तयति शुध्यत्येषा सुनिश्चितं दिव्ये । दिव्यमपि दिव्यवाण्या सूचितं भव GOGGNawasana O Jain Ede r ational For Personal & Private Use Only 21 ainelibrary.org
Page #185
--------------------------------------------------------------------------
________________ 178 COOOOOOOOO सूइयमह कालनिवेयएण मुरूगमसरूवं ॥ 20 ॥ तपथा "आसीस्त्वं निशि राजभक्तहृदयेतीआलुना बजिणा, प्रातः शक्ति एवं दिव्यपदवीं गत्वात्मनः शुद्धये । वाचापितवार्चितापकतलादाकृष्य मुक्तो बहिः, प्राच्यासो नृप ! तप्तमाषक इव प्रद्योतनो घोतते ॥ " इय सो परिचितै सुज्झइ एसा सुनिच्छियं दिल्वे । दिव्वंपि दिव्ववाणीए सूइयं हौ इममेव ॥ 201 ॥ तो विडियगोसकिच्चो सदाविय परिजणं पुरजणं च । धम्माहिगरणिए तह पभणइ एवं जहा भो भो ! ॥ 202 ॥ चंपयमाला देवी दुस्सीला एरिसो ज्ञ्न्प्वाओ। देवीए सुओ सा मणइ दिव्यसुच्चिय जिमिस्सं ॥ 20 ॥ निच्छिओ मं तं पुण तत्चमासओ वा करे सामगिं । भणइ जणो पामरवयणमिचो कि इस जुच? ॥ 204 ॥ भणइ नरिंदो जुचं अवनवाओ जहा तहा लोए । जेण पयट्टो नूर्ण गरुयाणवि हरै माहप्पं ॥ 205 ॥ उक्तंच-... . "विरुद्धस्तप्यो वा भवतु वितथो वा किमपरं, प्रतीतः सर्वस्मिन् हरति महिमानं ज्ञ्र्व्ः। तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो, वस्तादृक् तेजो न हि भवति कन्यां गत इति ॥ " त्विदमेव ॥ 201 ॥ ततो विहितमातःकृत्यः शब्दयित्वा परिजनं पुरजनं च । धर्माधिकरणिकांस्तथा प्रमणत्येवं यथा भो भोः ! ॥ 202 ॥ चम्पकमाला देवी दुःशीलेदृशो जनप्रवादः । देव्या श्रुतः, सा मणति दिव्यशुद्धैव जेमिष्ये ॥ 203 ॥ निश्चितो मे तत्पुनस्तप्तमाषकस्तस्माकुरुत साम्ग्रीम्। भपति बनः पामरवचनमात्रतः किमिदं युक्तम् ! ॥ 204 ॥ भणति नरेन्द्रो युक्तमवर्णवादो यथा तथा लोके । येन प्रवृत्तो दून गुरूणामपि हरति माहात्म्यम् ॥ 205 ॥ देवो जानात्येवं बनेन भणिते दिव्यस्थाने । गत्वा हकारयति वृद्धां प्रेष्य देवीम् ॥ 206 ॥ JainEducation . For Personal Private Use Only ahelibrary.org
Page #186
--------------------------------------------------------------------------
________________ 0ca0 // 90 // Jain Educa 179 devo जाणइ एवं जणेण भणियम्मि दिव्वठाणम्मि । गंतुं इकारावर महल्लियं पेसिउं देवि ॥ 206 ॥ पारेवि पोसहं सा पुरवि विहीए जिणवर्रिदेवि । सिवियं समारुहेडं संपत्ता दिव्वभूमीए ॥ 207॥ अंतेउरंपि दुल्लहदेवीपमुहं म्ह्ल्लियामुहो। विन्नविडं नरनाहं, अवलोयै जवणियंतरियं ॥ 208 ॥ जाओ नयरक्खोहो मिलिओ लोओ वियभिओ सहो । चंपयमालादेवीए सोहणं अज्ज हौचि ॥209॥ अह पज्जलिओ जलणो तवियं तवयम्मि तिल्लमैपौरं । कारणियनिउत्तेहिं पुरिसेहिं पुरो य देवीए ॥ 210 ॥ जह जह पजलै सिही तिल्लं उल्लसइ बहललहरीहिं । तह तह जणहिययाई तन्निहियाइंव डज्यंति ॥ 211 ॥ धम्माहिगरणिएहिं पक्खित्तो जाव मासओ तत्थ । ताव सहसचि अकम्हा पलयानलसंनिभो अनलो ॥ 212॥ पज्ज लिओ सव्वत्तो तडयडरावेहिं भरियनहविवरो । खडहडखुडं तपासायसिहरतुट्टंतकोट्टतडो ॥ 213 ॥ मायावि पिंयं पुत्तं पुत्तो जणणिपि मिल्लिडं झचि । पासायसेलसालग्गलग्गओ गरुयधापारयित्वा पौषषं सा पूजयित्वा विधिना जिनवरेन्द्रानपि । शिविकां समारुह्य संप्राप्ता दिव्यभूमौ ॥ 207 ॥ अन्तःपुरमपि दुर्लभेदेवीप्रमुखं वृद्धामुखतः । विज्ञप्य नरनाथम्, अवलोकते यवनिकान्तरितम् ॥ 208 ॥ जातो नगरक्षोमो मिलितो लोको विजृम्भितः शब्दः । चम्पकमालादेव्याः शोभनमद्य मवत्विति ॥ 209 ॥ अथ प्रज्वलितो ज्वलनस्तापितं कटाहे तैलमतिप्रचुरम् । कारणिकनियुक्तैः पुरुषैः पुरश्च देव्याः ॥ 210 ॥ यथा यथा प्रज्वलति शिखी तैलमुल्लसति बहललहरीभिः । तथा तथा जनहृदयानि तन्निहितानीव दक्षन्ते ॥ 211 ॥ धर्माधिकरणिकैः प्रक्षिप्तो यावन्माषकस्तत्र । तावत् सहसेत्यकस्मात्प्रलयानलसंनिभोऽनलः ॥ 212 ॥ प्रज्वलितः सर्वतस्तटतटराबैर्भूतनमोविवरः । खटखटखटत्प्रासादशिखरत्रुट्यत्कोट्टतटः ॥ 213 ॥ मातापि प्रियं पुत्रं पुत्रो जननीमपि मुक्त्वा झटिति । प्रासादशैलशाला लग्नो गुरुस्वरैः ॥ 214 ॥ पूत्करोति रोदिति क्लिपति हा हा हा पुत्र ! मातः ! जनशब्दः । विस्तीर्णस्तथा गगने शासनदेव्येति भणितम् ॥ 215॥ कियन्मात्रमेत candra mational For Personal & Private Use Only boggi // 90 // jainelibrary.org
Page #187
--------------------------------------------------------------------------
________________ w ROOOOOOOOOK 180 हाहि ॥ 214 ॥ पुक्करैस्या विलवैहा हा हा पुत्त्!माइ!jnnsho। वित्थरिजो तह गयणे सासणदेवीए इय मणियं ॥ 215 ॥ कित्तियमि एवं चंदकलानिम्मलाए देवीए । आरोवंताणयसं तुम्हाणं अप्परीणं ॥ 216 ॥ इय सुणि नयरजणो भयभीगो निवडिऊण चलणेसु पियमालामिमुहं एवं मणिउं स्मार्दो॥217॥ ओ देवि ! रक्ख रक्खह नयरमनाएंव उज्झमाणमिणं । अविणीएसुवि उक्जीवगेसु न परमाहा गल्या ॥ 218 ॥ यतः "उपजीवकेषु विमुखाः सुजना न भवन्ति दुर्विनीतेषु । वत्सव्यथितेऽप्यूषसि सुरमिनों शेमयति क्षीरम् ॥ रायावि पयंपइ तुज्य देवि! फलिहुज्जलम्मि सील्म्मि। आरोवियं कलंकं जमिमेहि जणेहिं मूईइ ॥ 219 ॥ तस्सेव पावविस। विडविणो कुसुममणुहवंति इह एए । तुझ पसायं मोनुं सरणं अन्नो न एआणं ॥ 220 ॥ चंपयमाला पभणइ जै मह अरिकेसरिं विमोतूणं । वसइ मणेविन अबो तो अम्गी एस विज्झाउ ॥ 221 ॥ सुत्थावत्यं सयलंपि हौ डैदपि द्द्ज्झ्मान्न्ण्पि|त्व्व्य्न्नान्न्ण्त्रो कलानिर्मलायां देव्याम् । आरोपयतामयशो युष्माकमात्मवैरिणाम् ! ॥ 216 ॥ इति श्रुत्वा नगरजनो भयमीतो निपत्य चरणयोः । चम्पकमालाभिमुखमेवं मणिंतु समारब्धः ॥ 217 ॥ हे देवि ! रक्ष रक्ष नगरमनाथमिव दह्यमानमिदम् । अविनीतेष्वप्युपविकेषु न पराङ्मुखा गुरवः ॥ 18 ॥ राजापि प्रजल्पति तव देवि ! स्फटिकोज्ज्वले शीले । आरोपितः कलङ्को यदेभिर्जनमूदैः ॥ 219 ॥ तस्यैव पापविषविटपिनः कुसुममनुभवन्तीहैते । तव प्रसाद मुक्त्वा शरणमन्यो नैतेषाम् ॥ 220 ॥ चम्पकमाला प्रभणति यदि ममारिकेसरिणं विमुच्य । वसति मनस्यपि नान्यस्ततोऽग्निरेष विध्यायतु ॥ 221 ॥ सुस्थावस्वं सकलमपि भक्तु दग्धमपि दबमानमपि । वचनानन्तरतः शासनदेव्या तथा 1 aoo.e For Personal Private Use Only elibrary.org
Page #188
--------------------------------------------------------------------------
________________ 181 . // 9 // सासणदेवीए वह विडियं ॥222॥कौउह्ल्म्चीहिजे तत्व सुरा समागयातेहिं । घुटं जयै सुसील तह मुक्काकुसुमबुढीवि ॥ 22 ॥ जयजयरवसंमिस्सो उच्छलिओ देवदुंदुहीसहो । गयणयले य सलीलं पणचियं देवनारीहिं ॥ 224 ॥ धरणियले सम्वत्तो नयरे दिजंति कुंकुमछडाओ । वंदणमालसणाहाई वोरणाई रइज्जति ॥ 225 / / अक्खुडिओ पक्खुडिओ छिक्कतोवि य सवालवुड्दजणो । जीबौ चंपयमालत्ति जंपिरो वियरए तत्थ ॥ 226 ॥ इय अच्चन्भुयमवलोइऊण पन्चाइया भ्य्त्त्त्या। चिंतेइ अहमणत्यस्स मूलभूयमि एयस्स ॥ 227 / / ता मह मरणं सरणं सहियव्वाई च दुक्खलक्खाई । पावाइ मए पावाई जेण विहियाइंणेगाई ॥ 228 ॥ एवं तु महा|पाचं मने जै नित्यरामि तत्थ ग्या। अपैटाणं नरयंभणति जंजिणमए निउणा ॥ 229 ॥ तहवि हु नियदुचरिय पयासिउं सयल । लोयपच्चक्ख । पणमामि महासैपायपंकयाइं तहिं गंतुं ॥ 230 ॥ एयं तु करतीए संपन्जइ कहवि जैवि मह मरणं । पावभरभारलहुयविहितम् ॥ 222 / / कौतूहलभक्तिभ्यां ये तत्र सुराः समागतास्तैः । घुष्टं जयति सुशीलं तथा मुक्ता कुसुमवृष्टिरपि ॥ 223 ॥ जयजयरवसंमिश्र उच्छलितो देवदुन्दुभिशब्दः । गगनतले च सलीलं प्रनर्तितं देवनारीमिः ॥ 224 ॥ धरणीतले सर्वतो नगरे दीयन्ते कुङ्कुमच्छटाः । वन्दनमालासनाथानि तोरणानि रच्यन्ते ॥ 225 ॥ कृष्टो विकोशितः क्षुतयन्नपि सबालवृद्धजनः । जीवतु चम्पकमालेति जल्पनशीलो विचरति । तत्र ॥ 22 ॥ इत्यत्यमुतमवलोक्य प्रवाजिका भयत्रस्ता । चिन्तयत्यहमनर्थस्य मूलभूताम्येतस्य ॥ 227 ॥ तस्माद् मम मरणं शरणं सोढव्यानि च दुःखलक्षाणि । पापया मया पापानि येन विहितान्यनेकानि ॥ 228 ॥ एतत्तु महापापं मन्ये यदि निस्तरामि तत्र गता । अप्र--15 तिष्ठानं नरकं मणन्ति यं जिनमते निपुणाः ॥ 229 ॥ तथापि हि निजदुश्चरितं प्रकाश्य सकललोकप्रत्यक्षम् । प्रणमामि महासतीपादपजानि ॥ तत्र गत्वा ॥ 230 ॥ एतत्तु कुर्वत्याः संपद्यते कथमपि यद्यपि मम मरणम् । पापमरभारलघुत्वकारणं तदपि न चाविष्टम् ॥ 231 ॥ इति । ॥ 9 ॥ JainEducat velibrary.org i For Personal Private Use Only onal
Page #189
--------------------------------------------------------------------------
________________ रोओओओओओओ 182चकारणं तंपि न पणिटुं ॥ 23 ॥ इय साहसमवलंबिय तुरियं गतृण दिव्वभूमीए । दूरुझियभुयदंडासहासमक्खं भणइ एव्ण्॥23॥ जयौ जिणसासणमिणं महासईओ महप्पभावाओ । इय पाडिहेरपयडाओ जत्थ दीसंति अज्जवि य ॥ 233 ॥ इय जंपिऊण चंमयमालापाएसु पणमि भणइ । जयै तुह देवि! सीलं निचलचित्ताए सम्मत्ते ॥ 234 ॥ अजप्पभिई ममावि हु सम्म हवौ तुह प्साएन्। देवगुरुणोय जे तुह ते मज्झवि होंतु जाजीवं ॥ 235 / / इय पडिवैजिवि सम्मं च्ण्प्य्मालाक्ल्ण्क्म्व्न्ने। निचदुचरियं पयहै दुक्कम्मावगमओ एवं ॥ 236 / / जह देवीए सईणं सिरोमणीए समं अभिर्म्ण्तो। विजासामत्था दंसिओ मए निवइणो पुरिसो ॥ 237 ॥ निवपरियणम्मि तह पुरजणम्मि सयलम्मि वैयरो एसो। गमिओ परं पसिद्धि विज्जासामत्थओ चेव ॥ 237 ॥ अहतं पुच्छर रायाहेक को एत्य तुज्य, सा भणइ । मह कूडकवहदुकडकुडीए हेऊ किमन्नोवि? ॥ 239 / / राया जपइ जह अवितहं तए दुकर्ड नियं कहिये । साहसमवलम्ब्य त्वरितं गत्वा दिव्यभूमौ । दूरोन्मितमुजदण्डा सभासमक्ष भणत्येवम् ॥ 232 ॥ जयतु जिनशासनमिदं महासत्यो महापमावाः । इति प्रातिहार्यप्रकटा यत्र दृश्यन्तेऽद्यापि च ॥ 233 ॥ इति जल्पित्वा चम्पकमालापादौ प्रणम्य भणति । जयति तब देवि ! शीलं । निचलचित्तायाः सम्यक्त्वे ॥ 234 ॥ अयप्रभृति ममापि खलु सम्यक्त्वं भवतु तव प्रसादेन । देवगुरवश्व ये तव ते ममापि भवन्तु याव्ज्जीव्म्॥ इति प्रतिपद्य सम्यक्त्वं चम्पकमालाकलामपनेतुम् । निजदुश्चरितं प्रकटयति दुष्कर्मावगमत एवम् ॥ 236 ॥ यया देव्या सतीनां शिरोमणिना समममिरममाणः । विद्यासामर्थ्याद् दर्शितो मया नृपतये पुरुषः ॥ 237 ॥ नृपपरिजने तथा पुरजने सकले व्यतिकर एषः । गमितः परां प्रसिद्धि विद्यासामर्थ्यत एव ॥ 238 ॥ अब तां पृच्छति राजा हेतुः कोन तव, सा मणति । मम कूटकपटदुष्कृतकुवा हेतुः kimanyo'pi ! 16.sa. vi| 0000000000omomene For Personal Private Use Only I ALibrary.org
Page #190
--------------------------------------------------------------------------
________________ su0ca0 // 92 // Jain Educato 183 हेऊवि तह कहिज्जड अन्नह नूणं विणस्सिहिसि ॥ 240 ॥ किचियमित्तं एयं सा जंपर दुकडस्स एयस्स ? / अणुहवियव्वाई मए अज्जवि नरसु दुखाई ॥ 241 ॥ राया पर एयं सिंचह रे रे कढंततिल्लेण । धिट्टिमजवमुद्दा गलै जेण मष्णभवणदाराओ ॥ 242 ॥ जाव तहच्चिय काउं समुट्टिया किंकरा निवाएसं । चंपयमाला जंपर ससंभा ताव नरनाहं ॥ 243 ॥ बारह बारह सामिय ! एए जा किपि निवेमि अहं । रना तहेव विहिए चंपयमाला इमं भणइ ॥ 244 ॥ तुम्हारिसाण सामिय ! विवेश्वररयणरोहणगिरीण । करुणारससरसीए किमिमीए जुत्तमिय काउं 1 ॥ 245 ॥ नियपाणच्चारणवि परपाणे रक्खिउं महै एसा । को कुष्णइ जीवलोए पिय ! एवं मरणभीरुम्मि ? ॥ 246 ॥ अन्नं चः -- नियदुच्चरियं इय संकडम्पि को पयडिउं तरै एवं । जिणवयणं जस्स मणे न भावओ परिणयं होइ 1 ॥ 247 ॥ बोलीणा सावत्था जीए विसकंदली इमा आसि । ता वच्छल्लमिमीए जुत्तं एतो न दुहदाणं ॥ 248 ॥ उक्तं c||।239॥ राजा जल्पति यथाऽवितथं स्वया दुष्कृतं निजं कथितम् । हेतुरपि तथा कथ्यतामन्यथा नूनं विनङ्क्ष्यसि ॥ 240 ॥ कियन्मात्रमेतत् सा जल्पति दुष्कृतस्यैतस्य ! | अनुभविनव्यानि मयाऽद्यापि नरकेषु दुःखानि ॥ 249 ॥ राजा जल्पत्वेतां सिश्चत रे रे तप्यमानतैलेन । धृष्टताजपमुद्रा गलति येन मनोभवनद्वारात् ॥ 242 ॥ यावत्तथैव कर्तुं समुत्थिताः किङ्करा नृपादेशम् । चम्पकमाला जल्पति ससंभ्रमा तावद् नरनाथम् ॥ 243 ॥ वारय वारय स्वामिन् ! एतान् यावत्किमपि विज्ञपयाम्यहम् । राज्ञा तथैव विहिते चम्पकमालेदं भणति ॥ 244 ॥ युष्माऐ स्वामिन् ! विवेकवररत्नरोहणगिरीणाम् । करुणारससरस्याः किमस्या युक्तमिति कर्तुम् ॥ 245 ॥ निजप्राणत्यागेनापि परप्राणान् रक्षितुं काङ्क्षत्येषा । कः करोति जीवलोके प्रिय ! एवं मरणभीरौ ! ॥ 246 ॥ अन्यच्च निजदुश्चरितमिति संकटे कः प्रकटयितुं zaknotyevam । 1. gaumammi / For Personal & Private Use Only boggi // 92 // ainelibrary.org
Page #191
--------------------------------------------------------------------------
________________ 184 "सार्मिकवत्सलता कल्पलता सकलसंपदा प्रसवे । यस्मातस्मात्तत्रैव कृतषियः कुर्वते बलम् ॥ " जुचाजुचं जाना देविश्चिय पिउं इस न्रिण्दो। चंपयमालाए समं संपचोनिययभवणम्मि ॥ 259 ॥ पव्वाइयावि निव्वुयहियया निसुबेइ पैदिनं धम्म देवीइ संनिहाणे कुणै य जहसति गिहिउचियं ॥ 250 ॥ पच्छायावदवानलकवलियहियया विसोवओगेण । अह दुल्लैदेवीविरच्छद नियजीवियं चै ॥ 251 ॥ इयतीए ववसिय नाउमित्य चूडामणीए लहुमेव । तत्तो चंपयमाला संपचा तस्समीवम्मि ॥ 252 ॥ पुच्छद किंतुम्ह करे पाएसुनिवडिऊण सा भणइ । ज किंपि मुणह तुम्भे, को हेऊ, मुणह जं तुन्ये ॥ 253 ॥ जपइ । चंपयमाला एयरसन होइ एस प्द्दियारो। वज्जइ य अयसपडहो तिण्डं जुण्हुज्जलकुलाणं ॥ 254 ॥ एवं एवं धम्म कुणमाणा गमह वाइवि । दिय्हाई। पडियारम्मि उवाय इमस्स समए कहिस्सामि ॥ 255॥ अवयारौक्यारपरायणाए प्र्छिद्द्पिहान्न्व्स्न्नाए। तुज्य नमो तुज्य । जिनवचनं वस्व मनसि न भावतः परिणतं भवति ॥ 247 ॥ अतिक्रान्ता सावस्था यस्यां विषकन्दलीयमासीत् । तस्माद वात्सल्यमस्या युक्तमितो न दुःखदानम् ॥ 248 ॥ युक्तायुक्तं जानाति देव्येव जल्पित्वेति नरेन्द्रः । चम्पकमालया समं संप्राप्तो निजकभवने ॥ 249 ॥ प्रवाजिकापि निवृतहदया शृणोति प्रतिदिनं धर्मम् । देव्याः संनिधाने करोति च यथाशक्ति गृहयुचितम् ॥ 250 ॥ पश्चात्तापदवानलकवलितहृदया विषोपयोगेण । अब दुर्लमदेव्यपि खल्विच्छति जिजीवितं त्यक्तुम् ॥ 251 ॥ इति तस्या व्यवसितं ज्ञात्वाऽत्र चूडामणिना लम्वेव । ततब्धम्पकमाग संप्राप्ता तत्समीपे ॥ 252 ॥ पृच्छति किं तव करे पादयोनिपत्य सा मणति । यत् किमपि जानीत यूयं, को हेतुः, जानीत यं यूयम् ॥ 253 ॥ बल्पति चम्पकमालतस्य न भवत्येष प्रतिकारः । वाद्यते चायशःपरहस्त्रयाणां ज्योत्स्नोज्ज्वलकुलानाम् ॥ 254 ॥ एवमेव धर्म कुर्वाणा ममव कत्यपि दिवसानि । प्रतिकार उपायमस्य समये करविष्यामि ॥ 29 ॥ अपकारोपकारपरायणायै परच्छिद्रपिधानन्यसनायै । For Personal & Private Use Only elibrary.org
Page #192
--------------------------------------------------------------------------
________________ 18 su00 // 9 // ORooo नमो सफलीकयसुकुलजम्माए ॥ 256 ॥ इय धरणिनिहिचसिरा दुल्लहदेवी पुणो पणमिऊण । मह एए षिय चरणा सरणं इय मणिय पुणरुत्वं ॥257॥भ्न्नि तैच्चिय वयणं कस्सविसुयणस्स सुयणु! सच्चविय जंअगुणेसुविसचेसु होंति उवयारिणोसुयणा ॥ 257 ॥ यतः:- "निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । नहि संहराति ज्योत्स्नां चन्द्रमाण्डालवेश्मसु ॥ " इयचंपयमालाए सह गुरुपीईए बदमाणीए । दुल्लहदेवीए निवो चमक्किओ चिंतए एवं ॥ 259॥ सुकुलुप्पची य गुणन्नुया य सम्म इमीए निव्वडिया । वयमस्स इमस्स तहा अत्योवि यपरिजओ वाढं ॥ 260 ॥ "वरं ज्वालाकुले वहावहाय निहितं वपुः । न पुनर्गुणसंपन्ने कृतः स्वल्पोऽपि म्त्स्र्ः॥" इय एवं सव्वत्थवि समुन्वहंतो गुणेसु बहुमाणं । सविसेसं जिणघम्मे कुणै पविचिं पुहैनाहो ॥ 26 ॥ तथाहि-पैनगरं पैगाम सव्वत्थ जिणेसराण भवणाई । कारेइ निययदेसे विसेसजो सुविडियजणस्स ॥ 262 ॥ भत्तिबहुमाणपुर्व क्सहिपयाणाइएसु किचेसु । तुभ्यं नमस्तुभ्यं नमः सफलीकृतसुकुलजन्मायै ॥ 256 ॥ इति घरणीनिहितशिरा दुर्लमदेवी पुनः प्रणम्य । ममतावेव चरणौ शरणमिति माणित्वा भूयः ॥ 257 ॥ मणति त्वयैव वचनं कस्यापि सुजनस्य सुतनु ! सत्यापितम् । यद्गुणेष्वपि सत्त्वेषु भवन्त्युपकारिणःसुजनाः ॥ 258 ॥ इति चम्पकमालया सह गुरुपीतौ वर्धमानायाम् । दुर्लभदेव्या नृपश्चमत्कृतश्चिन्तयत्येवम् ॥ 259 ॥ सुकुलोत्पत्तिश्च गुणज्ञता च सम्यगस्या निष्पतिता । वचनस्यास्य तथाऽर्थोऽपि च परिणतो बाढम् ॥ 26 ॥ इत्येवं सर्वत्रापि समुद्वहन् गुणेषु बहुमानम् । सविशेष जिनधर्म करोति प्रवृत्ति पृथिवीनाथः ॥ 261 ॥ प्रतिनगरं प्रतिप्रामं सर्वत्र जिनेश्वराणां भवनानि । कारयति निजदेशे विशेषतः मुविहितजनस्य ॥ 262 ॥ भक्तिबहुमानपूर्व क्सतिप्रदानादिकेषु कृत्येषु । निजाधिकारिला प्रवर्तयति समयनीत्या ॥ 29 ॥ साधर्मिकवात्सत्वं परमाकं zivasukhasva tatka // 93 // For Personal & Private Use Only S ainelibrary.org
Page #193
--------------------------------------------------------------------------
________________ 186 | नियमहिनारियलोवं पयट्टए समयनीईए ॥ 263 ॥ साहम्पियवच्छल्लं परमंग सिक्सुहस्स तं कुणई । मुणा सिद्धतसारं परियस मरणमाणवै ॥ 26 ॥ सव्वत्यवि घोसावै पढहयपुव्वं अमारिसदं च । उम्मुक्कसुकदं सावयलोयं करावेइ ॥ 265 ॥ इस देवीए समेओ धम्मपरो पालए सुनीईए । रजमणवज्जकज्जे सज्जगई सपयमुज्जमई ॥ 266 ॥ अहममया कयाई पसबै पुर्च प्वित्सुमुहुचे। चपपमाला पुन्वन्द दिणयरं अरुणकरचरणं ॥ 267 ॥ वदाविमो नरिंदो पियंबईयाए पुचजम्मेण । से दिमंगलम् आभरणं मौडपरिवज ॥ 268 ॥ तह सा दासत्ताओ मुक्काणत्तो य तह पटीहारो । जह जिणपूयापुर्व वदावणयं करावेह ॥ 269 ॥ तेणवि तहत्ति विहियं पूरिसे संपेसिऊण सव्वत्य । धचिंधहट्टसोहाए सोहियं तं पुरंपि कयं ॥270॥मास्म्मि ऐक्कते नामं पुचस्स सुह्म्ह्त्त्म्मि। मुवणाणंदोति कयं महाविभूईए भूवइणा ॥ 271 / / संगयकलाकलावो वित्तजुओ सयललोयमणहरणो । जुवरायपए रायब ठगविओ रोति । शृणोति सिद्धान्तसारं घृतस्य न मरणमाज्ञपयति ॥ 26 ॥ सर्वत्रापि घोषयति पटहपूर्वममारिशब्दं च । उन्मुक्तशुल्कदण्डं श्रावकलोकं कारयति ॥ 265 ॥ इति देव्या समेतो धर्मपरः पालयति सुनीत्वा । राज्यमनवद्यकार्ये सज्जमतिः सततमुद्यच्छति ॥ 26 ॥ अथान्यदा कदा-1 | चित्प्रसूते पुत्रं पवित्रं सुमुहूर्ते । चम्पकमाला पूर्वेव दिनकरमरुणकरचरणम् ॥ 267 ॥ वर्षितो नरेन्द्रः प्रियंवदया पुत्रजन्मना । तस्यै दत्तमङ्गलम्नमामरणं मुकुटपरिवर्नम् ॥ 268 ॥ तथा सा दासत्वाद् मुक्काऽऽजप्तश्च तथा प्रतीहारः । यथा जिनपूजापूर्व वर्धनकं कारय ॥ 26 ॥ तेनापि तथेति विहितं पुरुषान् संप्रेष्य सर्वत्र । ध्वजचिहहशोमया शोमितं तत्पुरमपि कृतम् ॥ 270 ॥ मासेऽतिक्रान्ते नाम पुत्रस्य शुभ। मुहूर्ते । मुवनानन्द इति कृतं महाविभूत्या भूपतिना ॥ 271 ॥ संगतकलाकलापो वृत्तयुतः सकललोकमनोहरणः । युवराजपदे राजेव स्थापितः स नरेन्द्रेण ॥ 272 ॥ ततः क्रमेण पुत्रो जातो द्वितीयोऽपि कुमारकरिसिंहः । दुहितापि तथैका जयसुन्दरीनामिका जाता ॥ 273 ॥ For Personal & Private Use Only 0ooABARooo in Education inelibrary.org
Page #194
--------------------------------------------------------------------------
________________ शाच00 su0ca0 ॥ 94॥ 00000000000000 0000 187 सो न्रिण्देव्|22त्तो कमेण पुचो जाओ बीमोवि कैम्र्क्रिसीहो। दुहियावि तहा एक्का जयसुंदरिनामिया जाया ॥ 27 ॥ इय क्वते काले चंपयमालाए नियपई भ्न्नियो। समयो एस नरेसर ! वयमग्ने गरुयपुरिसाण ॥ 274 ॥ तो भणइ निवो जुत्तं भणिय ॥ तुम्हेहिं किंतु कम्मक्सा । तुहमुहकमलविलोयणतिसिओचिय अज्जवि मयच्छि! ॥ 275 / / तो पइ तं सा जंपइ मा जंपसु नाह! एरिसं वयणं । अनुसासम अणाणं इमेण अणुसासणकमेण ॥ 276 ॥ त्यथा ही ही निहीण रे जीव ! पाविडं मणुयजम्ममवि दलहं । हारसि रमणीण कए जाणं काचंगिमा ताण? ॥ 277 ॥ तथाहि जमझे तं बाहिंज बाहिं तं हविज जै मज्झे । रमणीतणुस्स ता होज दुनिवारा सुन्न्य्काया॥278॥ कि रमणीयं रमणीतणुस्स चम्महिरहिरमैयस्स । मुत्तेत्पुरीस्न्साव्साविस्प्त्ग्ण्ध्स्स्?॥279॥ मयणबहल्लिरदुल्लुलियभिल्लसमहल्लतिक्खभल्लीहिं । सो विज्झइ जो गिज्याइ रमणीरमणीयतणुफासे ॥ 280 ॥ जह अणुरजसि तरुणीइति नबति का चम्पकमाव्या निजपतिर्भणितः । समय एष नरेश्वर ! व्रतमार्गे गुरुपुरुषाणाम् ॥ 27 ॥ ततो मणति नृपो युक्तं मणितं युष्यामिः किन्तु कर्मवशात् । त्वन्मुखकमलविलोकनतृषित एवायापि मृगाक्षि ! ॥ 275 ॥ ततः प्रति तं सा जल्पति मा जल्पी व ! ईशं क्वनम् । अनुशवात्मानमनेनानुशासनक्रमेण ॥ 276 ॥ ही ही निहीन रे जीव ! प्राप्य मनुजजन्मापि दुर्लमम् । हारयसि रमणीनां कृते यासांका परिमावासाम् ॥ 277 ॥ यद् मध्ये तद् बहिर्य बहिस्तद् मवेद्यदि मध्ये रमणीवनोस्ततो bhveyuttuNnirvaasHshunkkaayaaH||278|| किं रमणीवं रमणीवनोबास्पिरुधिरमयस्य । मूत्रान्त्रपुरीषनसावसाबिसर्पदन्यस्य ! ॥ 279 ॥ mdnaabhrNshnshiildurllitmilsumhaatiikssnnmmiH| स विनाति यो गृध्यति र्म्न्नीर्म्न्नीय्त्नुस्प्॥28॥ बबाऽनुरबसि तरुणीजने तथा yadi binendradharme / tatastenaiva bhavena bhava 1 .prit| 000000000000 // 14 // Jain Edul l emnational For Personal & Private Use Only ainelibrary.org
Page #195
--------------------------------------------------------------------------
________________ PROMORRON0000R 188 यणम्मि तह जै जिणिंदधम्मम्मि । तो तेणेव भवेणं भवक्खओ तुह भवे जीव! ॥ 281 ॥ को अणुरायो का तम्मि मल्लिमा वल्लहम्मि रे जीव! जम्मि चलो सम्मावो गयणम्भिव त्द्दित्द्द्कारो॥282॥ अद्धच्छिपिच्छिरीहिं अबलाहिं विचलविवेयनेहाहिं । असुइगुस्कुडियाहिवि जे मंसिर्जति सत्ताओ ॥ 28 ॥ ताण फुसिज्जौ लीहा जीहा विउसाण थुणौ कि ताण । पुरिसायारघराणं चिंचापुरिसाणवनराणं? ॥284आहीही! अणज्जकज्जज्जयस्स रे जीव ! तुज्झ किं भ्न्निमो। जिणसासणंपि कहमवि लदं हारेसि मुहियाए ? | ॥ 285 ॥ जं विसएसु पसज्जसि भंजसि सुहसीलगरुयवणराई । मत्तकरिव्व न चेयसि देसणतिक्खंकुसपहारं । / 286 ॥ बईतरम्मि मुलु हे हियय । हयास ! जिणमयं लद्धं । विसयसुहाई बंछसि जीयट्ठा पियसि हालहलं ॥ 287 ॥ विसघारिओ सि धत्तूरिओ सि मोहेण किंव ठगियो सि। विसएसुवि जं सुक्खं मम्गसिरेजीव ! जान्न्तो॥288॥ धी! तुज्झ चंगिमा तुंगिमावि धी! धी! गुणाण माहप्पं । यस्तव मवेजीव ! ॥ 28 ॥ कोऽनुरागः किं तस्मिन् मद्रत्वं वाल्लभ्ये रे जीव ! / यस्मिंश्चल: सद्भावो गगन इव तडित्तटत्कारः ॥ 28 ॥ अर्धाक्षिद्रष्ट्रीभिरबलामिर्विचलविवेकस्नेहामिः । अशुचिगुरुकोष्ठिकाभिरपि ये भ्रंश्यन्ते सत्त्वात् ॥ 283 ॥ तेषां मृज्यतां रेखा जिह्वा विदुषां । स्तोतु किं तेषाम् । पुरुषाकारघराणां चच्चापुरुषाणामिव नराणाम् ? ॥ 28 ॥ ही ही ! अनायकार्यार्जकस्य रे जीव ! तव किं भणामः । | जिनशासनमपि कथमपि लब्ध्वा हारयसि मुघा ॥ 28 ॥ यद् विषयेषु प्रसीदसि भनाक्ष शुनशीलगुरुवनराजीः । मत्तकरीव न चेतसि देशना। तीक्ष्णाड्याहारम् ॥ 286 ॥ मार्गान्तरे भ्रष्टं हे हृदय ! हताश ! जिनमतं लब्ध्वा । विषयसुखानि वाञ्छसि जीवितार्थ पिबसि हलाहलम् ॥ 27 ॥ विषवातितोऽसि धत्तरितोऽसि मोहेन किंवा वञ्चितोऽसि । विषयेष्वपि यत्सौख्यं मार्गयास रे जीव ! जानन ॥ 28 ॥ धिक्तव 16 लसीलब,sa.sasaralava । 2 sa.pI gunnklaam| RORM Jain Educati o nal For Personal & Private Use Only Hanelibrary.org
Page #196
--------------------------------------------------------------------------
________________ 189 100 195 // Dooooom-00AM jakira laddhaviveovi vavasase sujiu vise||289|| विसया विसंव विसया असिव्व विसया मसिव्व मोनु । माघारणछेयणका- च्क्। रणाउ जसमयलणाओय ॥ 290 ता खणमवि न खमं ते क्सिएसुमणो करितु रे जीव !| सुरचावचंचले जीक्यिम्मि विसएसु का । तण्हा ॥ 291 / / इय लक्खमणं काउं सयावि झाएज भवसरूवं तु । जेण जरमरणहरणं संवेगरसायणं लाह । / 292 ॥ इस तव्वयणायन्त्रणसंवेयवसुच्छलंतघणपुलओ । चंपयमालं सप्पणयनिन्भरं भणइ नरनाहो ॥ 29 ॥ मिच्छत्तकदमाओ वह उद्धरि पयहिओ पुव्विं । जह इहपरभवसुहकारणेसु अह उज्जओ जाओ ॥ 294 ॥ रज्जधुराधरणखमे संपइ पत्तेवि पुत्तरयणम्मि । पुत्वभवन्मासाओ रागानलदाहविहुरस्स । / 295 ॥ नियमुहसुवण्णकलसुल्लसंतसंवेयरसजलुप्पीलो । पल्हत्यिओ ममोवरि रायपवावं अवणे ॥ 296 ॥ ता सिग्धं चिय किज्जौ अप्पहिअं जा न एइ अप्पहियं । मरणमसरणपराणं अम्हाणं अकयसुकयाण ॥ 297 ॥ ममउत्ति इय क्यिआणिय ॥ चङ्गिमानं तुङ्गिमानं विग्धिग् गुणानां माहात्म्यम् । यत्किल लब्धविवेकोपि व्यवस्यसि भोक्तुं विषयान् ॥ 289 ॥ विषयान्विषमिव विषयानसिमिव विषयान्मपिमिव मन्यस्व । मतिघातनच्छेदनकारणाद्यशोमलिनकरणाच्च ॥ 290 ॥ तस्मात्क्षणमपि न कर्म ते विषयेषु मनः कर्तुं रे ॥ बीव ! / सुरचापचञ्चले श्रीविते विषयेषु का तृष्णा ! ॥ 291 ॥ इति लक्ष्यमनः कृत्वा सदापि ध्यायेत भवस्वरूपं तु । बेन बरामरणहरणं संवेगरसायनं लमध्वम् ॥ 292 ॥ इति तद्वचनाकर्णनसंवेगवशोच्छलरनपुलकः । चम्पकमालां सप्रणयनिर्मरं भणति बस्नायः ॥ 29 ॥ मिय्यात्वकर्दमात् तथोद्धृत्य प्रवर्तितः पूर्वम् । यथेहपरभवसुखकारणेष्वसावुद्यतो जातः ॥ 294 ॥ , राज्यधुराधरणक्षमे संप्रति प्राप्तेऽपि पुत्र्र्त्ने। पूर्वभवाभ्यासाद् रागानळदाहविधुरस्य ॥ 295 ॥ निजमुखसुवर्णकलशोल्लसत्संवेगरसजलसंधातः । पर्यस्तो ममोपरि रागप्रतापमिवापनेतुम् 8 ॥ 29 ॥ तस्माच्छीवमेव क्रियतामात्महित यावन्नत्याप्रथितम् । मरणमशरणपराणामस्माकमकृतसुकृतानाम् ॥ 29 ॥ समय हत्तीति विज्ञाय ॥ 2 ॥ 95 ॥ Roooooooooooone DainEduca For Personal & Private Use Only library.org
Page #197
--------------------------------------------------------------------------
________________ Jain Educatio 190 वरनाणी बहुसुणीहि परियरिओ । सुयजलहिनामसूरी समागओ नंदणुज्जाणे ॥ 298 ॥ उज्जाणपालएणं कहिए दाऊण पीइदाणं से। | सतट्ठपयाई गंतुं तदभिमुहं वंदणं कुणै ॥ 299 ॥ देवीहिं कुमरेण य अत्रेणवि मंतिपमुहलोएण । परिवरिओ देवेहिं इंदोव्ब गइंदमारुढो ॥ 300 ॥ उल्लसियामंदाणंदपुलयजालेण जडिलियसरीरो । पंचविहाभिगमेणं संपत्तो सूरिपासम्मि ॥ 302 ॥ चंपयपालादुडहदेवीपमुहावरोहपरिवरिओ । सूरिचरणारविंदं नमिडं भूमीए उबविट्टो ॥302 ॥ तो सजलजलयगज्जियगहिरसरेणं पसाहए सूरी । सव्वंपि भवसरूवं सबित्थरं तं निसामेउं ॥ 303 ॥ भालयलमिलियकरकमलसंपुढो विन्नवेइ नरनाहो । पहु ! दिक्खानावाए उत्तारहि मं भवसमुद्दा ॥ 304 ॥ हौ अविग्धं तुह नरवरिंद ! मा कुणसु कमवि पडिबंधं । तो राया मुणिउम्गहआसने उच्छुवाम्मि ॥ 305 ॥ गंतुं सह कुमरेणं देवीहिवि तहय मंतिलोएण । सिंहासणम्मि कुमरं ठविऊणं भणइ मंतियणं ॥ 306 ॥ एसो भुवनानंदी तुम्ह समक्खं मए वरज्ञानी बहुमुनिभिः परिकरितः । श्रुतजलधिनामसूरिः समागतो नन्दनोद्याने ॥ 298 ॥ उद्यानपालकेन कथिते दत्त्वा प्रीतिदानं तस्मै । सप्ताष्टपदानि गत्वा तदभिमुखं वन्दनं करोति ॥ 299 ॥ देवीभिः कुमारेण चान्येनापि मन्त्रिप्रमुखलोकेन । परिवृतो देवैरिन्द्र इव गजेन्द्र। मारूढः ॥ 300 ॥ उल्लसितामन्दानन्दपुलकजालेन जटिलितशरीरः । पञ्चविधाभिगमेन संप्राप्तः सूरिपार्श्वे ॥ 101 ॥ चम्पक्रमालादुर्लमदेवीप्रमुखावरोधपरिवृतः । सूरिचरणारविन्दं नत्वा भूम्यामुपविष्टः ॥ 302 ॥ ततः सजलजलदगर्जितगभीरस्वरेण प्रकयमति सूरिः । सर्वमपि भवस्वरूपं सविस्तरं तन्निशम्य ॥ 203 ॥ मालतलमिलितकरकमलसंपूये निज्ञपयति नरनाथः । प्रभो ! दीक्षानावोचारय मां मवसमुद्रात् ॥ 304 ॥ यवत्वविघ्नं तव नरवरेन्द्र ! मा कुरुष्व कमपि प्रतिबन्धम् । ततो राजा मुन्यवग्रहासन्न इक्षुवाटे ॥305 ॥ गत्वा सह कुमारेण देवीभिरपि तथा च मन्त्रिलोकेन । सिंहासने कुमारं स्थापयित्वा भणति मन्त्रिजनम् ॥ 306 ॥ एष सुवनानन्दो युष्माकं समक्षं मया निज्प्दे। स्थापितस्तथा 1 For Personal & Private Use Only nelibrary.org
Page #198
--------------------------------------------------------------------------
________________ 196 161 su0ca0 // 96 // नियपयाम्मि । ठविभो वह दहब्बो जहा अहं एलियं कालं ॥ 307 ॥ इय बोत्तुं तक्कंठे उविओ हारो नियाओ क्ण्त्थाओ। नियमौडोवि पिणदो तस्स सिरे रयणचिंचइओ ॥ 308 ॥ काउं चंदणतिलयं सपरियणो पणमिऊण तं भणइ । एस जणो दट्ठव्यो तह जह दिहो 0का मए पुब्बिं ॥ 309 ॥ जहमह ANA सिरसा पडिच्छिया तह इमस्स नरवइणो । सम्मंपडिच्छियचा इय भणिओ परियणो त्त्तो॥31॥ दुलादेवीचंपयमालापमुहाहि सयलदेवीहिं । आसीसामुहलाहिं तस्स कओ अक्खयक्वेवो ॥311।भ्न्नि य चंपयमाला कमागयं जाय ! रज्जरिणमेयं । तै संकमियं पिउणा नित्थरियव्वं पयत्तेण ॥ 312 ॥ पुत्तय ! लोए भन्नति अत्थसत्येसु तिनि पुरिसत्या । तेसुंपि अत्यकामा धम्माउच्चिय लहिज्जति ॥ 313 / / परमत्यम्मि उ सुच्चिय मोक्खस्सवि कारणं न उण इयरे । जं ते निसेविया भवहिकडं भवंति क्यो॥31॥पुरिस्त्य्त्त्ण् कि तेसु, होइ धम्मोवि वच्छ ! पुरिस्त्यो|सोच्चिय् जो खलु भणियोजिणेहिं गयरायदोसेहिं ॥ 31 ॥ द्रष्टव्यो बबाहमेतावन्तं कालम् ॥ 307 ॥ इत्युक्ता तत्कण्ठे स्थापितो हारो निजात्कण्ठात् । निजमुकुटोपि पिनद्धस्तस्य शिरसि र्त्न्म्न्न्द्दित्ः॥30॥ कृत्वा चन्दनतिलकं सपरिजनः प्रणम्य तं भणति । एष जनो द्रष्टव्यस्तथा यथा दृष्टो मया पूर्वम् ॥ 309 ॥ यथा ममाज्ञा शिरसा प्रतीष्टा तथास्य नरपतेः । सम्यक् प्रत्येष्टब्बेति मणितः परिजनस्ततः ॥ 310 ॥ दुर्लभदेवीचम्पकमालाप्रमुखाभिः सकलदेवीभिः । वाशीमखरामिस्तस्य कृतोऽशताक्षेपः ॥ 311 ॥ भणति च चम्पकमाला क्रमागतं जात ! राज्यर्णमेतत् । त्वयि संक्रमितं पित्रा निस्तरीतव्यं प्रवत्लेन ॥ 312 ॥ पुत्रक ! लोके मण्यन्तेऽर्थशासेषु त्रयः पुरुषार्थाः । तेष्वप्यर्थकामौ धर्मादेव लभ्यते ॥ 313 ॥ परमार्थतस्तु स एव मोक्ष-12 स्यापि कारणं न पुनरितरौ । यत्तौ निषेवितौ भवदुःखैकहेतू मवतस्ततः ॥ 31 ॥ पुरुषार्थत्वं किं तयोः, मवति धर्मोऽपि वत्स ! पुरुषार्थः । स एव यः खलु मणितो बिनैर्गतरागद्वेषैः ॥ 315 ॥ तस्माद् वत्स! त्वयात्मा प्रवर्तितव्योऽप्रमत्तचित्तेन । तथा निजापत्यसमानो loko'pi ID96 ॥ coodae Jain Educ a tional For Personal & Private Use Only Maw.jainelibrary.org
Page #199
--------------------------------------------------------------------------
________________ 192 0000000saaaa vA baccha! vara बणा पहिब्बोअमचचित्तेणं । तह नियवञ्चसमाणो लोगोवि जिणिदधम्मम्मि ॥ 316 ॥ नय रायधम्मवाहाए होइ S। एसोवि, त्यविपक्चोनो मोवो रेहै जेण अवत्थोचियं सव्वं ॥ 317 ॥ सव्वकलाकुसलस्सवि पचट्ठस्सवि जिणिदधम्मम्मि । जा तुह सिक्खा सच्चं मचनेहस्स तं ललियं ॥ 318 ॥ इय तीसे उवएसे पाउं सवर्णजलीहिं अमयंव । भुवणाणंदनरिंदो उठे पणमै नरिंदं ॥ 319 ॥ ब देवीगोवि, ततो तेन्नान्नुगोरिकेस्रिन्रिण्दो। देवीहिं परियणेण य वंदर गंतुं मुर्णिदपए ॥ 320 ॥ तह गिण्डै अक्खेवेण मोक्ससोक्लामिकंखिरो दिक्ख । चंपयमालापमुहावरोहरमणीहिं परियरिओ ॥ 321 ॥ पव्वाइया सुलसावि हु तीए गुरू संकरोवि सयलेना सहपरिवणगिण्डै दिक्ख गुरुपायमूलम्मि ॥ 322 ॥ चंपयमालापभिई अजाउसमप्पियाउ म्य्ह्रीए|सिरिआन्न्द्सिरीए संजयसिरीएव पचनसं ॥ 323 ॥ भुवणाणंदनिवोवि हु वंदेउं जिणवरं मुर्णिदे य । संपचो नियभवणं हरिसक्सिआयाउलो । जिनेन्द्रों ॥ 31 ॥ न च राजधर्मवाधया भवत्येषोऽपि, तत्रापि प्रयत्नः । नो मोक्तव्यो राजते येनावस्थोचितं सर्वम् ॥ 317 ॥ सर्वकला-॥ | कुचळस्यापि बहुचितितस्यापि जिनधर्म । या तव शिक्षा सत्यभपत्यस्नेहस्य तल्ललितम् ॥ 318 ॥ इति तस्या उपदेशान् पीत्वा श्रवणाजलिम्याममृतमिव । मुवनानन्दनरेन्द्र उत्थाय प्रणमति नरेन्द्रम् । / 319 ॥ तथा देवीरपि, ततस्तेनानुगतोऽरिकेसरिनरेन्द्रः । देवीभिः परिजनेन च वन्दते गत्वा मुनीन्द्रपादान् ॥ 320 ॥ तथा गृहात्यक्षेपण मोक्षसौख्याभिकासनशीलो दीक्षाम् । चम्पकमालाप्रमुखावरोधरमणीभिः प्रिक्रित्ः॥321॥ प्रसानिका सुम्सापि हि तस्या गुरुः शङ्करोऽपि स्क्लेन्। सह परिजनेन गृह्णाति दीक्षा गुरुपादमूले ॥ 322 ॥ चम्पकमाला-12 प्रभृतय आर्याः समर्पिता महतरावै । श्रीआनन्दश्रियै संयमश्रिया इव प्रत्यक्षम् ॥ 323 ॥ मुवनानन्दनृपोऽपि खलु वन्दित्वा जिनवरं मुनीन्द्राण्म्। संप्राविवक्षिआदाकुलो बाढम् ॥ 32 ॥ चिन्तयति तकः किमेपा नगर्यन्या गृहमप्यन्यतरत् । अन्ये च ते प्रदेशाचे 00000000weekshawmeans Main Educat i onal For Personal & Private Use Only nelibrary.org
Page #200
--------------------------------------------------------------------------
________________ 0ca0 // 97 // Jain Educ 193 घणिय ॥ 324 ॥ चित तओ किमेसा नयरी अन्ना गिपि अनयरं । अने य ते परसा जे पिउणा भूसिया हुंता ॥ 325 ॥ जह गय रयणीए रहिय रयणीयरेण न हु सोहं । धरै तहा नगरमिणं अहियं तारण परिचतं ॥ 326 ॥ कालेण गलियसोगो पालै रज्जं जणाण कयचोज्जं । सिरिभुवणाणंदनिवो अकमियासेसरिउचको ॥ 327॥ अरिकेसरिमुणिराओ राईदिवसंपि करै सुचत्थं । सुतत्थतदुभय। विऊ जाओ कालेन गीयत्यो ॥ 328॥ सूरिपय/म्म गुरुर्हि ठविओ सह दिविखओ य सव्वो सो । मुणिसाहुणीण क्ग्गो परिवारचे। गणुनाओ ॥ 329॥ विहरंतस्सवि य तओ तस्स खीणघाइकम्मतमनियरे । सज्झाणसेलसिहरे उइओ वर केवलदिणिदो ॥ 330 ॥ पडिबोहिवि भवियजणं सुइरं, आउक्खयम्मि सेलेसि। आरुहिउं अरिकेस रिसूरी परमप्पयं पत्तो ॥ 331 ॥ दुल्लैदेवी सुलसापमुहाहिं साहुणीहिं परियरिया । एकारस अंगाई चंपयमालावि परिपटै ॥332॥ ठविया पवित्तिणिपए विहरै वसुहाए विविहतवनिरया । निरयाइदुहपरंपरमवर्णिती भूरिभवियाणं ॥333 ॥ अह सा गुरुसुस्सुसविसोहियकम्पमल, वेयावच्चसमुज्जमरुंभियतमपडल । सह औव्वकरणकमि । पित्रा भूषिता अभवन् ॥ 329 ॥ यथा गगनं रजन्यां रहितं रजनीकरेण न हि शोभाम् । घरति तथा नगरमिदमधिकं तातेन prityktm॥326॥ कालेन गलितशोकः पालयति राज्यं जनानां कृताश्चर्यम् । श्रीमुवनानन्दनृप आक्रान्ताशेषरिपुचक्रः ॥ 327 ॥ अरिकेसरिमुनिराजो रात्रिदिवसमपि करोति सूत्रार्थम् । सूत्रार्थतदुभयविज्जातः कालेन गीतार्थः ॥ 328 ॥ सूरिपदे गुरुभिः स्थापितः सह दीक्षितश्च सर्वः सः । मुनिसा -- ध्वीनां वर्गः परिवारत्वेनानुज्ञातः ॥ 329 ॥ विहरतोऽपि च ततस्तस्य क्षणिघातिकर्मतमोनिकरे । सद्ध्यानशैलशिखर उदितो वर केवल दिनेन्द्रः ॥ ॥ 330 ॥ प्रतिबोध्य भविकजनं सुचिरम्, आयुः क्षये शैलेशीम् । आरुबारिकेसरिसूरिः परमपदं प्राप्तः ॥ 339 ॥ दुर्लभ देवी सुलसाप्रमुखाभिः साध्वीभिः परिकरिता । एकादशाङ्गानि चम्पकमालापि परिपठति ॥ 332 ॥ स्थापिता प्रवर्त्तिनीपदे विहरति वसुधाय विविधतपोनिरता । ni *For Personal & Private Use Only boggi // 97 // linelibrary.org
Page #201
--------------------------------------------------------------------------
________________ तवर्गविणवतररित्यकिय विवरण निययि समन्यु विनि 194 सक्गसेदि करवि, मोहमहोयहि लीलह ऐदुत्तर तरवि ॥ 334 ॥ चरणुवरतागंजियांतररिउपलिण, तिहुयणु नियवि समगु विनिम्म्ल्केव्लिन्न्। वीसदिवसाणसणिण सुसाहुणिपरिगरिप, मोक्सुगणि अक्खेविण चंपयमाल ठिय ॥ 335 ॥ ति सम्यक्त्वप्रशंसायां बम्पकमालाकथानकं समाप्तम् । स्यादिदुःखपरम्परामपनयन्ती भूरिभविकानाम् ॥ 333 ॥ अथ सा गुरुशुश्रूषाविशोधितकर्ममला, वैयावृत्त्यसमुधमरुद्धतमःपटला । सहापूर्वकरणकमेण क्षपकश्रेणिं कृत्वा, मोहमहोदधिं लीलयाऽतिदुस्तरं तीवा ॥ 334 ॥ चरणोपरततागजितान्तररिपुबलेन, त्रिमुवन दृष्टा समग्र विनिर्मलकेवलेन । त्रिशदिवसानशनेन सुसाध्वीपरिकरिता, मोक्षस्थानेक्षेपेण चम्पकमाला स्थिता ॥ 31 ॥ JainEducation For Personal & Private Use Only nelibrary.org
Page #202
--------------------------------------------------------------------------
________________ / 195 जह गहगणाणमय आहारो रोहणो य र्य्न्नान्न्ण्। सिंधूर्ण जह जलही तहसम्मत्तं सिवसुहाण ॥ 1 ॥ जह उक्समो मुणीणं चाओ mu0ca0 IS॥ विहवीण सीलमित्वीनाबसम्म गिहिणो जइणो यवि भूसणं परमं ॥ 2 ॥ संकाए,जिणधम्मे सव्वे देसे य मैलिए तम्मि । जायै समका ॥ 98 |विहलं सयलंणुढा मपिसिंहस्सेव ॥ 3 ॥ तयाहि-पहुरा नामेण पुरी अत्यि पसिदा जयम्मि भमरहिया । विचसुपवित्तपचा लच्छी-15 विडलं मयलंगर निवासा कमलिमिव ॥ 4 ॥ क्त्यत्यि अत्थिमणवंछियत्थसंपूरणेक्कसमणो । वेसमणो वरसिट्ठी सम्मट्टिई पुरगरिहो ॥ 5 ॥ रूवेण रूविणी इव विचिनामेच मेहिनी तस्स । मिच्छत्तमोहियमई तहावि सा भत्तुणो इट्टा ॥ 6 ॥ ताणं च दुनि पुत्ता जाया समयम्मि हा सुंदरतरंगा । पाणिसिंहनामो पदमो बीओ उण मणिरहो नाम ॥ 7 ॥ ताणं च परोप्परपीइपगरिसो बढिओ तहा कहावे । जह रामल खणाणं निसुपिज्जद समयसत्येसु ॥ 8 ॥ अह अनया कयाइ जुगवं जमणानईए कूलम्मि । कीलंताणं ताणं चारणसमणो तहि पत्तो । ॥ 9 ॥ मयणंव मुत्तिगतं तं ददलु जणियलोयणाणंदा । गुरुभत्तिपगरिसेणं नमंसिउं दोवि उवविट्टा ॥ 10 ॥ तो धम्मलाभपुव्वं मुणिणा या ग्रहगणानां गानयाधारो रोहणश्च रलानाम् । सिन्धूनां यथा जलधिस्तथा सम्यक्त्वं शिवमृखानाम् ॥ 1 ॥ यथोपशमो मुनीनां त्यागो विमविनांशी सीमाम् । तवा सम्बक्त्वं गृहिणो यतिनश्चापि भूषणं परमम् । / 2 ॥ शङ्कया जिनधमें सर्वतो देशतश्च मलिनिते तस्मिन् । जायतो विफलं सकलमनुषानं मणिसिंहस्येव ॥ 3 ॥ मथुरा नाम्ना पुर्यस्ति प्रसिद्धा जगति भ्रम-र-हिता । वृत्तसुपवित्रपा(प)त्रा लक्ष्मीनिवासा कमलिनीव ॥ 4 ॥ वास्त्वर्विमनोवाञ्छितार्थसंपूरणैकवैश्रमणः । वैश्रमणो वरश्रेष्ठी सम्यम्दृष्टिः पुरगरिष्ठः ॥ 5 ॥ रूपेण रूपिणीव रूपिणीनाम्ना गहिनी तस्व । मिथ्यात्वमोहितमतिस्तथापि सा भर्तुरिष्टा ॥ 6 ॥ तयोश्च द्वौ पुत्रौ जातौ समये सुन्द्र्त्राजौ। माणिसिंहनामा प्रथमो द्वितीयः पुनमणिरषो नाम जाबोध परस्परप्रीतिप्रकों वर्षितस्तथा कथमपि । यथा रामलक्ष्मणयोः श्रूयते समयशानेषु ॥8॥अथान्य्दा कदा- ॥ 98 ॥ 00000000000000RRORA Jain Ede Wemational For Personal & Private Use Only ainelibrary.org
Page #203
--------------------------------------------------------------------------
________________ मोमोओओओओओओओ 196 संमासि विसेसेण । पारदा घम्मकहा तेसि हियट्ठाए जिणभाणया ॥ 12 ॥ इह भो भद्दा ! मक्सायरम्मि तुन्मेहिणोरपारम्मि । जुगसमिलानाएण कहवि ममंतेहिं मणुयचं ॥ 12 ॥ पतं आरियखित्ते जाइकुलाईहिं संगयं इन्हि । सवषुम्गहोषि एसो संपतो तुम्ह पुनहिं ॥ 13 ॥ अनंपि हु कल्लाणं सव्वं संसारवासिजीवाणं । संपाडिज्जइ पुन्नेण चेव केणावि भणियं च ॥ 14 ॥ "यद्वपुरतिरमणीयं स्त्रीजनकमनीयमनभिभवनीयम् । यत्साम्राज्यमखण्डं तत्खण्डं धर्मलामेक्षोः" एयंचकिसीए कडंगरंव, परमत्थओ फलं मोक्खो । धम्मस्स सुचिन्नस्सेइ अवितहोसोय जिन्न्भ्न्नियो॥15॥ तत्वो अपत्चपुव्वे जिणधम्मे सम्पमायरं कुणह । जेण दुहलहरिरुदं भवसमुई लहु~ तरह ॥ 16 ॥ सो दुविगप्पो कहिओ जिणेहिं जियरागदोसमोहेहिं । साहुगिहि-| | मेयमित्रो पढमो य म्ह्ब्ब्याइओ॥17॥ बीओ बारसमेओ मूलं दुण्हपि तेसिं सम्मत्तं । तं संकाइविमुक्कं जीवाइतत्तसद्दहणं ॥ 18 ॥ चिषुगपद् यमुनानद्याः कूले । क्रीडतोस्तयोश्चारणश्रमणस्तस्मिन् प्राप्तः ॥ 9 ॥ मदनमिव मूर्तिमन्तं तं दृष्ट्वा जनितलोचनानन्दौ । गुरुभतिप्रकर्षेण नमास्यत्वा द्वावप्युपविष्टौ ॥ 10 ॥ ततो धर्मलाभपूर्व मुनिना संभाष्य विशेषेण । प्रारब्धा धर्मकथा तयोहितार्थ जिनभणिता ॥ 11 ॥ इह भो भद्राः ! भवसागरे गुष्माभिरनादिपारे । युगशम्याज्ञातेन कथमपि भ्रमद्भिर्मनुनत्वम् ॥ 12 ॥ प्राप्तमार्यक्षेत्रे जातिकुलादिभिः संगतमिदानीम् । श्रवणावग्रहोऽप्येष संप्राप्तो युष्माकं पुण्यैः । / 13 ॥ अन्यदपि खलु कल्याणं सत्र संसारवामिजीवानाम् । संपामते पुण्यनैव, | केनापि मणितं च ॥ 14 ॥ एतच्च कृष्यास्तृणमिव, परमार्थतः फलं मोक्षः । धर्मस्य सुचीर्णस्यहावितवः स च जिनमाणितः ॥ 15 ॥ ततोप्राप्तपूर्व जिनधर्मे सम्यगादरं कुरुत । येन दुःखळहरीरुद्रं भवसमुद्रं लघु तरत ॥ 16 ॥ स द्विविकल्पः कषितो जिनैर्नितरागद्वेषमोहैः । सा-1 धुगृहिमेदमिन्नः प्रथमच महावतादिकः ॥ 17 ॥ द्वितीयो द्वादशभेदो मूलं द्वयोरपि तयोः सम्यक्त्वम् । तच्छादिविमुक्त जीवादितत्त्वश्रद्धानम् Jain Educati o nal For Personal & Private Use Only O snelibrary.org
Page #204
--------------------------------------------------------------------------
________________ 197 99 / / सुरनरवरकयसेवो अरिहं देवो सुसाहुणो गुरुणो । इय सम्मतं वृतं तव्विवरीयं तु मिच्छतं ॥ 19 ॥ भालयलमिलियकर कमलसंपुढो विनवे तं साहुं । मणिसिंहनामा नमितं भयवं ! पढमस्स असमत्था ॥ 20 ॥ वीयस्सवि असमत्था तहावि तुह दंसणं अमोहंति । पसिय सम्मत्तभित्तो दिज्जड अम्हाण जिणधम्मो ॥ 21 ॥ जै जोग्गया मुणीसर ! अम्हाणं अत्थि, तो मुणी भणइ । रयणाण महम्याणवि रयण। निहीवि हुन कि ठाणं 1 ॥ 22 ॥ इय भणिऊणं मुणिणा करुणारसवासियंतकरणेण । आरोवियं विहीए सम्मचं ताण दोषहंषि ॥ 23 ॥ तह कहिया तस्स गुणा सवित्यरं साहिया य दोसावि । तक्कारयाण कहिंडं सुरनारयसुक्खदुक्खाईं ॥24॥ उप्पइओ मुणिक्सो तेवि य पत्ता नियम्मि गेहस्मि । पिउणो कहंति जह अज्ज ताय ! जमुणानईकूले ॥ 25 ॥ सम्मत्तमूलपसरियसुंद्धमहब्वयविसालखंघालो । सप्पसर समीगुत्तीमहलसाहो दमपवालो ॥26॥ सुरनरसुहकुसुमड्ढो गुणगंधड्ढो न रायदवदड्ढो । सउणजनजनियसदो. moksvphl॥18॥सुर्न्र्व्र्कृत्सेवोऽर्ह्न् देवः सुसाधवो गुरवः । इति सम्यक्त्वमुक्तं तद्विपरीतं तु मिथ्यात्वम् ॥ 19 ॥ मालतलमिलितकरकमखसंपुटो विज्ञपयति तं साधुम् । मणिसिंहनामा चत्वा मगवन् ! प्रथमायासमय ॥ 20 ॥ द्वितीयायाप्यसमर्थौ तथापि तव दर्शनममोघमिति । प्रसच सम्यक्त्वमात्रो दीयतामावाभ्यां जिनधर्मः ॥ 21 ॥ यदि योग्यता मुनीश्वर ! आवयोरस्ति, ततो मुनिर्मणति । रत्नानां महार्घाणामपि रत्ननिधिरपि हि न किं स्थानम् ! ॥22॥ इति भणित्वा मुनिना करुणारसवासितान्तःकरणेन । आरोपितं विधिना सम्यक्त्वं तयोर्द्वयोरपि ॥ 23 ॥ तवां कथितास्तस्य गुणाः सविस्तरं कथिताश्च दोषा अपि । तत्कारकाणां कथयित्वा सुरनारकसौख्यदुःखानि ॥ 34 ॥ उत्पतितो मुनिवृषमस्तावपि च प्राप्तौ निने गेहे । पितरं कथयतो यथाऽथ तात ! यमुनानदीकूले ॥ 25 ॥ सम्यक्त्वमूलप्रसृतं शुद्धमहाव्रतविशालस्कन्धः । सप्रसरसामेतिगुष्ठिमहाशाखो 1. पंच Jain Educat For Personal & Private Use Only boggi // 99 // jainelibrary.org
Page #205
--------------------------------------------------------------------------
________________ 198 इढो खमारूदो ॥ 27 ॥ भ्व्गिम्ह्त्विय्ज्ञ्न्क्य्निव्वुइदेस्न्न्सुसीय्ल्च्छाओ। पणयजणकप्पविडवी अम्हेहिं मुणिक्रो दिहो ॥28॥मोक्ख्म्हात्रुबीय् तेणं अम्हाण हिययखिचेसु । सम्मत्तं निहिऊण सिवंसद्धासुइजलेण ॥ 29 ॥ तो सेट्ठी वेसमणो मनम्मितहानि पमणए एवं । जुत्तं तुम्हेहि कयं जै जणणीबहुमयं होही ॥ 30 ॥ तो ताणं जणणीए भणियं भो डिम्भगा ! झिच्छाए|पुर्पुर्प्रिस्राई सराइं सरियाण पुलिणाई ॥ 31 ॥ इत्थागया गया इव निरंकुसा भमडिऊण सच्छंदं । निक्खणिया नियहढे किंनो चिहरे दुट्ठा! ॥ 32 ॥ कोऽवसरो तुम्हाणं संपइ धम्मस्स सवणगहणेसु ? / मोतुं नियवाणिज्ज अन्नं नो किपि कायव्यं ॥ 33 ॥ वो बेटो जजणीए सुणिउं वयणाणि जपए एवं । न पुणोवि इमं काहं खमसु महं महपसाएण ॥ 34 ॥ बीओ पुणो विचिंता करम्मि चिंतामणि कवि । पत्तं । किं चयै कोविओ कोवि कहवि नियजीयविगमेवि ॥ 36 ॥ केणवि कारुणिएणं आयरस पाइओ महारोगी । सो य पाखणदमप्रवालः ॥ 26 ॥ सुरनरमुखकुसुमाढ्यो गुणगन्धाल्यो न राग्द्व्द्ग्ध्ः। शकुन(रूढ)जनजनितशब्दो मोक्षफलानो क्षमारूढः ॥ 27 ॥ मवग्रीमतप्तजनकृतनिवृतिदेशनमुशीतलच्छायः । प्रणतजनकल्पविटपी आवाभ्यां मुनिवरो दृष्टः ॥ 28 ॥ मोक्षमहातरुवीजं तेनाक्योईदवतेत्रयोः । सम्यक्त्वं निधाय सिक्तं श्रद्धाशुभजलेन ॥ 29 ॥ ततः श्रेष्ठी वैश्रमणो मनसि तुष्टोऽपि प्रभणत्येवम् । युक्तं युवाम्यां कृतं यदि जननीबहुमतं । भवेत् ॥ 30 ॥ ततस्तयोर्जनन्या भणितं भो डिम्भको ! यदृच्छया । पुरप्रचुरपरिसरेषु सरस्सु सरितां पुलिनेषु ॥ 31 ॥ पत्रागतौ गनाविव निरंकुशा भ्रान्त्वा स्वच्छन्दम् । निम्खातौ निजहहे किं नो तिष्ठतं रे दुष्टौ ! ॥ 32 ॥ कोऽवसरो युवयोः संप्रति धर्मस्व अषणग्रहणयोः । / मुक्त्वा निजवाणिज्यमन्यन्नो किमपि कर्तव्यम् ॥ 33 ॥ ततो ज्येष्ठो जनन्याः श्रुत्वा वचनानि जल्पत्येवम् । न पुनरपीदं करिष्ये क्षमस्व मां महाप्रसादेन ॥ 34 ॥ द्वितीयः पुनर्विचिन्तयति करे चिन्तामणि कथमपि प्राप्त्म्। किंत्यजति कोविदः कोऽपि कथमपि निजजीवितविगमेऽपि ॥ 35 ॥ JainEduces For Personal & Private Use Only
Page #206
--------------------------------------------------------------------------
________________ 00 POONAME 199 महका लाघवं तेण रोगस्स ॥ 36 ॥ तो तमणक्खपरायणपियजणवयणेण वमौ कि रोगी?| तोमौ किंपिजणणीधम्मं न चएमि मक0 जीवतो ॥ 37 ॥ पत्तं अपत्तपुव्वं सम्मत्तं जे मए इमं तस्स । चिट्ठौ जणणी इण्डिं वहवंधणमारणकरावि ॥ 38 ॥ अमोवि कोइ. सक्कै जक्खो रक्खो न अहव सिस्क्खो|म्ण्चालेउण्च्लिओवि पलयपवणोच surselN॥39॥ iya तीए निन्मओ सो गच्छइ जिणभवणसाहुक्सहीसु । पूयै वंदै गिहजिणपडिमाउ तिस्ण्झ्मुवुत्तो॥40॥ जिट्ठोभणइ जणणीएणि?मेयं करेसु मा वच्छ ! | घरजिणपडिमापूया तारण कयावि सा न क्या॥41॥ तं मणिरहो रहम्मी पभणइ एवं कयम्मि किर जणणी । अणुयचियामविस्सइ इय तुह भावो न सो जुत्तो ॥ 42 ॥ एवं च करतेणं एईए दुरासयम्मि बहुमाणो । संजणिओ होज मए निबंधणं दुक्खलक्खाणं ॥ 43 ॥ जंपि तुम्हेहिं चचा सुधम्मकिरिया इमीए वयणेणं । तंपि न जुत्तं जम्हा इमीए एसो न उवयारो ॥ 44 ॥ किंतु इमो उवयारो जंजिणधम्मे ठविज्जए केनापि कारुणिकेनामृतरसं पायितो महारोगी । स च प्रतिक्षणमनुभवति लाघवं तेन रोगस्य ॥ 36 ॥ ततस्तं रोषपरायणप्रियजनवचनेन क्मतु किं रोगी ! / ततो भणतु किमपि जननी धर्म न त्यजामि जीवन् ॥ 37 ॥ प्राप्तमप्राप्तपूर्व सम्यक्त्वं यन्मयदं तस्य । तिष्ठतु जननीदानी वधबन्धनमारणकरापि ॥ 38 ॥ अन्योऽपि कोऽपि शक्नोति यक्षा रक्षो नाथवा सहसासः । मां चालयितुं चलितोऽपि प्रलयपवन इव सुरशैलम् ॥ 39 ॥ इति तस्या निर्भयः स गच्छति जिनभवनसाधुवसतिषु । पूजयति वन्दते गृहजिनप्रतिम निसंध्यमुपयुक्तः ॥ 40 ॥ ज्येष्ठो मणति जनन्या अनिष्टमेतत् कार्माइ वत्स ! / गृहजिनप्रतिमापूजा तातेन कदापि सा न कृता ॥ 41 ॥ तं ॥ मपिरयो ग्रहसि प्रमणत्येवं कृते किल जननी । अनुवृत्ता भविष्यतीति तव भावो न स युक्तः ॥ 42 ॥ एवं च कुर्वतेतस्या दुराशये bahu 1100 16pati 449 Jain Educati o nal For Personal & Private Use Only S ainelibrary.org
Page #207
--------------------------------------------------------------------------
________________ Dowww 201 || एसा । तं तु सर्व अचयंताण चैव संगच्छए नूणं ॥ 45 ॥ किञ्चन हु जिणधम्मो लाभै पैजम्मं नेय तारिसो सुगुरू । तम्हा निस्संकं हा चिय कुन धम्मं किंच जगणीए? ॥ 46 ॥ किंच जणणी न जणणी पियावि न पिया न बंधवो बंधू । नय तं मित्तं मित्तं जं जिणधम्माउ भंसेइ ॥ 47 ॥ यम्मोवि न खलु अनो रम्मो परमत्यओ इमं मोत्तुं । ज जीवदयामूलो सा जीवदया य न्न्न्त्य्॥48॥देवोवि जिण। वरोच्चियजो किभमसंभमेहिं परिमुक्को । अन्ने तयागमेसुवि विन्भमसहिया जो भ्न्निया॥49॥ कि|ज्ञ्न्न्नी जणओ जाया भायाप। भिईणि भ्क्प्राक्चे। न हि सममिति एत्तो अईयभवसंभवाणीव ॥ 50 ॥ धम्माधम्माण फलं जम्मंतरसंचियाण पुण पयर्ड । रिद्धिसमुधुरनिदणकुलसंभवयो जहासंखं ॥ 51 ॥ जिट्ठो पभणइ को वच्छ ! पचओ, जं जिणेवि संदेहो । चिट्ठौ ता तद्धम्मो न हु कज्ज कारणाभावा ॥ 52 ॥ इय संकाषणपंके खुत्तं तं नाउ मणिरहो भणइ । तुह खयरविसेणस्सव बहुदुहसहणं भवे होही ॥ 53 / / तथाहि - मानः । संजनितो मवेद मया निबन्धनं दुःखलक्षाणाम् ॥ 43 ॥ यदपि युष्माभिस्त्यता सुधर्मायास्या वचनेन । तदपि न युक्तं यस्मादस्या एष नोपचारः ॥ 41 ॥ किन्त्वयमुपचारो यजिनधर्म स्थाप्यत एषा । तत् तु स्वयमत्यजतामेव संगच्छते नूनम् ॥ 45 ॥ न खलु जिनधर्मों लभ्यते प्रतिजन्म नैव तादृशः सुगुरुः । तस्मान्निःशङ्कमेव कुरु धर्म किं च जनन्या ! ॥ 46 ॥ किच जननी न जननी पितापिन पिता न बान्धवो बन्धुः । नच तन्मित्वं मित्रं यज्जिनधर्माद् भ्रंशयति ॥ 47 ॥ dhamoM'pi न खल्वन्यो रम्यः परमात इमं मुक्त्वा । यज्जीवदयामूलः स्य जीवदया च नान्यत्र ॥ 48 ॥ देवोऽपि जिनवर एव यो विभ्रमसंभ्रमैः परिमुक्तः । अन्ये तदागमेष्वपि विभ्रमसहिता यतो भणिताः ॥ 49 ॥ जननी जनको जाया भ्रातृपमृतीनि भवपरावर्ते । नाह समकं यन्तीतोऽतीतभवसंमवानीव ॥ 50 ॥ धर्माधर्मयोः फलं जन्मान्तरसंचितयोः पुनः प्रष्टम् । ऋद्धिसमुधुरनिर्धनकुलसंभवतो यथासंख्यम् ॥ 51 ॥ ज्येष्ठः प्रभणति को वत्स ! प्रत्ययो, यज्जिनेऽपि संदेहः । तिष्ठतु तावत्त PRIAS Jain Educational For Personal & Private Use Only M ainelibrary.org
Page #208
--------------------------------------------------------------------------
________________ m0k| अत्थि सुपसिद्धविज्जा विजासाहगसहस्सनयचलणा । मंतसरोरुहसरसी देवी पउमावई नाम ॥ 54 ॥ जिणभवणवहिं बहुरूवरुइरमीमरगिहंव रयणइदं । अट्ठावयगिरिसिंहरे तम्भवण अत्यि रमणीयं ॥ 55 ॥ अह अन्नया कयाई वेयड्ढनगाउ कमलविमलाण । विज्जाहरीण जुयलं संपत्तं तत्थ जिणभवणे ॥ 56 ॥ पूइय जिणपडिमाओ भत्तीए बंदिऊण विहिसारं । सारंगीगयगेयझुणीए गायंतिगीयाई ॥ 57 ॥ जिणनाहगुणपगरिससंबद्धाई विसुद्धबंधाई । सव्वत्तो ता सहसा उच्छलिओ बहलहलबोलो ॥ 58 ॥ जयजयसदुम्मीसो अहमहमिगयाए पविसमाणाणं । विज्जाहराण चेइयहरम्मि जिणबिंबपूयहा ॥ 59 ॥ तो तेण कलयलेणं सारंगिरवम्मि अवलविज्जते पिउमावईय भवणे गंतूणं ताउ गायति ॥ 60 ॥ जह गोयरीए हरिणा आगरिसिज्जंति महुरसद्देण । तह तम्गीयरदेण सेणविसेणा दुवे खयरा ॥ 61 / / पच्छन्नठिया निसुणंति ताण गेयज्झुणीओ महुराओ । जाणेरिसा झुणीओ होज्जा नहु ताण स्व्ण्पि॥62॥ इय बुद्धीए द्धमों न हि कार्य कारणाभावात् ॥ 52 ॥ इति शाषनपङ्के मग्नं तं ज्ञात्वा मणिरथो भणति । तव चरविषेणस्येव बहुदुःखसहनं भवे भविप्यति ॥ 53 ॥ अस्ति सुप्रसिद्धविद्या विद्यासाधकसहसूनतचरणा । मन्त्रसरोरुहसरसी देवी पद्मावती नाम ॥ 54 ॥ जिनभवनाद बहिर्बहुरूपखचरमश्विरगृहमिव रत्नायम् । अष्टापदगिरिशिखरे तद्भवनमस्ति रमणीयम् ॥ 55 ॥ अथान्यदा कदाचिद् वैतावनगात् कालाविमलयोः । विद्याधर्योयुगलं संप्राप्तं तत्र जिनमवने ॥ 56 ॥ पूजयित्वा जिनप्रतिमा भक्त्या वन्दित्वा विधिसारम् । सारङ्गीगतगेयध्ठ,नेना गायतो गीतानि ॥ 57 ॥ जिननाथगुणप्रकर्षसंबद्धानि विशुद्धबन्धानि । सर्वतस्तावत्सहसोच्छलितो बहलकलकलः ॥ 56 ॥ जयजयाब्दोन्मिश्रोऽहमहमिकया प्रविशताम् । विद्याधराणां चैत्यगृहे जिनबिम्बपूजार्थम् ॥ 19 ॥ ततस्तेन कलकलेन सारङ्गीरवेऽपलप्यमाने । पद्मावत्या भवने गत्वा ते गायतः । ॥ 60 ॥ यथा गोचयों हरिणा आकृष्यन्ते मधुरशब्देन । तथा तद्गीतरवण सेनविषेणौ द्वौ खचरौ ॥ 11 ॥ प्रच्छन्नस्थितौ शृणुतस्तयोर्गेयध्व Jain Educa t ional For Personal & Private Use Only Nainelibrary.org
Page #209
--------------------------------------------------------------------------
________________ OCIAL 203 गंतुं पासंता ताण रूव्रिद्धीओ। ईसाइव मयणेण समाहया तिक्खाणेहि ॥ 6 ॥ ताओवि ताण स्वं पिच्छंतीओ तहाहया तेण । सारंगीओ कराओ पडियाउवि जहन चेयंति ॥ 6 ॥ अह ते नियजणएणं वाहरिया देवि जंति सहाणं । नियहिययाण ताणं हियएहिं विणिमयंकाउं ॥65॥ताओवि तेसु गएमुं सहसा मुच्छानिमीलिय्च्छीओ। धरणीए निवडियाओ वो अणुकंपाए देवीए ॥ 66 ॥ काऊणं पौणाओ भणियाओ जह इमाण तुम्हेको । थोवदियएहिं भत्ता होही ता मुंचह विसायं ॥ 67 ॥ तो ता महापसाउत्ति जंपिउं हरिसपुलैयसरीरा । पत्ता जणयगिहम्मी मणेसु तेच्चिय वहंतीओ ॥ 68 ॥ ते य छउमेण केणवि वलिया जा तत्य ता अपिच्छंता । गयसव्वस्सा इव ठंति ताव देवी इमं भणइ ॥ 69 / / अहमित्य वसामिच्चिय न तत्तओ मह मणम्मि जिन्न्ध्म्मो। ता जै तदसम्गाई मुंचह पावेमि तो ताओ॥7॥ तत्थ विसेणो चिंतिय किं जिणधम्मेण मह परुक्खेण । संदिद्धणं, जंपइ परिचचो सो मए देवि! ॥ 71 ॥ नीन् मधुरान् । ययोरीदृशा ध्वनयो, भवेन्ननु तयो रूपमपि ॥ 62 ॥ इति बुद्ध्या गत्वा पश्यन्ती तयो रूपर्णीः । ईर्ण्ययेव मदनेन समाह तौ तीक्ष्णबाणैः ॥ 33 ॥ ते अपि तयो रूपं पश्यन्त्यो तबाहते तेन । सारायौ करात् पतिते अपि यथा न चेत्त्ः॥6॥ अथ तौ निजजनकेन व्याहृतौ द्वावपि यातः स्वस्थानम् । निजहृदययोस्तयोहृदयाभ्यां विनिमयं कृत्वा ॥ 65 ॥ ते. अपि तयोर्गतयोः सहसा मूगेनिमीलिताक्ष्यो । घरण्यां निपतिते ततोऽनुकम्पया दव्या ॥ 66 ॥ कृत्वा प्रगुणे भाणते यथानयोर्युक्योरेकः । स्तोकदिवसभर्ता भविष्यति ततो मुञ्चतं विषादम् ॥ 67 ॥ ततस्ते महाप्रसाद इति जल्पित्वा हर्षपुलकितशरीरे । प्राप्ते जनकगृहे मनसोस्तावेच वहन्त्यौ ॥ 68 ॥ तौ च छद्मना केनापि बलिती यावत्तत्र ते अपश्यन्ती । गतसर्वस्वाविव तिष्ठतस्तावद्देवीदं भणति ॥ 69 ॥ अहमत्र वसाम्येव न तत्त्वतो मम मनसि जिनधर्मः । तस्माद्यदि तदसद्ग्रहं मुञ्चतं प्रापयामि ततस्ते ॥ 70 ॥ तत्र विषणश्चिन्तयित्वा किं जिनधर्मेण मम परोक्षेण । संदिग्धेन, जल्पति परित्यक्तः PanAL Jain Educatioslallanel For Personal & Private Use Only K elibrary.org
Page #210
--------------------------------------------------------------------------
________________ mu0ca0 // 102 // Jain Educatio 204 सेणो पुष्पो पर्वपद सुसंनिविट्ठम्मि जुचिलक्खेहिं । अहरियचितामणिकामधेणुकष्पहुमसरूत्रे ॥ 72 ॥ जं जिणधम्मे चत्ते संपज्जइ तेण नत्थि मह कज्वं । तुम्हारिसाण जै पुण इय चित्तं जयै ता मोहो ॥ 73 ॥ तुंडा मणम्मि बाहि भिउर्डि काऊण जंपए देवी। रे मूढ ! ममं मूढं जंपसि वा मरसि रे दुट्ठ ! ॥ 74 ॥ सो भणइ तुमं मरणं एकं दाउं खमा व न स्वमा वा । जिणधम्मे पुण चत्ते भवंति मरणाताई ॥ 75 ॥ तो सा किर ऐकुद्धा सेणं वित्तॄण उप्पयै गयणे । विजयपुरारामे तं ठविडं सीहासणे भणइ ॥ 76 ॥ भदं तुज्झ महायस ! सुपुरिससयपचपढमलीहस्स । तं खमसु कवडवयणेर्हि दूमिओ जं खणं एकं ॥ 77 ॥ जाओ लद्धवयासाओ तुज्झ हिययम्मि ताओ कन्नाओ । इह नयरे विज्जाहररायसुदादस्स तणयाओ ॥ 78 ॥ ताहिं च तुज्झ संपाडणम्मि पुव्वं मए पत्रन्नस्मि । भणियं महाप। साउचि तो अहं जामि इय भणिउं ॥ 79 ॥ ताण गिहे सा वच्चै पिच्छइ ताओ य मयणविहुराओ । पियरेर्हि सदुक्खेहिं धणियं अणुस मया देवि ! ॥ 71 ॥ सेनः पुनः प्रजल्पति सुसंनिविष्टे युक्तिलक्षैः । अधरितचिन्तामणिकामधेनुकल्पद्रुमस्वरूपे ॥ 72 ॥ यज्जिनधमें त्यक्ते संपद्यते तेन नास्ति मम कार्यम् । युष्मादृशां यदि पुनरिति चित्तं जयति ततो मोहः ॥ 73 ॥ तुष्टा मनसि बहिभृकुटिं कृत्वा जल्पति देवी । रे मूढ ! मां मूढां जल्पसि ततो म्रियसे रे दुष्ट ! ॥ 74 ॥ स भणति त्वं मरणमेकं दातुं क्षमा वा न क्षमा वा । जिनधर्मे पुनस्त्य के भवन्ति । मरणान्मनन्तानि ॥ 79 ॥ ततः सा किलातिक्रुद्धा सेनं गृहीत्वोत्पतति गगने । विजयपुरारामे तं स्थापयित्वा सिंहासने भणति ॥ 76 ॥ भद्रं तव महायशः ! सुपुरुषशतपत्रप्रथमरेखस्य । तत् क्षमस्व कपटवचनैर्दावितो (दूनः ) यताणमेकम् ॥ 77 ॥ ये लब्धावकाशे तव हृदये ते कन्ये । इह नगरे विधाघरराजसुदंष्ट्रस्य तनये ॥ 78 ॥ ताभ्यां च तव संपादने पूर्वं मया प्रपन्ने । भणितं महाप्रसाद इति ततोऽहं यामीति भणित्वा ॥ 79 ॥ वयोर्गृहे सा जति पश्यति ते च मदनविधुरे । पितृभ्यां सदुःखाभ्यां गाढमनुशोचन्त्यौ ॥ 80 ॥ तत्पितृकृतप्रतिपत्तिर्देवी jalpati eatonal For Personal & Private Use Only bogg // 102 // ainelibrary.org
Page #211
--------------------------------------------------------------------------
________________ GES डेएओ BR0 सोयमाणीओ ॥ 8 ॥ वणिज्यपरिवती देवी जंपेइ कर णु व्च्छाओ॥ ते मह बयणं वीसरिय इममवत्यं पक्मायो ? ॥ 41 ॥ सो इह आणिओ तुम्ह बलहो मणइ खेयरो को सो । दाहिणसेढीरहचकवालपहुणो सुसेणस्स ॥ 82 ॥ सुगहीयनामधेयो सेणो नामेण पुत्तवररयणं । एपासु साघुरायो उज्जाणे चिढइ इहेव ॥ 83 / / तो नगरूसक्माणविय नरवरो सहरिसं सविच्छहो । देवीए सह गंतु आणइ करिवरा ॥ 8 ॥ वाओ तयवत्थामो तं दटुं अमयसिंचयाउन्च । उक्लद्धचेयणाओ तिरियच्छीमो पलोयंति ॥ 85॥ देवी भणइ नरेसर ! इमरस लहुबंधुणा विसेणेण । गंतुणं नियनयरे. सेणस्सैदारुणं वसणं ॥ 86 ॥ कहिउ~ जणओ जणणी सयणो वह परियमो पुरजणो य । दुइसायरम्मि दो नियमईउक्करिसहिडेण । / 87 ॥ जिणवरमए ददत्तं सेणस्स असम्गहं minbhNsN। पयतेणं, वा जामि तत्य वेसि जमि घिई ॥ 88 ॥ इस भणिऊणं देवी सुसेणखयरस्स सेणतणुकुसलं । कहिउं सवित्यरं तो सहसा असणी जाया ॥ 89 ॥ एत्तो य सुसेणोवि हु पुत्तस्स अमंगलं पडिहणे । जिणभवणपूयपुव्वं बद्धावणयं पवट्टेइ ॥ 90 ॥ नयरजणोवि समग्गो कथं नु वत्से । / तद् मम वचन विस्मृत्यमामवस्यां प्रपन्ने ! ॥ 8 ॥ स इहानीतो युवयोवल्लभः, भणति खेचरः कः सः । दक्षिणश्रेणीरबचकवालपभोः सुपेणस्य ॥ 2 ॥ सुगृहीतनामधेयः सेनो नाम्ना पुत्रवररत्नम् । एतयोः सानुराग उद्याने तिष्ठतीहैव ॥ 8 ॥ ततो नगरोत्सवमाज्ञाप्य नरवरः सहर्ष सविस्तारः । देव्या सह गत्वाऽऽनयति तं करिवरारूढम् ॥ 84 ॥ ते तदवस्ये ते दृष्टाऽमृतसिके इव । उपलब्ध चेतने तिबंगल्यौ प्रलोकाते ॥ 45 ॥ देवी भणति नरेश्वर ! अस्य लघुबन्धुना विषेणेन । गत्वा निजनगरे सेनस्यातिदारुणं व्यसनम् ॥ 86 ॥ कथयित्वा जनको जननी स्वजनस्तथा परिजनः पुरजनश्च । दुःखसागरे क्षिप्तो निजमत्युत्कर्षहृष्टेन ॥ 87॥ जिनवरमते दृढत्वं सेनस्यासद्ग्रह मतिभ्रंशम् । प्रकटयता, सम्माचामि तत्र तेषां जनयामि धृतिम् ॥ 8 ॥ इति भाणत्वा देवी सुषेणखचरस्य सेनतनुकुशलम् । कथयित्वा Jain Education Intern e For Personal & Private Use Only
Page #212
--------------------------------------------------------------------------
________________ 206 100 / 103 अच्ण्त्विस्प्प्यान्नान्न्ण्दो। नच्चै गायै हसई य परोप्परं पुनपचाई ॥ 91 ॥ तह दटुं आणंदरांदलं तो विसेणखयरोवि । भविन्भमखम्गेहिं खंडिज्जतो पुरजणेण ॥ 92 ॥ लज्जामैलियवयणो ईसाविनडिज्जमाणचित्तो या परिचचसयणसंगो भमि बहुएसु देसेसु ॥ 932 ॥ अट्टक्सट्टो संतो कालं कालंतरम्मि काऊण । भमै चिरं संसारे पाएणं दुक्खिओ दीन्नो॥14॥ सेणोवि सुसेणेणं जणएणं ठाविओ नियपयम्मि । वित्तविवाहो नियनयरमागओ चरिमसमयम्मि ॥ 95॥ सेणखयरोवि समग विमलाकमलाहिं विलसिउं सुचिरं । समए पुर्व परिपालिऊण तह खयररायत्तं ॥ 96 / / ऊसप्पिऊण जिणनाइसासण नासणं भवदुहाणं । रजधुराधरणखमं ठविउ कमलासुयं रज्जे ॥ 97 ॥ विमलाकमलाहि समं अनेणं परियणेण पौरेण । दिक्ख पालिय पत्तो सासयसोक्खम्मिमोक्खम्मि ॥ 98 ॥ ताजिणधम्मे परे संकाविसवासिणा विसेमेण । अणुभूयं दुक्खं तं तुह एवं कए होही ॥ 99 ॥ उवएसामयमेयं हियर्याम्म न संकमेइ जा तस्स । सविस्तरं ततः सहसाऽदर्शना जाता ॥ 8 ॥ इतश्च सुषेणोऽपि खलु पुत्रस्यामङ्गलं प्रतिहन्तुम् । जिनभवनपूजापूर्व वर्धापनकं प्रवर्तयति ॥ 9 ॥ Ril नगरजनोऽपि समग्रोऽत्यन्तविसर्पदानन्दः । नृत्यति गायति हसति च परस्परं पूर्णपात्रादिः ॥ 9 ॥ तं तथा दृष्टाऽऽनन्दगुन्दलं ततो विषे णखचरोऽपि । ध्रुविभ्रमखरैः खण्यमानः पुरजनेन ॥ 92 ॥ लन्नामलिनितवदन ईयाविनबमानचित्तश्च । परित्यक्तस्वजनसको भ्रान्त्वा बहुकेषु देशेषु ॥ 93 ॥ आर्तवशातः सन् कालं कालान्तरे कृत्वा । भ्रमति चिरं संसारे प्रायेण दुःखितो दीन्ः॥9॥ सेनोऽपि सुषेणेन जनकेन ||| स्थापितो निजपदे । वृत्तविवाहो निवनगरमागतश्चरमसमये ॥ 95 ॥ सेनखचरोऽपि समं विमलाकमलाभ्यां विलय मुचिरम् । समये पूर्ण परिपाल्य तथा खचररामत्वम् ॥ 9 ॥ उत्सर्व निननावशासनं नाशनं भवदुःखानाम् । राज्यधुरधरणक्षम स्थापयित्वा कमलासुतं राज्ये ॥ 17 ॥ बिमाकमायां सममन्येन परिजनेन पोरेण । पीला पारमित्या प्राप्तः शाश्वतसौख्ये मोक्षे ॥ 98 ॥ तस्माजिनघमें प्राप्त शङ्काविषवासिना wooooo For Personal & Private Use Only sainelibrary.org
Page #213
--------------------------------------------------------------------------
________________ 207 वो मणिरहेणं बंधू ज्वेहियो निम्गुणचाओ ॥ 10 ॥ अपिही संसारवणे दुइदवदड्दो चिराउ पावेही । जिणधम्मबोहिलाम, इयरे चैउण गिहवासं ॥ 101 ॥ पालियचरितधम्मो वेणेव भवेण सिक्सुई प्चो। तम्हा निस्संकमणा सम्पचे आयरं कणह ॥ 12 ॥ | विषेणेन । यदनुभूतं दुःखं तत्तवैवं कृते भविष्यति ॥ 99 ॥ उपदेशामृतमेतद् हृदये न संक्रामति यावत्तस्य । ततो मणिरथेन बन्धुरुपेक्षितो । निर्गुणत्वात् ॥ 10 ॥ भ्रमिष्यति संसारवने दुःखदवदग्धश्चिरात् प्राप्स्यति । जिनधर्मबोधिलाम, इतरस्त्वक्त्वा गृहवासम् ॥10॥पालिचारित्र्ध्र्म्स्वैव् मवेन शिवमुखं प्राप्तः । तस्मानिःश्चकमनसः सम्यक्त्व मादरं कुरुत ॥ 1.2 ॥ ॥इति सम्यक्त्वद्वारे शोदाहरणे मणिसिंहमणिरपकथानकं समाप्तम् ॥ wwwantarwareewaseeneveawaaa For & Private Use Only nelibrary.org
Page #214
--------------------------------------------------------------------------
________________ मका su00 / 104 ॥ HINABROOKeeo20000000000000 208 - अमनदसणाखनर्टियहिययस्स सुंदरस्सेव । जायै धम्मभंसो तप्पच्चइओं य संसारो ॥ 1 ॥ तयाडिकमलसरव विरायैराय: ॥ गिहं रायइंसकयसोहं । सच्छपयं सुविसालं लच्छिनिवास सलक्खणियं ॥ 2 ॥ तत्यत्यि द्रिय्रिउक्र्द्दिक्र्द्द्त्द्द्पाद्द्न्निक्ख्र्न्ह्रो। नरकेसरिनरनाहो अरिवहुवेहव्वदिक्खगुरू|शा तत्थ निवसति वणिणो धणिणो करिणोव्व दाणदुल्ललिया । उन्नयवंसप्पभवा भदमहाभहनामाणो ॥ 4 ॥ जयविजयाओ भज्ञा ताणं पदमस्स सुंदरो पुत्तो। वीयस्स खेमचंदो विस्सस्सवि विस्सुओजाओ॥5॥विन्नेन्न् नएण पोरिसेणं, सो अनया सपरिवारो । सुंदरसहिओ पत्तो उज्जाणे जणमणाणदो ॥ 6 ॥ आणंदगुंदलेणं ललै लीलाईहिं परिकलियो । नंदणवणम्मि इंदोच्च अच्छराविंदपरियरिओ ॥ 7 ॥ अह तस्स बालमित्तो सुंदरनामा अदूरदेसम्मि । अभिरममाणो । अहिणा दट्टो चरणंगुलीदेसे ॥ 8 ॥ तो तक्खणेण खलिया तस्स गई निवडिओ महीवडे । मौलियलोयणजुयलो झडत्ति नीलच्छवी - अन्यान्यदर्शनाकाहानटितहृदयस्य सुन्दरस्येव । जायते धर्मभ्रंशस्तत्प्रत्ययितश्च संसारः ॥ 1 ॥ कमलसर इव विराजति राजगृहं राजहंसकृतशोमम् |स्व्च्छ्प्ज्(प्व्ः) सुविशालं लक्ष्मीनिवासं सलासणिकम् ॥ 2 ॥ तत्रास्ति दृप्तरिपुकरटिकरटतटपाटनैकखरनखरः । नरकेसरिनरनायोऽरिवधूवैधव्यदीपगुरुः ॥ 3 ॥ तत्र निवसतो वणिजौ धनिनौ करिणाविव दानदुर्ललितौ । उन्नतवंशप्रभवो भद्रमहाभद्रनामानौ ॥ 4 ॥ जयाविनये मायें तयोः प्रथमस्व सुन्दरः पुत्र्ः। द्वितीयस्य क्षेमचन्द्रो विश्वस्यापि विश्रुतो जातः ॥ 5 ॥ विनयेन नयेन पौरुषेण,सोऽन्यदा सपरिवारः । सुन्दरसहितः प्राप्त उचाने जनमनआनन्दः ॥ 6 ॥ मानन्दगुन्दलेन ललति लीलावतीभिः परिकलितः । नन्दनवन इन्द्र इवाप्सरोवृन्दपरिकरितः ॥ 7 ॥ अथ तस्य वाळमित्रं सुन्दरनामादूरदेशे । अमिरममाणमहिना दष्टं चरणास्गुलीदेशे ॥ 6 ॥ ततस्तत्क्षणेन स्खलिता तस्य गतिनिपतितो महीण्ठे । मुकुलितलोचनयुगलो झटिति नील्च्छ्विर्जात्ः||||हाहार्वे प्रवृत्ते प्राप्तं तस्यान्तिकं सपरिवारम् । तत्क्षेमचन्द्रमित्त्रं AAD ION For Personal & Private Use Only
Page #215
--------------------------------------------------------------------------
________________ 201 0000000000000000 DEUOCOM जाओ॥9॥हाहावे हेचो वस्संतिय स्प्रिवारो। सो खेमचंदमिचो किकिति पयंपिरो सहसा ॥10॥तो तं वह दह केउरमणि जलेण ओइलिही । बा बस्स छंटणत्यं ता केउरो अही जाओ ॥ 12 ॥ तो दम्भ गहिऊणं जा जिस्सइ सयं सरेऊण । गाहमंत वाव य तणसंखा विडिया बाया ॥ 12 ॥ ता खुहियमणो चिंतै जाव उवाय तो य केन्नावि|खिय्ण् जहा पसिदो गारुडियो एस मह मिचं ॥ 13 ॥ दो मायरो व एए पुचि देसंवरम्मि पढिऊण । गारुडमंताईये बलिया नियदेसगमणत्यं ॥1॥प्चा महाअरने जलपाण्टा नईदहं चलिया । दिहो वम्मझाओ बर्हि वयंतो महासप्पो ॥ 15 ॥ तस्स य उवरि दिट्ठो कसिणतण म्न्निमूह्पिण्ज्रिओ। गुरुदप्पो लहुसप्पो वो पिच्छेवि लहुभाया ॥ 16 ॥ मणइ इमाणं बंधव ! गमणं खिल्लेमि कैदिउं रे। तो भणियो जिटेणं न एस तुह मन्त्रए आणं ॥ 17 ॥ सहुबो ऐप्पयंडो तालौडस्सावि गरुयविसवेओ । खत्तियजाई एसो न कमै एयरस ता मंतो ॥ 18 ॥ इय । किं किमिति प्रगल्पित सहसा ॥ 10 ॥ ततस्तत् तथा दृष्ट्वा केयूरमणि उलेनावर्षिष्यते । यावत्तस्य सेचनार्य तावत्केयूरोऽहिर्जातः ॥ 11 ॥ ततो दमै गृहीत्वा याक्द्योल्यति स्वयं स्मृत्वा । गारूडमन्त्रं तावच्च तृणसंख्या वृश्चिका जाताः ॥ 12 ॥ तदा क्षुधमनाश्चिन्तयति यावदुपायं ततश्च केनापि । कवितं व प्रसिद्धो गाडिक एष मम मित्रम् ॥ 16 ॥ द्वौ भ्रातरौ चैतौ पूर्व देशान्तरे पठित्वा । गारुडमन्त्रादिकं वलितो निजदेशगमनाम् ॥ 1 ॥ प्राप्ती महारण्ये बलपानार्थ नदीद्रहं चलितौ । दृष्टस्तन्मध्याद् बहिर्वजन् महासर्पः ॥ 16 ॥ तस्य चोपरि दृष्टः । कृष्णतनुर्मणिमयूखपिम्बरितः । गुरुदों लघुसर्पस्ततस्तं दृष्ट्वा लघुभ्राता ॥ 16 ॥ भणत्यनयोर्बान्धव ! गमनं स्खलयामि कृष्टा रेखाम् । ततो भणितो ज्येष्ठन नैष व मन्यत आज्ञाम् ॥ 17 ॥ लघुकोऽतिप्रचण्डस्तालपुटादपि गुरुविस्स्वेग्ः। क्षत्रियजातिरेष न क्रामत्येतस्य तस्मान्मन्त्रः । ॥ 18 ॥ इति तचिवारिसेनाप्याज्ञां दत्त्वा कृष्टा रेखा । ततो यो गुरुः सर्पः स न चलति तत्पदेशात् ॥ 19 ॥ ततस्तत्पृष्ठतो लघुरुत्तर्वि प्रमुष्याति POONORROR in Education For Personal Private Use Only nelibrary.org
Page #216
--------------------------------------------------------------------------
________________ 20 वषिवारिएणवि आणं दाऊण कडिया रेहा । तो जो गल्यो सप्पो सोन चलै तप्पएसाओ ॥ 19 ॥ वो वप्पडीओ लहुमो उचरिक पम्हुसेइ तं रे । नियदेहं लोलेउं पुणोवि तप्पट्ठिमारुहिओ ॥ 20 ॥ चलियो य तप्पभावा वाइणसप्पो, इओ य हत्थीणं । galagajigaruyasako ucchaliyo bhriynhvivro||2||to भणिओ जितुणं वच्छ! समागच्छ रुक्खमारुहिउ~ / रक्खामो अप्पाणं एयाओह्त्यिगृहाओ॥22॥ अनंच क्सेइण इमस्स भावियं सलिलमिममहं मन्ने जं जलवनविरुद्धा इमम्मि ऐनीलिमा भाइ ॥ 2 ॥ वा पिच्छामो एवं करिजूहं कि इमं जल पियै । वह पीयम्मिवि कि होइ, ते तओ रुक्खमाख्दा ॥ 24 ॥ ततो सिंहुत्तटुं करिजूहं पिटुओ करेऊण । कलहाइमुक्कलदि ठावंतो निययकुंभम्मि ॥ 25 ॥ सिंहाभिमुहं धावै जूहबई जाव ताव उच्छलिउ~ / सज्जियकमो स सीहो चडिमोकुंभत्वले तस्स ॥26॥धृन्नियो य तेण तत्तो पडिओ धरणीए चंपिओ क्रिन्ना। पारण गयप्पाणो तत्तो हरिसेण गुलगुलियं ॥27॥कारिन्नीहिण् तां रेखाम् । निजदेहं लोठयित्वा पुनरपि तत्पृष्ठमारूढः ॥ 20 ॥ चलितश्च तत्प्रभावाद् वाहनसर्पः, इतब्ध हस्तिनाम् । गलगलिगुरूशब्द उच्छलितो भृतनमोविवरः ॥ 21 ॥ ततो भणितो ज्येष्ठेन वत्स ! समागच्छ वृक्षमारख । रक्षाव आत्मानमेतस्माद् हस्तियूवात् ॥ 22 ॥ अन्यच्च विषणास्य मावितं सलिलमिदमहं मन्ये । यजलवर्णविरुद्धोऽस्मिन्नतिनीलिमा भाति ॥ 23 ॥ तस्मात्पश्याव एतत्करियूवं किमिदं बर्क पिपति । तथा पीतेऽपि किं भवति, तौ ततो वृक्षमाख्यै ॥ 24 ॥ ततः सिंहोत्रस्तं करियूथं पृष्ठतः कृत्वा । कलमादिमुक्तपुरीपं सापयनिबकुम्मे ॥ 21 ॥ सिंहाभिमुखं धावति यूथपतिर्याक्त तावदुच्छल्य । सजितकमः स सिंहश्चटितः कुम्मस्थळे तस्य ॥ 26 ॥ नितम्ब तेल ततः पतितो परण्यां पम्पितः करिणा । पादेन गतप्राणस्ततो हण गुलगुनितम् ॥ 27 ॥ करिणीमिः कलमैच क्षणमेहसुन्दलं कृत्वा । ततोप्रति- 105 लोठयित्वा पुनरावभाणतो ज्येष्ठेन वत्स स्मन्नतिनीलिमा मन्नेरोनोरमन् एतत्वरिपूर्व किमि री सापयनि । पादेन गतप्राणाय । सज्जितमा करियूथं पृष्ठतः कृत्वा स्ततो हण गुलगुलितम् ॥ श्चटितः कुम्मस्थळे tasva O mational For al & Private Use Only
Page #217
--------------------------------------------------------------------------
________________ कलहेहिं य संगमेक्कं हरिसगुंदल काउं । वचो भइतिसिएहिं सरिओ सरियादहो जाव 28 हाई मागे होऊन पनि परिक्खेइ । तो विजयणगलनीलं तं दणं निवारेइ ॥ 29 ॥ सव्वंपि तो जूहं, सयं तु गच्छेइ व्न्न्निगुण्ज्म्मि। बदहपचास मोडेड विडविणो दालं ॥ 30 ॥ कस्सवि, विसघायत्यं खिवेइ नीरम्मि सक्खणादेव । हरहासहारधवलं जायं वो निम्विस नीरं ॥31॥तो । नियसमाए आहूयं हत्यिणा नियं जूहं । सिच्छाए पियै जलं वक्कीलाए पकीलेउं ॥ 32 ॥ नीहरि नीरामओ गय गईदाण जाम अत्य । उत्तरिय वरुवराओ वीरे नीरस्स संपचा ॥ 33 ॥ सज्जणहिययसरिच्छं सच्छमौच्छं जलं पिएऊण ओसहीए वलयं वितणं पत्थिया एत्थ ॥ 34 ॥ आगच्छंतेहिं पहे गारुडिया णिज्जिया वहाणेगे । विसधारियावि बहवे उडविया ओसाहिवसेण ॥ 35 ॥ सम्मज्झाओ जिट्ठो एस इह आगो मह सगासे । कालढसियंपि मने जीवावेउं समत्थोति ॥ 36 ॥ तो सेद्विसुलो पभणइ नरिंद ! सज्जीकरेसु मह मित्तं । काऊण मह पसायं, लक्खं कणयस्स दाविस्सं ॥ 37 ॥ तो तेणोसहिवलय ओहलिउं सीयलेण सलिलेण । सो सुंदरो तृषितैः सृतः सरिव्हो यावत् ॥ 28 ॥ ततो यूथपतिरने भूत्वा पानीयं परीक्षते । ततस्त्रिनयनगलनीलं तद् दृष्ट्वा निवारयति ॥ 29 ॥ सर्वमपि ततो यूयं, स्वयं तु गच्छति वननिकुञ्ज । तद्ब्रहप्रत्यासन्ने मर्दित्वा विटपिनः शाखाम् ॥ 30 ॥ कस्यापि, विषघाताई क्षिपति नीरे तत्क्षणादेव । हरहासहारधवलं जातं ततो निविषं नीरम् ॥ 31 ॥ ततस्तद् निजसंज्ञयाऽऽहृतं हस्तिना निजं यूबम् । स्वेच्छया पिबति जल तत्क्रीडया प्रक्रीम ॥ 32 ॥ निःसृत्य नीराद् गतं गजेन्द्राणां यूथमन्यत्र । उत्तीर्य तरुवरात् तीरे नीरस्य संप्राप्तौ ॥ 33 ॥ सज्जनहृदयसदृशं । स्वच्छमतुच्छं जलं पीत्वा । तदोषधेर्वलयं गृहीत्वा प्रस्थितावत्र ॥ 3 ॥ आगच्छद्यां पथि गारुडिका निर्जितास्तथाऽनेके । विषयरिता अपि । बहब उत्यापिता भोषधिवशेन ॥ 35 ॥ तन्मध्यान्ज्येष्ठ एष इहागतो मम स्का। कालदष्टमपि मन्ये जीवयितुं समर्थ इति ॥ 36 ॥ तत श्रेष्ठि Jain Education international For Personal & Private Use Only
Page #218
--------------------------------------------------------------------------
________________ 212 सुहत्थं शडचि जा. छंटिओ ताव ॥ 38 ॥ लोहमयतवयताचियतिल्लछडाहिब नीरविंदूर्हि । सव्वसरीरे जाया फुडियाओ बिंदुसंखाओ । / 39 ॥ नय कोवि से विसेसो जाओ जाया य नवरि गुरुपीडा । तो सोवि असज्झो मज्झ एस इय भणिय नीहरिओ ॥ 40 ॥ तो अभेणं केणवि । कप्पडिओ कोवि आणि तत्थ । कहिया य खेमचंदस्स मंतसत्तीवि तस्स इमा ॥ 41 ॥ निययाओ नगराओ गामंतरपत्थियस्स मज्झ सुओ। अनयरिओ तुरयाओ सरीरचितानिमित्तेण ॥ 42 ॥ तो चरणचंपिणं डसिओ सप्पेण गरुयदप्पेण । मह पिच्छंतस्स तओ पडिओ धरणीए अधरो सो ॥ 43 ॥ बाहरियं च मए तो न कोवि आगच्छई जणाभावा । तो नियगुरुआणाए मएवि सो उंजिओ तहवि ॥44॥ | ऐनिचेट्ठो दिट्ठो मचि सो मनिउं मए नयरा । आहूओ सयलजणो समागओ गरुयसामगिं ॥ 45 ॥ काऊणं सिबियाए बिहिया निम्गमणपमुहसोहानि । वित्याभिमुहं नीओ घणतूररवेण तं सौं ॥ 46 ॥ कप्पडिओ पहियजुओ सुणिडं तूरस्स सरविसेसेण । पभणइ सुतः प्रभणति नरेन्द्र ! सज्जीकुरुष्व मम मित्रम् । कृत्वा माय प्रसादं, लक्षं कनकस्य दापयिष्ये ॥ 37 ॥ ततस्तेनौषा विलयमवघृष्य शीतलेन सलिलेन । स सुन्दरः सुखार्थं झटिति यावत् सितस्तावत् ॥38॥ लोहमयकाहतापिततैलच्त्रयभिरिव नीरविन्दुभिः । सर्वशरीरं जाताः । स्फोटिका बिन्दुसंख्याः ॥ 39 ॥ न च कोऽपि तस्य विशेषो जातो जाता च केवलं गुरुपीडा । ततः सोऽप्यसाध्यो ममैष इति भणित्वा निःसृतः ॥ 40 ॥ ततोऽन्येन केनापि कार्पटिकः कोऽप्यानीतस्तत्र । कविता च क्षेमचन्द्राय मन्त्रशक्तिरपि तस्येयम् ॥ 41 ॥ निजाद् नगराद् ग्रामान्तरप्रस्थितस्य मम सुतः । अवतीर्णस्तुरगाच्छरीरचिन्तानिमित्तेन ॥ 42 ॥ ततश्चरणचम्पितेन दष्टो सर्पेण गुरुदर्पेण । माये पश्यति ततः पतितो घरण्यामधरः सः ॥ 43 ॥ व्याहतं च मया ततो न कोऽप्यागच्छति जनाभावात् । ततो निजगुर्वाज्ञया मयापि स योजितस्तथापि ॥ | 44 ॥ अतिनिषेधे सुत इति स मत्वा मया नगरात् । माहूतः सकलजनः समागतो गुरुसामग्रीम् ॥11॥ कृत्वा शिविकायां विहिता For Personal & Private Use Only 10ca0 106| boggi // 106 // jainelibrary.org
Page #219
--------------------------------------------------------------------------
________________ 0000000000 213 अहो ! अणाहो जीवंतो डब्बिआही करो ॥ 47 ॥ तो तं वयणं सौं पहिएणं पेसियो निओ पुरिसो। अम्ह सयासे अज्जवि पज्जालेमोन जाव चियं ॥ 48 ॥ तो ते गंतूर्ण वन्वयणं विम्हयावह अम्ह । कहियं, भणिया य तहा एमेव पडिक्खह मुहुत्तं ॥ 49 ॥ एवं ठियाण तुम्हं किर पडियारं करिस्सए कोवि। एचो कप्पडिएणं भणिओ पहिलो जहा तुम्ह ॥ 50 ॥ संवलयमत्यि, सो भणइ अत्यि दहिसा। लिओयणकरंवो । मुचो सोतेण यो सुचविउटुव्व उत्थेइ॥51॥ मज्झ सुओ कटेहिं उट्टविओवि हु तओ य अम्हेहिं । तस्स सयास नीओ वज्जवणक्वतूरेहिं ॥ 52 ॥ पाएमु पाडिओ तस्स तह य सयलेण सयणकग्गेण । जे जस्स आसि पासे आभरणं तेण तं दिलं ॥ 53 ॥ पहिएण तबो मणियो कप्पडिओ पसिय कहसु मह एयं । भुत्तो तए करंबो एयस्स विस कहं नर्से 1 ॥ 54 ॥ सव्वोवि । विम्हयाउलहियो पासहिओ जणो मणइ । जुत्तमिमेणं पुढे ता तेणुवक्किडं वमिओ ॥ 55 ॥ हालाहलपुंजो इव करंबओ नीलवननिर्गमनप्रमुखशोमापि । वीर्वाभिमुखं नीतो धनतूररवेण तं श्रुत्वा ॥ 46 ॥ कार्पटिकः पथिकयुतो ज्ञात्वा तूरस्य स्वरविशेषेण । प्रभणत्यहो ! अनायो बीवन् पक्ष्यते वराकः ॥ 47 ॥ ततस्तद्वचनं श्रुत्वा पथिकेन प्रेषितो निजः पुरुषः । अस्माकं सकाशेगापि प्रज्चालयामो न याक चिताम् ॥ 48 ॥ ततस्तेन गत्वा तद्वचनं विस्मयावहमस्माकम् । कथितं, भणिताश्च तथैवमेव प्रतीक्षध्वं मुहूर्तम् ॥ 49 ॥ एवं स्थितेषु युष्मासु किल प्रतिकारं करिष्यति कोऽपि । इतः कार्पटिकेन भणितः पथिको यथा तव ॥ 50 ॥ शम्बलमस्ति, स भणत्यस्ति दधिशाल्योदनकरम्बः । / मुक्तः स तेन ततः मुसव्युत्ल इवोत्तिष्ठति ॥ 51 ॥ मम सुतः कष्टैरुत्यापितोऽपि खलु ततश्चास्मामिः । तस्य सकाशं नीतो वाद्यमानानवधतूरैः । / 12 / / पादयोः पातितस्तस्य तथा च सकलेन स्वजनवगेण । यद् यस्यासीत् पार्श्वे आभरणं तेन तद् दत्तम् ॥ 53 ॥ पायकेन ततो माणतः कार्पटिकः प्रसव काय ममैतत् । मुक्तस्त्वया करम्ब एतस्य वि कथं नष्टम् ! ॥ 54 ॥ सर्वोऽपि विस्मयाकुलहृदयः पार्श्वस्थितो DORADABA 000000 Jain Education For Personal & Private Use Only AMnelibrary.org
Page #220
--------------------------------------------------------------------------
________________ 214 [0ca0 7I // दुप्पिच्छो । वो जंपइ सव्वजणो अचिंतमाइप्प ! तुम नमो ॥ 56 ॥ परसुवयारी एसो पहिलोवि य इय विवि नियचित्ते । ऐगौरवेण। नीया दोविमए निययगेहम्मि ॥ 57 ॥ संमाणिऊण बहुयं सुवनवत्याइएहिं वत्थूहि । मोकलिओ सो पहिलो कप्पडिओ पुण नियम्मि ma0401 गिहे ॥ 58 ॥ धरिओ कैवि दिणाई संपइ पुण पहिओ सदेसम्मि । बोलावि य एएण सह अहं एत्य स्ण्प्चो॥59॥ एत्यवि निसुया । वत्ता जह दट्ठो सुंदरो विसहरेण । तो एस इहाणीओ मएति सो भणइ सुट्ठ कयं ॥ 60 ॥ कप्पडिएण नहेब य pau~jio पुन्ववन्त्रियपोगो । नहु येवोवि विसेसो संजाओ तस्स विस्विसे॥6॥ इय जं विससमणट्ठा किज्जइ अन्नपि क्स्स तं सव्वं । होइ अणत्थफळं चिय अफलं वा जायए किण्पि॥62॥ ता आदिनोप्फुनो जा चिट्ठइ खेम्च्ण्द्व्न्निप्प्व्रो। ता केणवि आगंतुं निवेइयं एरिसं त्स्सा॥63॥ जह चूयरुक्खहिट्ठा दिट्ठो मुणिपुंगवो मए एक्को । नासम्गनिसियदिट्टी ऐधम्मिट्टो परमजोगी ॥ 6 ॥ वो तस्स पायमूले खिप्पड जनो भणति । युक्तमनेन पृष्टं ततस्तेनोद्गीर्य वमितः ॥ 55 ॥ हालाहलपुञ्ज इव करम्बको नीलवर्णदुर्दर्शः । ततो बल्पति सर्वजनोऽचिन्त्यमाहात्म्य ! तुभ्यं नमः ॥ 56 ॥ परमोपकार्येष पथिकोऽपि चेति स्थापयित्वा निजचित्ते । अतिगौरवेणं नीती द्वावपि मया निजगेहे ॥ 17 ॥ संमान्य बहु सुवर्णवस्त्रादिकैर्वस्तुभिः । विसृष्टः स पथिकः कार्पटिकः पुनर्निजे गृहे ॥ 18 ॥ धृतः कत्यपि दिनानि संपति पुनः प्रस्थितः । स्वदेशे । गमयितुं चैतेन सहाहमत्र संप्राप्तः ॥ 59 ॥ अत्रापि श्रुता वार्ता यथा दष्टः सुन्दरो विषधरेण । तत एष इहानीतो मयेति स मणति ॥ सुष्टु कृतम् ॥ 60 ॥ कार्पटिकेन तथैव च प्रयुक्तः पूर्ववर्णितप्रयोगः । नच स्तोकोऽपि विशेषः संजातस्तस्य विषविषये ॥ 6 ॥ इति यद् विषशमनार्थ क्रियतेऽन्यदपि तस्य तत् सर्वम् । मवत्यनर्थफलमेवाफलं वा जायते किमपि ॥ 12 ॥ तस्मादादी पलों यावत्तिष्ठति क्षेमचन्द्रव 4 / 107 णिक्मवरः । तावत्केनाप्यागत्य निवेदितमीदृशं तस्मै ॥ 6 ॥ यया चूतवृक्षस्याधो दृष्टो मुनिपुङ्गवो मयैकः । नासानन्यस्तदृष्टिरतिधर्मिष्ठः 00000000000000000 0000000 Jain Educ o n For Person & Private Use Only ON Mainelibrary.org AB
Page #221
--------------------------------------------------------------------------
________________ 0 215 एसो भणिजौ एवं । जह सप्पदट्टमेय जीवावसु प्र्म्कारुन्निय्। ॥ 65 ॥ तो तब्बयणाणवरमारोवेऊण पवरसिवियाए । नीमओ साहुसयास तयभिमुहं भणियमेय च ॥ 66 ॥ पनवसि दयाधम्म जै सम्मं मुणसि जिणमयरहस्सं । ता सामि ! मजा मित्तं जीवावसु इय निसामे॥67॥न्य् किपि मुणी जपइ जा ता जक्खेण अवयरिय पत्ते । भणियं इमेण महवासगणकंकेल्लिणो डालं ॥ 68 ॥ भग्न, | तो रुटेणं इमस्स एवं कय मए सव्वं । मुणिचरणरेणुतिलय ता भाले कुणह एयस्स ॥ 69 ॥ जेणेसुज्झचि मञ्चै विसवियणाए विणावि । जत्तेण । जम्हा महाणुभावाण दसण सव्वदुइहरणं । / 70 ॥ एसो महाणुभावो निस्संगो निम्ममो निरार्ण्भो। मतप्ताइविरो निरओ निरयप्पहविभंगे ॥ 71 ॥ तो तेणं हिटेणं कयं तहच्चेव सोवि विसमुक्को । उट्टे तक्खणं चिय सुचविउठुब्ब विम्हइओ ॥ 72 ॥ पुच्छइ किमेस लोओ मिलिओ एगत्य, किंव कीलाओ। नच्चणगेयप्पमुहाओ ताओ सहसोवसंताओ? ॥ 73 ॥ तो कहिए वुत्ते वित्थरो सो परमयोगी ॥ 6 ॥ ततस्तस्य पादमूले क्षिप्यतामेष मण्यतामेवम् । यथा सर्पदष्टमेतं जीवय परमकारुणिक 1 ॥ 65 ॥ ततस्तद्वचनानन्तर। मारोप्य प्रवर शिबिकायाम् । नीतः साधुसकाशं तदभिमुखं भणितमेतञ्च ॥ 66 ॥ प्रज्ञापयसि. दयाधर्म यदि सम्बग्वानासि जिनमतरहस्यम् । तदा स्वामिन् ! मम मित्रं जीवयेति निशम्य ॥ 17 ॥ नच किमपि मुनिर्जल्पति यावत्तावद् यक्षणावतीर्य फो। मणितमनेन मद्वासस्थानककेल्लेः शाखा ॥ 66 ॥ भग्ना, ततो रुष्टेनास्यैतत् कृतं मया सर्वम् । मुनिचरणरेणुतिलकं तस्माद् माले कुरुतस्य ॥ 19 ॥ यनेष झटिति मुच्यते विषवेदनया विनापि यत्नेन । यस्मान्महानुभावानां दर्शनं सर्वदुःखहरणम् ॥ 70 ॥ एष महानुमावो निस्सङ्गो निर्ममा निरारम्भः । मन्त्रतन्त्रादिविरतो निरतो निरयपयविभङ्गे ॥ 7 ॥ ततस्तेन हृष्टेन कृतं तथैव सोऽपि विषमुक्तः । उत्थाय तत्क्षणमेव सुप्तव्युत्थ इव विस्मितः ॥ 72 ॥ पृच्छति किमेष लोको मिलित एकत्र, किंवा क्रीडाः । नर्तनगेयप्रमुखास्ताः सहसोपशान्ताः ! ॥ 73 ॥ ततः कथिते वृत्तान्ते 0000000000000 Jain Educati o nal For Personal & Private Use Only W inelibrary.org
Page #222
--------------------------------------------------------------------------
________________ 21 mu00 1108 // GaeBosememor मणि नमसेह । पिनावि धम्मलाभिय धम्मो कहिलं समान्चो ॥ 7 ॥ भो मो भव्वा ! भक्सायरम्मि बहुकुमयनीरमरियम्मि । / ma0का किच्छेण लहै बहो मुबोहिनिच्छिआइबोहित्यं ॥ 75 ॥ लम्मति सुरसुहाई लमंति नरिंदविंदरिदीयो । नय भो सुबोहिरयणं लन्मै मिच्छत्ततमहरणं ॥ 76 ॥ बहुपुक्पावणिज्जं रज्जपि लभिज्ज चकवट्टीणं । न उणो सुबोहिबहुलाभसंगयं नरभवं विमलं ॥ 77 ॥ सुच्चिय सुबोहिलामो जत्थ जिणो देवया विगयराओ । पंचमहब्बयधारी गुरुवि, जीवाइतत्ताण ॥ 78 ॥ सम्मं च परित्राणं सम्मत्तं तं च विति जिणवसहा । संकाइदोसरहियं तं पालिता सुहीहोह ॥ 79 ॥ संका पुबुट्ठिआ कहिया तेर्सि सवित्यरा मुन्निन्ना। अमनदसणाणं अहिलासो होइ पुणखा ॥ 8 ॥ सा सम्मत्तघरेहिं दूरं दूरेण होइ चैयव्वा । निरवज्जरयणलामे को कायमणीउ अहिलसेइ ? ॥ 8 ॥ इचाइक्त्विरे साहियम्मि सम्मत्तमूलजिणधम्मे । वणिखेमचंदसुंदरपमुहा बहवो जणा तत्य ॥ 82 ॥ मुणिपायपंकयग्गे सम्म विस्तरतः स मुनि नमस्पति । मुनिनापि धर्मलाममुक्त्वा धर्मः कथयितुं समारब्धः ॥ 74 ॥ भो भो भव्याः ! भवसागरे बहुकुमतनीरभृते । कृच्छ्ण लमते मग्नः सुबोषिनिश्छिद्रयानपात्रम् ॥ 79 ॥ लभ्यन्ते सुरसुखानि लभ्यन्ते नरेन्द्रवृन्दद्धयः । न च भोः सुबोधिरलं लभ्यते । मिथ्यात्वतमोहरणम् ॥ 76 ॥ बहुपुण्यप्रापणीय राज्यमपि लभेत चक्रवर्तिनाम् । न पुनः सुबोधिबहुलामसंगतं नरभवं विमलम् ॥ 77 ॥ स । | एव सुबोधिलामो यत्र जिनो देवता विगतरागः । पञ्चमहाव्रतधारी गुरूपि, जीवादितत्त्वानाम् ॥ 78 ॥ सम्यक् च परिज्ञानं सम्यक्त्वं तच्च ब्रुवन्ति जिन्वृस्स्माः। शादिदोषरहितं तत्पालयन्तः सुखीभक्त ॥ 79 ॥ शङ्का पूर्वोद्दिष्टाविता तेषां सविस्तरा मुनिना । अन्यान्यदर्शनानाममिलापो मवति पुनः कामा 80 ॥ सा सम्यक्त्वघरैर्दूरं दूरेण भवति त्य्क्त्व्या। निरवधरललाभे कः काचमणीनमिलषति ? ॥ 81 ॥ इत्यादिविस्तरे कषिते सम्यक्त्वमूलजिनधौ । बाणक्लेमचन्द्रसुन्दरप्रमुखा बहवो जनास्तत्र ॥ 82 ॥ मुनिपादपङ्कजस्याग्रे samyak 108 Jain Edu ational For Personal &Private use only . Hainelibrary.org
Page #223
--------------------------------------------------------------------------
________________ 217 ROOOOO0 म्मत्तमह वजिता । बज्जिचा मिच्छत् नियनियमेहेसु संपत्ता ॥ 8 ॥ पालिंति निरइयारं, अह अनया कौमेण चवलता । | मिक्खूप मदं मंतुं बदम्म सुंदरो सुणै ॥ 8 ॥ मित्तेण वारिगोवि हुन ठाइ भणइ य कहंति एएवि । झाणं नाणं निव्वाणसाहणं एत्व किम्जुचं? ॥ 85 ॥ वो मणइ खेमचंदो इंदियवसयाण प्राणनाणाई । गयमज्जणतुल्लाई एसो य इमो समुवएसो ॥ 86 ॥ क्याहि "मणुलं मोषणं मुचा मणुनं सयणासणं । मणुगंसि अगारंसि मणुनं शायए मुणी ॥ मृद्वी शय्या प्रतिरूवाय पेया मध्ये मक्कं पानकं चापराहे । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ " अणुसोयणटाणं इमं सु संसारकारणं परमं । इंदियजयम्मि तम्हा सहलाई नाणचरणाई ॥ 87 ॥ ता मित्त ! तुम मुल्लो रीरीकणएसु तुलुकयमुल्लो वेरुलियकायतुल्लतजंपिरो तह इसिजिहसि ॥ 48 ॥ एवं निरुत्तरो सो कओवि मित्तेण खेमचंदेणं । अन्ननदसणग्ग। सम्यन्वमय प्रपद्य । वर्जयित्वा मिथ्यात्वं निजनिजगेहेषु संप्राप्ताः ॥ 8 ॥ पालयन्ति निरतिचारम् , अथान्यदा कौतुकेन चपलत्वात् । | misa'NAM मठं गत्वा तदमै सुन्दरः शृणोति ॥ 8 ॥ मित्रेण वारितोऽपि खल न तिष्ठति भणति च कथयन्येतेऽपि । ध्यानं ज्ञानं निर्वाणसाघनमत्र किमयुक्तम् ! ॥ 45 ॥ ततो भणति क्षेमचन्द्र इन्द्रियवशगानां ध्यानज्ञाने । गजमज्जनतुल्ये एष चायं समुपदेशः ॥ 86 ॥ मनोहं मोजनं मुक्त्वा मनोज्ञ शयनासनम् । मनोज्ञेणारे मनोज्ञं ध्यायति मुनिः ॥ अनुश्रोतःप्रस्थानमिदं खलु संसारकारणं परमम् । इन्द्रियजये तस्मात् सफळे ज्ञानचरणे ॥ 47 ॥ तस्माद् मित्र! त्वं स्खलितो रीरीकनकयोः कृत्तुल्य्मूल्य्ः। वैदूर्यकाचतुल्यत्वजल्पिता तथा हसिम्यसे ॥ 8 ॥ एवं निरुत्तरः स कृतोऽपि मित्त्रेण क्षेमचन्द्रेण! अन्यान्यदर्शनग्रहासग्रह OoBerno For & Private Use Only
Page #224
--------------------------------------------------------------------------
________________ 218 0 0 iasamgaI no pricyi||89||to अन्नया कयाई नीयो सूरीण पायमूलम्मि । ताणं च तेण कहियं वस्स सवं पुरा आसि ॥ 10 ॥ तो तेहिं कहतेहिं धम्म, पत्थावमाणि भणिया । कंखाए बहुदोसा कहा य एसा समारदा ॥ 11 ॥ तथाहिवित्तसिहंडिपसूयावहासिय विबुहविहियमणतोस । तिदिवंव गोवैजुयं सिरिकलियं गयपुरं अत्थि ॥ 9 ॥ दरियारिसलहपसरस्स पावगो तत्य अत्यि अत्यीण । दालिद्ददारुदइणिकपच्चलो भूवई राया ॥ 9 ॥ तस्स समीवे कोविहु केययक्सियायो आगो सुइद्दो। भुयमित्तवली मगइ सो लक्खं वरिसवित्तीए ॥ 14 ॥ तो भूवइणा भणिओ का सची, सो भणइ मह नत्विआची काविहु, सुकयं तु अत्थितं जेण दिह्रो सि ॥ 98 ॥ तो तस्स खमाधारी विभवै नरेसरं पणमिऊण । मह पहुणो गुणगणगुरुको सचिदुर्ग इपरजणदुलई । ॥ 96 ॥ हारेइ न संगामे तह बुद्धी कावि सा, इमो जीए । सत्तुं उप्पन्नविरोहकारणंपि हु पसाएइ ॥ 97 ॥ वो दाऊण पसायं । नो परित्यजति ॥ 89 ॥ ततोऽन्यदा कदाचिद् नीतः सूरीणां पादमूले । तेभ्यश्च तेन कथितं तस्य स्वरूपं पुरासीत् ऋ ॥ ततस्तैः कस्यद्भिर्षम प्रस्तावमानीय माणताः । कासाया बहुदोषाः कथा चैषा समारब्धा । / 91 ॥ वृत्तशिखण्डिप्रसूतावमासितं vidussvihitmystossm| tridivamiva गोपनियुतं श्रीकलितं मजपुरमासीत् ॥ 12 ॥ दृप्तारिशलमप्रसरस्य पावकस्तत्रास्त्यर्थिनाम् । दारिद्रयदादहनकमत्ताने भूपती राजा ॥ 9 ॥ तस्य समीपे कोऽपि खलु केतकविषयादागतः सुभटः । मुनमात्रबलो मार्गयति स लक्ष वर्षवृत्त्या ॥ 9 ॥ ततो भूपतिना मणितःका शक्तिःस मणति मम नास्ति । शक्तिः कापि खलु सुकृतं वस्ति त्वं येन दृष्टोसि ॥ 9 ॥ ततस्तस्य खड्गधारी विज्ञपयति नरेश्वरं प्रयम्बा मम प्रमोर्मुलगणगुरोः शक्तिद्विकमितरजनदुर्लभम् ॥ 9 ॥ हारयति न संग्रामे तथा बुद्धिः कापि सा, अयं य्या। शत्रुमुत्पन्नविरोधकारवमपिखलप्रसादयति ॥ 9 ॥ 15 या देवा S109 / Jain Educa ional For Personal & Private Use Only D ainelibrary.org
Page #225
--------------------------------------------------------------------------
________________ .219 किंचिम्मत्वं समप्पिड सि । विझायलविसमपएसवासिणो समरवीरस्स 98॥ पल्लीवइणो ऐपरसरनिन्मियभिषवम्मस्स । | लद्धजयस्स रणेसु उवरि सो पेसिगो रबा ॥ 99 ॥ आएसाणतरमेव पत्थियो सो ठिओ ससीमाए । वस्स क्सिज्जा दयं सो तं गतं । भणइ एवं ॥10॥सोह्द्द्सुह्द्दो तुह उवरि पेसिओ नरवरेण भूविन्ना। तो तस्स कुणसु सेव जै इच्छसि ममणो कुसलं ॥ 10 ॥ सो भणइ तुझ जीहाछेयं न हु कारवेमि दूउति । तो गंतुं इय पभणसु सोहहं मज्झ व्य्न्नेन्न्ण्॥102॥ एसो सागरचिय तापविसे कयंतवयणम्मि । जै महसि ता पडिक्खसु एत्य ठिओ चेव दिणदसगं ॥ 103 ॥ दएणं पडिवयणे कहिए बोसोइडो तो च्लियो। पल्लिबईवि ससिनो मिलियाई दोनिवि बलाई ॥ 104 ॥ तो सोहडेण भणिया नियसुहडा मज्झ पिट्ठमायम्मि । परसिमपहारागोयरम्मि भो चिट्ठह नियंता ॥ 105 ॥ सो पल्लिवई चिंतै उवेहिओ एस निययसिमेण । तो भणिओ चय सत्वं अज्जवि रक्खेमि तुह ततो दत्त्वा प्रसादं किञ्चिन्मात्रं समर्प्य सैन्यम् । विन्ध्याचलविषमप्रदेशवासिनः समरवीरस्य ॥ 98 ॥ plliiptertiprvrshuurnirbhRtymRtyvrgsy| लब्धजयस्य रणेखूपरि स प्रेषितो राज्ञा ॥ 99 ॥ आदेशानन्तरमेव प्रस्थितः स स्थितः स्वसीम्नि । तस्मै विसजति दूतं स तं गत्वा मणत्येवम् । ॥ 10 ॥ सौभटसुभटस्तवोपरि प्रेधितो नरवरेण भूपतिना । ततस्तस्य कुरुष्व सेवां यदीच्छस्यात्मनः कुशलम् ॥ 1.1 ॥ स मणति तब जिहाच्छेदं न खलु कारयामि दूत इति । ततो गत्वेति प्रभण सौमटं मम वचनेन ॥ 102 ॥ एषोऽहमागत एव तावत् प्रवेष्टुं कृतान्त्व्द्ने। यदि काहसि तदा प्रतीक्षस्वात्र स्थित एव दिनदशकम् ॥ 10 ॥ दूतेन प्रतिवचने कथिते ततः सौभटस्ततश्चलितः । पल्लीपतिरपि स्सैन्यो। मिलिते द्वे अपि बले ॥ 10 ॥ ततः सौमटेन भणिता निजसुभय मम पृष्ठभागे । परसैन्यप्रहारागोचरे मोस्तिहत पश्यन्तः ॥ 10 ॥ पल्लीपतिश्चिन्तयत्युपेक्षित एव निजसैन्येन । ततो मणितस्त्यज शलमवापि रक्षामि तव प्राणान् ॥ 10 ॥ स मणति तव प्राणा माय sTe Sain Education intern et For Personal & Private Use Only Honeylinelibrary.org
Page #226
--------------------------------------------------------------------------
________________ 220 सका mu00 1110॥ पाणे ॥ 106 ॥ सो भणइ तुज्झ पाणा मह स्टे अप्पणो चिय दुरक्खा । मज्झ हरिस्स न गनं तुम्हेहि सियाललक्खेहि ॥ 107 ॥ परिहरिय खचधम्म तेण ससिनेण तस्स एक्कस्स । पहरिउमारदं एककालमैकोहवसगेण ॥ 108 / / मुक्काई पहरणाई तेहिं सरीराउ वस्स उप्फिद्दिउण्। जेहिं चिय मुक्काई हणंति तेसिं सरीराइं ॥ 109॥ इय नियपहरणजज्जरदेहे भम्गम्मि तस्स सेमम्मि । उप्पाडिय आणीओ पल्लिई निययसिबम्मि ॥ 110 ॥ पडिगाहियं च सव्वं पहरणहरणवाहणाईयं । गंतुणं वं पल्लिं सव्वस्सं तस्स चित्तूण ॥ 111 ॥ मंजाविऊण घाए पल्लिई कारिओ पडुसरीरो । सव्वस्सेणं सह पेसिओ य नरनापासम्मि ॥ 112 ॥ विनावियं च को मह आएसो संपयति तो र्ना|सो चेव गहीयवेलो पल्लिबई पेसिओ विओ॥11॥ हक्कारिऊण सोहडसुहडो समाणिओ भुप्यार्ण्। उवलद्धसमरखुत्वविम्याउलियहियएण ॥ 114 ॥ पुट्ठो रबा कह तुह जाया अच्चन्भुया इमा सत्ती ? / तो सो साहै जह पहु ! संगामुडामरी विवा॥115॥ अत्यि मह महाइसया दिना सिरिजोगिणा जयंतेण । सा साहिया विहीए तीए पभावो इमो सच्चो ॥ 116 ॥ आत्मन एव दूरक्षाः । मम हरेर्न गणना युष्माकं शृगाललक्षाणाम् ॥ 107 ॥ परिहत्य क्षत्रधर्म तेन ससैन्येन तमेकम् । प्रहर्तुमारब्धमे-18 ककालमतिकोषवचगेन ॥ 10 ॥ मुक्तानि प्रहरणानि तैः शरीरात् तस्योप्रश्य । यैरेव मुक्तानि घ्नन्ति तेषां शरीराणि ॥ 109 ॥ इति निजप्रहरणजनरदेहे मम्ने तस्य सैन्ये । उत्पाव्यानीतः पल्लीपतिर्निजसैन्ये ॥ 110 ॥ परिग्राहितं च सर्व प्रहरणामरणवाहनादिकम् । गत्वा तां पल्ली सर्वस्वं तस्य गृहीत्वा ॥ 111 ॥ भञ्जयित्वा घातान् पल्लीपतिः कारितः पटुशरीरः । सर्वस्वेन सह प्रेषितश्च नरनाथपाश्चें ॥ 112 ॥ विज्ञापितं च को ममादेशः सांप्रतमिति ततो राज्ञा । स एव गृहीतवेलः पछीपतिः प्रप्यः स्थापितः ॥ 113 ॥ हक्कारयित्वा सौमटसुमटः संमा। नितो बहुपत्रारम् । उपलब्धसमरवृत्तान्तविस्मयाब्तिदयेन ॥ 11 ॥ पृष्टो राज्ञा कथं तव जाताऽत्यद्भुतेयं शतिः । ततः sa kathayati ॥ 110 / Jain Educa t ional For Personal & Private Use Only P ainelibrary.org
Page #227
--------------------------------------------------------------------------
________________ Jain Edur ra वं सोऊणं राया चिन्ह समरम्मि ताव निव्वडियो । बुद्धीरवि माहणं नियमि इय चितिडं तो सो ॥ 117 ॥ हियसम्मुग्गमप्पिय अहमया पाहुडं नरिदेन । उज्जेभिरायपासम्म पेसिओ इयं भणेऊण ॥ 118 ॥ अम्हं महिंदराएण राइणा दूरदेखभावाओ । न विरोहकारणं किंपि वारिसं किंतु अप्पाणं ॥ 119 ॥ सो अम्देवि य बहु मभिमोति बड्ढे मच्छरो गरुओ । ता नहमंसप्पीई जह संपजए वह करिज्जा ॥ 120 ॥ आएसोचि भजेउं चलिओ पचो कमेण उज्जेणिं । पडिहारसइओ सो पविसइ नरनाहात्थाणे ॥ 121 ॥ नियनिवाप्पियमुद्दियसम्मयं ढोइऊण निवपुरओ । पणमिय तदावियआसणम्मि उवविसर तो रचा ॥ 122 ॥ उम्मुदिओ सम्मो तम्मजो लडुसमुग्मयं निव । अह तम्मजो दहुं भूइच्चिय चितै नर्रिदो ॥ 123 ॥ मालयलघडियभिउडी आयंबिरलोयणो जहा मज्जा । दप्पंघेणं तेणं मन्त्रे विहिजो विकारो ॥ 124 ॥ ता दंसिस्सामि फलं तस्स इमस्स य तदुत्तकारिस्स । तो दंसेजं भूई जंपर्3a कि दूय ! यथा प्रभो ! संग्रामोड्डागरी विद्या ॥ 115 ॥ अस्ति मम महाविशया दत्ता श्रयिओगिणा जयन्तेन । सा साधिता विधिना तस्याः प्रभावोऽयं सर्वः ॥ 116 ॥ तत् श्रुत्वा राजा चिन्तयति समरे तावन्निर्वर्तितः । बुद्धेरपि माहात्म्यं पश्यामीति चिंतयित्वा ततः सः ॥ 117 ॥ मुद्रितस|मुद्रमर्पवित्वाथान्यदा प्राभृतं नरेन्द्रेण । उज्जयिनीराजपार्श्वे प्रेषित इति भणित्वा ॥ 118 ॥ अस्माकं महेन्द्रराजेन राज्ञा दूरदेशभावात् । न विरोधकारणं किमपि तादृशं किन्त्वात्मानम् ॥ 119 ॥ स वयमपि च बहु मन्यामह इति वर्धते मत्सरो गुरुः । तस्मान्नखमांसप्रीतिर्यथा संपद्यते तथा कुर्याः ॥ 120 ॥ आदेश इति भणित्वा चलितः प्राप्तः क्रमेणोज्जयिनीम् । प्रतिहारसूचितः स प्रविशति नरनाथास्थाने ॥ 121 ॥ निजनृपार्पितमुद्रितसमुद्रकं वैकित्वा नृपपुरतः । प्रणम्य तद्दापितासने उपविशति ततो राज्ञा ॥ 122 ॥ उन्मुद्रितः समुद्गस्तन्मध्ये लघुसमुद्गकं पश्यति । अथ मन्मध्ये दृष्टा भूतिमेव चिन्तयति नरेन्द्रः ॥ 123 ॥ मालतलवटितभृकुटिराताम्रलोचनों यथा मम । दर्पान्धेन tena manye national For Personal & Private Use Only jainelibrary.org
Page #228
--------------------------------------------------------------------------
________________ ( च । एयंति ? ॥ 125 ॥ सो भणइ लक्खहोमो कारविओ नरवरेण तुम्हाण । वप्पुभविभागट्ठा भूई सपेसिया एसा ॥ 126 ॥ तो मनतो सो। muN0का। तं तहत्ति पढमोवयारहयहियो । हकारिय आसन्ने हत्यं पट्टीए से देइ । / 127 ॥ भणइ य भई मह बंधवस्स, सो भणइ स्व्व्काल्ण्पि। इण्डि पणयपरम्मी विसेसओ तुम्ह चिचम्मि ॥ 128 / / तो सो कैवयदिवसे घरिओ तत्थेव निवइणा तत्तो । वत्थाहरणतुरंगमपभिज्ञ दाउ महपसायं ॥ 129 ॥ निययप्पहाणपुरिसेण संजुयं अप्पिऊण हत्यिदुर्ग । तह रयणाहरणं पाहुडम्मि एयं च उवइसिउं ॥ 130 ॥ जह भणियव्यो राया देसो कोसो य चउबिहं सिन्नं । नियगमिव मज्झतणयं कज्जे वावारियव्वंति ॥ 131 ॥ रबा विसज्जिओ सो पत्तो य कमेण गयपुरे, इचो । सह सोहडेण पुचि भूवइणा पेसिओ आसि ॥ 13 ॥ जो विस्संभट्ठाणं पढम चिय वेण वैयरो स्ब्दो। परिकहिओ नरवइणो सो पुण तस्सासि पञ्चक्खो ॥ 133 / / अह सो महिंदनरवैपहाणपुरिसोवि सोहडेण समं । पणमै नरना उचियाविहिदस्तिरस्कारः ॥ 124 ॥ ततो दयिष्यामि फलं तस्यास्य च त्दुक्त्कारिन्न्ः। ततो दर्शयित्वा भूतिं जल्पति किं दूत ! एतदिति ॥ 12 ॥ स भणति लक्षहोमः कारितो नरवरेण युष्माकम् । तत्पुण्यविभागार्थ भूतिः संप्रेषितैषा ॥ 126 ॥ ततो मन्यमानः स तत् तथेति प्रथमो॥पचारहृतहृदयः । आहूयासने हस्तं पृष्ठे तस्य ददाति ॥ 127 ॥ भणति च मद्रं मम बान्धवस्य, स भणति सर्वकाम्मपि । इदानी प्रणयपरे विशेषतस्तव चित्ते ॥ 128 ॥ ततः स कतिपयदिवसान् धृतस्तत्रैव नृपतिना ततः । वस्त्रामरणतुरङ्गमप्रभृति दत्त्वा महाप्रसादम् ॥ 129 ॥ निजप्रधानपुरुषेण संयुतमर्पयित्वा हस्तिद्विकम् । तथा रत्नामरणं प्राभृते एतच्चोपदिश्य ॥ 130 ॥ यथा भणितव्यो राजा देशः कोशश्च चतुर्विध । सैन्यम् । निजकमिव मदीय कार्ये व्यापारयितव्यमिति ॥ 131 ॥ राज्ञा विसृष्टः स प्राप्तव्य क्रमेण गजपुरे, इतः । सह सौभटेन पूर्व भूपतिना प्रेषित बासीत् ॥ 132 ॥ यो विश्रम्भस्वानं प्रथममेव तेन व्यतिकरः सर्वः । परिकथितो नरपतये स पुनस्तस्यासीत्प्रत्यक्षः ॥ 133 ॥ अथ स EGOROoBROGal 12 Jain Educ ational F Personal & Private Use Only O w .jainelibrary.org
Page #229
--------------------------------------------------------------------------
________________ 223 Octor सणे निविसि त्त्तो॥134॥ त नियपहुपाहुडमप्पिऊण क्यण महिंदरायस्स । वह साहइजह भणियं, एचो समाणि र्बा॥135॥ पडिपाहुढं समप्पिय विसजिओ नरवरेण इय तेसि । पैदिणपवढमाणप्पगयाणं जति दियहाई ॥ 136 ॥ रण्णावि बुद्धिजु पोरिसमेयस्स इय कलेऊण । सव्वोवि रज्जमारो निक्वित्तो सोहडे सुइडे ॥ 137 ॥ सव्वत्थ कयपमाणो अखलियाणो nriNdloenn। so मुंजइ रज्जसिरिं इओ य भवैनरिंदस्स ॥ 138 ॥ पुवकमागयवेरो अईवखुदो नरेसरकुबेरो । अत्यि अरिजिपुरीए सो त उवचरै पच्छन्नं ॥ 139 ॥ उवयारं तु पडिच्छइ इमाए बुद्धीए सोहडो तस्स । नरवरभूवैकजं विणासियव्वं न ताव मए ॥ 140 ॥ किंतु इमोवि हु गरुओ राया अणुयत्तिओ हवै एवं । गरुयाणंणुवित्ती न निष्फलाहोइ कैयावि ॥ 141 ॥ तो भूबई कैयाविहुसम्मनाऊण । वैयरं एयं । चिंतै ऐदुदरिसोनिम्गहजोगो यवस्समिमो ॥ 142 ॥ दावै य विसं उग्गं मओ य सो तेण तस्स आकखा । एकम्मिवि महेन्द्रनरपतिप्रधानपुरुषोऽपि सौभटेन समम् । प्रणमति नरनाथमुचितासने निविश्य ततः ॥ 134 ॥ तन्निजप्रभुपामृतमर्पयित्वा वचनं महेन्द्रराजस्य । तथा कथयति यथा मणितम्, इतः समान्य राज्ञा ॥ 135 ॥ प्रतिमामृतं समर्प्य विसृष्टो नरवरेणेति तयोः । प्रतिदिनप्रवर्धमानप्रणययोर्यान्ति दिवसानि ॥ 136 ॥ राज्ञापि बुद्धियुक्तं पौरुषमेतस्येति कलयित्वा । सर्वोऽपि राज्यभारो निक्षिप्तः सौमटे सुमटे ॥ 137 ॥ सर्वत्र कृतप्रमाणोऽस्खलिताज्ञो नरेन्द्रलोकेन । स मुळे राज्यश्रियमितश्च मूपतिनरेन्द्रस्य ॥ 138 ॥ पूर्वक्रमागतवैरोऽतीवक्षुद्रो नरेश्वरकुवेरः । अस्त्यरिञ्जित्पुर्या स तमुपचरति प्रच्छन्नम् ॥ 139 ॥ उपचारं तु प्रतीच्छत्यनया बुया सौभटस्तस्य । नरवरमपतिकार्य विनाशयितव्य न । तावन्मया ॥ 140 ॥ किन्वयमपि खल गुरू राजाऽनुवृत्तो भवत्येवम् । गुरूणामनुवृत्तिर्न निष्फला भवति कदापि ॥ 141 ॥ ततो भूपतिः कदापि खलु सम्यग्ज्ञात्वा व्यतिकरमेतम् । चिन्तयत्यतिदुर्धर्षों निग्रहयोग्यश्चावश्यमयम् ॥ 142 ॥ दापयति च विषमुग्रं मृतश्च स तेन तस्या! Bo0 Sain Educat For Personal Private Use Only V inelibrary.org
Page #230
--------------------------------------------------------------------------
________________ 224 पडिवक्खे एवं बादारणा जाया ॥ 143 ॥ तम्हा दढसम्मचो होड अजसु सिक्सुइमतं । कंखाए विडिओ पुष ममिहिसि संसा- 1001 | रकंतारे ॥ 144 ॥ इस अषिदेसणसवणा परिबुदा पाणिणो वह क्वाचिंतेइ सुंदरोपुष किमेस गलसोसणं कुन्ना॥145॥ सव्वेवि 12॥ अभिमया मजा ताव सब्बे व पूणिज्जा य । इयकबुद्धी मरि ममियो संसारक्कमहले ॥ 146 / / सम्मं च सेमचंदो सम्मचं पालि निरइयारं । सोहम्मे उक्क्यो कमेण पचो य निन्नाचं ॥ 14 ॥ इत्याकारवायां सुन्दरकथानकं समासम् । कासा । एकस्मिन्नपि प्रतिपक्ष एवमतिदारुणा जाता ॥ 14 ॥ तस्माद् दसम्यक्त्वो भूत्वार्जय शिवमुखमनन्तम् । काहुना विनटितः पुनपाभ्रमिष्यसि संसारकान्तारे ॥ 14 ॥ इति मुनिदेशनाश्रवणात् प्रतिबुद्धाः प्राणिनो बहक्स्तत्र । चिन्तयति सुन्दरः पुनः किमेष गलशोषणं आरोति ! ॥ 115 ॥ सर्वेऽवमिमता मम तावत् सच पूजनीयाय । इति तबुद्धिर्मृत्वा भ्रान्तः संसारवनगहने ॥ 11 ॥ सम्यक् च रामचन्द्रः सम्यक्त्वं पाखवित्वा निरतिचारम । सौधर्म उपपचः कमेव प्राप्त निर्वाणम् ॥ 14 ॥ 112 n ematon For Personal & Private Use Only w iary og
Page #231
--------------------------------------------------------------------------
________________ 225 HDDOO साहन दुगुंछाए जिणधम्मफलम्मि संसैमणस्स । दुइदंदोली जायै जह जाया भक्खरदियस्स ॥ 1 ॥ तथाहि-अत्यि इह मरहवासे कामिणिवयणव रयणरमणीयं । सुहधामदीहरच्छं नगरं नामेण गिरिनगरं ॥ 2 ॥ संतिकिरियासु कुसलो दुहापि जनप्पिओ दिओ अत्यि । सच्छंदोवि परवसो नामेणं विस्सभूइत्ति ॥ 3 ॥ तस्सत्थि पिया घरिणी सरणी सरणीव नेहसस्सस्स । भत्तावि हु भचारे नो अणुयत्वेइ भचारं ॥ 4 ॥ भक्खरभाणुभिहाणा दुवेवि पाणप्पिया सुया ताण । नवजोवणाभिरामा रमंति ते काणणाईसु ॥ 5 ॥ अहन्नया वसते उवसंते गिम्हनिवबलं पत्तं । ravitAvalUyavAoliya'mmeNa जणमभिमवंतं ॥ 6 ॥ तो नलिणहारचंदणपंकजलदाइसाहणबलेणं । कहकहवि हु गिम्हवलं रुंभेइ जणो वियंभतं ॥ 7 ॥ ता भाणुभक्खरेहिं वणगहणासन्नवत्तिणि स्र्म्मि। कीलंतेहिं जुबई । दिट्ठा निर्दभरमव्व ॥ 8 ॥ तो तीए रूवसोहाए मोहिया जाव कट्ठनिचिट्ठा । ते ठंति ताव तीएवि सदयं संभासिया एवं ॥ 9 ॥ के साधूनां जुगुप्सया जिनधर्मफले संशयिमनसः । दुःखद्वन्द्वाली जायते यथा नाता भास्करद्विजस्य ॥ 1 ॥ अस्तीह भरतवर्षे कामिनीवदनमिव रचन्धरमणीयम् । सुखधामदीर्घरथ्यं (हिं) नगरं नाम्ना गिरिनगरम् ॥ 2 ॥ शान्तिक्रियासु कुशलो द्विधाऽपि यज्ञ (जन्य) प्रियो द्विजोऽस्ति । स्वच्छन्दोऽपि परवशो नाम्ना विश्वमूतिरिति ॥ 3 ॥ तस्यास्ति प्रिया गृहिणी सरणिः सरणिरिव स्नेह सस्यस्य । भक्तापि खलु मर्तरि नो अनुवर्तते मारम् ॥ 1 ॥ भास्करमान्वभिधानौ द्वावपि प्राणप्रियौ सुतौ तयोः । नवयौवनाभिरामौ रमाते तो काननादिषु ॥ 5 ॥ अथान्यदा वसन्त उपश्चान्ते ग्रीष्मनृपबलं प्राप्तम् । रवितापलतावातालिधर्मेण जनमभिमवत् ॥ 6 ॥ ततो नलिनहारचन्दनपजला दिसा धनबलेन । ककयमपि खलु ग्रीष्मबलं रुणद्धि जनो viz2अम्भमाणम् ॥ 7 ॥ तदा भानुभास्कराभ्यां वनगहनासन्नवर्तिनि सरसि । क्रीडयां युवष् तिर्दृष्टा निर्दम्मरम्मेव ॥ 8 ॥ ततस्तस्या रूपशोभया मोहितौ यावत्काष्ठनिश्चेष्टौ । तौ तिष्ठतस्तावत्तयापि सवयं संभाषितावेवम् ॥ 9 ॥ फौ HEducHI For Personal Private Use Only
Page #232
--------------------------------------------------------------------------
________________ 100 2n तुम्मे कि माया निचेट्टा, ते मणति तुह स्वं । दटुं अदिपुवं एगम्गमणा पलोयंता ॥ 10 ॥ तो सविवार तेसि सोचा परचुचरं परामक0 तरलदिट्ठी । ताण हिययाणि हरि चलिया कमलाणि उन्य्चिन्निउण्॥11॥ तो कुवियव्व तुरंता लम्गा तप्पिटुओ तओ सावि । चे तदिष्टि कथवि लीणा निगुंजम्मि ॥ 12 ॥ तीए दिसाए तेवि हु गच्छता एवमेव मुलमणा । पासंति मुणि एग मयण संपत्चमुचिव ॥ 13 ॥ तो तम्मि दिट्टिविसए संपत्ते तम्मणाउ ओसरिओ । मयणो हरिणो हरिणोच्च ते तओ गरुयभत्तीए ॥ 12 ॥ वंदेऊणं तप्पायपंकयं महुयरन्च संलीणा । देसणमयरंदरसं रसंति परमप्पमोएणं ॥ 15 ॥ अह देसणावसाणे भाणू भाल्य्ल्मिलिय्क्र्क्म्लो। पुच्छेइ तयं साहुं जह भयवं ! मज्म साहेइ ॥ 16 ॥ देहोवि हु तुम्हाणं निवलंछणलंछिओ जहा पवरं । रज्जसिरिमुज्झिऊण तुमे। दिक्खा पवन्नत्ति ॥ 17 ॥ तो एवंविहजोव्वणभरम्मि तरुणियणपत्यणिजम्मि । किं उप्पन वेरम्गकारणं, तो मुणी खि.॥18॥ सययुवां किं जातौ निश्चेष्टो, तौ मणतस्तव रूपम् । दृष्टाऽदृष्टपूर्वमेकाप्रमनसौ प्रलोकमानौ ॥ 10 ॥ ततः सविकारं तयोः श्रुत्वा प्रत्युत्तरं तरसदृष्टिः । तयोर्हृदये हतुं चलिता कमलान्युच्चेतुम् ॥ 11 ॥ ततः कुपिताविव त्वरमाणौ लग्नौ तत्पृष्ठतस्ततः सापि । वञ्चयित्वा तद्दष्टिं कुत्रापि लीना निकुञ्ज ॥ 12 ॥ तस्यां दिशि तावपि हि गच्छन्तावेवमेव भ्रष्टमनसौ । पश्यतो मुनिमेकं मदनं संप्राप्तमूर्तिमिव ॥ 13 ॥ सतस्तस्मिन् दृष्टिविषये संप्राप्ते तन्मनसोऽपसृतः । मदनो हरेईरिण इव तौ ततो गुरुभक्त्या ॥ 14 ॥ वन्दित्वा तत्पादपङ्कजं मधुकराविव संबीनौ । देशनामकरन्दर रसतः परमप्रमोदेन ॥ 15 ॥ अथ देशनावसाने भानुर्मालतलमिलितकरकमलः । पृच्छति तं साधु यथा भगवन् ! या कथयति ॥ 16 ॥ देहोऽपि खलु युष्माकं नृपलान्छनलान्छितो यथा प्रवराम् । राज्यश्रियमुज्झित्वा युष्मानिर्दीय प्रपन्नेति ॥ 17 ॥ तत एवंविषयौवनभरे तरुणीजनप्रार्थनीये । किमुत्पन्नं वैराग्यकारणं, ततो मुनिः कथयति ॥ 18 ॥ सकलमपि भवस्वरूपं विवकिनी banayota mdr। MARRORosc00000000 JainEduca t ional For Personal Private Use Only Mainelibrary.org. //
Page #233
--------------------------------------------------------------------------
________________ 227 peec00000000000 लंपि भवसरूवं विवेइणो जणइ मह 1 रम्गं । केवलदुक्खताओ अवियारिजंतरमणिनं ॥ 19 ॥ उक्त पर "अज्ञस्य सुखदुःखाम्यां मिमा वृत्तिः प्रकाशते । विवेकिनस्तु संसारे दुःखमेव हि केवलम् ॥ सर्व हेममयं यत् पश्यत्युन्मत्तकेशिते । तद्वदज्ञानसंभ्रान्तो मवेऽपि सुखमीयते ॥ " मज्झ विसेसेण पुणो जाया वेरम्गकारणं जाया । भाणू भणेइ कहमिव, मुणीवि तो साइए एवं ॥ 20 ॥ त्याहि- अत्यि इह मरहवासे नयरं सोरियपुरंति पुरपवरं । दुग्गंगसंगयं भूइभूसियं हरसरीरंव ॥ 21 ॥ सूओवि अणुम्गकरो somovi hu myklNkprimukko| dadhammo tattha nivo मज्जा गुणसुंदरी तस्स ॥ 22 ॥ गुणराओ ताण सुओ पत्तो जोवणमियो वसंतौरे । ईसाणचंदरमो कणगई नाम वरधृया ॥ 23 ॥ तीए सयवरो, सो तत्थ गओ सुहडविंदपरियरिओ । निवदिन्नावासाओ सयंवरामंडवे पत्तो ॥ 24 ॥ अनेवि ॥4॥ तत्य अहमहमिगाए निवनिवहनंदणा गुणिणो । उब्भडकयसिंगारा सयंवरामंडवे पत्ता ॥ 25 ॥ उचियपरिवारजुचो उचिए देसम्मि वैराग्यम् । केवलदुःखत्वादविचार्यमाणरमणीयम् ॥ 19 ॥ मम विशेषण पुनर्जाता वैराग्यकारणं जाया। भानुर्मणति कथमिव, मुनिपि ततः कथयत्येवम् ॥ 20 ॥ अस्तीह भरतवर्षे नगरं शौर्यपुरमिति पुरप्रवरम् । दुर्गाङ्गसंगतं भूतिभूषितं हरशरीरमिव ॥ 21 ॥ सूरोऽप्यनुप्रकरः सोमोपि खलु मृग (मद) क्ल्पीर्मुक्त्ः। दृढधर्मस्तत्र नृपो मायर्या गुणसुन्दरी तस्य ॥ 22 ॥ गुणराजस्तयोः सुतः प्राप्तो यौवनमितो वसन्तपुरे । / ईशानचन्द्रराजस्य कनकवती नाम बरदुहिता ॥ 23 ॥ तस्याः स्वयंवरः, स तत्र गतः सुभ्त्त्वृन्द्प्रिकार्त्ः। नृपदत्तावासात् स्वयंवरामण्डपे 2 प्राप्तः ॥ 24 ॥ अन्येऽपि तत्राहमहमिक्रया नृपनिवहनन्दना गुणिनः । कृतोद्भशृङ्गाराः स्वयंवरामण्डपे प्राप्ताः ॥ 25 ॥ उचितपरिवारयुक्त । उचिते देश आसन उचिते । आगत्योपविष्टो राजेशानचन्द्रोऽपि ॥ 26 ॥ धात्रीप्रतिहारीभिः सहिताऽऽदेशतो narendrasya । Agatya kanaka 0000000000 Jain Education international For Personal & Private Use Only ,
Page #234
--------------------------------------------------------------------------
________________ 228 मका आसणे उचिए। आगंतु उबविछो राया ईसाणचंदोवि ॥ 26 ॥ धाईपडिहारीहि सहिया आएसओं नरिंदस्म । आगंतुं कणगवई uka00 kTiA aNayaphyamale // 27 // to वीए तिरियपसरियकडक्खरज्जूर्हि संजमेऊण । गुणरायो नियहियए पक्खितो तक्खणं चेव्॥28॥ 11 ॥ तेणवि तम्गयलोयणपणेण दट्ठण तीए तं ललियं । मै अणुरत्ता एसत्ति चितियं नूण जंभणियं ॥ 29 ॥ निद्धमहुरा य दिट्टी अलस गमणं वियंमणं अहियं । इयएवमाइभावा पियाणुरायं निवेयंति ॥ 30 ॥ एत्थंतरम्मि कुमरीए रायलोयं पयंसिर्ड ल्गा। गोत्ताइसमुकिवणषुव्वं पडिहारिया जाव ॥3shaa ता कुमरी तीए पुरो पियराण ईसिमलियच्छिपुडा । सहसच्चिय अपडुत्तं पयंसिङ निय्स्रीर्स्स्॥32॥ निययावासम्मि गया कुमरी किर पीडियत्ति मूलेण । जणणीपमुहजणेणं उवयरिया ओसहाईहिं ॥ 33 ॥ तो राया उठे जोडियकरसंपुडो नरिंदजण । वज्जरै अपडदेहा कणगवई अज्ज वो मज्झ ॥ 34 ॥ काऊण गुरुवरोहं आवासे इंतु ताव जावेसा । संजायै दिदेहा अम्हं तुम्हं च पुन्नेहिं ॥ 35 ॥ एवं हउत्ति तओ सयंवरामंडवाउ ते सव्वे । नियआवासेसु मया रायावि गओसभवत्युपविष्टां जनकपादमूळे ॥ 27 ॥ ततस्तस्यास्तिर्यक्प्रसृतकटाक्षरज्जूभिः संयम्य । गुणराजो निजहृदये प्रक्षिप्तस्तत्क्षणमेव ॥ 28 ॥ तेनापि तद्तलोचनमनसा दृष्ट्वा तस्यास्तल्ललितम् । मय्यनुरक्तैषति चिन्तितं नूनं यद् मणितम् ॥ 29 ॥ स्निग्धमधुरा च दृष्टिरलसं गमनं विजम्मणमधिकम् । इत्येवमादिभावाः प्रियानुरागं निवेदयन्ति ॥ 30 ॥ अत्रान्तरे कुमारी राजलोकं प्रदर्शयितुं ल्ग्ना। गोत्रादिसमुत्कीर्तनपूर्व प्रतिहारी यावत् ॥ 31 ॥ तावत् कुमारी तस्याः पुरः पित्रोरीषन्मुकुलितालिपुटा । सहसैवापटुत्वं प्रदर्श्य निजशरीरस्य ॥ 32 ॥ निजकावासे 18॥गता कुमारी किल पीडितेति शुलेन । जननीप्रमुखजनेनोपचरितौषधादिभिः ॥ 33 ॥ ततो राजोत्थाय योजितकरसंपुटो नरेन्द्रजनम् । कथय त्यपटुदहा कनकवत्यद्य ततो मम ॥ 3 ॥ कृत्वा गुर्ववरोधमावासे भवन्तु ताव्द्याव्देस्सा। संबायते दृढदेहाऽस्माकं युष्माकं च पुण्यः ॥ 35 ॥ 0000000AR 6 // 114 // Jain Educat i onal For Personal & Private use only . nelibrary.org
Page #235
--------------------------------------------------------------------------
________________ ANGANA 229 | वणम्मि ॥ 36 ॥ एत्तो संझासमए जामिलयसझ्या बहिं एका । मज्झिमवया वयंसी कुमरीए पेसिया ॥ 37 ॥ गुणरायस्स सयासे । अप्पइ सा चित्तपट्टियं तस्स । विरहावत्यादुत्यं सो पिच्छइ तत्य तं कुमरिं ॥ 38 ॥ पठति च सा । अमयतणू तीए तुपे सुहय ! नि। हिचो मणे पलित्तं च । तं दहै तीए देहं अमयम्मि विसं स्मुप्त्र्॥39॥ ततश्च । ऐनिम्मलं अणम्यं मुवित्तमुत्ताणुसंगयं गरुय । गुण आहारं हारं तदप्पियं तीए हिययंव ॥ 40 ॥ नियवच्छालंकारं करेसु इय तीए जंपिए कुमरो । तं तह काउं तुटेण तीए कुमरीकए निययं ॥ 41 ॥ सव्वंगियमामरणं दिवं, एचो य तीए संलतं । तुम्मेहि सम इह अत्थि किंपि क्त्तव्यमेगंते ॥ 42 ॥ तत्तो य कुमरदिट्ठीए चोइओ उडिओ जणो स्व्वो। तो वित्रचो तीए कुमरो, विनवै इय कुमरी ॥ 43 ॥ जीक्यिमायत्तं तुम्ह किंतु मह नाह! मंदभागाए । तुम्ह सरीरे संभोगजोगया कैवयदिणंते ॥ 44 ॥ भोगतरायकारणविगमे होहित्ति तुज्य ख्न्न्त्य्ण्। सहसा अपडुत्तं दंसि एवं भवत्विति ततः स्वयंवरामण्डपात् ते सर्वे । निजकावासेषु गता राजापि गतः स्वमवने ॥ 36 ॥ इतः संध्यासमये यामिकसूचिता बहिरेका । मध्यमवया क्यस्या कुमार्या प्रेषिता छन्नम् ॥ 37 ॥ गुणराजस्य सकाशेऽर्पयति सा चित्रपट्टिकां त्स्मै। विरहावस्थादुःस्थां स पश्यति तत्र तां कुमारीम् ॥38॥अमृत्त्नुस्त्या त्वं सुभग ! निहितो मनसि प्रदीप्तं च । तद् दहति तस्या देहममृते विषं समुत्पन्नम् ॥ 39 ॥ अतिनिर्मलमन सुवृत्तमुक्तानुसंगतं गुरुम् । गुणाधारं हारं तदर्पितं तस्या हृदयमिव ॥ 40 ॥ निजवक्षोऽलंकारं कुरुष्वति तया जल्पिते कुमारः । तत् तथा कृत्वा तुष्टेन तस्यै कुमारीकृते निजकम् ॥ 41 ॥ सर्वाङ्गीणमाभरणं दत्तं, इतश्च तया संलप्तम् । युष्माभिः सममिहास्ति किमपि वक्तव्यमेकान्ते ॥ 42 ॥ ततश्च कुमारदृष्टया चोदित उत्थितो जनः सर्वः । ततो विज्ञप्तस्तया कुमारी, विज्ञपयतीति कुमारी ॥ 43 ॥ जीवि Jain Educa t ional For Personal & Private Use Only ainelibrary.org
Page #236
--------------------------------------------------------------------------
________________ 230 0ca0 ma0का 115 ॥ 1॥ ऊण लोयाण ममम्मि ॥ 45 ॥ अज्ज सयंवरमाला नो पक्खित्ता, प्भाय्स्म्य्म्मि। खिवियम्चा इस दुईवयणं सुणिऊण तयभिमुहं ॥ 46 ॥ भणइ गुणरायकुमरोजइवि हु ऐदुकरं इमं मज्झ । जं तीइ असंभोगो तहवि हु आणवै जं कुमरी ॥ 47 ॥ तं चैव पमाणं इस विसजिया सा गया य तप्पासं । तब्बुत्तो सन्चो कहिओ कुमरीए एगते ॥ 48 ॥ तो बीयदिणे तीए सयंवरामंडवम्मि तकंठे । निवचकसमक्खं चिय खित्ता कुसुमाण व्र्माला॥49॥ सव्वं नरिंदचकं सम्माणे विसज्जियं रना । गुणरायकुमारेणं परिणीया सा निवगरुहा ॥ 50 ॥ कैवयदिणावसाणे पत्तो सोरियपुरम्मि सह तीए । गुरुयणकओवयारा मुक्का सा अन्नधवलहरे ॥ 51 ॥ कुमरोवि नियावासे पत्तो मित्तेहिं परिगओ तत्थ । दोगुंदगोव्व देवो कीलेइ विच्चित्तकीलाहिं ॥ 52 ॥ तो पैदिणंपि गच्छइ तब्भवणे रमै विविहकीलाहिं । तीए सम पीईए दिणाणि गच्छंति कुमरस्स ॥ 53 ॥ न य तीए अभिप्पायं लक्खइ सुवियक्खणोवि व्र्कुम्रो। तचो य तमायत्तं तब किन्तु मम नाथ ! मन्दभाग्यायाः । तव शरीरे संभोगयोग्यता कतिपयदिनान्ते ॥ 44 ॥ भोगान्तरायकारणविगमे मविष्यतीति तव कथनार्थम् । सहसाऽपटुत्वं दर्शयित्वा लोकानां मध्ये ॥ 45 ॥ अद्य स्वयंवरमाला नो प्रतिक्षा, प्रभातसमये । क्षेप्तव्येति दूतीवचनं श्रुत्वा तदमिमुखम् ॥ 46 ॥ मणति गुणराजकुमारो यद्यपि खल्वतिदुष्करमिदं मम । यत् तयाऽसंभोगस्तथापि खल्वाज्ञापयति यत्कुमारी ॥ 47 ॥ तदेव प्रमाणमिति विसृष्टा सा गता च तत्पार्श्वम् । तद्वृत्तान्तः सर्वः कथितः कुमार्या एकान्ते ॥ 48 ॥ ततो द्वितीयदिने तया स्वयंवरामण्डपे त्त्क्न्न्त्थे। नृपचक्रसमक्षमेव क्षिप्ता कुसुमानां वरमाला ॥ 49 ॥ सर्व नरेन्द्रचक्रं सम्मान्य विसृष्टं राज्ञा । गुणराजकुमारेण परिणीता सा नृपाङ्गहा ॥ 10 ॥ | कतिपयदिनावसाने प्राप्तः शौर्यपुरे सह तया । कृतगुरुजनोपचारा मुक्ता सान्यधवलगृहे ॥ 51 ॥ कुमारोऽपि निजावासे प्राप्तो मित्रः परिजागतस्तत्र । दौगुन्दुक इव देवः क्रीडति विचित्रक्रीडामिः ॥ 52 ॥ ततः प्रतिदिनमपि गच्छति तदबने रमते विविधक्रीडाभिः । तया समं 1 Jain Educ For personal Private Use Only Dainelibrary.org
Page #237
--------------------------------------------------------------------------
________________ Jain Educatio 231 so विमूरै केण उवाएण सो नेओ ॥ 54 ॥ किश्च । कि जोन्त्रणेण किं वा घणेण किं जीविएण रूवेण । जै मे सयं न लग्गइ एसा । उकंठिया कंठे ? ॥ 55 ॥ अनम्मि दिने नियमंदिरद्वियं पणमिऊण पडिहारो । विन्नवर कुमारं जह दुवारपरिसंठिओ पुरिसो ॥ 56 ॥ सियचंदणकयतिलओ सियवत्थनियंसणो कुसुमहत्यो । अहिलसइ दंसणं तुम्ह सामि ! को तत्थ आएसो 1 ॥ 57 ॥ मुंच लहुं इय भणिए पवेसिओ आसणम्मि दिनम्मि । उवविट्ठो आभट्टो कत्तो भण केण कज्जेण 1 ॥ 58 ॥ तेण भणियं महायस ! जसहरनामेण सिद्धपुत्रेण । मह दिन्ना वरविज्जा विहिया मे पुव्वसेवावि ॥ 59 ॥ बारस वरिसाई, तओ तुज्झ पसाएण सिज्झिही सावि । कुमरेण तओ भणियं किं फलमेईए, सो भै ॥ 60 ॥ नहयलगमणं घणकणयसंपया कामरूवकरणं च । लाभाइपरित्राणं सिद्धाए हवै विज्जाए ॥ 61 ॥ भणियं कुमरेण तओ जं कायव्वं मए तयं भणसु । सो भणइ एगराई मह उत्तरसाहगो होसु ॥62 ॥ पडिवनं कुमरेण परोवयारिकर सियचिप्रीत्या दिनानि गच्छन्ति कुमारस्य ॥ 53 ॥ न च तस्या अभिप्रायं लक्षयति सुविचक्षणोऽपि वरकुमारः । ततश्च स खिद्यते केनोपायेन स ज्ञेयः ॥ 54 ॥ किं यौवनेन किंवा घनेन किं जीवितेन रूपेण । यदि मे स्वयं न लगत्येषात्कण्ठिता कण्ठे ? ॥ 55 ॥ अन्यस्मिन् दिवसे निजमन्दिरस्थितं प्रणम्य प्रतिहारः । विज्ञपयति कुमारं यथा द्वारपरिसंस्थितः पुरुषः ॥ 56 ॥ सितचन्दनकृततिलकः सितवस्त्रनिवसनः कुसुमहस्तः । अभिलषति दर्शनं तव स्वामिन्! कस्तत्रादेशः 1 ॥ 57 ॥ मुञ्च लध्विति भणिते प्रवेशित आसने दत्ते । उपविष्ट आभाषितः कुतो भण केन कार्येण ! ॥ 18 ॥ तेन मणितं महायशः ! यशोधरनाम्ना सिद्धपुत्रेण । मां दत्ता वरविद्या विहिता मया पूर्वसेवापि ॥ 59 ॥ द्वादश वर्षाणि ततस्तव प्रसादेन सेत्स्यति सापि । कुमारेण ततो मणितं किं फलमेतस्याः, स भणति ॥ 60 ॥ नमस्तलगमनं धनकनकसंपत् कामरूपकरणं च । लाभादिप। रिज्ञानं सिद्धायां भवति विद्यायाम् ॥6 1 ॥ मणितं कुमारेण ततो यत् कर्तव्यं मया तद् भ्न्न्। स भणत्येक्रात्रे ममोत्तरसाधको bhava ॥ 62 ॥ For Personal & Private Use Only nelibrary.org
Page #238
--------------------------------------------------------------------------
________________ 232 भाभका 16 तेण । परपत्थणाए जहा कि किन कुणंति सप्पुरिसा ॥ 6 ॥ अह सो कयविहिकवओ पचो कुमारेण सह मसाणम्मि । रयणी00 यरसंकिने जमगेहसमे महाभीमे ॥ 64 ॥ किण्हचउद्दसिरयणीनिसीइसमयम्मि, मंडलं लिहियं । पज्जालियो यजलणो तम्मझे खैर। कडेहिं ॥ 65 ॥ रत्तकणवीरचंदणगुग्गुलमाईहिं जाव सो जावं । देइ तहिं कुमरो पुण करवालकरो पुरो ठगइ ॥ 66 ॥ ताव सहसत्ति कोवि हु उत्तरआसाए अणुचरविरूवो । आगच्छंतो दिवो महानिहाउव्व हक्काहि ॥ 67 ॥ विहडंतो गिरिकूर्3e कलयलरवेहिं भरियनह। विव्रो। पलयानलसारिच्छो मुहेण जालाओ millNto॥68॥ dappubhaDasappaphaDAkaDappamauDo sumNglaaruudo| डमडमियडमरुयाडोवढा। मरो रोसरत्तच्छो ॥ 69 ॥ कुडिलकविलकेसो नासियासेसवेसो ऐमसिसमदेहो सदविक्खित्तमेहो । पणयसुहनिहाणो मेहनायाभिहाणो । करकलियकवालो खित्तवालो करालो ॥7॥प्त्तो सो ऐरुटो जंपइ रे रे अणज्ज ! अज्जवि य । इत्येव तुम चिट्ठसि अणनुन्नाओ प्रतिपन कुमारेण परोपकारैकरसिकचित्तेन । परप्रार्थनया यस्मात् किं किं न कुर्वन्ति सत्पुरुषाः ! ॥ 13 ॥ अथ स कृतविधिकवचः प्राप्तः कुमारेण सह श्मशाने । रजनीचरसंकीण यमगेहसमे महाभीमे ॥ 6 ॥ कृष्णचतुर्दशीरजनीनिशीथसमये, मण्डलं लिखितम् । प्रज्वलितश्च ज्वलनस्तन्मध्ये खदिरकाढुः ॥ 15 ॥ रक्तकरवीरचन्दनगुग्गुलादिभिर्यावत् स जापम् । ददाति तत्र कुमारः पुनः करवालकरः पुरस्तिष्ठति ॥ 66 ॥ तावत् सहसति कोऽपि पुत्तराशायामनुत्तरविरूपः । आगच्छन् दृष्टो महानिघात इव हामिः ॥ 17 ॥ विघटयन् गिरिकूटान् कलकलरवैर्भूतनभोविवरः । प्रलयानलसदृशो मुखेन ज्वाला मुञ्चन् ॥ 18 ॥ दपोद्भटसर्पफटासंघातमुकुटः सुमागरूढः । डमडमितडमरुकाटोपडा मरो रोषरक्ताक्षः ॥ 19॥ कुटिलकपिलकेशो नाशिताशेषद्वेभ्योऽतिमषिसमदेहः शब्दविक्षिप्तमेघः । प्रणतसुखनिधानं मेघनादाभिधानः करकाल 2 तकपालः क्षेत्रपालः करालः ॥ 70 ॥ प्राप्तः सोऽतिष्टो जल्पति रे रेऽनार्य ! अद्यापि च । अत्रैव त्वं विछयननुज्ञातो मया धृष्ट ! ॥ 71 ॥ अन् ManaNewww o vembe For Personal & Private Use Only Alinelibrary.org
Page #239
--------------------------------------------------------------------------
________________ 233 MS00004 मए पिट ! ॥ 71 ॥ साहेसि एत्य विजं मह पूयमकाउमिच्छसि ब्सिदि। न इवसि ता तुममिहि ता इटुं सरसु रे देवं ॥ 72 ॥ एसोवि रायतणो तुमए वेयारिओ अविणयस्स । अणुहवौ फलं वरओ अहव कुसंगोन किं कुणै ? ॥ 7 ॥ तव्वयणायन्त्रणजायकोवकुमरेणं पमणिओ एवं । रे रे निल्लज्ज अहम्म ! अज्ज स्टो जमो तुज्य । / 74 ॥ पासपरिसंठिए मै इमस्स सकोपि कुणै किं विग्धं ? / इय एवं जपंतो पत्तो कुमरो तयासने ॥ 75 ॥ पमणि अणज्ज ! किं पलविएण जै अत्यि पोरिस तुज्य । अभिडसु मै सद्धं अवणेमोजेण तुह गन्वं ॥ 76 ॥ अमरिसवसेण तो सो चलियो तस्संमुहं असत्यं तं । दद्दु कुमरो खम्गं मिल्लै दूरेण तो शत्ति ॥ 77 ॥ निविडीकुणै कडिल्लं सकेसपासं तो य तेण समं । जुझंतो हयहिययं काउं तं कुणै गयदपं ॥ 78 ॥ इत्तो विज्जादेवी । समागया तत्य तं दर्दु । पभणइ कुमार ! सिद्धा सचिवधणस्स तुज्य अहं ॥ 79 ॥ किं तुह कीरौ साहसु, कुमरेणं पभणिया इमं । साक्ष्यस्यत्र वियां मम पूजामकृत्वेच्छसि च्सिद्धिम्। न भवसि तावत्वमिदानी तस्मादिष्टं स्मर रे देवम् ॥ 72 ॥ एषोऽपि राजतनयस्त्वया प्रतारितोऽविनयस्य । अनुभवतु फलं वराकोऽथवा कुसङ्गो न किं करोति ! ॥ 73 ॥ तद्वचनाकर्णनजातकोपकुमारेण प्रमणित एवम् । रे रे निलज्ज ! अधर्म ! अब रुष्टो यमस्तव ॥ 74 ॥ पार्श्वपरिसंस्थिते मय्वस्व शक्रोऽपि करोति किं विघ्नम् । इत्येवं जल्पन् प्राप्तः कुमारस्तदासन्ने ॥ 75 ॥ प्रमणत्यनार्य ! किं प्रलपितेन यद्यस्ति पौरुषं तव । संगच्छस्व मया सार्धमपनयामि येन तव गर्वम् ॥ 76 ॥ अमर्षवशेन ततः स चलितस्तत्संमुखमशनं तम् । दृष्ट्वा कुमारः खड्गं मुञ्चति दूरेण ततो अयिते ॥ 77 ॥ निबिडीकरोति कटीभवं सकेशपाशं ततश्च तेन समम् । युध्यमानो हतहृदयं कृत्वा तं करोति गतदर्पम् ॥ 78 ॥ इतो विद्यादेवी समागता तत्र तं दृष्ट्वा । प्रभणति कुमार ! सिद्धा सत्त्वेकवनस्य तवाहम् ॥ 79 ॥ किं तव क्रियतां कथय, कुमारेण प्रभणितेदं देवी । एतस्य त्वं सिध्य संपादय वाञ्छितमर्थम् ॥ 40 ॥ तव साहाय्येनैव DOORDARAMMARom Jain Education international For Personal & Private Use Only
Page #240
--------------------------------------------------------------------------
________________ 234 दादेवी । एयस्स तुम सिज्झ साडसु वंछियं अत्यं ॥8॥तुः साहेजेणं चिय सिद्धा हमिमस्स, किपि भण अनं । तो कणगवईभोसु00 भक0 गंतरायहेउं स पुच्छेइ ॥ 81 ॥ सा उवओगं दाउं जंपइ एयं सयंपि जाणिहिसि । कामियरूवधरत्तेण तं चतुह हौ मह वयणा ॥ 82 ॥ 1117 तेणं महापसाए भणिए देवी गया नियट्ठाणे । सिद्धेणं गुणराओ सप्पणयं तो इमं भणिओ ॥ 83 ॥ तुम्हाणुभावओ च्चिय समीहियत्थो मए समणुपत्तो । तो आएसो दिजौ निद्देसकरस्स मह कोई ॥ 84 ॥ भणइ कुमारो विलसह इच्छाए एस तुम्ह आएसो । सो भणइ सुमरियव्चो कत्थइ कजे तहावि अहं । / 85॥ इस भणि सोवि गओ कुमरो पक्खालिऊण नियदेई । निययावासम्मि गओ मोत्तूणं रयणिवत्थाणि ॥ 86 ॥ काऊण सिंगारं कणगवईमंदिरम्मि सो पत्तो । पच्चूसे विविहाहि कहाहि गमिऊण खणमेगं ॥ 87 ॥ नियमवणे संपत्तो गमिउं दिवसं गओ य रयणीए । माणुसचक्खुअगोयररूवं काऊण एगागी ॥ 88 ॥ कणगवईए भवणे खग्गसहाओ गिहस्स उवरिम्मि । जा चिटै कणगवईवि ताव तत्थेव संपत्ता ॥ 89 ॥ दासीजुयलेण समं भणेइ हे सुयणु ! कित्तिया रयणी । दासी सिद्धाहमस्य, किमपि भणान्यत् । ततः कनकवतीभोगान्तरायहेतुं स पृच्छति ॥ 81 ॥ सोपयोग दत्त्वा जल्पत्यतत्स्वयमपि ज्ञास्यास । का-1| मितरूपधरत्वेन तच्च तव भवतु मम वचनात् ॥ 82 ॥ तेन महाप्रसादे भणिते देवी गता निनस्थाने । सिद्धेन गुणराजः सप्रणयं तत इदं म-11 णितः ॥ 83 ॥ तवानुभावत एव समीहितार्थो मया समनुप्राप्तः । तत आदेशो दीयतां निदेशकरस्य मम कोऽपि ॥ 84 ॥ मणति कुमारो । विलसतेच्छयैष तवादेशः । स भणति स्मर्तव्यः कुत्रापि कार्ये तथाप्यहम् ॥ 8 ॥ इति भणित्वा सोऽपि गतः कुमारः प्रक्षाल्य निजदेहम् । निजावासे गतो मुक्त्वा रजनिवस्त्राणि ॥ 86 ॥ कृत्वा शृङ्गारं कनकवतीमन्दिरे स प्राप्तः । प्रत्यूषे विविधाभिः कथामिर्गमयित्वा क्षणमेकम् ॥ 87 ॥ निजभवने संप्राप्तो गमयित्वा दिवसं गतश्च रजन्याम् । मानुषचक्षुरगोचररूपं कृत्वैकाकी ॥ 8 ॥ कनकवत्या भवने खड्सहायो ॥8॥117 ॥ Jain Educ a tional For Personal & Private Use Only S a inelibrary.org
Page #241
--------------------------------------------------------------------------
________________ 235 भणइ निसीहो आगमवेला विमाणस्स ॥ 9 ॥ तो तीइ मग्गिओ व्हाणसाडओ खालियं नियं अंगं । पट्टेसुएण लहिय कयंगराया सुनेवत्था ॥ 91 ॥ विविहालंकारधरा जा अच्छइ ता विमाणमणुपत्तं । तत्थ चडियाओ ताओ कुमरोवि अदिस्सरूवधरो ॥ 12 ॥ तो उत्तरदिसिहुत्तं मणव सिग्य अविग्घओ गतुं । सरतीरे ओइन्नं विमाणमह नंदणवणम्मि ॥ 93 ॥ विज्जाहररायावि हु दिट्ठो कुमारेण चूयहिट्टम्मि । नीहरिय विमाणाओ कणगई तस्स पासम्मि ॥ 94 ॥ संपत्ता नमिऊणं तस्स य आणाइ तत्व उवविठ्ठा । थेववेलाए पत्ता अन्नावि तिनि कुमरीओ ॥ 95 ॥ रैरंभारुवाओ उन्भडनवजोव्वणाभिरामाओ । उबविट्ठाओ ताओ खेयरनाहं पणमिजण ॥ 96 ॥ थेववेलाए खयरो सुइभूओ नियसियामलदुगलो । पन्नतिदेविभवणे पत्तो नमिऊण पनि ॥ 97 ॥ तेणारद्धो जावो आलिहियं मंडलंपि घुसिणेण । भूसन्नाणुनाया तित्रिवि कुमरीओ नमिऊण ॥ 98 / / एका सारै वीणं एका वन करेइ महुरसरं । एक्का गृहस्योपरि । यावत्तिष्ठति कनकवत्यपि तावत्तत्रैव संप्राप्ता ॥ 89 ॥ दासीयुगलेन समं भणति हे सुतनु ! कियती रजनिः । दासी मणति नि। शीथ आगमवेला विमानस्य ॥ 90 ॥ ततस्तया मार्गितः स्नानशाटकः क्षालितं निजमङ्गम् । पट्टांशुकेन रूक्षयित्वा कृताङ्गरागा सुनेपथ्या ॥ 9 ॥ विविधाल कारधरा यावदास्ते तावद्विमानमनुप्राप्तम् । तत्र चटिते ते कुमारोऽप्यदृश्यरूपधरः ॥ 12 ॥ तत उत्तरदिगभिमुखं मन इव शीघ्रमविघ्नतो गत्वा । सरस्तीरेऽवतीर्ण विमानमथ नन्दनवने ॥ 93 ॥ विद्याधरराजापि खलु दृष्टः कुमारेण चूतस्याधः । निःसृत्य विमानात् कनकवती तस्य पावें ॥ 14 ॥ संप्राप्ता नत्वा तस्य चाज्ञया तत्रोपविष्टा । स्तोकवेलया प्राप्ता अन्या अपि तिसः कुमार्यः ॥ 95 ॥ रतिरम्भारूपा उद्भटनवयौवनाभिरामाः । उपविष्टास्ताः खेचरनाथं प्रणम्य ॥ 16 ॥ स्तोकवेलया खचरः शुचिभूतो निवसितामलदुकूलः । प्रज्ञप्तिदेवीमवने प्राप्तो नत्वा प्रज्ञप्तिम् ॥ 97 ॥ तेनारब्धो जाप आलिखितं मण्डलमपि घुसणेन । भ्रसंज्ञानुज्ञातास्तिस्रोऽपि कुमायों नत्वा ॥ 98 ॥ &000000000000000 in Education For Personal Private Use Only relibrary.org
Page #242
--------------------------------------------------------------------------
________________ ma0ca0 1118/ Jain Educatio 236 वायर्3a वंसं एवं तर्हि ताहि विहियम्मि ॥ 99॥ कणगवई नच्चणवारौचि कलिऊण कच्छियं पत्ता । नञ्च सहावभावं विचित्तकरणंगहारेहिं ॥ 100 ॥ कणगवईए सरहसपणच्चणा तुट्टिऊण किंकणिया । पडिया कुमरपर्यंते तेणवि संगोविडं घरिया ॥ 101 ॥ तो रंगुतिन्नाए तीए सव्वत्थ सा गविद्वावि । नो दिट्ठा, सव्वाओ विसज्जियाओ य अह तेण ॥ 102 ॥ नियनियविमाणचडियाउ ताउ सव्वाउ नियनियगिहेसु । संपत्ताउ खणेणं कुमरो उण तव्विमाणाउ ॥ 103 ॥ अहिस्संतो तीए तम्मिहदाराउ उत्तरंऊण । निययावासम्मि गओ रयणीए चरमपहरम्मि ॥ 104 ॥ पच्चूसे उद्विचा तकालावस्सयं विहेऊण । नियमैसागरमंतिस्स अप्पिया किंकिणी हत्थे ॥ 105 ॥ भणिओ कणगवईए अप्पिज्जसु मज्झ वयणओ चैव । तो तभवणम्मि गया ते दठ्ठे उट्ठए सावि ॥ 106 ॥ सयमासणं समप्पइ सयमवि उवविसर तस्समीवम्मि । तो सारजूयं रमिउं कुमरीकुमरेहिं पारद्धं ॥ 107 ॥ हारंतम्मि कुमारे कणगवई भणइ किंपि एका स्वारयति वीणामेका वर्ण करोति मधुरस्वरम् । एका वादयति वंशमेवं तत्र ताभिर्विहिते ॥ 99 ॥ कनकवती नर्तनवार इति कलयित्वा कच्छिकां प्राप्ता । नृत्यति सहावभावं विचित्रकरणाङ्गहारैः ॥ 100 ॥ कनकवत्याः स रभसप्रनर्तनात् त्रुटित्वा किङ्किणी । पतिता कुमारपादान्ते तेनापि संगोप्य धृता ॥ 101 ॥ ततो रङ्गोत्तीर्णया तया सर्वत्र सा गवेषितापि । नो दृष्टा, सर्वा विसृष्टाश्याथ तेन ॥ 102 ॥ निजनिजविमानचटिवास्ताः सर्वा निजनिजगृहेषु । संप्राप्ताः क्षणेन कुमारः पुनस्तद्विमानात् ॥ 103 ॥ अदृश्यमानस्तया तद्गृहद्वारादुत्तीर्य । निजावासे गतो रजन्याश्वरमप्रहरे ॥ 104 ॥ प्रत्यूषे उत्थाय तत्कालावश्यकं विधाय । निजमतिसागरमन्त्रिणोऽर्पिता किङ्किणी हस्ते ॥ 101 ॥ मणितः कनकवत्या अर्पयेर्मद्वचनत एव । ततस्तद्भवने गतौ तौ दृष्ट्रोचिष्ठति सापि ॥ 106 ॥ स्वयमासनं समर्पयति स्वयमप्युपविशति तत्स|मीपे । ततः शारबूतं रमथितुं कुमारीकुमाराम्यां प्रारब्धम् ॥ 107 ॥ जीवमाने कुमारे कनकवतो मणाते किमपि सारय । तदा कुमारेण bha For Personal & Private Use Only bha0 ka0 / 118 ainelibrary.org
Page #243
--------------------------------------------------------------------------
________________ Jain Education 237 सारेहि । वा कुमरेण मनिओ मंती मैसागरो एयं ॥ 108 ॥ गहणयमप्पसु, तो तेण अप्पिया किंकिणी रयणरुइरा । कडवट्टीओ तीए करम्मि तो तीए खा दठ्ठे ॥ 109 ॥ पञ्चभिनाया हा ! कत्थ पाविया, पुच्छिओ भणइ पडिया कि । कत्थं परसे पत्ता, सो भणइ जत्य ते पढिया ॥ 110 ॥ सा भणइ न याणामी, कुमरो जंपेइ एस नेमित्ती । भूयभविस्सं जाणइ ता पुच्छ्सु जत्थ ते पडिया ॥ 111 ॥ तो पुच्छर कणगनई सचिवं, ये कहसु, तेणभिप्पायं । नाऊण कुमरतणयं भणियं कल्ले कहिस्सामि ॥ 112 ॥ खिल्लेंडं स्वणमेगं तहेव सो तो गजो निययभवने । अत्यमिए दिणनाहो रयणीए पढमपहरम्मि ॥ 113 ॥ संपत्तो तब्भवणे पुणोवि सा पत्थिया जहा पुव्विं । कुमरोवि तहेव तो तत्थेव मयाई सव्वाई ॥ 114 ॥ पुव्वक्कमेण खयरेण जावहोमाइयम्मि पारद्धे । आरद्धं पिच्छणयं कुमरीहि तत्थ कगई ॥ 115 ॥ वी वाएइ तओवक्खित्तमणाए तीए कुमरेण । वामचरणाओ सिग्घं अवहरियं नेउरं तत्तो ॥ 116 ॥ तो पिच्छणए णितो मन्त्री मतिसागर एतस्यै ॥ 108 ॥ ग्रहणकमर्पय, ततस्तेनार्पिता किङ्किणी रत्नरुचिरा । कटीपट्टतस्तस्याः करे ततस्तया सा दृष्ट्रा ॥ 109 ॥ प्रत्यभिज्ञाता हा ! क्व प्रापिता, पृष्टः भणति पतिता क्व ? | क्व प्रदेश प्राप्ता, स भणति यत्र ते पतिता ॥ 110 ॥ सा भणति न जानामि कुमारो जल्पत्येष नैमित्तिकः । भूतभविष्यज्जानाति तस्मातृच्छ यत्र ते पतिता ॥ 111 ॥ ततः पृच्छति कनकवती सचिवं, मां कथय, तेनाभिप्रायम् । ज्ञात्वा कुमारस्य भणितं कल्ये कथयिष्यामि ॥ 112 ॥ क्रीडयित्वा क्षणमेकं तथैव स ततो गतो निजभवने । अस्तमिते दिननामे रजन्याः प्रथमप्रहरे ॥ 113 ॥ संप्राप्तस्तद्भवने पुनरपि सा प्रस्थिता यथा पूर्वम् । कुमारोऽपि तथैव ततस्तत्रैव गताः सर्वे ॥ 114 ॥ पूर्वक्रमेण खचरेण जपहोमादिके प्रारब्धे । आरब्धं प्रेक्षणकं कुमारीभिस्तत्र कनकवती ॥ 115 ॥ वीणां वादयति ततोऽवक्षिप्तमनसस्तस्याः कुमारेण । बामचरणात् शीघ्रमपहृतं नूपुरं ततः ॥ 116 ॥ ततः प्रेक्षणके वृत्ते भणिता दासी हले ! गवेषय । केनापि प्रच्छन्नेनापहृतं नूपुरं For Personal & Private Use Only inelibrary.org
Page #244
--------------------------------------------------------------------------
________________ su0ca0 | 119 / Jain Educat 238 vitte भणिया दासी इले ! गवेसेह । केणवि पच्छन्नेणं अवहरियं नेउरं मज्झ ॥ 117 ॥ तो रंगगओ लोओ पुट्ठो दासीए विणयपणयाए । नो कत्थवि उवलद्धं सुट्ठगविद्वेपि तं तत्थ ॥ 118 ॥ पुव्वकमेण तत्तो नियनियठाणम्मि ताई पत्ताई । कुमरोवि नियावासे सुत्तो तत्तो भाय ॥ 119 ॥ आवस्सयं विहेडं तत्तो मैसागरस्स अप्पेडं । तं नेउरं तहेव य पत्तो भज्जाए भवणम्पि ॥ 120 ॥ कुमरो कओवयारो उबविट्ठो सावि तत्थ उब्वित्त्त्था। पारद्धा तो गोट्ठी समस्सपरिपूरणाईया ॥ 121 ॥ कुमरेण पढियं । पडुपवणाइयपउमिणि! दलतरलं जीवियं च पेम्मं च जीवाणं जुव्वणवणं (तओ तीए सुणिऊण भणियं ) तम्हा धम्मं कुणह सम्मं ॥ 122 ॥ तओ तीए पढिया पहेलिया । जै सिक्खविओ सीसो जईण रयणीए जुज्जइ न गंतुं । तो कीस भाइ अज्जो मा संकसु दोवि तुल्लाई ॥ 123 ॥ कुमरेण तओ भणियं रयणी दिवसो य दोवि तुल्लाई । तस्स जओ सो दोहिवि जहद्विय नियै नाणेण ॥ 124 ॥ एमाइविणोएणं खणं गमेऊण तीए मम ॥ 117 ॥ ततो रङ्गगतो लोकः पृष्टो दास्या विनयप्रणतया । नो कुत्राप्युपलब्धं सुष्ठु गवेषितमपि तत्तत्र ॥ 118 ॥ पूर्वक्रमेण ततो निज निजस्थाने ते प्राप्ताः । कुमारोऽपि निजावासे सुप्तस्ततः प्रभाते ॥ 119 ॥ आवश्यकं विधाय ततो मतिसागर स्थापयित्वा । तन्नूपुरं तथैव च प्राप्तो भार्याया भवने ॥ 120 ॥ कुमारः कृतोपचार उपविष्टः सापि तत्रोपविष्टा । प्रारब्धा तो गोष्ठी समस्यापरिपूरणादिका ॥ 121 ॥ कुमारेण पठितम् । पटुपवनाहतपद्मिनि ! दलतरलं जीवितं च प्रेम च । जीवानां यौवनधनं ( ततस्तया श्रुत्वा मणितम् ) तस्माद् धर्म कुरु सम्यक् ॥ 922 ॥ ततस्तया पठिता प्रहेलिका । यदि शिक्षितः शिष्यो यतीनां रजन्यां युज्यते न गन्तुम् । ततः कस्माद्भणत्यायों मा शङ्कस्व द्वे अपि तुल्ये ॥ 123 ॥ कुमारेण ततो भणितं रजनिर्दिवसश्च द्वावपि तुल्यौ । तस्य यतः स द्वयोरपि यथास्थितं पश्यति ज्ञानेन ॥ 124 ॥ एवमादिविनोदेन क्षण गमयित्वा तया ततः पृष्टः । मार्तसागरस्त्वया किं ज्यौतिषमवलोकितं किमपि ! ॥ 125 ॥ आम, किन्तु तवान्यत् किमपि नष्ट For Personal & Private Use Only bha0ka0 ||119| Jainelibrary.org
Page #245
--------------------------------------------------------------------------
________________ 239 to puttttho| मैसागरो तए कि जोइसमवलोइयं किण्पि?॥125॥ आम, किंतु तुहन्नं किंपि नटुंति पभणिए भणइ । कित, ते जाणसि इय भणिए भणेइ जान्नेमि॥126॥किण्पुन्न् कत्यय नर्से अहंन याणामि कहह जै मुणह । दोण्हवि पडणट्ठाणं एक्वंचियतीए सो कहै ॥127॥तो विम्हिया विचिंतै किंकिणिया मज्झ कत्थइ प्द्दिया। इय निच्छओ न आसी,तओयपरिभावियं एवं ॥ 128 ॥ कत्थवि इहेव यपडिया चडिया एयस्स तेण हत्यम्मि । नेउरपडणट्ठाणं एसो तीएव परिकहै ॥ 129 ॥ ता जोइसेण जाणि जै जाणौ किंतु कि। किणी तत्य । पडिया इमस्स हत्थे चडिया केणप्पओगेण ? ॥ 130 ॥ न य गंतुं तत्य इमो खमो तओ साहसिकरसियरस । मह भसुणो च्चिय इमं वियभियं होज तोभणइ ॥ 131 ॥ किं नेउरंपि तुम्हं हत्थे चडिय, भणेइ सो आमं । सा भणइ मह समप्पह तीए to so samappei // 132 // to sA पभणइ कुमरं सोहणमेयं तु जै सयं लदं । अह अन्नाओ पत्तं मह पइणा तान ल्त्त्त्थ्प्र्ण्॥133॥ जो। मिति प्रभणिते भणति । किं तत, यत्त्वं जानासीति भणिते मणति जानामि ॥ 126 ॥ किन्तु क्व च नष्टमहं न जानामि कथय यदि जानासि । द्वयोरपि पतनस्थानमेकमेव तां स कथयति ॥ 127 ॥ ततो विस्मिता विचिन्तयात किङ्किणी मम कुत्रापि पतिता । इति निश्चयो नासीत्, ततश्च परिभावितमेतत् । / 128 / / कुत्रापीहैव च पतिता चटितैतस्य तेन हस्ते । नूपुरपतनस्थानमेष तस्या इव परिकथयति ॥ 129 ॥ तस्माज्ज्योतिषेण जानाति यदि जानातु किन्तु विक्षिणी तत्र । पतितास्य हस्ते चरिता केन प्रयोगेण ! ॥ 130 ॥ न च गन्तुं तत्रायं समस्ततः साहसैकरसिकस्य । मम भर्तुरेवेदं विजृम्भितं भवेत् ततो भणति ॥ 131 ॥ किं नूपुरमपि युष्माकं हस्ते चटितं, भणति स आम । सा भणति मचं समर्पय तस्यै ततः स समर्पयति ॥ 132 ॥ ततः सा प्रभणति कुमारं शोभनमेतत्तु यदि स्वयं लब्धम् । अथान्यस्मात्प्राप्तं मम पत्या तदा न सुन्दरतरम् ॥ 133 / / यतः । ज्वलनप्रवेशेनापि मम नास्ति शुद्धिरिति जल्पिते भणति । किं ज्वलनप्रवेशेन मम चित्ते विश निःशङ्कम् 9000000000000 in Educ a na For Personal Private Use Only ijainelibrary.org
Page #246
--------------------------------------------------------------------------
________________ bha0क 240 जलणपवेसेपनि मज्जा नत्वि सुदित्ति जंपिए भणइ । किं जलणपवेसेणं maha citte visasu nissNk| tatto ya sA vicitai maha पइणो mu00 एस वैयरो स्म्वो। मधे पचक्खो चिय ता अज्जप्पभिई न तप्पासे ॥ 135 / / गंतब्ब, ठायव्वं मंदलवएसओ इहेब मए । विजाः|120 राहिवइणो दासीवयवात कहिऊणं ॥ 136 ॥ एवं परिक्खिए तस्स माणसे होइ किंपि जं उचियं । ते काहामि तओ सा बीयदिणे ॥ पेसए दासि ॥ 137 ॥ जाइ कुमारोवि तहिं तहेव दासी य विनवै तत्थ । विजाहररायं जह अपडुतणू अज क्न्न्ग्वी॥138॥ है। अह संभंतो चिडकि सचं रोगिणी इमा जाया । ता पुच्छइ पनति सा. साई पडुसरीरा सा ॥ 139 / / तो सो जपइ कुरो तीए । सरीरं अहं पहुकरिस्सं । ते पुण सुमरसु i8 देवयमिहि मरसि पावे ! ॥ 140 ॥ पुलं च आसि कहिय कणगवईए इमीए जह कुमरी । पच्छन्नो तत्व ठिओ मुणै इमं वैयरं सव्वं ॥ 141 ॥ तत्तो य सा पयंपइ मरणं सो मह कुमार्गुन्न्राओ। नित्य ! निदोसाए मारि। ॥ 13 ॥ ततश्च सा विचिन्तयति मम पत्युरेष व्यतिकरः सर्वः । मन्ये प्रत्यक्ष एव तस्मादद्यप्रभृति न तत्पार्श्वे ॥ 135 ॥ गन्तव्यं, स्थातव्य मान्यव्यपदेशत इहैव मया । विद्याधराधिपतिं दासीवचनात् कथयित्वा ॥ 136 ॥ एवं परीक्षिते तस्य मानसे भवति किमपि यदुचितम् । तत्कारिष्यामि ततः सा द्वितीयदिने प्रेषयति दासीम् ॥ 137॥ याति कुमारोऽपि तत्र तथैव दासी च विज्ञपयति तत्र । विद्याधरराजं यथाऽपटुतनुरव कनकवती ॥ 138 ॥ अथ संभ्रान्तश्चिन्तयति किं सत्यं रोगिणीयं जाता। ततः पृच्छति प्रज्ञप्ति सा कथयति 'पटुशरीरा सा॥149॥ ततः स बल्पति कुदस्तावाः शरीरमहं पटूकरिष्ये । त्वं पुनः स्मरेष्टं दैवतमिदानी म्रियसे पापे ! ॥ 140 ॥ पूर्व चासीत्कथितं कनकवत्या प्रत्यै यथा कुमारः । प्रच्छनस्तत्र स्थितो जानातीमं व्यतिकरं सर्वम् ॥ 141 ॥ ततश्च सा प्रजल्पति शरणं स मम कुमारगुणराजः । निर्दय ! | निदोषाया मार्यमालायाः पाप! त्वया ॥142॥त्तो विद्याधरराजः प्रमणति स को विशेषतः कथय । माणितस्ततो दास्या सुष्टु कृतं यत्त्वया JanEducatorNIOS For Personal Private Use Only ZALinelibrary.org
Page #247
--------------------------------------------------------------------------
________________ ROO . 7GNowNGWGGoss84 241 || जंतीइ पाव! त्र्॥1420 बो विज्बाहरराओपभणैसो को विसेसओ कहसु । भणिओ तो दासीए सुटु कयं तए पुढे ॥ 14 ॥ कुमरस्स चरियकरण तुह पवितेमि कण्णजुयलमहं । धवलै जुन्दा अच्चतमलिणवनेवि य पयत्थे ॥ 144 ॥ मज्झ विसेसेण पुणो जुतं शा तत्रामगहणमिह समए । मरणसमयम्मि जम्हा सुमरिज्जइ देवयं इटें ॥ 145 ॥ सो चिय इट्ठो सो चेव देवया मज्झ सामिन्नीएवि|ता सुणसुसुणसु पुरिस सुपुरिसचरियं खिज्ज्त्ण्॥146॥ जेण समक्खं चिय नरवईण gunnsvvikkmblenn|sohmmjypddaayvy ahama! maha सामिणी गहिया ॥ 147 ॥ जेणं चियगरुयगुणेण सयलसत्यत्यभावियमणेण । दढिओविनाओतुमपि केणवि पोगेन्न्॥148॥ जेण तुमं दिटेणवि न होसि मुवणम्मि साहसघणेण । तेण अहमत्तणो कीरमाणमिच्छामि इह रक्खं ॥ आयनिऊण एवं जाओ तिव्लीत्र्ण्गिय्निहालो। विज्बाहरो हरी इव पभणइ स्ण्ह्र्न्न्जाय्र्सो॥150॥ तं सरणं सरमाणा मरणं पावेसि तं महापावे!! मह मंड लग्गाम्गी लम्मिमै तस्सवि सरीरे ॥ 151 ॥ एवं पभणतेणं तेणं आयडिओ सियकिवाणो । दुरीहूओ सव्वोवि परियणो तं तहा SL पृष्टम् ॥ 143 ॥ कुमारस्य चरितकवनेन तव पवित्रयामि क्र्न्न्युग्ल्म्ह्म्। धवलयतिज्योत्साऽत्यन्तमलिनवर्णानपि पदार्थान् ॥144॥म्म् विशेषण पुनर्युक्तं तन्नामग्रहमामिह समये मरणसमये यस्मात्स्मयते दैवतमिष्टम् ॥ 14 ॥ स एवेष्टः स एव देवता मम स्वामिन्या अपि । तस्मात्शृणु शृणु कुपुरुष! सुपुरुस्स्च्रित्र्ण्क्य्य्मान्म्॥146॥ येन समक्षमेव नरपतीनां गुणरूपविक्रमबलेन । सौभाग्यजयपताकेवाधम! मम स्वामिनी गृहीता ॥ येनैव गुरुगुणेन सकशासार्यमावितमनसा । दूरस्थितोऽपि ज्ञातस्त्वमपि केनापि प्रयोगेण ॥ 148 ॥ येन त्वं दृष्टेनापि न भवसि भुवने साहसघनेन । | तेनाहमात्मनः क्रियमाणामिच्छामीह रक्षाम् ॥ 149 ॥ आकण्यतज्जातस्त्रिवलीतरङ्गितललाटः । विद्याधरो हर इव प्रभणति संहरणजातरसः । / तं शरणं सरन्ती मरणं प्राप्नोषि त्वं महापापे! मम मण्डलामाग्निनगिष्यति तस्यापि शरीरे ॥ 151 ॥ एवं प्रभणता तेनाकृष्टः shitkRpaannH। जेण तुमं दिविजाहरो हरा एवं पभणतेण ताज्योत्साध्यन्तमा For Personal & Private Use Only hinelibrary.org
Page #248
--------------------------------------------------------------------------
________________ 24 su00 / 121 & & ददळं ॥ 152 / / तो हसिऊणं भणियं पयडीहोऊण तेण कुमरेण । रेरे ! अविजकुलहर ! विज्जाहर ! किन ल्ज्जेसि॥15॥ खळ् 1SIOkA उग्गीरंतो इत्थिवइत्थं हयासलोयाण । पच्चक्सपिच्छिराण तहत्तणो पंचभूयाणं? ॥ 154 ॥ किश्च । सुत्तम्मत्तपमत्ते वाले महिलायणे य जो पुरिसी । पहरै मुक्कमज्जायसेहरो सो अदहव्वो ॥155॥तुज्झ्वि उवरि खम्ग कड्ढंतो को न लज्जइ सयन्नो । इत्थियणमज्झयारे जो सुहडत्तं पयासेसि ?॥156 ॥ किंपुण जह तह दुट्ठाण निम्गहो खत्तिएहिं काय्व्वो। ता न हबसि तुममिहिं भणिहिसि क्त्ता नमे कहिया ॥ 157 ॥ एवं भणि कुमरो कोसाओ कड्ढए तो खम्गं । सोविगहिउम्गखग्गो वलेइ तस्सुवरि कोवेण ॥158॥आव्द्दिओ संगामो कुमरेणं निहणिओ स दुट्टप्पा । तो हिट्ठाओ ताओ तित्रिवि कनाओ तस्सरणं ॥ पत्ताओ भणति तयं अम्हे एएण। | वयणबद्धाओ । मोयावियाउ तुमए, तो कुमरोभणइ कह तस्स ॥ 160 ॥ वयणच्छलम्मि पडिया, एगा तो कहै नियपिउगिहम्मि । दूरीभूतः सोऽपि परिजनस्तं तथा दृष्टा ॥ 152 ॥ ततो हसित्वा मणितं प्रकटीभूतेन तेन कुमारेण । रेरे ! अविद्याकुलगृह ! विद्याधर ! किं न लजसे ॥ 153 ॥ खड्गमुनिरन् स्त्रीवधार्थ हताशलोकेषु । प्रत्यक्षदर्शनशीलेषु तथात्मनः पञ्चभूतेषु ! ॥ 154 ॥ सुप्तोन्मत्तप्रमत्ते बाले महिलाजने च यः पुरुषः । प्रहरति मुक्तमर्यादशेखरः सोऽद्रष्टव्यः ॥ 155 / / तवाप्युपरि खनं कर्षन् को न लज्जते सकर्णः । स्त्रीजनमध्ये यः सुभटत्वं प्रकाशयास ! ॥ 156 ॥ किन्तु यथा तथा दुष्टानां निग्रहः क्षत्रियैः कर्तव्यः । तस्मान्न भवसि त्वमदानी, मणिप्यसि वाती न मे कथिता ॥ एवं भणित्वा कुमारः कोषात् कर्षति ततः खङ्गम् । सोऽपि गृहीतोपखको वलते तस्योपरि कोपेन ॥ 158 ॥ आपतितः संग्रामः, कुमारेण निहतः स दुस्स्त्तात्मा। ततोऽधस्तस्तास्तिसोऽपि कन्यास्तच्छरणम् ॥ 159 ॥ प्राप्ता मणन्ति तं क्यमेतेन वचनबद्धाः । मोचितास्त्वया ततः कुमारो भणति कथं तस्य ॥ 19 ॥ वचनच्छले पतिताः, एका ततः कस्यति निजपितृगृहे । कुट्टिमतले लोठन्त्यतेन हठानीतार. 121 ॥ * NMNNN&& Main Educa t ional For Personal & Private Use Only ainelibrary.org
Page #249
--------------------------------------------------------------------------
________________ 243 कुट्टिमतले लुलती एएण हढा निया रने ॥ उम्गीरिओ ममोवरि जमजीहादीहतरलकरवालो । मरणभयकंपिरा भभिया एएण पावण ॥ 162 / / जै मनसि मह वयणं तो जीयं तुज्झ इयरहा नेय्। किंतं कहेहि भणिए तेण इमं साहियं मज्य ॥16shaajh पन्नत्ती विज्जा पारद्धा साहिउं मए तत्थ । जावम्मि कीरमाणे छम्मासे जाव पैदियहं ॥ 16 ॥ समवयसमवन्नसलक्खणाहि तरुणीहिं राय्क्नाहिण्। विहियव्वं पिच्छणयं पुरओ पन्नत्तिदेवीए ॥165॥ता एक्का ताव तुमं पैदियह एज्ज मह विमाणेण । तह पुरिससंगमोवि हु विहियच्चो मह अन्नुनाए॥166॥ कहियव्वं च न कस्सवि एवं इय कारिया य सवहसयं । सिक्खविया I वीणं अनाउवि तिमि कुमरीओ ॥167॥म्न्नावियाउ वयणं जहेब हं तह कलाउ सिक्खविया । भणियं च ताण समुहं जह तुम्हाणं विमान्नाई॥168॥ देवीअहिटियाई । / जत्थ व तत्थ व निसाए एर्टिति । आरुहिय ताई मिग्यं पन्नत्तीदेविभवणाम्म ॥ 169 / / आगंतव्वं तत्य य पिच्छणयछणो खणं विहेण्ये ॥ 16 ॥ उद्गीणों ममोपरि यमजिहवादीर्घतरल करवालः । मरणभयकम्पनशीलाहं भाणितैतेन पापेन ॥ 12 ॥ यदि मन्यसे मम वचनं ततो जीवितं तवेतरथा नैव । किं तत् कथय भणिते तेनेदं कथितं मम ॥ 16 ॥ यथा प्रज्ञप्तिविद्या प्रारब्धा साधयितुं मया तत्र जापे क्रियमाणे षण्मासान् यावत् प्रतिदिवसम् ॥ 16 ॥ समवयःसमवर्णसलक्षणामिस्तरुणीभी राजकन्याभिः । विधातव्यं प्रेक्षणकं पुरतः प्र्ज्ञ्य्प्तिदेव्याः॥16।|| तस्मादका तावत्त्वं प्रतिदिवसमेया मम विमानेन । तया पुरुषसंगमोऽपि खलु विधातव्यो ममानुज्ञया ॥ 166 ॥ कययितव्यं च न कस्याप्येतदिति कारिता च शपथशतम् । शिक्षिताहं वीणामन्या अपि तिमः कुमार्यः ॥ 167 ॥ मानिता वचनं यवाहं तथा कलाश्च शिक्षिताः भिणितं च तासां संमुखं यथा युष्माकं विमानानि ॥ 168 ॥ देव्यतिष्ठितानि यत्र वा तत्र वा निशि एष्यन्ति । आरुष तानि शीघ्रं प्रज्ञप्तिदेवीमक्ने 1. तुम्हेहि ताई sahi । kansansa in Education For Personal & Private Use Only Jainelibrary.org
Page #250
--------------------------------------------------------------------------
________________ 1122|| 244 य्व्वो। इतियदिणाइंसिरसा पडिच्छिया तस्स इय ANA ॥ 170 ॥ किंतु न सीलभंसो तेण कओ अम्ह इय गुणो तस्स । तुम्ह पसासु0ca0 मका एणिण्डिं संजायं सुत्वपम्हाचं ॥ 17 ॥ तो कुमरेणं भणियं जुत्तं तुम्हाण संपयं गंतुं । नियनियजणयगिहेसु जम्हा भयणीउ मह तुम्हे ॥ 172 / / ताउ मनंति कह क्त्ववच्चिमो तबिमाणरहियाओ । तो कुमरसुमरणेण विजासिद्धो लहुं पत्तो ॥17॥आरोविउ विमाणेताओ सो नेइ नियनियमिहेसु । तह कणगवईचेडीसहिय कुमरंपि तग्गेहे ॥ 174 ॥ तो विज्जाहरमरणाइवैयरं साहिऊण दासीएभणियं निभयहियया सम्मं अनुवचहि कुमारं ॥ 175 ॥ तोकणगवई जंपइ दुबलहिययाए इत्तियदिणाणि । तुम्हं परिचरणार नाहमए वंचियो अप्पा ॥ 17 ॥ वह अस्थि तस्स बंधू ऐप्पयडोत्ति कंपइ मण मे। मा भाहि भणइ कुमरो बंधुदसं सोविलहुं लहिही ॥ 177 / / तो नेहसारसरिसं खणं ममे तहिं चिय प्सुत्तो। कणगवईए सहिओ उक्खित्तो गयणमग्गम्मि ॥ 178 ॥ तच्छुल्लभाउणा सो खित्तो ॥ 169 ॥ आगन्तव्यं तवं च प्रेक्षणकक्षणः क्षणं विधातव्यः । इयदिनानि शिरसा प्रतीष्टा तस्येयमाज्ञा ॥ 170 ॥ किन्तु न शीलभ्रंशस्तेन कृतोऽस्माकमिति गुणस्तस्य । सुष्माकं प्रसादनेदानीं संजातं सौस्थ्यमस्माकम् ॥ ततः कुमारेण भणितं युक्तं युष्माकं सांप्रतं ग्न्तुम्। निज॥ निजजनकगृहेषु यस्मादमिन्यो मम यूयम् ॥ 172 ॥ ता भणन्ति कथं तत्र व्रजामस्ताद्विमानरहिताः ? / ततः कुमारस्मरणेन विद्यासिद्धो लधु । प्राप्तः ॥ 173 ॥ आरोग्य विमाने ताः स नयति निननिजगृहेषु । तथा कनकवीचेटीसहितं कुमारमपि तद्नेहे ॥ 174 ॥ ततो विद्याधरमरणादिव्यतिकरं कथावित्वा दास्या । माणितं निर्भयहृदया सम्यगनुवर्तस्व कुमारम् ॥ 17 ॥ ततः कनकवती जल्पति दुर्बलहृदयययद्दिनानि । तव परिचरगायां नाव! म्या वञ्चित आत्मा ॥ 176 ॥ तथाऽस्ति तस्य बन्धुरतिप्रचण्ड इति कम्पते मनो मे । मा भैषीणति कुमारो बन्धुषी दशां सोऽपि स्पषसे ॥ ततः स्नेहसारसदृशं क्षणं गमयित्वा तत्रैव प्रसुप्तः । कनकवत्या सहित उत्क्षिप्तो गगनमागें ॥ 178 ॥ ttkssudr-||1||122|| For personal & Private Use Only 0000000000000000000 soo Adv.jainelibrary.org
Page #251
--------------------------------------------------------------------------
________________ 245 जलहिम्मि दिवजोएण । संपरफलैखंडो उत्तिनो सत्तरं तेण ॥ 179 ॥ जलनिहितडम्मि तत्तो तावसकुमरेण आसमपयम्मि । नीओ तत्य यदिट्ठा कणगवई तो कुमारेण ॥ 180 ॥ पुट्ठा य कहिं खिचा तेणं, सा कहै पव्वए, त्त्वो। पमुइयचित्तो पत्तो कुलवइणो पाय्मूल्म्मि॥181॥ कुमरो वंदणपुव्वं आलावं किंचि तेण सह काउं । उवविठ्ठो तो भणिओ कुलवइणा तुम्ह भज्जेसा ॥ 182 ॥ तो भणियं । कुमरेण आम, तो कुलवै कहै एवं । जलनिहितडम्मि दिट्ठा उब्बंधती इहप्पाणं ॥ 183 / / पडिसिद्धाअम्हेहिं कहिय च इमीए वल्लहो तुज्झ । मिलिही इहेव तइए दिणम्मि, जायं च तंसव्वं ॥ 184 ॥ भयवं ! अणुग्गहो मे विहिओ तुम्हेहिं परहियरएहिं । इच्चाइ जंपिऊणं पत्तो कुमरो पियापासे ॥ 185 ॥ भणियं य तेण सुंदरि ! विहिणो सच्छंदचारिणो चरियं । एयं तं जं सत्थे निसुणिज्जइ पुव्वमुणिकहियं ॥ 186 ॥ विडै संघडियंपि हु पुणोवि संघडै विडियं संत । संघडणविहडणावावडेण विहिणा जणो न्द्दिओ॥187॥ पुव्वभ्रात्रा स क्षिप्तो जलधौ दैवयोगेन । संप्राप्तफलकखण्ड उत्तीर्णः सत्वरं तेन ॥ 179 ॥ जलनिधितटे ततस्तापसकुमारणाश्रमपदे । नीतस्तत्र । च दृष्टा कनकवती ततः कुमारेण ॥ 180 ॥ पृष्टा च क्व क्षिप्ता तेन, सा कथयति पर्वते, ततः । प्रमुदितचित्तः प्राप्तः कुलपतेः पादमूले ॥ 181 / / कुमारो वन्दनपूर्वमालापं किञ्चित् तेन सह कृत्वा । उपविष्टस्ततो भणितः कुलपतिना तव भाषा ? ॥ 182 ॥ ततो भाणितं कुमारेणाम, ततः कुलपतिः कथयत्येवम् । जलनिधितटे दृष्टोद्वध्नन्तीहात्मानम् ॥ 183 ॥ प्रतिषिद्धाऽस्माभिः कथितं चास्यै वल्लभस्तव । मेलिध्यतीहैव तृतीये दिने, जातं च तत् सर्वम् ॥ 184 ॥ भगवन् ! अनुग्रहो मे विहि तो युष्माभिः परहितरतैः । इत्यादि जल्पित्ता प्राप्तः कुमारः प्रियापावे ॥ 185 / / भाणतं च तेन सुन्दरि ! विधेः स्वच्छन्दचारिणश्चरितम् । एतत्तद् यच्छास्ने श्रूयते पूर्वमुनिकथितम् ॥ 186 ॥ विघटते संघटितमपि खलु पुनरपि संघटते विघटितं सत् । संघटनविघटनव्याप्तेन विधिना जनो नटितः ॥ 187 ॥ पूर्वभवोपार्जितगुरुदुष्कृतवशवर्तिनो *** NetPM Bain Educ a tional For Personal & Private Use Only jainelibrary.org
Page #252
--------------------------------------------------------------------------
________________ 246 bha00 / 123 su0ca0 भवोवजियगरुयदुक्यवसवत्तिणो जए जीवा । तं नत्यि किंपि दुक्खं संसारे जंन पाविति ॥188॥सुनार्बाई समासयति चइऊण। मिह कलत्ताई । एएण कारणेणं सुंदरि ! मुणिणो महाभागा ॥ 189 ॥ भोगामिसम्मि गिद्धालुद्धा गिहवासघणकलतेसु । अम्हा। रिसा अहन्ना किं सुंदरि ! जं न पाव्ण्ति॥190॥ इच्चाइ जंपिऊण कणगवई गहिय गिरिनैं पत्तो |तो मज्जिउंजहिच्छं भुजंति फलाई, | अहदोवि ॥ 191 ॥ तत्येव पसुत्ताई रयणीए अवाहियाई तेणेव । खित्ताई पुणो रयणायरम्मि पुणरवि य मिलियाई ॥ 192 ॥ किं अज्जउत्त ! एयं, कुमरो पभणेइ सुंदरि ! न किण्पि। विहिविलसियं विमोत्तुं एसा तो भणइ किं एवं ? ॥ 19 ॥ ज्यो। दिव्वस्स मत्थए पाडिऊण सव्वं सहति काउरिसा । दिव्योवि ताण संकै जाणं तेओ परिप्फुरै ॥ 194 ॥ ता मा मुबसु महायस ! उच्छाई भुषणपसरियपयाव ! / इय मज्झत्थो तं जाव ताव अनो परिप्फुरै ॥ 195 ॥ त कत्य गयं तुह नाह ! पोरिसं गरुयसत्तुनिट्ठवणं । जगति जीवाः । तन्नास्ति किमपि दुःखं संसारे यन्न प्राप्नुवन्ति ॥ 188 ॥ शून्यारण्यानि समाश्रयन्ति त्यक्त्वेह त्राणि । एतेन कारणेन सुन्दरि ! मुनयो महाभागाः । / 189 ॥ भोगामिषे गृद्धा लुब्धा गृहवासघनकलत्रेषु । अस्मादृशा अधन्याः किं सुन्दरि ! यन्न प्राप्नुवन्ति ! ॥ 190 ॥ इत्यादि बल्पित्वा कनकवती गृहीत्वा गिरिणी प्राप्तः । ततो मजित्वा यथेच्छं भुञ्जाते फलानि, बब द्वाव पि ॥ 191 ॥ तत्रैव प्रसुप्तौ रजन्यामपहतौ तेनैव । क्षिप्तौ पुना रत्नाकरे पुनरपि प मिलितौ ॥ 192 ॥ किमार्यपुत्र ! एतत, कुमारः प्रमणति सुन्दरि ! न किमपि । विधिविलसितं विमुच्यैषा ततो भणति किमेवम् ॥ 19 ॥ यतः । देवस्य मस्तके पातयित्वा सर्व सहन्ते कापुरुषाः । देवमपि तेभ्यः शहते येषां तेजः परिस्फुरति ॥ 19 ॥ तस्माद् मा मुश्च महायशः ! उत्साहं मुवनप्रसृतप्रताप ! | इति मध्यस्वालं यावत्तावदन्यः परिभास्करति ॥ 195 ॥ तत् कुत्र गतं तव नाथ ! पौलं गुरुशत्रुनिष्ठापनम् । इतरेणेव संखते यदिवं दुःखानां पक्डिः ! ॥ 19 ॥ माकर्ण्य वचनं NAGAVAN 10 / 123 . JainEducati For Personal & Private Use Only J ainelibrary.org
Page #253
--------------------------------------------------------------------------
________________ 247 NAGARMA.MAANAMAN इयरेणेव सहिज्जइ जामियं दुक्खाण रिछोली ? ॥ 196 ॥ आयनिऊण वयण कणगवईए तो भणइ प्रो। दिव्यस्सव अदिहस्स । अरिणो इह करौ किं पुरिसो ? ॥ 197 ॥ इय भणिउं रयणीए अपमत्तो जाव चिट्ठए ताव । सो पचो वो धरि पाएसु भामि । गयणे ॥ 198 ॥ अफालिस्सइ धरणीए जाव ता तेण विरसमारसियं । रक्खसु कुमार ! रक्खसु खमसु इये मना अवराहे ॥ 199 ॥ न पुणो एवं काहं तुज्झाई किंकरो तओ तेण । मुक्को दयाए खयरो दीणेसु न दारुणा गरुया ॥ 20 ॥ आसमपयम्मि पुणरवि । पत्ताई दोवि कुलवैसमीवं । कैवयदिणाई तत्यवि तावसनेहेण ठायंति ॥ 201 ॥ कणगवईवि हु सह ताक्सीहिं कीलेइं विकिह्कीलाहिण्। कुमरो कुलवैपासे निसुणेइ य धम्मसत्याई ॥ 202 ॥ अह कुलवैमन्नदिणे कुमरो विनवै मज्झ वसणमित्र । पहु ! परमूसवभावण परिणय तुम्ह दंसणओ ॥ 203 ॥ कत्थबह विट्ठाहारसूयरो कत्य सालिदहिभत्तं । कहमेस विसयगिद्धो जणो कहि तुम पयसेवा ? | ॥ 204 ॥ किंतु करिस्सइ अधिई ताओ ता लहौ तुह पसायाओ । समयतरम्मि तुहवयणामयपाणं जणो एसो ॥ 205 ॥ तो भणइ कनकवत्यास्ततो भणति कुमार्ः। दैवस्येवादृष्टस्यारेरिह करोतु किं पुरुषः ॥ 19 ॥ इति मणित्वा रजन्यामप्रमणे यावत् तिष्ठति तावत् । स प्राप्तस्ततो धृत्वा पादयोमयित्वा गगने ॥ 198॥ आस्फालायिष्यति घरण्यां यावत्तावत्तेन विरसमारसितम् । रबमार ! रक्ष क्षमस्वेमान् ममापराधान् ॥ 199 ॥ न पुनरेवं करिष्ये तवाहं किङ्करस्ततस्तेन । मुक्तो दयया खचरो दीनेषु न दारुणा गुरवः ॥ 200 ॥ आश्रमपदे पुनरपि प्राप्तौ द्वौ कुडपतिसमीपम् । कतिपयादिनानि तत्रापि तापसस्नेहेन तिष्ठतः ॥ 201 ॥ कनकवत्यपि खलु सह तापसीमिः क्रीडति विविधक्रीद्याभिः । कुमारः कुलपतिपार्श्वे शृणोति च धर्मशास्त्राणि ॥ अथ कुलपतिमन्यदिने कुमारो विज्ञपयति मम व्यसनामिदम् । प्रमो ! परमो। त्सवभावेन परिणतं तव दर्शनतः ॥ 203 ॥ क्वान्यथा विष्ठाहारसूकरः क्व शालिदधिभक्तम् । कयमेष विषयगृढो जनः क्व युष्माकं पाद COM For Personal & Private Use Only
Page #254
--------------------------------------------------------------------------
________________ su00 1124|| Someone700000 248 कुलवई विणयवित्तिकुलभवण! जीवसु चिरं तं । आसंसेमो अन किं तुह गुन्न्ल्च्छिक्म्ल्स्स्?॥तोकुल्विपाय्जुय्ण् तावसतावसिजणं च नमिऊण । विहिमोचियसंभासो लद्धासीसो य सो चलिओ ॥ 207 ॥ कणगवईवि हु नमिउं तावसनाई समं परियणेण । स्वामेइ तावसीओ विसेसओ चरणनिहियसिरा ॥ 208 ॥ ताहिवि बहलनिरंतरसिणेहवसनिम्गयंसुधाराहिं । वणतावसीहि भणियं सदुक्खमेयारिस वयणं । / 209 ॥ अज्जम्हेहिवि नायं पियजोगो कारणं गुरुदुहाणं । निव्वटुंते जे तम्मि जायए नारयं दुक्खं ॥ 210 ॥ ता किंव इह भन्नौ संसारे इत्य सम्बजीवाणं । संजोयाउ विमोओ जायै तो वच्चसु सुहेण ॥ 211 ॥ किञ्च । पियदसणधणजसजीवियाण सज्जणसमागमाण च । को संतोसं पावै एक मुत्तूण जियराय ? ॥ 212 ॥ एवं दिनासीसा कयसंभासा य तावसिजणेण । कुमरेण सेवा ! ॥ 20 ॥ किन्तु करिष्यत्यधति तातस्तस्मालभतां तव प्रसादात् । समयान्तरे त्वद्वचनामृतपानं जन एषः ॥ 205 ॥ ततो भणति कुलपतिर्विनयवृत्तिकुलभवन ! जीव चिरं त्वम् । आशंसामोऽन्यत् किं तव गुणलक्ष्मीकमलस्य ? ॥ 206 ॥ ततः कुलपतिपादयुगं तापसतापसीजनं च नत्वा । विहितोचितसंभाषो लब्धाशीश्च स चलितः ॥ 207 ॥ कनकवत्यपि खलु नत्वा ताफ्सनाथं समं परिजनेन । क्षमयति तापसीविशेषतश्चरणनिहितशिराः ॥ 208 ॥ ताभिरपि बहलनिरन्तरस्नेहवशनिर्गताश्रुधारामिः । वनतापसीमिर्भणितं सदुःखमेतादृशं वचनम् । ॥ 209 ॥ अचास्माभिरपि ज्ञातं प्रिययोगः कारणं गुरुदुःखानाम् । निवर्तमाने यत्तस्मिञ्जायते नारकं दुःखम् ॥ 210 ॥ ततः किंवह भण्यतां संसारेऽत्र सर्वजीवानाम् । संयोगाद् वियोगो जायते ततो वन सुखेन ॥ 211 ॥ प्रियदर्शनधनयशोजीवितानां सजनसमागमानां च । कः संतोषं प्राप्नोत्येकं मुक्त्वा जितरागम् ! / / 212 ॥ एवं दत्ताशीः कृतसंभाषा च तापसीजनेन । कुमारेण समं चलिता, विद्यासिद्धं smarati 15. vynnvi| ORG000000000000 in Educat For Personal & Private Use Only hinelibrary.org
Page #255
--------------------------------------------------------------------------
________________ .249 समं चलिया, विजासिदं सरह कुमरो ॥ 213 ॥ केणावि कारणेणं नहु पचोसो तओ वरमुहत्ते । मम्गठिओ तावसजुओ चरणेहिं चेव संचलिओ ॥ 21 ॥ पाव सिमसंनिहाणं, पत्तो नगरस्स बाहिरुज्जाणे । सूरप्पहाभिहाणो दिवो मूरी भवसरूवं ॥ 215 ॥ भवियाण परूवंतो कुमरेण पणमिट यो य खणं । निसुओ जिणिदधम्मो भावेण य परिणओ तस्स ॥ 21 ॥ महुरंपि मूरिवयणं कडुयं चिय अवगयं तमियरीए । आइपिचपलिचाणं महुरा किं सक्करा भाइ ? ॥ 217 ॥ तो कणगवई भणिया सुंदेरि ! सचं न सुंदरो एसो। संसारो दुइसारो क्सिमो कम्माण परिणामा ॥ 218 ॥ बहुपचवायभरिओ गिहवासो इंदियाणि चवलाणि । ऐकुडिला पेमगई को जाणइ कैंव परिणमै ! ॥ 219 ॥ ता एयाई सुंदरि ! सयं चयामो पवज्जिमो मगं । पुन्वपुरिसाणुचिन्नं तो भणियं तीइ एवमिणं ॥ 220 / / किंपुण वियारबहुलं दुल्लंघं नाह ! जोव्वणारनं । ऐविसमो विसमसरो न जहिच्छं माणिया भोगा ॥ 221 ॥ भोत्तण कुमारः ॥ 213 ॥ केनापि कारणेन न खलु प्राप्तः स ततो वरमुहूर्ते । मार्गस्थितस्तापसयुतश्चरणाभ्यामेव संचलितः ॥ 214 ॥ यावत्सीमसंनिधानं, प्राप्तो नगरस्व बाबोबाने । सूरप्रभाभिधानो दृष्टः सूरिभवस्वरूपम् । / 215 ॥ भविकेभ्यः प्ररूपयन कुमारण प्रणम्य ततश्च क्षणम् । श्रुतो जिनेन्द्रधमों मावेन च परिणतस्तस्य ॥ 216 ॥ मधुरमपि सुरिवचनं कटुकमेवावगतं तदितरया । अतिपित्तप्रदीप्तानां मधुरा किं शर्करा भाति ! ॥ 217 ॥ ततः कनकवती मणिता सुन्दरि ! सत्यं न सुन्दर एषः । संसारो दुःखसारो विषमः कर्मणां परिणामात् ॥ 218 ॥ बहुप्रत्यवायभृतो गृहवास इन्द्रियाणि चपलानि । अतिकुटिला प्रेमगतिः को जानाति कथमिव परिणमति ? ॥ 219 ॥ तस्मादेतानि सुन्दरि ! स्वयं त्यजावः प्रबजावो मार्गम् । पूर्वपुरुषानुचीर्ण ततो भणितं तयैवमिदम् ॥ 220 ॥ किन्तु विकारबहुलं दुर्लई नाथ! यौवनारण्यम् । अति परेपलिका in Educatio n al For Personal & Private Use Only
Page #256
--------------------------------------------------------------------------
________________ sR0ca0 1125| 250 रायलच्छिं पच्छा तो पुच्छिउं कमवि नाणि । थेवम्मि आउसेसे जं उचियं तं करिस्सामो ॥ 222॥ ततः कुमारः प्राह; --दुघत्तं जं जुव्वणस्स तेणवि य कारणेण बुहा । एयम्मि वयं गहिउं अवियारा हुति थेरव्व ॥ 223 ॥ तथा चोक्तम् ;" मनसि जरसाभिभूता जायन्ते यौवनेऽपि विद्वांसः । मूढधियः पुनरन्ये भवन्ति वृद्धत्वयोगेऽपि ॥ " तथा; काउरिसाणं विसमो विसमसरो न उण धीरपुरिसाण । मंसम्मि खग्गधारा तिण्हा न उणो य वज्जम्मि ॥ 224 ॥ न जहिच्छं । इच्चाइवि न सुंदरं भोगलालिओ जीवो । सग्गेसुवि न य तित्तो जलणो इव हव्वनिवहेहि ॥ 225 ॥ जाणिज्जर अवसाणम्मि सुयणु ! भोगेर्हि निच्छिओ नरओ । चत्तेहिं तेहिं जायै गमणं सग्गापवग्गेसु ॥ 226 ॥ 'भोत्तॄण रायलच्छिं' जं भणियं तत्य तीए गिद्धीए । होइ अहोगमणं चिय नय इत्थ सुहं जओ भणियं ॥ 227 ॥ " औत्सुक्यमात्रमवसादयति प्रतिष्ठां क्लेशस्तु लब्धपरिपालनवृत्तिरेव । नैव श्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ " बिषमो विषमशरो न यथेच्छं मानिता भोगाः॥221॥ मुक्त्वा राजलक्ष्मी पश्चात् ततः पृष्ट्रा कमपि ज्ञानिनम् । स्तोक आयुः शेषे यदुचितं तत् करिष्यावः ॥ 222 ॥ दुर्लङ्घत्वं यद् यौवनस्य तेनापि च कारणेन बुधाः । एतस्मिन् व्रतं गृहीत्वाऽविकारा भवन्ति स्थविरा इव ॥ 223 ॥ कापुरुषाणां विषमो विषमशरो न पुनर्धीरपुरुषाणाम् । मांसे खड्गधारा तीक्ष्णा न पुनश्च वजे ॥ 224 ॥ न यथेच्छमित्याद्यपि न सुन्दरं भोगलालितो जीवः । स्वर्गेष्वपि न च तृप्तो ज्वलन इव हव्यनिवहैः ॥ 225 ॥ ज्ञायते ऽवसाने सुतनु ! भोगैर्निश्वितो नरकः । त्यकैस्तैर्जायते गमनं स्वर्गापवर्गयोः ॥ 226 ॥ 'भुक्त्वा राजलक्ष्मी' यद्भणितं तत्र तस्यां गृद्ध्या । भवत्यधोगमनमेव नचात्र सुखं यतो मणितम् ॥ 227 ॥ 'ज्ञानिनं For Personal & Private Use Only national boggi 125 / ainelibrary.org
Page #257
--------------------------------------------------------------------------
________________ 251 'नाणि पुच्छिय आउस्सेसें' ज भणसि तंपि हुन जुत्तं । धम्मेण विणा सुंदरि ! जीवंताविहु मयच्चेव । / 228 ॥ यत; "यस्य धर्मविहीनस्य दिनान्यायान्ति यान्ति च । स लोहकारभस्वेव श्वसन्नपि न जीवति ॥ इय भणिऊणं नमिऊण जिनवरं मिल्लिऊण त बाहिं । गंतुं नगरस्सतो जूयविढत्तेण दव्वेण ॥ 229 ॥ काराविऊण भोज पत्तो तत्थेव जत्थ सा मुक्का । काऊण पाणवित्तिं तत्थेव ठियाई स्वणमेगं ॥ 230 ॥ अह पेच्छइ कणगवई सुन्नमणं, होज कारण किमिह । सजणाण सुमरणंवा पण व वाहिया अहियं 1 ॥ 221 ॥ इय चिंतंतो कुमरो सरीरचितं करित्तु जा बलिओ । तो विरहिणिव पेच्छइ कणगवई बहुवियारिलं ॥ 232 ॥ आलिहै चित्तकम्मं कंठे घोलेइ पंचमुम्गारं । बाइजलभरियनयणा हरिणिव्व निरिक्खइ दिसाओ ॥ 233 / / वामकरोवरिसंठियमुहपंकयमुक्कदीहनीसासा । अभणंतच्चिय साहै मयणवियाराउरं चित्तं ॥ 234 ॥ कुमरो चिंतै किमिमा करेइ इय विप्पलंभचिट्टाओ । किं मज्झ खणविओए किमन्नहा अहव किंबहुणा ? ॥ 235 / / जै मं पिक्खेऊणं अणाउला होहिही । पृष्टाऽऽयुःशेषे' यद्भणसि तदपि हि न युक्तम् । धर्मेण बिना सुन्दरि ! जीवन्तावपि हि मृतावेव ॥228॥इति भणित्वा नवा जिनवरं मुक्त्वा । या तांबहि । गत्वा नगरस्यान्तवृताजितेन द्र्व्येन्न्॥229॥कार्यित्वा भोज्यं प्राप्तस्तत्रैव यत्र सा मुक्का । कृत्वा प्राणवृत्तिं तत्रैव स्थितौक्स्स्न्न्मेक्म्॥230॥ अथ पश्यति कनकवी शून्यमनसं,मवेत्कारणं किमिह । स्वजनानां स्मरणं वा पथा वा बाधिताधिकम् ॥220॥इति चिन्तयन्कुमारः शरीरचिन्ता कृत्वा yaavdvlitH। tato विरहिणीमिवपश्यति कनकवर्ती भुविकारिन्नीम्॥221॥ आलिखति चित्रकर्म कण्ठे घूर्णयते पञ्चमोद्वारम् । बाप्पजलभृतनयना हरिणीव निरीक्षते दिशः ॥ 233 ॥ वामकरोपरिसंस्थितमुखपङ्कजमुक्तदीनिःश्वासा । अभणन्त्येव कथयति मदनविकारातुरं । चित्तम् ॥ 234 ॥ कुमारश्चिन्तयति किमियं करोतीति विप्रलम्भचेष्टाः । किं मम क्षणवियोगे किमन्यथाथवा किंबहुना ! ॥ 235 ॥ यदि मां । ॥ 233 ॥ वामकरोवरिमाया कि मज्म खणविओए किमन्नहा प्पलभचिद्यादपि हि न युग 229॥कारी पि हि मृतावेव ॥228॥iti mA Jain Educati o nal For Personal & Private Use Only Dinelibrary.org
Page #258
--------------------------------------------------------------------------
________________ शभक0 mu010 / 126 COORDAMACHAR 253 सओ नृणं । मै अपुरचा अह संवरिस्सइ तो न लटुंति ॥ 236 ॥ इय आसनो हौं अप्पाणं तीए दंसह तओ सा । संवरियपयणचिट्ठा अन्भुद्धिवि संमुहा एइ ॥ 237 ॥ उवविटेणं पुट्ठा सुंदरिदीससि किमेवमुब्विग्गा? / किं सुमरसि सयणाणं सा जंपइ किमिह सयणेहिं ॥ 238 ॥ रबपि होइ बसिमं जत्थ जणो हिययवल्लहो मिलै । पियविरहियाण वसिमंपि होइ अडवीइ सारिच्छं ॥ 239 ॥ कुमरो चिंतै क्यिआरफारक्यणाई जंपए एसा । ता नृणमनेइच्चिय लक्खिज्जइ वयणरयणाहिं ॥ 240 ॥ जओ । वीसंभपरवसेहिवि परूढसम्भावपेमपसरम्मि । उवयारो कीरै माणुसम्मि कत्तो वैयं एयं ॥ 241 ॥ उवयारेहि परोच्चिय पिप्पइ अग्छति ते तहि चेव । इयरम्मि पवत्ता पेमामा फ्यासंति ॥ 242 ॥ तो भवियव्वं इह कारणेण मुणिऊण उडिओ कुमरो । निदामुद्दियदिट्ठीए तीए पत्तो वणस्संतो ॥ 24 ॥ दिहो एगो पुरिसो तेणं सो पुच्छिओ जहा कुम्रो। किं इह चिटै, तेणं सो पुट्ठो एस को कुमरो? ॥ 244 ॥ प्रेक्ष्यानाकुला भविष्यति ततो नूनम् । मय्यनुरक्ताऽथ संवरिष्यति ततो न सुन्दरमिति ॥ 236 ॥ इत्यासन्नो भूत्वाऽऽत्मानं तस्यै दर्शयति ततः सा । संवृतमदनचेष्टाऽभ्युत्थाय संमुखइति ॥ 237 ॥ उपविष्टेन पृष्टा सुन्दरि ! दृश्यसे किमेवमुद्विग्ना । किं स्मरसि स्वजनानां सा जल्पात किमिह स्वजनैः । ॥ 238 ॥ अरण्यमपि भवति वसतिर्यत्र जनो हृदयवल्लभो मिलात । प्रियविरहितानां वसतिरपि भवत्यटव्या सदृशी ॥ 239 ॥ कुमारचिन्तयति विकारस्फारवचनानि जल्पत्येषा । तस्मान्नूनमस्नेहैव लक्ष्यते वचनरचनाभिः ॥ 240 ॥ यतः । विअम्मपरवशेरपि प्ररूढसद्भावप्रेमप्रसरे । उपचारः क्रियते मानुषे कुतो व्रतमेतत् ! ॥ 241 ॥ उपचारैः पर एव गृह्यते राजन्ति ते तत्रैव । इतरस्मिन् प्रवर्तमानाः प्रेमामा प्रकाशयन्ति ॥ 242 ॥ ततो भवितव्यमिह कारणेन ज्ञात्वोत्थितः कुमार्ः। निद्रामुद्रितदृष्टयां तस्यां प्राप्तो 1.s.m। / Jain Educati o nal For Personal & Private Use Only Minelibrary.org A
Page #259
--------------------------------------------------------------------------
________________ -254 सिरिविषयचंदरबो गुणचंदो नाम विस्सुओ पुत्तो । एसोवि ते न नाओं तह कहियं तेण पुरिसेण ॥ 245 ॥ कावि हु नरवैधूया चिटै समागया ब्द्मासे। बब्बाबे सो पत्तो अहं तु कजेण पट्टविओ ॥ 246 ॥ एएण कारणेण पुच्छामि तयं, तो य कुमरेण । भणियं सिद्धसमीहियकब्बो कुमरो गयो ठाणे ॥ 247 ॥ तो तेण पुणो पुटो किं घडिया तस्स, तेण सो भ्न्निओ। घडिया न केवलं किंतु तेण नीया नियं मवणं ॥ 248 ॥ दढमणुरत्तो तीए कुमरो तो सुंदरं इमं जाय । इय भणि नीहरिओ स नरो उज्जाणमझाओ ॥ 249 ॥ तो चिंतै कुमरो पिरत्यु संसारविलसियाणमिह । अहह अहो ! गुविलाणं घिरत्थु इत्थीसहावाणं ॥ 250 ॥ न गुणेण नेय ख्वेण नोवयारेण नहु जिएणावि । पिप्पइ महिलाण मण चवलं पवणुधुयधयंव ॥ 25 ॥ नियहिययसरिसमेसा जाव न आयरै ताव । एयमहं । माउलगगिहे मोत्तूण निययमढे पसाहेमि ॥ 252 ॥ इय चिंतिऊण कुमरो गओ सयासम्मि तीए, भणिया य । एहि लहुं। वनस्यान्तः ॥ 24 ॥ दृष्ट एकः पुरुषस्तेन स पृष्टो यथा कुमारः । किमिह तिष्ठति, तेन स पृष्ट एष कः कुमारः ! ॥ 244 ॥ श्रीविजयचन्द्रराजस्य गुणचन्द्रो नाम विश्रुतः पुत्रः । एषोऽपि ते न ज्ञातस्तथा कथितं तेन पुरुषेण ॥ 24 ॥ कापि खलु नरपतिदुहिता तिष्ठति समागता तथा पाच~ / मध्याहे स पाप्तोऽहं तु कार्येण प्रस्थापितः ॥ 246 ॥ एतेन कारणेन पृच्छामि त्वां, ततश्च कुमारेण । भणितं सिद्ध. समीहितकार्यः कुमारो गतः स्थाने ॥ 247 ॥ ततस्तेन पुनः पृष्टः किं घटिता तस्य, तेन स भणितः । घटिता न केवलं किन्तु तेन नीता निजं भवनम् ॥ 248 ॥ दृढमनुरक्तस्तस्यां कुमारस्ततः सुन्दरमिदं जातम् । इति माणत्वा निःसृतः स नर उद्यानमध्यात् ॥ 249 ॥ ततश्चिन्तयति कुमारो धिगस्तु संसारविलसितानीह । अहह अहो ! गुपिलान् धिगस्तु स्त्रीस्वभावान् ॥ 250 ॥ न गुणेन नैव रूपेण नोपचारण नैव जीवितेनापि । गृह्यते महिलानां मनश्चपलं पवनोद्धृतध्वज इव ॥ 251 ॥ निजहृदयसदृशमेषा यावन्नाचरति तावदेतामहम् । मातुलकगृहे Jain Educatul 21 ona kansa For Personal & Private Use Only
Page #260
--------------------------------------------------------------------------
________________ 255 ओए. भक0 1127 गच्छामो तुहमामगनियडगामम्मि ॥ 253 ॥ सावि भणइ पच्चूसे गच्छिस्समहं तओ य सा भ्न्निया। लद्धो संपइ सत्यो ता न खमं इह निलंबे ॥ 254॥ मुत्तूण तस्य चित्तं चलिया कारण तत्य पचाई । पञ्चभिनाया तेहिवि, कहिओ अवहरणवुत्तो ॥ 255 / / स्याए तं सुत्त मोत्तुं कुमरो विणिम्गओ एत्तो । नियधम्मगुरुसयासे विहिणा पडिवज्जए दिक्खं ॥ 256 ॥ पढिऊण तओ सुत्रं एकल्लविहारपडिमपडिवनो । विहरंतो इह पत्तो, सो य अहं, तेण कयमेवं ॥ 257 ॥ कहियं तुम्हाण मए नियनिव्वेयस्स कारण, | तुन्भे । ता मुत्तुं गिहिवास दुहवास कुणह पव्वजं ॥ 258 ॥ तो भाणू भणइ मुणिं भयवं ! निव्वेयहेयवो सुलहा । दुलहा ते पुण तुम-॥ मिव चयति विउलेवि जे भोगे ॥ 269 ॥ अह भक्खरो पयंपइ भयवं! सा पावकारिणी क्त्थ्?| आह मुणी जीए तुमे रुवेणागरिसिया इत्य ॥ 260 ॥ संपचा मह पासे, सो भणइ केण कार्न्नेन्नेसा। जूहन्भट्ठा हरिणिन्च चरै एगागिणी रत्ने ॥261॥गुन्न्च्ण्द्कुमार्म्मी मुक्त्वा निजमर्थ प्रसाधयामि ॥ 252 ॥ इति चिन्तयित्वा कुमारो गतः सकाशे तस्याः, भणिता च । एहि लघु गच्छावस्त्वन्मामकनिकटयामे ॥ 253 ॥ सापि भणति प्रत्यूषे गमिष्याम्यहं ततश्च सा भणिता । लब्धः संप्रति सार्थस्तस्मान्न क्षममिह विलम्बितुम् ॥ 25 ॥ मुक्त्वा तत्र चित्तं चलिता कायेन तत्र प्राप्तौ । प्रत्यभिज्ञातौ तैरपि, कथितोऽपहरणवृत्तान्तः ॥ 255 ॥ रजन्यां तां सुप्तां मुक्त्वा कुमारो विनिर्गत इतः । निजधर्मगुरुसकाशे विधिना प्रतिपद्यते दीक्षाम् ॥ 256 ॥ पठित्वा ततः सूत्रमेकाकिविहारप्रतिमाप्रतिपन्नः । बिहरनिह प्राप्तः, स चाहं, तेन कृतमेवम् ॥ 257 ॥ कथितं युवयोर्मया निजनिवेदस्य कारणं, युवाम् । तस्मान्मुक्त्वा गृहिवासं दुःखवास कुरुतं प्रव्रज्याम् ॥ 258 ॥ ततो भानुर्भणति मुनि भगवन् ! निवेदहेतवः सुल्माः। दुर्डमास्ने पुनयमिव त्यजन्ति विपुलानपि ये भोगान् ॥ 259 ॥ अथ मास्करः प्रजल्पति भगवन् ! सा पापकारिणी क्व ! / आह मुनिर्यस्था युवां रूपेणाकृष्टावत्र ॥ 29 ॥ संप्राप्तौ मम पा), स मणति kena kaarnnenssaa| 00000000000000000& ni // 127/ Jain Educati OILnertirary.org o For Personal & Private Use Only nal
Page #261
--------------------------------------------------------------------------
________________ Jain Education 256 vattha tao किं इमा न संघडिया ? / भणइ मुणी संघडिऊण विहडिया सील साओ ॥ 261 ॥ निकालिऊण मुक्का गुणचंदेणं तओ भ्रमंतीह । मह दिट्टिगोयरगया लज्जाए अहोमुही जाया ॥ 263 ॥ पडिवोहिया मए तो गिहत्यधम्मो दुवालसविहोवि । पडिवनो एईए । पालेइ सम्मत्तमूलं तं ॥ 264 ॥ सयमालिहिउं पडिमं पूजइ सत्चीए कमलकुसुमेहिं । तिकालं विहिकलिया वंदै निचंपि भत्तीए ॥ 265 ॥ कासारनिज्झराइसु नीरंपि पिएइ फासूयं थोवं । कुसुमपत्ताइं भुंजइ आहारमचित्तमेव इमा ॥ 266 ॥ सव्वपुरिसाण नियमो दुविहं तिविहेण तीइ पडिवन्नो । समए लहिही दिक्खं मोक्खंपि भवम्मि इत्थेव ॥ 267 ॥ तो भो महाणुभावा ! जैघम्मे उज्जमं कुणह तुव्ये । अह न समत्था सम्मत्तमूलगिहिधम्ममायरह ॥ 268 ॥ विरइअसमत्थेहिं सम्मत्तं चैव तेहि पडिवनं । अनेवि कवि नियमे गहिंडं नियठाणमणुपत्ता ॥ 269 ॥ कुव्वंति पैदिणं चिय जिणवंदणपूयणाइजिणधम्मं । अह अन्नदिणे भणिओ जेट्टेणं बंधुणा भाणू यूथभ्रष्टा हरिणीव चरत्येकाकिन्यरण्ये 1 ॥ 261 ॥ गुणचन्द्रकुमारे तत्र ततः किमियं न संघटिता । भणति मुनिः संघटय विघटिता शीलभ्रंशात् ॥ 262 ॥ निष्काश्य मुक्ता गुणचन्द्रेण ततो भ्रमन्तीह । मम दृष्टिगोचरगता लज्जयाऽधोमुखी जाता ॥ 263 ॥ प्रतिबोधिता मया ततो गृहस्थधर्मो द्वादशविधोऽपि । प्रतिपन्न एतया, पालयति सम्यक्त्वमूलं तम् ॥ 264 ॥ स्वयम लिख्य प्रतिमां पूजयति शक्त्या कमलकुसुमैः । त्रिकालं विधिकलिता वन्दते नित्यमपि भक्त्या ॥ 265 ॥ कासारनिर्झरादिषु नीरमपि पिबति प्रासुकं स्तोकम् । कुसुमपत्राणि मुझ । आहारमचित्तमेवेयम् ॥ 266 ॥ सर्वपुरुषाणां नियमो द्विविधं त्रिविधेन तथा प्रतिपन्नः । समये लप्स्यते दीक्षां मोक्षमपि भवेऽत्रैव ॥ 267 ॥ ततो भो महानुभावौ ! यतिधर्म उद्यमं कुरुतं युवाम् । अथ न समर्थों सम्यक्त्वमूलगृहिधर्ममाचरतम् ॥ 268 ॥ विरत्यसमर्थाभ्यां सम्यक्त्वमेव ताभ्यां प्रतिपन्नम् । अन्यानपि कत्यपि नियमान् गृहीत्वा निजस्थानमनुप्राप्तौ ॥ 269 ॥ कुरुतः प्रतिदिनमेव जिनवन्दनपूजनादिजिनधर्मम् । For Personal & Private Use Only elibrary.org
Page #262
--------------------------------------------------------------------------
________________ mu0ca. भक0 128 257 | ॥ 270 // बंधव ! न याणिमुच्चिय जिणधम्मतरुस्स किं फलं होही । जिणधम्मठिया मुणिणो य वच्छ ! दीसंति सुइरहिया ॥ तो। विच्छाइयवयणो माणू पडिमणइ बंधव ! न जुत्तं । इय चिंतिउंपि सम्मं अक्गयवत्थुसहावाणं ॥ 272 / / सुइरहिया जं मुणिणो, भणह न सम्म इमपि जं एए । सुविसुदबंभचेरे मोतुं अन्नस्स कस्स सुइं? ॥ 273 / / मलमलियदेहवत्था अण्हाणरया विमुकतंबोला । नहु असुइणो जमेसो परमो भव्यओवाओ ॥ 274 ॥ तथा चार्ष: "विभूसा इत्थिसंसम्गि पणीयं रसभोयणं । नरस्स तिगवस्सिस्स विसं तालौडं जहा । / " अन्यैरप्युक्तम् - "niHsho नाधिकारी स्यानाकामी मण्डनप्रियः । नाविदग्धः प्रियं ब्रूयात् स्फुटवक्ता न वश्चकः ॥ " एवं च दुरन्भासा परिवडिहिसि मूलओ य सम्मत्ता । ततो विरैगुणाणवि दूरं दूरेण तं होसि ॥ 275 ॥ एवं च गुणविमुक्को कार्य अथान्यदिने माणितो ज्येष्ठेन बन्धुना भानुः ॥ 270 ॥ बान्धव ! न जानीव एव जिनधर्मतरोः किं फलं भविष्यति । जिनधर्मस्थिता मुनयश्च वत्स! दृश्यन्ते शुचिरहिताः ॥ 271 ॥ ततो विच्छादितवदनो भानुः प्रतिभणति बान्धव ! न युक्तम् । इति चिन्तयितुमपि सम्यगवगतवस्तुस्वभावानाम् ॥ 272 ॥ शुचिरहिता यद् मुनयो, भणय न सम्यगिदमपि यदेतान् । सुविशुद्धब्रह्मचर्यान् मुक्त्वाऽन्यस्य कस्य शौचम् ! ॥ 273 ॥ मम्मलितदेहक्खा बस्नावरता विमुक्तताम्बूलाः । न खल्वशुचयो यदेष परमो ब्रह्मवतोपायः ॥ 27 ॥ विमूषा स्त्रीसंसर्गः प्रणीतं रसभोजनम् । नरस्य त्रिकवशिनो विषं तालपुटं यथा ॥ एवं च दुरभ्यासात् परिपतिष्यति मूलतश्च सम्यक्त्वात् । ततो विरतिगुणानामपि दूर दूरेण त्वं भवसि ॥ 275 ॥ एवं च गुणविमुक्तः oc GOOOOOK.707 128 Jain Educ YIL For Personal & Private Use Only PMjainelibrary.org
Page #263
--------------------------------------------------------------------------
________________ 258 असमंजसाई बहुयाई । नरयाइघोरदुक्खे भमिहिसि संसारकंतारे ॥ 276 / / ता दुविहंपि दुगुंछं मुंचसु, सम्मत्तमेरुसिहराओ । मा परिवडेसु बंधव ! दुल्लहमिणं पुणवि जीवाणं ॥ 277 ॥ एवंपि भन्नमाणो न दुगुंछ मुयै कहवि कम्मवसा । अह अनादिणे केणै निमंतिमओ भोयणटाए ॥ 278 ॥ तो तम्गिहोवविट्ठो जा चिट्ठइ ताव तेण भिक्खडा । दिट्ठो मुणी पविट्ठो मलमलिणो जुनक्त्यो य ॥ 279 ॥ तं दटुं अन्भुट्टै तम्गिहसामी सयं गहियभत्तो । पडिलाइ मुणिवसहं तह दटुं भक्खरो भणइ ॥ 280 ॥ तम्मि गयम्मि गिहाओ कटमहो ! कट्टमित्थमन्नाणं । तुम्हारिसावि एवं विवेइणो इय अणुटुंति ॥ 281 ॥ किमिमेणं सुदेणं लोयव्यवहारबाहिरासुइणा । जल्लमलाविलतणुणा सयावि जलसोयरहिएण ? ॥ 282 / / वणिएण तओ भणियं कि अम्हाणं इमाए चिंताए ? / गिहमागयस्सक्स्संदायव्वा भिक्खुणो भिक्खा ॥ 283 ॥ सा य बहुमाणपुव्वं दिज्जती बहुफला हवै अफ्ला। अप्पफला वा इहरा तो पयडसि किमिह अनाणं?॥ | कृत्वाऽसमञ्जसानि बहूनि । नरकादिघोरदुःख भ्रमिष्यसि संसारकान्तारे । / 276 ॥ तस्माद् द्विविधामपि जुगुप्सां मुञ्च, सम्यक्त्वमेरुशिखरात् । मा परिपत बान्धव ! दुर्लमामिदं पुनरपि जीवानाम् ॥ 277 ॥ एवमपि मण्यमानो न जुगुप्सां मुञ्चति कथमपि कर्मवचात् । अथान्यदिने केनचिन्निमन्त्रितो मोजनार्थम् ॥ 278 ॥ ततस्तद्गृहोपविष्टो यावत्तिष्ठति तावत्तेन भिक्षार्थम् । दृष्टो मुनिः प्रविष्टो मलमग्निओ जीर्णवस्त्रध्ध ॥ 279 ॥ तं दृष्टाऽभ्युत्तिष्ठति तद्गृहस्वामी स्वयं गृहीतभक्तः । प्रतिलम्मयति मुनिवृषमं तथा दृष्ट्वा भास्करो भ्न्न्ति॥280॥ तस्मिन् गते गृहात् कष्टमहो ! कष्टमित्थमज्ञानम् । युप्मादृशा अप्येवं विवेकिन इत्यनुतिष्ठन्ति ॥ 281 ॥ किमनेन शूद्रेण लोकव्यवहारबाद्याशुचिना । जीर्णमला|विलतनुना सदापि जलशौचरहितेन ? ॥ 282 ॥ वणिजा ततो भणितं किमस्माकमनया चिन्तया ? / गृहमागतायावश्यदातव्या मिक्षवे भिक्षा ॥ 283 ॥ सा च बहुमानपूर्व दीयमाना बहुफला भवत्यफला । अल्पफला वेतरथा ततः प्रकटयसि किमिहाज्ञानम् ॥ 28 ॥ ततो भास्क MORooooooo in Education international For Personal & Private Use Only
Page #264
--------------------------------------------------------------------------
________________ su0ca0 // 129| Jain Educatio 259 to भक्खरेण भणियं दिज्जौ दाणं वणीमगजणस्स । गेहागयस्स किंपुण सम्माणो माहणं मोतुं ? ॥ 285 ॥ किज्जंतो मह हिययं तावै तुम्हारिसेहि सुयणेहिं । वणिएण तओ भणियं मा एवं भद ! जंपेसु ॥ 286 ॥ जो चरै वंभचेरं तं चिय इह बंभणं भणति सुई । जो इत्थिपसंगरओ सो चिय सुदो य असुई य ॥ 287 ॥ सपराणुग्गहकारी एसो सम्मं त्रिसुद्धगुणधारी । निचणो य अममो अमच्छरो कुच्छिसंबलओ ॥ 288 ॥ भट्टण तओ भणियं किमणेणं वेयविहियमग्गस्स । अणभिन्त्रेण महायस ! तो वणिओ मोणमल्लीणो ॥ 289 ॥ इय साहूण दुगुंडं कुणमाणो भक्खरो मरेऊण । चिणिउं गुरुपावचयं उप्पन्नो पढमढवीए ॥ 290 ॥ पुव्वभवबंधवो से सम्मं परिपालिऊण सम्मतं । उप्पन्नो सोहम्मे भाणू तं नियै अवहीए ॥ 291 ॥ नेहदयावसविहुरियहियओ गंतूण भाणुरूवधरो । दूरे परमाहम्मियदेवे काऊण भणइ इमं ॥ 292 ॥ वंधव ! एयमवत्थं गयस्स तुह किं करेमि अहमिन्हि । तहवि भणामि विसज्जसु जिरेण मणितं दीयतां दानं वनीपकजनाय । गेहागताय किन्तु सम्मानो ब्राह्मणं मुक्त्वा ॥ 285 ॥ क्रियमाणो मम हृदयं तापयति युष्मादृशैः सृजनैः । वणिजा ततो भणितं मैवं भद्र ! जल्पीः ॥ 286 ॥ यश्चरति ब्रह्मचर्यं तमेवेह ब्राह्मणं भणन्ति शुचिम् । यः स्त्रीप्रसङ्गरतः स एव शूद्रश्वाशुचिश्च ॥ 287 ॥ स्वपरानुग्रहकार्येष सम्यग् विशुद्धगुणधारी । निष्काञ्चनश्वाममोऽमंत्सरः कुक्षिशम्बलकः ॥ 288 ॥ भट्टेन ततो मणितं किमनेन वेदविहितमार्गस्य । अनभिज्ञेन महायशः ! ततो वणिग् मौनमालीनः ॥ 289 ॥ इति साधूनां जुगुप्सां कुर्वाणो मास्करो मृत्वा । चित्वा गुरुपापचयमुत्पन्नः प्रथमपृथिव्याम् ॥ 290 ॥ पूर्वभवबान्धवस्तस्य सम्यक् परिपाल्य सम्यक्त्वम् । उत्पन्नः सौधर्मे मानुस्तं पश्यत्यवधिना ॥ 291 ॥ स्नेहृदयावशविधुरितहृदयो गत्वा भानुरूपवरः । दूरे परमाधार्मिकदेवान् कृत्वा भणतीदम् ॥ 292 ॥ बान्धव ! 1. परमम्मियदुम्मिन तं व मण सो एवं For Personal & Private Use Only bha0ka0 // 129| ww.jainelibrary.org
Page #265
--------------------------------------------------------------------------
________________ * * * * * 260 णधम्मदुगुंछपरमक्सिं 29 ॥ बेन इयो उब्वट्टो पुणोवि नो सहसि एरिसमात्यं । अह सो पद बंधव ! स्खयम्मि किं विवसि मह खारं ॥ 29 ॥ तं किल मंपचारसि मह मणिय जे कयं तए न पुरा । ते तुह इमा अवत्या, ता बंधुत्तेण मह हौ ॥ 295 ॥ जाह जहागयमहमवि भक्किचकटोइयं अघुइक्स्सिं । असुइतसिओ मा कयावि मह हौ जिणधम्मो ॥ 296 ॥ तो सो तेण विलक्खो कओवि हियएण साजुकंपेन । सट्ठाण संपत्तो पुणोभणिस्संति बुद्धीए ॥ 297 / / इयरोवि विविहवियणं सुदारुणं तत्य अणुभवेऊण । / आउक्खएण जाओ हरिगो दक्दहभूमीए ॥ 298 ॥ तत्यवि छुहापिवासासीयायववियणतावियसरीरो । जा चिटै ता दिहो वाहेण होयनिकरुणं ॥ 299 ॥ जाओ अकामनिज्जरवसओ देवेसु ऐनिहीणेसु । तत्यवि पचो भाणू मक्खरभवविलसियं कहै ॥ 30 ॥ तो सो जंपइ तैया सम्पचं पालिऊण वं जाओ। देवो विमाणवासी महिदिओ इंतु काऊण ॥ 30 ॥ तत्थ दुगंछ पत्तो एरिसा एतामवस्यां गतस्य तव किं करोम्यहमिदानीम् । तथापि भणामि विसृज जिनधर्मजुगुप्सापरमविषम् । / 293 ॥ येनेत उद्धृत्तः पुनरपि नो भासहसे ईदृशीमवस्थाम् । अब स जल्पति बान्धव !क्षते किं लिपसि मम क्षारम् ! ॥ 29 ॥ त्वं किल मामुपालभसे मम भाणितं यत्कृतं त्वया न शापुरा । तत्त्वयमवस्था, तस्माद्वन्धुत्वेन मम भवतु ॥ 291 ॥ याहि यथागतमहमपि भवितव्यताबैकितमनुभदियामि । अशुचित्वदूषितो मा कदापि मम भवतु निनर्मः ॥ 29 ॥ ततः स तेन विलक्षः कृतोऽपि हृदयेन सानुकम्पेन । स्वस्थानं संप्राप्तः पुनर्मणिष्यामीति बुद्ध्या ॥ 297॥ इतरोऽपि विविषवेदना सुदारुणां तत्रानुभूय । आयुःक्षयेण जातो हरिणो दवडग्धभूमौ ॥ 298 ॥ तत्रापि क्षुत्पिपासाशीतातपवेदना तापितशरीरः । यावपिछति तावद् दृष्टो व्याधेन हतश्च निष्करणम् ॥ 299 ॥ जातोऽकामनिर्जरावशतो देवेष्वतिनिहीनेषु । तत्रापि प्राप्तो All भानुर्भास्करभवविलसितं कवति ॥ 30 ॥ ततः स जल्पति तदा सम्यक्त्वं पालयित्वा त्वं जात्ः|देवो विमानवासी महर्दिकोऽहं तु कृत्वा 00000000000 * * * CAR. . Main Educatio n al For Personal & Private Use Only nelibrary.org
Page #266
--------------------------------------------------------------------------
________________ V ...4OM ma0ca0 1130 इदुसहदुक्खदंदोलि । तहवि महायस ! एवं अणुसाससि मं अजोगपि ॥ 302 ॥ ता मै पाक्टेइवि हु कुप्पतेवि हु तए न परिचत्ता । शम0क अणुकंपा, तो एत्तो जिणधम्मो चेव मह सरणं ॥ 303 ॥ इय पडिवनम्मि तए मज्झ कयत्यो परिस्समो जाओ। इय भणिउं भाणुसुरो तं पुच्छिय त्थान्न्म्न्नुप्त्तो॥304॥ अह सो चिंतै इमिणा भणिएणविनरभवे न अणुचिनो । जिणधम्मो सुदरम्मोअव्यो ! हाहारिओ ज्म्मो॥305॥ जै कहवि हु हौ~ माणुसवारौ, पाविसु पाविउ पावहवारौ । जिणवरधम्मु करिवि कम्मारौ, न होहिस्सु कस्सवि कम्मारौ ॥ 306 ॥ जो जिणधम्मु कहवि संपाविउ, न य जिणवयणिहिं अप्पउ भाविउ । सो पायगुरुवयरिहिं पाविउ, भामिजइ संसारिनिवारिउ ॥ 307 ॥ हां हां लहिवि सुधम्मिहि जुत्तौ, माणुसजम्मु पमाइ विगुत्वौ । तेण हुऔ सुरवरकम्मारौ, स्टौ दवु ॥ | अहव किं मारौ ? ॥ 308 ॥ इय अप्पाणं निंदै वंदै देवे गुरूं य भत्तीए । अह आउयम्मि पुने चविडं पाए उक्वनो ॥ 309 ॥ | ॥ 301 // तत्र जुगुप्सां प्राप्त ईदृशातिदुःसहदुःखद्वन्द्वालिम् । तथापि महायशः ! एक्मनुशास्सि माम्योग्य्म्पि॥302॥ तस्माद् मयि पापि-| ठेऽपि खलु कुप्यत्यपि च त्वया न परित्यक्ता अनुकम्पा, तत इतो जिनधर्म एव मम शरणम् ॥ इति प्रतिपन्ने त्क्या मम कृतार्थः परिश्रमो जात्ः। | इति मणित्वा मानुसुरस्तं पृष्टा स्थानमनुप्राप्तः ॥ 304 ॥ अंब स चिन्तयत्यनेन मणितेनापि नरभवे नानुचीर्न्न्ः। जिनधर्मः सुखरम्यो हन्त! | हा!हारितं जन्म ॥ 30 ॥ यदि कथमपि वल्वहं मानुष्यवार, प्राप्स्यामि पावितं पापवारकम् । जिनवरधर्म कृत्वा कर्मवारकं, न भविष्यामि कस्यापि कर्मचारकः ॥ 306 ॥ येन जिनधर्म कथमपि संप्राप्य, न च जिनवचैनरात्मा मावितः । स प्रमादगुरुवैरिमिः पापी, भ्राम्यते संसारे। 'निवारितः ॥ 307 ॥ हा हा ! लब्ध्वा सुधमैर्युक्त, मानुष्यजन्म प्रमादेन विगुप्तम् । तेन मूतः सुरवारकर्मचारको, रुप्यतु देवमणवा किं मार-1 यतु ! ॥ 308 ॥ इत्यात्मानं निन्दति वन्दते देवान् गुरब्ध भक्त्या । अथायुषि पूणे च्युत्वा चम्पायामुपपन्नः । / 309 ॥ Izvaradattasya suto ||5|| // 13 // VVVBG006 Bain Educa t ional For Personal & Private Use Only Mw.jainelibrary.org
Page #267
--------------------------------------------------------------------------
________________ ईसरदत्तस्स सुओ हौं लहिऊन संजममुयारं । पावियकेवलनाणो संपचो भक्खरो मोक्खं ॥ 310 ॥ सोहम्माओ चवित्रं माप उपजिऊण संसारे । गहिऊणं जिणदिक्खंधुयकम्मो सो गओ सिदिं ॥ 31 ॥ इति सम्यक्त्वे विचिकित्सानामतृतीयातिचारे भानुभास्करविप्रकथानकम् ॥ मूत्वा लब्ध्वा संयममुदारम् । प्राप्तकेवळज्ञानः संप्राप्तो भास्करो मोक्षम् ॥ 310 ॥ सौधर्माच्छ्युत्वा मानुरुत्पब संसारे । गृहीत्वा जिनदीक्षा । धुतकर्मा स गतः siddhim ॥ 31 ॥ kanna ca Jain Education For Personal & Private Use Only
Page #268
--------------------------------------------------------------------------
________________ mu0ca0 13 263 उम्मम्गदेसणाणं उम्मम्मानिंदसियत्यकारीणं । संसम्गी दुइजणया जायै जह भीमकुमरस्स ॥ 1 ॥ तथाहि कविसीमयविउलदले जिणहरकेसरविरायमाणम्मि । गुणिगुणगणगंधड्ढे धरणीसरसीए कयसोहे ॥ 2 ॥ कमलम्मित्र कमलपुरे राया रिउक्र्द्दिविह्द्द्न्न्प्य्ण्द्दो॥ जयपयडपुरिसयारो हरिब हरिवाइणो आसि॥3त्स्स्त्थि पिया बीयाचंदकलानिक्कलंकतणुलैया । देवी मालैनामा मालैमालब्ब सुगुणैदा ॥ 4 ॥ रसुमिणसूइयं सा सुयं पम्या सुलक्षणोवेयं । सपयावकंतिकलियं दिणयरविवंच पुचदिसा ॥ 5 ॥ पुव्वपुरिसक्कमागयनामं पुत्तस्स बारसाहम्मि । सम्माणिय सव्वजणं दिन भीमोत्ति पियरेहिं ॥ 6 ॥ अह कमसो सो वढि कलाकलावेण देहकतीहि । सियपक्खससहरोइव कमजणाणलोयणाणंदो ॥ 7 ॥ बुद्धिलमंतिस्स सुओ तस्स य सहपसुकीलिओ मित्तो । बुद्धिमयरहरनामा जाओ मंती समाणवओ ॥8॥अः अचदिणे नियमंदिराओ कुमरो पहायसमयम्मि । बुद्धिमयरहरसहिओ संपत्तो रायपयमूले ॥ 9 ॥ पणमै नि उन्मार्गदेशनानामुन्मार्गनिदर्शितार्यकारिणाम् । संसक्तिर्दुःखजनिका जायते यथा भीमकुमारस्य ॥ 1 ॥ कपिशीर्षकविपुलदले निनगृहकेसरविराजमाने । गुणिगुणत्वगन्धाने धरणीसरस्याः कृतशोमे ॥ 2 ॥ कमल इव कमलपुरे राजा रिपुकरटिविघटनप्रचण्डः । जगत्प्रकरपुरुष कारो हरिवि हरिवाहन बासीत् ॥ 3 ॥ तस्यास्ति प्रिया द्वितीयाचन्द्रकलानिष्कलकतनुलतिका । देवी मालतीनामा मालतीमालेब सुगुणाबा B ॥ वरस्वप्नसूचितं खा सुतं प्रसूता सुलक्षणोपेतम् । सप्रतापकान्तिकलित दिनकरबिम्बमिव पूर्वदिक् ॥ 5 ॥ पूर्वपुरुषक्रमागतनाम पुत्रस्य द्वाद शाहे । सम्मान्य सर्वग्नं दतं मीम इति पितृभ्याम् ॥ 6 ॥ अथ क्रमशः स वर्धते कलाकलापेन देहकान्तिभ्याम् । सितपतशशधर इव कृत। जनमनोलोचनानन्दः |जानुद्धिम्म्न्त्रिय्ः सुतस्तस्य च सहपांशुक्रीडितो मित्रम् । बुद्धिमकरगृहनामा जातो मन्त्री समानवयाः ॥ 8 ॥ अथान्यदिने निजमन्दिरात् कुमारः प्रयातसमये । बुद्धिमकरगृहसहितः संप्राप्तो रानपादमूले ||||प्र्न्न्म्ति नृपपादकमलं तेनाप्यालिदाय nijotske। Jain Educati o nal For Personal & Private Use Only jainelibrary.org
Page #269
--------------------------------------------------------------------------
________________ BeeRCORNAMBROA00000 264 1 वपयकमलं तेणवि आलिगि निउच्छ्ण्गे। खणमेक्कं संदवियो पच्छा उचियासणासीणो ॥ 10 ॥ नरनाहचरणजुयलं नियए अंकम्मि करिवि सप्पणयं । कमलदलकोमलेहिं करेहिं संवाहणं कुणै ॥ 1 ॥ मत्तिभरनिम्मरंगो निसुणै जणयस्स सासणं जाव । तो आराम। निउचो पचो विनवै नरनाहं ॥ 12 ॥ देविंदविंदवंदियपयारविंदोविंदमुणिनाहो । सीसगणसंपरिखुडो पत्तो कुसुमागरुज्जाणे ॥ 13 ॥ तं सोऊणं राया हरिसवसविसप्पमाणरोमंचो । दाऊण मौडवजं तस्स समगपि आभरणं ॥ 14 ॥ चलिओ बंदणहेउं कुमारसामंतमंतिपरियरिओ । पंचविहाभिगमेण सूरिस्स अवगहे पत्तो ॥ 15 ॥ हरिसंसुपुत्रनयणो तत्य य अपुल्वमूरबिंबंध । उम्गतवतेयदित्तं संता|वहरं च दीसतं ॥ 16 ॥ भक्यिकुमुयावबोहं उप्पाइयपौरजणमणाणदं । रयणियरंव अपुव्वं कलंकवंकतणविमुक्कं ॥ 17 ॥ नाणचरणाइनिम्मलगुणरयणाऊरियं सुगभीरं । जलरासिंव अपुव्वं खारत्तजडत्तपरिचत्तं ॥ 18 ॥ मूरि दटुं वंदै तिपयाहिणपुव्वगं न्र्व्रिण्दो। क्षणमेकं संस्थापितः पश्चादुचितासनासीनः ॥ 10 ॥ नरनाथचरणयुगलं निजेऽङ्के कृत्वा सप्रणयम् । कमलदलकोमलाभ्यां कराभ्यां संवाहनां करोति ॥ 11 ॥ मक्तिभरनिमराङ्गः शृणोति जनकस्य शासनं यावत् । तत आरामनियुक्तः प्राप्तो विज्ञपयति नरनाथम् ॥ 12 ॥ देवेन्द्रवृन्दवन्दितपादारविन्दोऽरविन्दमुनिनाथः । शिष्यगणसंपरिवृतः प्राप्तः कुसुमाकरोद्याने ॥ 13 ॥ तत् श्रुत्वा राजा हर्षवशविसर्पद्रोमाञ्चः । दत्त्वा मुकुटवर्न तस्मै समग्रमप्याभरणम् ॥ 14 ॥ चलितो वन्दनहेतोः कुमारसामन्तमन्त्रिपरिकरितः । पञ्चविधाभिगमेन सूरेषग्रहे प्राप्तः ॥ 15 ॥ हर्षाश्रुपूर्णनयनस्तत्र चापूर्वसूरबिम्बमिव । उग्रतपस्तेजोदीप्तं संतापहरं च दृश्यमानम् ॥ 16 ॥ भविककुमुदावबोधमुत्पादितप्रचुरजनमनआनन्दम् । रजनिकरमिवापूर्व कलहवक्रत्वविमुक्तम् ॥ 17 ॥ ज्ञानचरणादिनिर्मलगुणरत्नापूरितं सुगमीरम् । जलराशिमिवापूर्व क्षारत्वजडत्वपरित्यक्तम् ॥ 18 ॥ सूरि दृष्टा वन्दते त्रिप्रदक्षिणापूर्वकं नरवरेन्द्रः । साऽपि खलु सुधर्मलाभं तस्मै ददाति शिवैकसुखलाभम् ॥ नासन्ने नच दूर 0000000000000ON ... Sin Education For Personal & Private Use Only S Do ainelibrary.org
Page #270
--------------------------------------------------------------------------
________________ 205 mu00 1132 ...... ... . . Me sovi hu सुधम्मलाभं से देइ सिवेक्मुह्लाभ्॥19॥ नासन्ने न य दूरे उवविट्ठो नरवई सपरिवारो । गुरुणाविसमारद्धा सुविसुद्धा देस NA तेसि ॥ 20 ॥ तथाहि । गुरुकम्मसलिलकल्लोलसंकुले आवईमहावत्ते । दुहसयकच्छरमच्छरमच्छयपुच्छच्छडाडोवे ॥ 21 ॥ इंदियक- सभी0का । सायदृसियमणवित्तिपयंडपवणदुत्तार । कहवि मणुयत्तरयण पावै जीवो भवसमुद्दे ॥ 22 ॥ तत्थवि किल विजयाणं सहिसयं दस य भरहएरवया । इय खित्तसत्तरिसयं, पइखित्तं पंच खंडाई ॥ 23 ॥ तेसु अणज्जाई चिय छटुं खंडं तु आरियं होइ । पणवीसं चिय देसा छब्बीसैमं तु देसद्धं ॥ 24 ॥ तत्यवि रज्जंतरसेलदुग्गकाणणनिवासिणो मिच्छा । धम्मस्स बाहिरचिय सामग्गिअभावओ पाय्॥25॥ धम्मधरासुवि चंडालपाणप्पभिईसु अछिप्पजाईसु । धम्मोवएसगेहिं विरलो चिय होइ संजोगो ॥ 26 ॥ छिप्पासुवि जाईसु अहम्मिपा-12 संडिवासियकुलेसु । उप्पन्ना सद्धम्मोवएसगे न हु निसेवंति ॥27॥सुकुल्म्मिवि उप्पन्ना केवि हु जायंति देह्वीभ्च्छा। दडुपिजे अजोग्गा धम्मस्सवणं कहताण ॥ 28 ॥ वररूवघराणंपि हु बहुविहदुहवाहिविहुरियंगाण । धम्मसवणम्मि जायै कहनु बुद्धीविकेसिपि ? उपविष्टो नरपतिः सपरिवारः । गुरुणापि समारब्धा सुविशुद्धा देशना तेषाम् ॥ 20 ॥ गुरुकर्मसलिलकल्लोलसंकुले आपत्तिमहावतें । दुःखशतकच्छपमत्सरमत्स्यपुच्छच्छटाटोपे ॥ 21 ॥ इन्द्रियकषायदृषितमनोवृत्तिप्रचण्डपवनदुस्तारे । कथमपि मनुजत्वरत्नं प्राप्नोति जीवो भवसमुद्रे ॥ 22 ॥ तत्रापि किल विजयानां षष्टिशतं दश च भरतैरवतानि । इति क्षेत्रसप्ततिशत, प्रतिक्षेत्रं पञ्च खण्डानि ॥ 23 ॥ तेष्वनार्याण्येव षष्ठं ॥ खण्डं त्वार्य भवति । पञ्चविंशतिरेव देशाः षड्विंशं तु देशार्धम् ॥ 24 ॥ तत्रापि राज्यान्तरशैलदुर्गकानननिवासिनो मिथ्यात्विनः । धर्मस्य । बाबा एव सामग्र्यभावतः प्रायः ॥ 25 ॥ धर्म्यधरास्वपि चाण्डालपानप्रभृतिष्वस्पृश्यजातिषु । धमोपदेशकैविरल एव भवति संयोगः ॥ 26 ॥ स्पृश्यास्वपि जातिष्वधर्मिपाखण्डिवासितकुलेषु । उत्पन्नाः सद्धर्मोपदेशकान् न खलु निषेवन्ते ॥ 27 ॥ सुकुलेऽप्युत्पन्नाः केऽपि खलु जायन्ते O RACR Jan Educati o nal For Peronal & Private Use Only Jainelibrary.org
Page #271
--------------------------------------------------------------------------
________________ 266 1 |||29|| निरौवमगब्भनिवासजम्मदुक्खाण भायण हौं । अने य जणियपावा बालच्चिय केवि विहडंति ॥30॥ किच्चाकिञ्चविवेए बुद्धीवि न होइ मंदहिययाण । सवणम्गहदुलहत्तं भणियं चिय धीरपुरिसेहिं ॥ 31 ॥ आलस्समोहवंता थंभा कोहा पमाइकिवणचा । भयसोगा अन्नाणावक्रखेवको ऊहलारमणा ॥32॥ एएहि कारणेहिं लट्टूण सुदुल्लाहंपि माणुस्सं । न लहै सुई हियकरि संसारुचारणि जीवो ॥33॥ मिच्छाभिनिवेसविडंबियाण सद्धाए परिणई कत्तो । तत्तत्थामयपाणं गालिज्जंतंपि वैमंताणं ? ॥34॥ दुलहो य मंदसताण संजमो संजमम्मि veramgo । jatto labbhai mokkho अणभवदुक्खपडिवक्खो ॥ 35 ॥ जाया य धम्मसंवणे जाव इमा तुम्ह परमसामग्गी । उत्तरगुणेसु जत्तं काउं सहलं इमं कुणै ॥ 36 ॥ ता भो देवाणुपिया ! दुत्तरभवसायरं समुत्तरह । जई जिणदिक्खानादेहबीभत्साः । द्रष्टुमपि येऽयोग्या धर्मश्रवणं कथं तेषाम् ? ॥28॥ वररूपधराणामपि हि बहुविधदुःखव्याधिविधुरिताङ्गानाम् । धर्मश्रवणे जायते कथं नु बुद्धिरपि केषामपि 1 ॥ 29 ॥ निश्योपमगर्भनिवासजन्मदुःखानां भाजनं भूता । अन्ये च जनितपापा बाला एव केऽपि विघटन्ते ॥ 30 ॥ कृत्याकृत्यविवेके बुद्धिरपि न भवति मन्दहृदयानाम् । श्रवणग्रहदुर्लभत्वं भणितमेव धीरपुरुषैः ॥ 31 ॥ आलस्य मोहवन्तः स्तब्धाः क्रोधिन: प्रमादिकृपणार्ताः । भयशोकाज्ञानावक्षेप कौतूह लारमनसः ॥ 32 ॥ एतैः कारणैर्लब्ध्वा सुदुर्लभमपि मानुष्यम् । न लभते श्रुतिं हिअरि संसारोत्तारिणीं जीवः ॥ 33 ॥ मिथ्याभिनिवेशविडम्बितानां श्रद्धायाः परिणतिः कुतः । तत्त्वार्थामृतपानं गाल्यमानमपि वमताम् ? ॥34॥ दुर्लभश्च मन्दसत्त्वानां संयमः संयमे वैराग्यम् । यतो लभ्यते मोक्षोऽनन्तभवदुः खप्रतिपक्षः ॥35॥ जाता च धर्मश्रवणे यावदियं युष्माकं परमसामग्री । उत्तरगुणेषु यत्नं कृत्वा सफलामिमां कुरुत ॥ 36 ॥ तस्माद् मो देवानुप्रिया ! दुस्तरभत्र सागरं समुत्तरत । यदि जिन 1. खं. मिराणं । Jain Education instination For Personal & Private Use Only www.ainelibrary.org
Page #272
--------------------------------------------------------------------------
________________ 267 सुब्च0 / 133 ॥ 000000000 || आरुहह तुमे लहुंचेव ॥ 37 ॥ अह असमत्या तत्यवि सम्मं सम्मत्तमूलगिहिधम्मं । पडिवज्जह जहपावह पारं भवजलहिणो kamaso |AIMore // 38 // to भालयलनिवेसियकरकमलो नरवरो भणइ रिण्। नाइं नाह ! समत्यो जधम्मसमुज्जमे इन्हि॥39॥ ता गिहिधम्मो सम्म दिजौ पसिऊण जै अहं जोम्यो । तो गुरुणा वरविहिणा दिनो सेऽणुव्वयाईओ ॥ 40 ॥ सबविरई पवना केवि हु अन्ने उदेसओ विरी। सम्मत्तमित्तमन्ने तह य समित्तो कुमारोवि ॥ 41 ॥ सम्मत्तं पडिवज्जइ सम्मं ऐयारपंकनिम्मुकं । अह नमिउं मुणिनाहं परिसा निय्त्थान्न्म्न्नुप्त्ता॥42॥ कुमरो य कुणै धम्मं देवचणमाइयं समित्तोदि । वच्चै जईण पासे निसुणै सम्मत्ताइआरे ॥ 43 ॥ अह अन्नया कुमारं नियमंदिरसठियं सविहमित्तं । मरिगुणे बचतं नमिउ विनवै प्द्दिहारो॥44॥ देव ! नररुंडमालाकलिओ कावालिओ वैलियदेहो । दारठिओ तुह दसणमीहै तो मुंच इय भणिए ॥ 45 ॥ तेणं सो परिमुक्को आसीवायं उवायणं काउं । उवाविट्ठो भणइ दक्षिआनावमारोहत यूयं लध्वेव ॥ 37 ॥ अथासमर्यास्तत्रापि सम्यक् सम्यक्त्वमूलगृहिधर्मम् |प्र्तिप्य्ध्व्ण् यमा प्राप्नुत पारं भवजलधेः क्रमशः ॥ 38 ॥ ततो मालतलनिवेशितकरकमलो नरवरो भणति सूरिम् । नाहं नाथ ! समयों यतिधर्मसमुचम इदानीम् ॥ 39 ॥ तस्माद् गृहिधर्मः सम्यग् दीयतां प्रसव यद्यहं योग्यः । ततो गुरुणा वरविधिना दत्तस्तस्याणुव्रतादिकः ॥ 40 ॥ सर्वविरतिं प्रपन्नाः केऽपि खल्वन्ये तु देशतो विरतिम् । सम्यक्त्तमात्रमन्ये त्या च समित्वः कुमारोऽपि ॥ 41 ॥ सम्यक्त्वं प्रतिपद्यते सम्यगतिचारपकनिर्मुक्तम् । अब नत्वा मुनिनाथं परिषद् निजस्थानमनुप्राप्ता ॥ 42 ॥ कुमारश्च करोति धर्म देवार्चनादिकं समित्वोऽपि । वनति यतिनां पा) शणोति सम्यक्त्वातिचारान् ॥ 43 ॥ अथान्यदा कुमारं निजमन्दिरसंस्थितं सविधमित्वम् । सरिगुणान् वर्णवन्तं नत्वा विज्ञपयति प्रतिहारः ॥ 4 ॥ देव ! नररुण्डमालाकलितः ॥ 133 ॥ DOOOOOOOO00000 For Personal & Private Use Only rainelibrary.org
Page #273
--------------------------------------------------------------------------
________________ Jain Educatio 268 इमं कुमार ! लहु मे रहं देसु ॥46 ॥ तो भूखेवेण लहुं ओसरिओ परियणो तओ तेण । अब्भत्थिओ कुमारो, भणियं मह अस्थि । वरविज्जा ॥ 48 ॥ वंणक्खोहणिनामा वारस वरिसाई पुब्वसेवा से । विहिया विहीर संपइ उत्तरसेवं करिस्सामि ॥48॥ गंतुं किन्हचउद्दासिरयणीए मसाणमज्झमागम्मि । काउं उत्तरसाहगमह तं वरसचसंप ॥ 49॥ अज्जदिणाओ दसमे दिणम्मि कसिणा चउद्दसी होही । ता तुह साहिज्जेणं सा सिज्झइ मज्झ निन्तं ॥ 50 ॥ तो कुमरेण भणियं एएण असारहयसरीरेण । जै कस्सवि उवयारो कीर । ता किं न पज्जचं ? ॥ 51 ॥ इय तव्वयणं पडिवज्जिऊण कुमरेण सो तओ भ्न्निओ। गच्छ तुमं सद्वाणं सो पभणइ तुज्झ पासम्मि ॥ 52 ॥ चिट्ठिस्समहं सुपुरिस ! तुज्झ अणुन्नाए, भणइ कुमरोवि । किमजुत्तं जई चिट्ठसि चिट्टसु जा एइ सा रयणी ॥ 55 ॥ इय भणिउं सो निच्चं कुमरसमीवे करेइ सयणाई । दद्रूणं मंतिसुओ पभणइ किमिहेस पासंडी 1 ॥ 54 ॥ जंपर कुमरो कज्जेण, मंतिपुत्तो भै एयस्स । कि कापालिको वलितदेहः । द्वारस्थितस्तव दर्शनमीहते ततो मुञ्चेति भणिते ॥ 45 ॥ तेन स परिमुक्त आशीर्वादमुपायनं कृत्वा । उपविष्टो भणतीदं कुमार ! लघु मे रहो देहि ॥ 46 ॥ ततो भ्रूक्षेपेण लघ्वपसृतः परिजनस्ततस्तेन । अभ्यर्थितः कुमारो, भणितं ममास्ति वरविद्या ॥ 47 ॥ भुवनक्षोभणीनामा द्वादश वर्षाणि पूर्वसेवा तस्याः । विहिता विधिना संप्रत्युत्तरसेवां करिष्यामि ॥ 48 ॥ गत्वा कृष्णचतुर्दशीरजन्यां श्मशानमध्यभागे । कृत्वोत्तरसाधकमथ त्वां वरसत्त्वसंपन्नम् ॥ 49 ॥ अद्यदिनाद् दशमे दिने कृष्णचर्तुदशी भविष्यति । ततस्तव साहाय्येन सा सेत्स्यति मम निर्भ्रान्तम् ॥ 10 ॥ ततः कुमारेण भणितमेतेनासारहतशरीरेण । यदि कस्याप्युपकारः क्रियते तर्हि किं न पर्याप्तम् ॥ 51 ॥ इति तद्वचनं प्रतिपद्य कुमारेण स ततो भणितः । गच्छ त्वं स्वस्थानं स प्रभणति तव पार्श्वे ॥ 52 ॥ स्थास्याम्यहं सुपुरुष ! तवानुज्ञया, भण कुमारोऽपि । किमयुक्तं यदि तिष्ठसि तिष्ठ यावदेति सा रजनिः ॥ 13 ॥ इति भणित्वा स नित्यं कुमारसभीने करोति शयनादि । दृष्ट्वा For Personal & Private Use Only ainelibrary.org
Page #274
--------------------------------------------------------------------------
________________ su0ca0 bhI0का कज्जेण, जेणं सह आलाबोधि नहु जुत्तो ॥ 55 ॥ मैलै सम्मत्तमलं इमेण सह संथवो सुथेवोवि । ना पसिय कुमार ! एवं चएसु दरं कुपासंडिं ॥ 56 / / सव्वं चिय सुलहमिणं रज्जं विज्जा धणं च धनंच । एकं जयै दुलहं सम्मत्तं चत्ताइयारं ॥ 57 / / जह गिरिवराण मेरू सुराण इंदो गहाण जह च्ण्दो। देवाणं जिणचंदो तह सम्मरं च धम्माणं ॥ 585 सो जम्मो जो मणुयत्तणम्मि, तं माणुस । जहिं धम्मो । सो धम्मो जन्य सया सम्मत्तं निच्चलं होइ॥59॥ तस्स पुण निच्चलत्तं ऐयाराणं विवज्जणं, त्म्हा। दसणमित्तंपीमस्स चियह पासंडिरुहस्स ॥ 60 ॥ दुजणसंगो जैवि हु मुहमहुरो भाइ कहमवि तहावि । परिणामेणुवयकालकूडविरियं विसेसेइ ॥ 6 ॥ बुद्धिमयरहरभणियं सौं कुमरोवि भणइ एवमिणं । दक्खिनखिन्नमइणा पडिवन्नमिणं तहावि मए ॥ 62 ॥ पडिक्ने निव्वहणं एवं तु महब्वयं सुपुरिसान्न्। नियतणुकलंककारिपि मुयै किं sasaharo ssyN?॥63|| अहवा । किं कुणै कुसंगो माणुसस्स नियधम्मकम्मसु मन्त्रिसुतः प्रभणति किमिहेष पाखण्डी ! ॥ 14 ॥ जल्पति कुमारः कार्येण, मन्त्रिपुत्रो भ्न्न्त्य्त्स्य्। किं कार्येण, बेन सहालापोऽपि न खलु युक्तः ॥ 55 ॥ मलिन यति सम्यक्त्वमलमनेन सह संस्तवः सुस्तोकोऽपि । तस्मात्प्रसद्य कुमार ! एतं त्यजदूरं कुपाखण्डिनम् ॥ 56 ॥ सर्वमेव सुलभमिदं राज्य विद्या धन च धान्यं च । एकं जगति दुर्लभ सम्यक्त्वं त्यक्तातिचारम् ॥ 17 ॥ यथा गिरिधराणां मेरुः सुराणामिन्द्रो ग्रहाणां । यथा च्न्द्र्ः। देवानां जिनचन्द्रस्तथा सम्यक्त्वं च धर्माणाम् ॥ 58 ॥ तज्जन्म यन्मनुजत्थे, तन्मानुष्यं यत्र धर्मः । स धर्मों पत्र सदा सम्य|क्त्वं निश्चलं भवति ॥ 19 ॥ तस्य पुनर्निश्चलत्वमतिचाराणां विवर्जनं, तस्मात् । दर्शनमात्रमप्यस्य त्यज पाखण्डिदस्य ॥ 10 ॥ दुर्बनसको यद्यपि खलु मुखमधुरो भाति कथमपि तथापि । परिणामणोपहतकालकूटवीर्याद् विशिष्यते ॥ 6 ॥ बुद्धिमकरगृहमषितं श्रुत्वा कुमारोऽपि भणत्वमिदम् । दाक्षिग्यखिन्नमतिना प्रतिपनामिदं तथापि मया ॥ 62 ॥ पतिपन्न निर्वहणमेतत्तु महावत सुपुरुषाणाम् । निजतनुकाकारिणमपि 134 ॥ Jain Education a l For Personal & Private Use Only SHRhinelibrary.org
Page #275
--------------------------------------------------------------------------
________________ 270 |दिवस्स । विसहरासिरेविवसिओ किं न मणी गरलमवणेइ ॥6॥अः पभणइ मंतिसुमो जै पडिवनाम्म निव्वहै कुमारो । वो पुवंगी-| कयनिरैयारसम्मत्तमुन्वहौ ॥ 65 ॥ विसहरमणी अभावुगदव्य, जीवो उ भावुगं, तम्हा । सम्मं चिंतिज्जतो दिटुंतो एस जं किंचि ॥ 66 ॥ एवं पन्नविओवि हु तेण कुमारो अणेगजुत्तीहिं । न चयै तं पासंडि विडंविओ दुरभिमाणेण ॥ 6 ॥ एवं च कमाणे चौदसिरयणीनिसाहसमयम्मि । कावालियभाणिएणं संचाहिउ~ लम्गए कुमरो ॥ 68 ॥ परिहेई ऐमसिणं नियंसणं निविद्द्वीर्ग्ण्त्थीए। बंधेइ मल्लगंठीए केसपास सखम्गो सो ॥ 69 ॥ वंचिय परियणमेगो करंकचयभीसणे मसाणम्मि । कालालिएण सदि संपत्तो सो खणदेण ॥ 70 ॥ लिहिऊण मंडलं सो पूएर मंतदेवयं किंपि । कुमरस्स सिहाबंधं काउं समुवडिओ जाव ॥ 71 / / तो कमरेण मणियं नियसत्तं चेव मह सिहाबंधो । पगयं चिय कुणसु तुम निन्भयचित्तो महाभाग ! ॥72॥क्द्धिय्क्र्वाल्ल्ल्ण्त्जीद्दाभीमो कवालिणो पासे|प्ण्चामुन्य्च्ति किं शशधरः शशकम् ! ॥ 6 ॥ अथवा । किं करोति कुसङ्गो मनुष्यस्य निजधर्मकर्मसु दृढस्य । विषधरशिरस्यप्युषितः किं न मणिर्गरलमपनयति ! ॥ 65 ॥ अथ प्रभणति मन्त्रिसुतो यदि प्रतिपन्न निर्वहति कुमारः । ततः पूर्वाङ्गीकृतानतिचारसम्यक्त्वमुद्बहतु ॥ 65 ॥ विषधरमणिरभाबुकद्रव्यं, जीवस्तु भावुकं, तस्मात् । सम्यक् चिन्त्यमानो दृष्टान्त एष यत्किञ्चित् ॥ 66 ॥ एवं प्रज्ञापितोऽपि खलु तेन कुमारोऽनेकयुक्तिभिः । न त्यजति तं पाखण्डिनं विडम्बितो दुरभिमानेन ॥ 67 ॥ एवं र वर्तमाने चतुर्दशीरजनिनिशीबसमये । कापालिकमाणितेन संवोढुं लगति कुमारः ॥ 68 ॥ परिदधात्यतिमसृणं वस्त्रं निबिडवीरप्रन्थिना । बध्नाति मल्लप्रन्धिना केशपाशं सखगः सः ॥ 69 ॥ वञ्चयित्वा परिजनमेकः कराचयभीषणे श्मशाने । कापालिकेन साधू संप्राप्तः स क्षणार्धेन ॥ 7 ॥ लिखित्वा मण्डलं स पूजयित्वा मन्त्रदैवतं किमपि । |कुमारस्य शिखाबन्धं कर्तुं समुपस्थितो यावत् ॥ 79 ॥ ततः कुमारेण भाणितं निजसत्त्वमेव मम शिखाबन्धः । प्रकृतमेव कुरु त्वं nirbhayacitto For Personal & Private Use Only LADainelibrary.org
Page #276
--------------------------------------------------------------------------
________________ 271 mu00 113 vowwwwwwwwwwana गणोव्व कुमरो ने चिटुइ साह्सिक्र्सो॥73॥ कुमरासिरगहणासहिबंधनियडमह विहडियं स द्त्त्त्त्न्न्ण्। लेमि सिरमिमस्स परकमेण इयमीका ठाविउ बुदि । / 74॥ करकलियगख्यकत्ती गयणसम काउमत्तणो स्वं । कूवसमकमकुहरो लम्गो घडहडिउमैवियर्ड ॥ 75 / / ततश्च । नं कुम्मह कडयडिय पिटि नं पविहौ गिरिवरु, ने सुरकरडिहि रडिउ पहिरु नं गज्जिउ ज्ल्ह्रु। नं धरणिंद फणाकडप्पचंपिउ दिकरडिहिं, तडपडतु वडिदंड पडिउ न गिरिवरसिहरिहिं ॥ 76 ॥ इय विम्हिय चिंतहिं सुरविसर जस धडहडिउंसुणेवि लहु । तह रंभपमुह-| रमणिहिं भणिउरक्खि रक्खि मंतियसपहु ! ॥77॥shi तासु करि कत्ती तह रुहिरारुणिय, नज्जइ जीहुदालिय किं ज्म्भ्द्द्त्न्निय्। किह कत्तियफलि वसु क्णु रेहै संकमिउ, नं कुमरहवहणत्यं दुहिउ तणु निम्मविउ । / 78 ॥ तो तब्वियंभियं चिय पसिऊण कुमरो हरिब्व करिजूहं कवियोपउणइ खम्गं जमजीहासरिसमक्खुहिओ ॥ 79 ॥ जा ताव तेण भणियं रे रे रे बाल! मह पिडे प्द्दिओ। लेमि तुह महाभाग ! ॥ 72 ॥ कृष्टकरवालललजिहाभीमः कपालिनः पावें । पञ्चानन इव कुमारस्ततस्तिष्ठति साहसिक्यरसः ॥ 73 ॥ कुमार शिरोग्रहपशिखिबन्धनिगडमय विघटितं स दृष्टा । लामि शिरोस्य पराक्रमेणेति स्थापयित्वा बुद्धिम् ॥ करकलितगुरुकर्तरीको गमनसमं कृत्वाऽऽत्मनो रूपम् । कूपसमकर्णकुहरो लग्नो गर्जितुमतिविकटम् ॥ 79 ॥ ननु कूर्मस्य परावर्तितं पृष्ठं ननु पविहतो गिरिवरः, ननु सुरकरटिभी रटितं गभीरो ननु गर्जितोजलपरःननु परणेन्द्र फणासंघातचम्पितो दिक्कररिमिः, तडतडंस्तडिद्दण्डः पतितो ननु गिरिवरशिखरेषु ॥ 76 ॥ इति विस्मिता. चिन्तयन्ति सुरक्सिरा वस्य गर्जारवं श्रुत्वा लघु । तथा रम्भाप्रमुखरमणीभिर्भणितं रक्ष रक्ष मां त्रिदशप्रभो ! ॥ 77 ॥ राजति तस्य करे कर्तरी तथा रुधिरारुणिता, शायते जिहोदालिता किं यमभटीया । कयं कर्तरीफलके तस्य तनू राजति संक्रान्तं, ननु कुमारवधार्थ द्वितीयतनुर्निर्मा 13) | पितम् ॥ 78 ॥ ततस्तद्विजृम्भितमेव दृष्ट्रा कुमारो हरिरिव करियूथम् । कुपितः प्रगुणयति खङ्गं यमजिहासदृशमक्षुमितः ॥ 79 ॥ यावत्तावतेन ॥ ननुको णासंघातच सराय in Educa For Personal & Private Use Only Mainelibrary.org
Page #277
--------------------------------------------------------------------------
________________ 272 || उत्तमंग महमिनि हफडतस्स ॥8॥jh पुण यह मह वपणा सयमपिसि मत्वयं सहत्येण । छिगुंता तं जम्मंतरम्म सुहमायणं होसि ॥ 8 ॥ तसं जपतो मणियो कुमरेण रेकुपास्ण्द्दि!| चंडालटुंबचिट्ठिय ! निट्ठियकल्लाण! अबाण !82 ॥ विस्सासियाण ॥ KIjesi तए कवालेहिं विरइया मात्र । ताणवि वैरं खालेमि अज्ज वित्तुं तुह कवालं ॥ 83 ॥ तो कत्तियाए घाओ मुक्को कुमरे य तेण, 3॥ कुमरोवि । खलिउ~ खग्गेण दत्ति तस्स स्वधं समाख्दो ॥ 8 ॥ चितै य सो इयाणि खग्गेण दुहा करेमि एयस्स । पावस्स कंठदेसं किंपुण यह कैयवेणावि ॥ 85 ॥ सेवमियो पडिवो बहुसत्तिजुओ य कहवि जै धम्मे । ठाइ पभावै तो पदयणंपि इय चितिउं कुमरो । ॥ 86 ॥ निहणइ मुट्ठीहि तयं सिरम्मि, ताडेइ खा जवएण । कावालिओवि जा त गिहै हत्येहिं ता कुमरो । / 87 / / अत्ति तस्स। वणमझे पविसइ करगहियतरलकरवालो । गिरिकुहरगओ पंचाणणोव्व तहिं सो विराएइ ॥ 88 ॥ तो खनहरपहारिहिं पहरै कुमरु मणितं रे रे रे बाल ! मम पिटे पतितः । लामि तवोत्तमानमहमिदानी चपलायमानस्य 80 ॥ यदि पुनर्मह्यं मम वननात्स्वयमर्पयसि । मस्तकं स्वहस्तेन । छित्त्वा तदा त्वं जन्मान्तरे सुखमाजन भवसि । / 8 / / तत एवं जल्पन् भणितः कुमारेण रे कुपाखण्डिन् ! / चाण्डालश्वप चोष्टित ! निष्ठितकल्याण ! अज्ञान ! ॥ 42 ॥ विश्वासितानां येषां त्वया कपालैर्विरचिता माला । तेषामपि वैरं क्षालयाम्यद्य गृहीत्वा तब कपालम् ॥ 83 ॥ ततः कर्तर्या घातो मुक्तः कुमारे च तेन, कुमारोऽपि । स्खलयित्वा खड्नेन झारिति तस्य स्कन्धं समारूढः । / 84 ॥ चिन्तयति च स इदानी खड्गन द्विधा करोम्येतस्य । पापस्य कण्ठदेशं किन्तु मम कैतवेनापि ॥ 85॥ सेवामयं प्रतिपन्नो बहुशक्तियुतश्च कथमपि यदि धर्म । तिछति प्रमावयति तदाप्रवचनमपीति चिन्तयित्वा कुमार्ः॥ निहन्ति मुष्टिभ्यां ते शिरसि, ताडयति स्वहं जवेन । कापालिकोऽपि यावत्तं गृह्णाति हस्ताम्यां तावत्कुमारः ॥ 8 ॥ झटिति तच्छ्रवणमध्ये प्रविशति करगृहीततरलकरवालः । गिरिकहरगतः पञ्चानन इव तत्र स विराजते Jain Education For Personal & Private Use Only nelibrary.org
Page #278
--------------------------------------------------------------------------
________________ 273 s0c0|| 1136 तहि, जिम्ब सूयरु दिददादिहि खरखर खणइ महिं । सरडिण सुंडपइट्टिण जिम्ब करि कडु रडै, तिम्ब कवतरवेयणविहुरु सु A-II रडै ॥ 89 ॥ तो हत्थेणं गहिउं कुमरो कनाउ कड्डिउ कहवि । तेण धरिऊण चरणे तत्तो उच्छालिओगयणे ॥ 9 ॥ तो निवडतो पत्तो जक्खिणिदेवीएं दिव्वजोगेण । करसंपुडे करें नीओ niymNdirssNto॥91|| ja नियउच्चत्तेणं ओहावै तुद्दिणसेलसिंगंपि । ऐवित्थारेण पुणो जिणेइ भवणंपि अहिवइणो ॥ 92 / / जत्य य अरुणच्छायं निएवि निसि पउमरायकिरणेहिं । अमरीउ गोसकिच्चं कुणंति पच्चूससकाए ॥ 9 ॥ जत्थ फलिहोवलेसु संकंतं निएवि निययपडिबिंब । ईसाए नहंति पिए अमरीओ सवत्तिसंकाए ॥ 94 ॥ एवंविहम्मि तम्मि सहसा कुमरो निएइ अत्ताणं । उवविठं वरसीहासणम्मि मणिरयणजडियम्मि ॥ 95 ॥ विम्हियचित्तो तत्तो। जा चिंतै नियमणे किमयति । तो जोडियकरकमला तप्पुरओ जक्खिणी हौं ॥ 96 ॥ भणइ महायस ! एसो विझो नामेण पचओ ॥8॥ ततः खरनखरप्रहारैः प्रहरति कुमारस्तत्र, यथा शूकरो दृढदंष्ट्राभ्यां खरखरं खनति महीम् । शरटेन शुण्डपतिष्ठेन यथा करी कटु रटति, तथा कर्णान्तरवेदनाविधुरः स आरटति ॥ 89 ॥ ततो हस्तेन गृहीत्वा कुमारः कर्णात् कृष्ट्वा कथमपि । तेन धृत्वा चरणे तत उच्छालितो गगने ॥ 90 ॥ ततो निपतन् प्राप्तो यक्षिणीदेव्या दैवयोगेन । करसंपुटे कृत्वा नीतो निजमन्दिरस्यान्तः ॥ 9 ॥ यद् निजोच्चत्वेनाकामति तुहिनशैलशृङ्गमपि । अतिविस्तारेण पुनर्नयति भवनमप्यहिपतेः ॥ 92 ॥ यत्र चारुणच्छायां दृष्टा निश्चि पद्मरागकिरणैः । अमर्यः प्रातःकृत्यं कुर्वन्ति प्रत्यूषशझ्या ॥ 93 ॥ यत्र स्फटिकोपळेषु संक्रान्तं दृष्टा निजप्रतिबिम्बम् । ईज्या नटन्ति भिवानमर्वः सपत्नीशल्या ॥ 94 ॥ एवंविधे तस्मिन् सहसा कुमारः पश्यत्यात्मानम् । उपविष्टं वरसिंहासने मणिरत्नजाटते ॥ 9 ॥ विस्मितचितस्ततो यावञ्चिन्तयति । निजमनसि किमेतदिति । ततो योजितकरकमला तत्पुरतो यक्षिणी भूत्वा ॥ 16 ॥ भणीत महायशः!एष विन्ध्यो नाम्ना प्र्व्त्स्तुन्ः। तन्ना- taa.136| AMBAR Jain Educatio n al For personal Private Use Only ainelibrary.org
Page #279
--------------------------------------------------------------------------
________________ 274 तुंगो । तन्नामेण नाम अडवीइवि तिहुयणपसिद्धं ॥ 97 ॥ विंझगिरिसमीवगयं एवं वेउब्वियं च मह भवणं । कीलत्यमित्य निवसामि जक्विणी नाम कमलक्खा ॥ 98 ॥ नियसुरयणपडियरिया चिहामि सयावि इह सैच्छाए । अज्जं चेव पुणो हं अवाक्यपचयम्मि गया ॥ 99 ॥ इत्ता य वलंतीए दिट्ठो सि तुर्म नहम्मि पक्खित्तो । कावालिएण तेणं झिलिओ य मए पयत्तेण ॥ 100 ॥ इण्हि वम्महसर-1 धोरणीए घाएहिं पीडियसरीरा । तुह सरणमागया हं ता सृषुरिस ! रक्ख मं रक्ख ॥ 101 ॥ एसो मह परिवारो सम्बोवि हु तुज्झ किंकरो होही । कुणसु पसायं भुजसु विसयसुहं इह मए सद्धिं ॥ 102 ॥ तं जक्षिणीए वयणं सौं दरविहसिएष कुमरेण । भणियं अहो ! नियच्छह ऐसहो म्य्न्न्स्र्प्स्रो॥103॥ चिट्ठौ ता दुरिच्चिय एसो अम्हारिसो अबुह्लोओ। पिच्छह तिबुइजणोवि हु एवं विनडिजइ इमेण ॥ 104 ॥ एएणं अभिभूया जीवा न मुणति किंपि हियमहिय । निसुणंति नेय धम्म कज्जाकजं न याणंति म्ना नामाटव्या अपि त्रिमुवनप्रसिद्धम् ॥ 9 ॥ विन्ध्यगिरिसमीपगतमेतद् वैऋयिकं च मम भवनम् । क्रीडार्थमत्र निवसामि यक्षिणी नाम । कमलाक्षा ॥ 98 ॥ निजसुरजनपरिकरिता तिष्ठामि सदापीह स्वेच्छया । अद्यैव पुनरहमष्टापदपर्वते गता ॥ 19 ॥ इतम्य कलमानया दृष्टोऽसि त्वं नभसि प्रक्षिप्तः । कापालिकेन तेन गृहीतश्च मया प्रयत्नेन ॥ 100 ॥ इदानी मन्मथशरधोरण्या घातैः piidditshriiraa| तव शरणमागताऽहं तस्मात्सुपुरुष ! रक्ष मां रक्ष ॥ 101 ॥ एष मम परिवारः सर्वोऽपि हि तव किरो भविष्यति । कुरुष्व प्रसादं मुस्व विषयसुखमिह मया सार्धम् ॥ 102 ॥ तद् यक्षिण्या वचनं श्रुत्वेषद्विहसितेन कुमारेण । मणितमहो ! पश्यतातिदुःसहो mdnshrprsrH॥10|| तिष्ठतु तावद् दूर एवैषोऽस्मादृशोऽबुधलोकः । पश्यत विबुधजनोऽपि खल्वेवं विनम्बतेऽनेन ॥ 10 ॥ एतेनाभिमूता जीवा न जानन्ति किमपि हितमहितम् । शृण्वन्ति नैव में कार्याकार्य न जानन्ति ॥ 105 ॥ न गणयन्त्यपयश इदं युक्तायुक्तमपि नो विजानन्ति । विषयविमोहितचित्ता जीवाः Jain Educatio n al For Personal & Private Use Only ainelibrary.org
Page #280
--------------------------------------------------------------------------
________________ Ka 215 सुच ॥10॥n गणंति अवजसमिणं जुत्ताजुचपि नो बियाणति । विसयविमोहियचिचा जीवा कयमज्जपाणन्द ॥ 106 ॥ कमलिणिदल 137 गयजललवसरिसहक्सियसुहकारणि ऐविरसह । न गणइ जणु सहि परंतौ हिमगिरिसरिसु दुहोहु पडतौ ॥ 107 / / ऐदुट्टियमहुरसणोवमु विसयसुहु उवभुजंतौ जीउ न याणेइ एउ दुहु । आउयर्थभि वितुट्टै निवडै अहरगइ, जहि दुस्सहु दुक्खन्नु न लहइखणु विरह ॥ 108 ॥ कि । दुक्खंतरपडियारे दुहम्मि को विसयसुक्खआभासे । अणुवंधे कुणै बुहो दुइसयसंपायहेउम्मि ॥ 109 / / क्याहि जह तरुणतरणिकरनियरताविओ पाविऊण सुदलतरूं । तच्छायसेवणेणं गयताबो मन्नै सुहति ॥ 110 ॥ ततो ऐदुस्सहसि सिरपवणसंगेण सुढियसबगो । पजलियसिहि लधुं पणट्टसीओ सुहं मुणै ॥ 111 / / जह गाढजलियज्यरम्गितवियदेहाण भोयणे 18| मुत्ते । मणमुक्सक्लुहाणं पडिहाइ सुइंति जीवान्न्॥112॥ तम्मि परिणामपत्ते पीडिज्जइ वच्चपञ्चयं पुणवि । तस्स य विगमम्मि पुणो इत्म्द्य्पानाहा॥106॥ कमलिनीदलगतजललवसदृशविषयसुखकारणेप्रतिविरसे । न गणयति जनस्तस्मिन् पर्यन्ते हिमगिरिसदृशं दुःखौघं पतन्तम् ॥ 107 ॥ अतिदुःस्थितमधुरसनोपमं विषयसुखमुपमुजानो जीवो न जानात्येतद् दुःखम् । आयुःस्तम्मे वित्रुयति निपतत्यधरगती, वत्र दुःसहो दुःखार्णवोन लभतेक्षणं विरतिम् ॥ 108 ॥ दुःखान्तरप्रतिकारे दुःखे को विषयसौख्याभासे । अनुबन्ध करोति बुधो दुःखशतसपातहतो! ॥ 109 ॥ यथा तरुणतरणिकरनिकरतापितः प्राप्य सुदलतरुम् । तच्छायासेवनेन गततापो मन्यते सुखमिति ॥ 110 ॥ ततोऽतिदुस्सहशिशिरपवनसभेन श्रान्तसर्वातः । प्रबलितश्चिखिनं लब्ध्वा प्रनष्टशीतः सुखं जानाति ॥ 111 ॥ यथा गाढज्वलितोदराग्नितप्तदेहानां मोजने मुक्ते । क्षणमुपशान्तक्षुषां प्रतिभाति सुखमिति जीवानाम् ॥ 112 ॥ तस्मिन् परिणामप्राप्त पीव्यते वर्चःप्रत्ययं पुनरपि । तस्य च M3॥137 वियमे पुनः क्षुधा पीबते वाढम् ॥ 113 ॥ तवा विषयसुखं दुःख दुःखान्तरोपशमे भाति सुखम् । मोहान्धानाम्, धातरिकाणां कनकं यया Hod For Personal & Private Use Only inelibrary.org N
Page #281
--------------------------------------------------------------------------
________________ nincha 0000000 GABB00 276 छुहाए पीडिज्जए बाई ॥ 113 ॥ वह विसयसुहं दुक्खं दुक्खंतरौवसमम्मि भाइ मुहं । मोहंधाणं, धत्तूरियाण कणगंजहा स्व्व्॥114॥ | किन । विसयहिलासो वेसि सेवाए बड्दए न तुट्टे । कररुहकंडूयणजलणतावओ पामवाहिन्न ॥ 115 ॥ उक्तं च; "न जातु कामः कामानामुपमोगेन शाम्यति । हविषा कृष्णवमेव भूय एवाभिवर्षत ॥ " ता दुस्सहदुइहे गिदि विसएसु चयसु तुममिण्हिं । जिणनाहम्मि य तहेसियम्मि परमं कुणसु भत्तिं ॥ 116 / / तो भणइ जक्खिणी मह संपइ गिद्धी तुमम्मि, एवं च । तै जपते सुंदर ! निविसयच्चेव सा इन्दिं ॥ 217 ॥ एगंतदुहवेणं विसया जह वनिया कुमारणं । | तह पनि न सक्कै सुरगुरुतुल्लोवि अननरो ॥ 118 ॥ ता तुज्झ पसाएणं मज्झवि जम्मंतरम्मि न हु दुलहो । नीसेसदुहविमुक्को मोक्खो विसए चयंतीए ॥ 119 / / ता मह भत्ती परमा तुमम्मि, जो सामि! तुज्झ पुण पुज्जो । जिणनाहो सो सरणं आसंसारंपि मह हौ ॥ 120 ॥ इय जाव gruysNvegbhaaNvpsrNtbhttipmbhaaraa| annapi किंपि भणिही ता निसुणेऊण महुरझुणि ॥ 122 / / ऐबंधुरबंधससर्वम् ॥ 114 ॥ विषयामिलापस्तेषां सेवया वर्धते न त्रुट्यति । कररुहकण्डूयनन्वलनतापतो पामाव्याधिरिव ॥ 115 ॥ तस्माद् दुस्सहदु:| खहेतुं गई विषयेषु त्यज त्वमिदानीम् । जिननाथे च तद्देशिते परमां कुरु भक्तिम् ॥ 116 ॥ ततो भणति यक्षिणी मम संप्रति गृद्धिस्त्वाय, |एवं c। त्वयि जल्पति सुन्दर ! निविषयैव सेदानीम् ॥ 117 ॥ एकान्तदुःखत्वेन विषया यथा वर्णिताः कुमारेण । तथा वर्णयितुं न शक्नोति । सुर्गुस्तुल्योऽप्य्न्य्न्र्ः॥118॥ तस्मात्तव प्रसादेन ममापि जन्मान्तरे न खलु दुर्लभः । निःशेषदुःखविमुक्तो मोक्षो विषयांस्त्यजन्त्याः ॥ 119 ॥ तस्माद् मम भक्तिः परमा त्वयि, यः स्वामिन् ! तव पुनः पूज्यः । जिननाथः स शरणमा संसारमपि मम भवतु ॥ 120 ॥ इति यावद् गुरुसंवेगभावप्रसरद्भक्तिप्राम्भारा । अन्यदपि किमपि मणिष्यति तावत् श्रुत्वा मधुरध्वनिम् ॥ 121 ॥ अतिबन्धुरबन्धसमृद्धसिद्धसिद्धान्तसारवचना Educandi For Personal Private Use Only H ainelibrary.org
Page #282
--------------------------------------------------------------------------
________________ su0ca0 1138 / Jain Educatio 277 middhasiddha सिद्धंतसारवयणाण । पुच्छर भीमकुमारो के इह कुव्वंति सज्झायं 1 ॥ 122 ॥ तो भणइ जक्खिणी नाह ! इत्थ विंझगिरिगरुयगुहमज्झे । चिट्ठति महामुणिणां चउमासाओ य पारंति ॥123॥ ता ताण तवस्सीणं कुव्वंताणं विसिटुसज्झायं । सुव्वै ऐमहुरझुणी तं सांऊणं भणइ कुमरी ॥ 124 ॥ सेयमणन्भा वुट्ठी मरुम्मि एयं तमज्ज कमलसरं । जं इत्थवि मज्झ सुसाहुसंगमो पुन्नजोएण । / 125 / / ता अहमिण्टिं चिय रयणिसेसमेएस पायमूलन्मि । गंतुं गमेमि तो जक्खिणीए पुरओ पयट्टाए ॥ 126 ॥ इतो इंतो कुमरो पायमवधारौत्ति भणिरीए । मग्गं देसंतीए सो पत्तो साहुआसन्ने ॥ 127॥ साबि हु सपरियणा इं बंदिस्त्रं साहुणोति भणिऊण । संपत्ता नियठाणे झायै कुमरस्स उवएसे ॥ 128 ॥ कुमरेणह गुहवाहि दिट्ठो सूरी मुणीहि परियरिओ । विविहासणजुतेहि सज्झायज्झाणनिरएहिं ॥ 129 ॥ तत्थ कय उद्द्बाहू दठ्ठे केई उविक्खए कुम्रो। धम्मत्थकयकिलेसा वयंति उद्धं कर्हति इमे ॥ 130 ॥ नाम् । पृच्छति भीमकुमारः क इह कुर्वन्ति स्वाध्यायम् ॥ 122 ॥ ततो भणति यक्षिणी नाथ ! अत्र विन्ध्यगिरिगुरुगुहामध्ये । तिष्ठन्ति महामुनयश्चतुर्मासी च पारयन्ति ॥ 123 ॥ तस्मात्तेषां तपस्विनां कुर्वतां विशिष्टस्वाध्यायम् । श्रूयतेऽतिमधुरध्वनिस्तत् श्रुत्वा भणति कुमारः ॥ 124 ॥ सेयमनभ्रा वृष्टिर्मरावेतत् तदद्य कमलसरः । यदत्रापि मम सुसाधुसंगमः पुण्ययोगेन ॥ 125 ॥ तस्मादहमिदानीमेव रजनिशेषमेतेषां पादमूले । गत्वा गमयामि ततो यक्षिण्यां पुरतः प्रवृत्तायाम् ॥ 126 ॥ इतो बन् कुमारः पादमवधारयत्विति भणनशीकायाम् । मार्ग देशयन्त्यां स प्राप्तः साध्वासने ॥ 127 ॥ सापि खलु सपरिजनाऽहं वन्दिष्ये साधूनिति भणित्वा । संप्राप्ता निजस्याने घ्यायति 'कुमारस्योपदेशान् ॥ 128 ॥ कुमारेणाथ गुहायां वहिर्दृष्टः सूरिर्मुनिभिः परिकरितः । विविधासनयुक्तैः स्वाध्यायध्याननिरतैः ॥ 129 ॥ तत्र कृतोर्ध्वबाहून् दृष्टा कांश्चिदुपेक्षते कुमारः । धर्मार्थकृतक्लेशा ब्रजन्त्यूर्ध्व कथयन्तीमे ॥ 130 ॥ केऽपि पुनरेकपादे उत्क्षिप्ते कबं राबन्त्युर्ध्वस्थिताः । nanu For Personal & Private Use Only bhI0ka0 ||138| jainelibrary.org
Page #283
--------------------------------------------------------------------------
________________ 278 | केवि पुण एगपाए उक्खिविए कह सहंति उद्धठिया । नं सम्गं गंतुमणा सिक्खंति नहंगणुप्पायं ॥ 131 ॥ इय दुकरतवचरणेसु वावडं पिच्छिऊण मुणिसंघ । पंचविहाभिगमेणं संपत्तो गुरुसमीवम्मि ॥ 132 ॥ चितै किमेस सोमत्तणेण लोआण लोयणाणंदो । राहुकयत्क्ष्णभीओव्व ससहरो रन्नमल्लीणो ? ॥ 133 ॥ रोमंचकंचुइज्जतसव्वगत्तो विहीए मुणिनाहं । तो बंदै भचीए सेसेवि हु मुणिवरे कुमरो ॥ 134 ॥ उवलद्धधम्मलाभो सुद्धे धरणीथलम्मि उवविसिउ । खणमायन्निय धम्मं मुणिवइणो परिकैंतस्स ॥ 135॥ विम्हि - यहियओ लद्धूण अवसरं सायरं पणमिऊण । भणइ मुणीसर ! एसा अच्चतं भीसणा अडई ॥ 136॥ कह तुम्मे भयरहिया अस । हाया निरसणा सया तिसिया । इह निवसह, मज्झ इमं गरुयं पडिहाइ अच्छरियं ॥ 137 ॥ इय कुमरजंपिए जाब किंपि किल मुणिवई पडिभणे । ता पेच्छइ नहमग्गे आगच्छतिं भुयं कुमरो ॥ 138 ॥ ऐदीहा किन्हा सा अवयरमाणी नहाउ पडिहाइ । दूरं पलंबमाणा । नहयललच्छीए वेणिव्व । / 139 ॥ ऐथिरथोरा गरुया पलंबमाणा धराए पडिलग्गा । नज्जइ सा कालभुयंगिणिव्व दूई जमभटस्स स्वर्गे गन्तुमनसः शिक्षन्ते नभोऽङ्गणोत्पातम् ॥ 131 ॥ इति दुष्कर तपश्चरणेषु व्यापृतं दृष्ट्रा मुनिसंघम् । पञ्चविषाभिगमेन संप्राप्तो गुरुसमीपे ॥ 132 ॥ चिन्तयति किमेष सोमत्वेन लोकानां लोचनानन्दः । राहुकदर्थनभीत इव शशधरोऽरण्यमालीनः ॥ 133 ॥ रोमाञ्चकञ्चुकायमानसर्वगात्रो विधिना मुनिनाथम् । ततो वन्दते भक्त्या शेषानपि मुनिवरान् कुमार्ः॥ 134 ॥ उपलब्धधर्मलाभः शुद्धे धरणीतले उपविश्य । क्षणमाकर्ण्य धर्मं मुनिपतेः परिकथयतः ॥ 135 ॥ विस्मितहृदयो लब्ध्वाऽवसरं सादरं प्रणम्य । भणति मुनीश्वर ! एषाऽत्यन्तं भीषणाऽटवी । / 136 / / कथं यूयं भयरहिता असहाया निरशनाः सदा तृषिताः । इह निवसथ, ममेदं गुरु प्रतिभात्याश्चर्यम् ॥ 137 ॥ इति कुमारजल्पिते यावस्क्रिमपि किल मुनिपतिः प्रतिभणति । तावत्पश्यति नमोमार्ग आगच्छन्तीं भुजां कुमारः ॥ 138 ॥ अतिदीर्घा कृष्णा साऽवतरन्ती नभसः 1 I For Personal & Private Use Only Aainelibrary.org
Page #284
--------------------------------------------------------------------------
________________ 219 bhI0क. 1939 / ॥ 140 // रत्तंदणेण लिचा ऐकढिणा तरलभीसणागारा । नजइ ललमाणा जमभडेण पगडीकया जीहा ॥ 141 ॥ अहसा विम्हयजणणी समागया अत्ति तप्पएसम्मि । पेच्छताण ताणं मुणिकुमराणं अभीरूणं ॥ 142 ॥ आगंतूण तओ सा सहसा कुमरस्स संतिय । खग्गं । गहिउं मुट्ठीहिं दिदं पुणोवि पच्छामुहं वलिया ॥ 14 ॥ तं पिच्छिऊण कुमरेण चिंतियं कस्स संतिया एसा । एरिसरुवा चाहा किं करिही मह किवाणेण ? ॥ 144 / / kishc| तमहं पिच्छामि संयं गंतूणं जस्स संतिया एसा । तो कौयरसवसओ नमिऊणं मुणिवई पयओ ॥ 145 ॥ तो उहिउ~ कुमारो सीहोव्व समुच्छलै नहमग्गे । मुणिजणजणियच्छरिओ तीए वाहाए आरूढो ॥ 146 / / ऐकसिणभुयारूढो वचतो नहयलम्मि सो कमसो । कालियपिहारूढस्स विण्हुणो लीलमुम्बै ॥ 147 ॥ थिरथोरबाहुफलहयमारूढो विउलनहयलसमुदं । भिन्नवहणोव्व वणिओ तरमाणो भाइ वरकुमरो ॥ 148 ॥ बहुतरुवरगिरिगणगिरिनईओ जा वच्चै पलोयंतो । प्रतिभाति । दूरं प्रलम्बमाना नभस्तललक्ष्म्या वेणीव ॥ 139 ॥ अतिस्थिरस्थूला गुर्वी प्रलम्बमाना धरायां प्रतिलग्ना । ज्ञायते सा कालमुजगिनीव दूती यमभयाय ॥ 140 ॥ रक्तचन्दनेन लिप्साऽतिकठिना तरलभीषणाकारा । ज्ञायते ललन्ती यमभटेन प्रकटीकृता जिहा ॥ 141 ॥ अथ सा विस्मयजननी समागता झटिति तत्प्रदेशे । पश्यतां तेषां मुनिकुमाराणामभीरूणाम् ॥ 142 ॥ आगत्य ततः सा सहसा कुमारस्य सत्कं खङ्गम् । गृहीत्वा मुष्टिभ्यां दृष्टं पुनरपि पश्चान्मुखं वलिता ॥ 143 ॥ तद् दृष्ट्वा कुमारेण चिन्तितं कस्य सत्क एषः । ईदृशरूपो बाहुः किं करिष्यति मम कृपापेन ॥ 144 ॥ तमहं पश्यामि स्वयं गत्वा यस्य सत्क एषः । ततः कौतुकरसवशतो नत्वा मुनिपतिं प्रयतः ॥ 14 ॥ तत उत्थाय कुमारः सिंह इव समुच्छलति नभोमागें । मुनिजनजनिताश्चर्यस्तास्मिन् बाहावारूढः ॥ 146 ॥ अतिकृष्णमुजारुढो ब्रजन्नभस्तले स क्रमशः । कालिवपृष्ठासनस्य विष्णोर्लीलामुद्वहति । / 117 ॥ स्थिरस्थूलबाहुफलकमारूदो विपुलनभस्तलसमुद्रम् । मिन्नवाहन इव वणिक् ? 39 / Jan Educator For Personal Private Use Only allhinelibrary.org
Page #285
--------------------------------------------------------------------------
________________ vaswww 284 ninmayacico भीमो ता पेच्छद्र कालियाभवणं ॥ 149 ॥ रुहिरोहेण विलितं वसापवाहेण परमबीभच्छं । रत्तकुसुमोक्यारंव पडियबहु। मंसखंडेहि ॥ 150 ॥ इय एरिसस्स मवणस्स गन्भहरयम्मि संठिया दित्त्त्था|भीम्कुम्रेन्न् नरमुंडमंडिया कालियाप्द्दिमा॥151॥ विगरालनयणवयणा महिसारूढा य भैरक्सरीरा । नरांतमालहारा वीसकरा पहरणसणाहा ॥ 152 ॥ एरिसरुवाए कालियाए पुरओ य संठिओ दिट्ठो । सो पुल्वकटकारी कूरो कावालिओ चिट्ठो ॥ 153 ॥ तह वामकरयलेणं तणं कावालिएण दुटेण । एगो सुंदरपुरिसो दिट्ठो केसेसु परिगहिजो ॥ 154 ॥ जीए पुण बाहाए कुमरो आगच्छए समारूढो । सा तस्स कुपासंडिस्स संतिया दाहिणा बाहा ॥ 155 ॥ त केसपरिम्गहिय दळु कुमरेण चिंतियं एय । किं एसो पाविट्ठो काही करधरियपुरिसस्स ? ॥ 156 ॥ ता पच्छन्नो हौं ऐयं एयरस चिट्ठियं ताव । पिच्छामि तओ पच्छा जे होही त करिस्मामि ॥ 157 ॥ इय चिंतिऊण कुमरो तस्स भुआओ झडत्ति तरन् भाति वरकुमारः ॥ 148 ॥ बहुतरुवरगिरिगणगिरिनदीर्यावद् व्रजति प्रलोकमानः । निर्भयचित्तो भीमस्तावत्पश्यति कालिकाभवनम् । ॥ 149 ॥ रुधिरौपेन विलिप्तं वसाप्रवाहेन परमबीमत्सम् । रक्तकुसुमोपचारमिव पतितबहुमांसखण्डैः । / 150 ॥ इतीदृशस्य भवनस्य गर्भगृहे संस्थिता । दृष्टा । भीमकुमारेण नरमुण्डमाण्डता कालिकाप्रतिमा ॥ 151 ॥ विकरालनयनवदना महिषारूढा च भैरवशरीरा । नरान्त्रमालाहारा विंशतिकरा प्रहरणसनाथा ॥ 152 ॥ ईदृशरूपायाः कालिकायाः पुरतश्च संस्थितो दृष्टः । स पूर्वकपटकारी क्रूरः कापालिको धृष्टः ॥ 153 ॥ तथा वामकरतलेन तेन कापालिकेन दुष्टेन । एकः सुन्दरपुरुषो दृष्टः केशेषु परिगृहीतः ॥ 154 ॥ यस्मिन् पुनर्बाहौ कुमार आगच्छत् समारूढः । स तस्य कुपाखण्डिनः सत्को दक्षिणो बाहुः ॥ 155 ॥ तं केशपरिगृहीतं दृष्ट्वा कुमारेण चिन्तितमेतत् । किमेष पापिष्ठः करिष्यति करधृतपुरुषस्य ! ॥ 156 ॥ तस्मात् प्रच्छन्नो भूत्वाऽहमेतस्य चेष्टितं तावत् । पश्यामि ततः पश्चाद् यद् भविष्यति तत्करिष्यामि ॥ 157 ॥ iti in Educat i onal For Personal & Private Use Only rainelibrary.org
Page #286
--------------------------------------------------------------------------
________________ sU0ca00 // 140 // Jain Educatio 285 उत्तरिडं । तस्सेव पिट्ठिदेसस्स पिट्ठओ संठिओ निहुओ ॥ 158 ॥ भीमकुमरस्स खम्गं घेण समागया भुया जाव । वामकरधरियपुरिसो भणिओ कावालिएण इमं ॥ 159 ॥ रे सरसु किंपि नियइट्ठदेवयं जं अहं इमेणसिणा । धेनुं तुह सिरकमलं पूर्व कालीए विरैम्सं ॥ 160 ॥ सो भणर्3a सयलजयजीवबंधवो जिणवरो मए ताव । सव्वावत्थगएणवि सुमरेयव्वो न अन्नोति ॥ 169 ॥ किंतु तच्चरणसेवी पुव्वपुरिसकमागओ सामी । सहपंसुकीलिओ पणयवच्छलो जीवियाओवि ॥ 162 ॥ जेण अहं अन्महिओ दिट्ठो, कावा। लियस्स पात्रस्स । मह वारंतस्सवि जो विस्ससिओ पत्थिओ तेण ॥ 163 ॥ नीओ कत्थइ सो चेव माणसे मज्झ फुरै ता हवौ । सो च्चिय भीमकुमारो सरणं, तो भणइ पासंडी ॥ 164 ॥ रे रे सो तुह सामी पुव्विपि पलाइओ मह भएन । अन्नह तस्स सिरेण पूयंतो कालिंय देवि ॥ 166 ॥ तयभावे तप्पूया तुज्झ सिरेणंपि ताव कायव्वा । तो कह तुज्झ सरनो सो होही मूढ ! काउरिसो ? ॥ 166 ॥ चिन्तयित्वा कुमारस्तस्य मुजातो झटित्युत्तीर्य । तस्यैव पृष्ठदेशस्य पृष्ठतः सांस्थितो निभृतः ॥ 158 ॥ भीमकुमारस्य खङ्गं गृहीत्वा समागता भुजा यावत् । वामकरधृतपुरुषो भणितः कापलिकेनेदम् ॥ 119 ॥ स्मर किमपि निजेष्टदैवतं यदहमनेनासिना । गृहीत्वा तव शिरःकमलं पूजां काल्या विरचयिष्यामि ॥ 160 ॥ स भणति सकलजगज्जीवबान्धवो जिनवरो मया तावत् । सर्वावस्थागतेनापि स्मर्तव्यो नान्य इति । ॥ 169 ॥ किन्तु तच्चरणसेवी पूर्वपुरुषक्रमागतः स्वामी । सहपांशुक्रीडितः प्रणतवत्सलो जीवितादपि ॥ 162 ॥ येनाहमधिको दृष्टः, कापालिकस्य पापस्य । मम वारयतोऽपि यो विश्वसितः प्रार्थितस्तेन ॥ 163 ॥ नीतः क्वापि स एव मानसे मम स्फुरति तस्माद् भवतु । स एव भीमकुमारः शरणं, ततो भणति पाखण्डी ॥ ॥ 164 ॥ रे रे स तब स्वामी पूर्वमपि पलायितो मम भयेन । अन्यथा तस्य शिरसाऽपूजयिष्यं कालिकां देवीम् ॥ 165 ॥ तदभावे तत्पूजा तब शिरसापि तावत्कर्तव्या । ततः कथं तब शरण्यः स भविष्यति mUr3ह ! कापुरुष ! ! ॥ 166 ॥ For Personal & Private Use Only bhI0 ka0 |||14| jainelibrary.org
Page #287
--------------------------------------------------------------------------
________________ wwwe 286 kinyc| rereso tujha paha kahio maha कालियाए देवीए। विंझगिरिगुहासनेसियभिक्खूणं सयासम्मि ॥ 167 ॥ एवं खगपि मए समाणियं तस्स लक्खणोवेयं । एएणं चिय खग्गेण तुज्झरे छिज्जिही सीस्ण्॥168॥ ता कह सो तुह नाहो आगंतुं रक्खिही तुमं एत्य ? / जै कालिं सुमरंतो तो रक्खंतो अहं चेत्र ॥ 169 ॥ उभयाला सौं कुमरो चिंतै sdukkhsaamrisN। बुदिमयरहरमंतिहा ! कह पावो विडंबेइ ? ॥ 170 ॥ तत्तो इक्कै रे रे निगिट्ट पाविट्ठ घिट्ट ! तुममेव । काउं कीणासबलिं करेमि परिनिव्वुए सुयणे ॥ 171 ॥ अह सो मंति मोत्तुं बलिओ कुमरस्स, तेण तो तस्स । दारकवाडपहारेण पाडियं हत्थओ खग ॥ 17 ॥ घेत्तुं केसेसु धराए पाडिओ दाउमुरुतले चरणं । जा कड्दिस्सइ सीसं ता काली अंतरे हौं ॥ 17 ॥ जपइ मा मा मारसु एवं मह वच्छल छलियलोयं । जो नरसिरकमलेहिं रएइ मह वंछियं पूयं ॥ 174 ॥ एएण किर सिरेणं अछुत्तरसयमणूणगं होही। नरसिरकमलाण, अहं तत्तो एयस्स रे रे स तव प्रभुः कथितो मम कालिकया देव्या । विन्ध्यगिरिगुहासन्ने सितभिक्षूणां सकाशे ॥ 167 ॥ एष खगोपि मया समानीतस्तस्य लक्षणोपेतः । एतेनैव खड्गेन तव रे छेत्स्यते शिरः ॥ 168 ॥ तस्मात्कथं स तव नाथ आगत्य रक्षिष्यति त्वामत्र । यदि कालीमस्मरिध्यस्ततोप्रतिप्यमहमेव ॥ 169 ॥ उभयालापं श्रुत्वा कुमारश्चिन्तयति सदुःखसामर्षम् । बुद्धिमकरगृहमन्त्रिणं हा! कथं पापो विडम्बयति ! ॥ 170 ॥ ततो हक्यति रे रे निकृष्ट पापिष्ठ धृष्ट ! त्वामेव । कृत्वा कीनाशवलिं करोमि परिनिवृर्तान् सुजनान् ॥ 171 ॥ अथ स मन्त्रिणं मुक्त्वा वलितः कुमाराय, तेन ततस्तस्य । द्वारकपाटप्रहारेण पातितो हस्ततः khnggH॥172॥ गृहीत्वा केशेषु घरायां पातितो दत्त्वोस्तले चरणम् । यावत्कर्षिप्यति शीर्ष तावत्काल्यन्तरे भृत्वा ॥ 17 ॥ अल्पति मा मा मारयतं मम वत्सलं छलितलोकम् । यो नरशिरःकमलै रचयति मम वान्छितां पूजाम् ॥ 17 ॥ एतेन किल शिरसाऽष्टोत्तरशतमनूनकं भविष्यति । नरशिरःकमलानाम्, अहं तत एतस्य प्रत्यक्षा ॥ 17 ॥ in Education For Personal & Private Use Only hinelibrary.org
Page #288
--------------------------------------------------------------------------
________________ mu0ca0 12821 Jain Educatio 287 पञ्चक्खा ॥ 175 ॥ हो किर सिज्झिस्सं ताव तुमं आगओ सि निवतणय ! / तुह पोरिसेण तुट्टा मग्गसु जं किंपि पडिहाइ ॥ 176 ॥ तो कुमरेण भणिया तुट्टा जै देसि इच्छियं मज्झ । मणवैकाएहिं तुमं जीववहं ता विवज्जेहि ॥ 177 ॥ तवसीलेहिवि य लोए तुज्झ का होज्ज धम्मसंपत्ती । एसो चिय तुह धम्मो मुंचसु तसघाय दुव्वसणं ॥ 178 ॥ जेण । अप्पाणं न लहै पायवो जहा मूलपसरपरिहीणी । तह धम्मो जीवाणं न होइ नूणं दयाए विणा ॥ 179 ॥ ता मा घायावह अप्पणो पुरो पाणिणो विणा कज्जं । मज्जेण य मा तुससु विसिट्ठजणगर हिणिज्जेण ॥ 180 ॥ कज्जेणवि पाणवहं करिंति कार्रिति ते महापात्रा । जे उण कज्जेण विणा तेसिंपि हु ते सिरामणिणो ॥ 189 ॥ कावलियाहारविवज्जियाए कि तुज्झ जीववहणेणं । पुव्वभवम्मिवि न कओ जिणधम्मो जीवदरम्मो ॥ 182 ॥ तेण तुमं संजाया ऐकिव्विसिया कुदेवजोणीए । ता चय जीववहं तुह भत्तावि कुणंति जेण दयं ॥ 183 ॥ तह सदंसणमूलं धम्मं सहभूत्वा किल सेत्स्यामि तावत्त्वमागतोऽसि नृपतनय ! / तव पौरुषेण तुष्टा मार्गय यत्किमपि प्रतिभाति ॥ 176 ॥ ततः कुमारेण भणिता तुष्टा यदि ददासीप्सितं मह्यम् । मनोवचः कायैस्त्वं जीववधं तदा विवर्जय ॥ 177 ॥ तपः शीलाभ्यामपि च लोके तब का भवेद् धर्मसंपत्तिः ? | एष एव तव धर्मो मुच्च श्रसघातदुर्व्यसनम् ॥ 178 ॥ येन । आत्मानं न लभते पादपो यथा मूलप्रसरपरिहीणः । तथा धर्मों जीवानां न भवति नूनं दयया विना ॥ 179 ॥ तस्माद् मा घातयात्मनः पुरः प्राणिनो विना कार्यम् । मद्येन च मा तुष्य विशिष्टजनगईणीयेन ॥ 180 ॥ कार्येणापि प्राणवधं कुर्वन्ति कारबन्ति ते महापापाः । ये पुनः कार्येण विना तेषामपि खलु ते शिरोमणयः ॥ 181 ॥ कावलिकाहारविवर्जितायाः किं तव जीववधेन । पूर्वमवेऽपि न कृतो जिनधर्मों जीवदयारम्यः ॥ 182 ॥ तेन त्वं संजाता अतिकिल्बिधिका कुदेवयोनौ । तस्मात्त्यज जीववधं तव भक्ता अपि कुर्वन्ति मेन दयाम् ॥ 183 ॥ तथा सद्दर्शनमूलं धर्म श्रद्धेहि जिनवरेन्द्रैः । सहितं तत्प्रतिमानां च यथाशक्ति kuru bhaktim 1 For Personal & Private Use Only bhI0ka0 | 141| jainelibrary.org
Page #289
--------------------------------------------------------------------------
________________ Jain Education 288 hasu जिणवर्रिदेहि । सहिषं तप्परिमाण य जहसत्तीओ कुणसु भर्त्ति ॥ 184 ॥ तम्मम्गसंठियाण य संनिज्यं कुणसु सव्वकज्जेसु । जेण नरचं लधुं अवसोक्र्स सदसि मोक्खं । / 185 ॥ तो काली पभणइ अज्जपमी सव्वंपि जीवरासिमहं । नियजीवंव गणिस्सं इय भणिउमदंसणं पचा ॥ 177 ॥ इचो लद्धावसरो कुमरं पणमेइ बुद्धिमयरहरो । अंसुजलाविलनयणो तं दढमालिंगए सोवि ॥ 187 ॥ दारुणपरिणाममिमस्स पाविनो तं वियाणमाणोवि । सज्जणसेहर ! कह पाडिओ पिडे दुज्जगेणिमिणा ? ॥ 178 ॥ बुद्धिमयर हरमंती भणइ रयणीए पढमपैरम्मि । कुमर ! तुह वासभवणे संपत्ता भारिया जाव ॥ 189 ॥ तत्थ न दिट्ठा तुन्भे तीए तो विम्हियाए जामिल्ला । पुट्ठा भणति छलिया जांता हा ! कई अम्हे ? ॥ 190 / / तो सव्वत्य गविट्टोवि जा नवि दिट्ठो तुमं तओ रभो । कहियं । केणवि कुमरो इरिओ निसि पढमपहरम्मि ॥ 191 ॥ आयनिऊण एयं वयणं सीहासणाओ नरनाहो । एच्छानिमीलियच्छो सहसा ॥ 184 ॥ तन्मार्गसंस्थितानां च सांनिध्यं कुरु सर्वकार्येषु । येन नरत्वं लब्ध्वाऽनन्तसौख्यं लभसे मोक्षम् ॥ 185 ॥ ततः काली प्रभणत्य। द्यप्रभृति सर्वमपि जीवराशिमहम् । निजजीवमिव गणयिष्यामीति भणित्वाऽदर्शनं प्राप्ता ॥ 186 ॥ इतो लब्धावसरः कुमारं प्रणमति बुद्धिमकरगृहः । अश्रुजलाविल्लनगनस्तं दृढमालिङ्गति सोऽपि ॥ 187 ॥ दारुण परिणाममस्य पापिनस्त्वं विजानानोऽपि । सज्जनशेखर ! कथं पातितः पिटे दुर्जनेनानेन ? ॥ 188 ॥ बुद्धिमकरगृहमन्त्री भणति रजन्याः प्रथमप्रहरे । कुमार ! तव वासभवने संप्राप्ता भार्या यावत् ॥ 189 ॥ तत्र न दृष्टा यूयं तथा ततो विस्मितया यामिकाः । पृष्टा भणन्ति च्छलिता प्रतो हा ! कथं वयम् ॥ 190 ॥ ततः सर्वत्र गवेषितोऽपि याक्नैव । दृष्टस्त्वं ततो राज्ञे । कथितं केनापि कुमारो हृतो निशि प्रथमप्रहरे ॥ 191 ॥ आकर्ण्येतद् वचनं सिंहासनाद् नरनाथः । मूर्च्छा निमीलिताक्षः सहस्रा धरणीतले पतितः ॥ 192 ॥ मालतीप्रमुखो जननीजनोऽपि तथैव मूच्छितः सर्वः । चन्दनरसेन सिक्तस्ततः कथमपि सचेतनो जातः For Personal & Private Use Only Sanelibrary.org
Page #290
--------------------------------------------------------------------------
________________ ADAM 1142 आ 2.000000000001 289 धरणीयले पडिओ ॥ 192 ॥ मालैपमुहो जणणीजणोवि तह चेव मुच्छिओ स्व्वो। चंदणरसेण सित्तो तो कहवि सचेयणो जाओ ॥ 19 ॥ जा विलविउं पयत्तो राया जणणीजणो समंतियणो । ताव सहसत्ति पत्ता मज्झक्या इत्थिया एक्का ॥ 194 ॥ कंपंतकर-1 कराला भासुरवयणा धुणंतसिरकमला । भणइ नरिंदं उसु मह पूयं कुणसु भनीए ॥ 195 ॥ अहयं तुह कुलदेवी समागया तुज्झर पुत्ताचीए । मा तं नरिंद ! खेयं कुणसु, सुओ तुज्झ अवहरिओ ॥ 196 / / पासंडियाहमेणं उत्तरसाइगमिसेण र्य्न्नीए। काऊणं संगाम कुमरस्स सिरं किल गहेही ॥ 197॥ ता जक्खिणिदेवीए नीमओ नियमंदिरम्मि इच्चाइ । कहिउ भणिओ कैहिवि दिणेहिं एइ विभूईए ॥ 198 ॥ इय सा कहिऊण गया वयण संवाइउंव तीए अहं । सउणनिरिक्खणहेउं जाव गओ नयरबाहिम्मि ॥ 199 ॥ ताव सहसत्ति बामेयराम ठाउं दिसासु बाहरै । खुखुचयसदेणं तित्तिराणं जुगं झत्ति ॥ 200 ॥ सुणओवि हु सवडीए गंतूणं दाहिणेण चरणेण । ॥ 193 ॥ यावद्विलपितुं प्रवृत्तो राजा जननीजनः समन्त्रिजनः । तावत् सहसति प्राप्ता मध्यवयाः स्त्री एका ॥ 19 ॥ कम्पमानकरकराला भासुरवदना धुन्वच्छिरःकमला । मणति नरेन्द्रमुत्तिष्ठ मम पूजां कुरु भक्त्या ॥ 195 ॥ अहं तव कुलदेवी समागता तव पुत्राआ । मा त्वं नरेन्द्र ! खेदं कुरु, सुतस्तवापहृतः ॥ 19 ॥ पाखण्डिकायमेनोवरसाधकमिषेण रजन्याम् । कृत्वा संग्राम कुमारस्य शिरः किल ग्रहीष्यति ॥ 197 ॥ तावद् यक्षिणीदेव्या नीतो निजमन्दिर इत्यादि । कवयित्वा भणितं कतिमिरपि दिनैरेष्यति विभूत्या ॥ 198 ॥ इति सा कथायित्वा ।2॥ गता पचनं संवादयितुमिव तस्या अहम् । शकुननिरीक्षणहेतोर्यावगतो नगराद् भिः॥199॥ तावत्सहसेति वामेतरयोः स्थित्वा vishoaahrti। खुखुत्रयशब्देन वित्रियोर्युगं झटिति ॥ 20 ॥ शुनकोऽपि खलु स्वीम्नि गत्वा दक्षिणेन चरणेन । कण्यत्युत्तमाकं रमणीयोचे स्थितः 14 ॥ Main Educati o nal For Personal & Private Use Only M ainelibrary.org
Page #291
--------------------------------------------------------------------------
________________ 290 कंड्रयै उचिमंग रमणीयुच्चे ठिओ ठाणे ॥ 201 ॥ आगासजोगिणीए निसुओ सद्दोवि वामपासम्मि । सामा-वामा लविङ तारा चडिया सुखारदुमे ॥ 202 ॥ इच्चाइसउणसउणोहरंजिओ जाव किल वलिस्सामि । तो गयणगएणिमिणा उक्खिविउ अहमिहाणीओ ॥ 20 ॥ बहुपुत्रपावणिज्जाण मेलिउं तुह चरणकमलाणं । तुहविरहविहुरिओ इं निव्वविओ झत्ति तो कुमर! ॥ 204 ॥ परमुवयारी एसो ता संपैणुमाहं मह विहेडं । उवैसह धम्ममेयस्स सो तओ भणइ उवविठ्ठो ॥ 205 / / मह देवीए दिसंतेण चेव धम्मो अधम्मचरियस्स । सुच्चिय सरणं तदेसओय मह हौ जिणनाहो ॥ 206 / / अपरं च । अवयारुवयारपरस्स बुद्धिमयरहर ! तुह पए वंदे । गुणमणिरोहणगिरिणो दासोई पुण कुमारस्स ॥ 207 ॥ जावेवं ते जपंति ताव उइए रविम्मि तत्थ तओ । पत्तो करीव जक्खो सत्चंगपैडिओ सोवि ॥ 208 ॥ कुमरं करे करेउं नियपट्टीए ठवेइ मंतिं च । कालियभवणाउ to uppaio गयणमम्गम्मि ॥ 209 ॥ तत्तो कुमरो जंपइ अहह स्थाने ॥ 201 ॥ आकाशयोगिन्याः श्रुतः शब्दोऽपि वामपार्श्वे । श्यामा वामा लपित्वा तारा चटिता सुक्षीरद्रुमे ॥ 202 ॥ इत्यादिसगुणशकुनौघरञ्जितो यावत्किल वलिष्ये । ततो गगनगतेनानेनोत्क्षिप्याहमिहानीतः ॥ 203 ॥ बहुपृण्यप्रापणीयानि मेलयित्वा तव चरणकमलानि । / त्वद्विरहविधुरितोऽहं निर्वापितो झटिति ततः कुमार ! ॥ 231 ॥ परमोपकार्येष तस्मात्संप्रत्यनुग्रहं मयि विधाय । उपदिश धर्ममेतस्य स ततो भणत्युपविष्टः ॥ 205 ॥ मम देवी दिशतैव धर्मोऽधर्मचरितस्य । स एव शरणं तद्देशकश्च मम भवतु जिननाथः ॥ 206 ॥ अपकारोपकारपरस्य । बुद्धिमकरगृह ! तव पादौ वन्दे । गुणमणिरोहणगिरेर्दासोऽहं पुनः कुमारस्य ॥ 207 ॥ यावदेवं ते जल्पन्ति तावदुदिते स्वौ तत्र ततः । प्राप्तः करीव यक्षः सप्ताङ्गप्रतिष्ठितः सोऽपि ॥ 208 ॥ कुमारं करे कृत्वा निजपृष्ठे स्थापयति मन्त्रिणं च । कालिकाभवनात् तत उत्पतितो गगनमार्ग ॥ 209 ॥ ततः कुमारो जल्पत्यहह अहो ! सर्वमर्त्यलोके । ईदृशकरिवररत्नं किं दृश्यते किं बोत्पतति ॥ 210 ॥ बुद्धिमकरगृहमन्त्री प्रभणति JainEducation a l For Personal & Private Use Only hinelibrary.org
Page #292
--------------------------------------------------------------------------
________________ su0ca0 1243|| Jain Education 291 aho ! सव्वमञ्चलोयम्मि । एरिसकरिवररयणं किं दीसइ किंव उप्पयै ? ॥ 210 ॥ बुद्धिमयरहरमंती पमणइ जिणवयणभावियमईओ । तं नत्थि संविहाणं कुमार ! जं भवै नेह भवे ॥ 212 ॥ किंतु तुहपुन्नपगरिसपरिपेरियसुरवरो इमो कोवि । ता जाउ जत्थ तत्थ व नत्थि भयं इहसयासाओ ॥ 212॥ इय जपताण खणेण ताण हत्थी नहाउ अवयरिडं । एक्कम्मि सुननगरे गौरदारम्मि ते मोतुं ॥ 213 ॥ कत्थवि गओह कुमरो मंर्ति मोत्तणं नयश्वाहिम्मि । निब्भयचिचो पविसद एगागी नयरमज्झम्मि ॥ 214॥ वरसत्थपद्धरं पिव ससुवनं पौरविमललंकारं । सोक्मवनियहट्टि अन्नेवि हु तत्थ हट्टगिहे ॥ 215 ॥ च्छंतो जा वच्चै सुन्ने रभिव्व तो तहिं निया । नरसिंहागार - घरं किंपि अथव्यं जीवं ॥ 216 ॥ तसु दुह दाढह अंतरि रसणा लहलहै, नं सारययणमज्झि तडिच्छड झलहलै । तेणच्चंत रसंत रुइरतणु पगु नरु, क्यणि गहिउ पभणंत मं मह पाण हरु ॥ 217॥ तो तं दद्धं कुमरो देवयमैदारुणं इमं किंपि । इय चितिय तं सविणयमिय पत्थर मुंच पुरिसमिमं ॥ 218 ॥ उम्मीलियच्छिजुयलेण तेण ता पुलइऊण कुमरमुहं । सो पुरिसो वयणाओ मोत्तं पयजिनवचनभाषितमतेः । तच्चास्ति संविधानं कुमार ! यद् भवतेइ नेह भवे ॥ 219 ॥ किन्तु त्वत्पुण्यप्रकर्षपरिप्रेरितसुरवरोऽयं कोऽपि । तस्माद् यातु यत्र तत्र वा नास्ति यवमस्य सकाशात् ॥ 212 ॥ इति जल्पतोः क्षणेन तयोर्हस्ती नभसोऽवतीर्य । एकस्मिन् शून्यनगरे गोपुरद्वारे तौ I मुक्त्वा ॥ 212 ॥ क्वापि मतोऽय कुमारो मन्त्रिणं मुक्त्वा नगराद् बहिः । निर्भयचित्तः प्रविशत्येकाकी नगरमध्ये ॥ 214 ॥ वरशास्त्रपद्धतिमिव ससुवर्णा प्रचुरविमलाकाराम् । सौवर्णवणिग्वीयी मन्यान्यपि च तत्र हट्टगृहाणि ॥ 215 ॥ पश्यन् यावद् व्रजति शून्येऽरण्य इव ततस्तस्मि न्पश्यति । नरसिंहाकारकां किमप्यत्यद्भुतं जीवम् ॥ 216 ॥ तस्य द्वयोर्दष्ट्रयोरन्तो रसना खाल्ल्यते, ननु शारदघनमध्ये तडिच्छटा जाज्वल्यते । तेनात्यन्तं रसन् रुचिरतनुरेको नरो, बदने गृहीतः प्रभवन् मा मम प्राणान् हर ॥ 217 ॥ ततस्तद् दृष्ट्वा कुमारो दैवतमतिदारुणमिद For Personal & Private Use Only bhI0ka0 // 143 // ainelibrary.org
Page #293
--------------------------------------------------------------------------
________________ -Moaawinian kA 292| हिटुबो विओ ॥ 219 ॥ भणियं च अहो ! सुपसमवयण! मिल्लेमि कहमहं एयं । अज्ज मए कुहिएणं जलदो एस भक्खंति ? | ॥ 220 ॥ कुमरो मणइ तुर्ष कयविक्कियत्वो सुरोव्व लक्खियसि । वो कह तुह भक्खमिणं जमकक्लाझरिणो देवा ? ॥ 221 ॥ अबुहो जंवा संवा करेइ, जुत्वं न तुम्ह पुण एयं । विलवंताण सदुक्खं जीवाणं मारणं विबुहा ! ॥ 222 / / जहवा तहवा जीवे जो बंधै वै । |मारै रसते । सो दुस्सहदुइदंदोलिकबलिओ भमै भवगहणे ॥ 223 / / तत्तो सो पडिजंपइ सचमिणं जंपियं तए सव्वं । किंपुण दुहरिछोली इमिणा तह दंसिया मज्झ ॥ 224 ॥ इत्तो पुन्वभवम्मि जह सयवारंपि मारिएणिमिणा । विज्झाइ न कोहम्गी इत्तो चिय जीवमाणस्स ॥ 225 ॥ कार्ड कयत्यणाओ बहुयाओ दुसहदुक्खजणणीओ । मारिस्सामि इमं, तो कुमरो त भणइ भो भद ! ॥ 226 ॥ | अवयारिसु जै कोवो तुह ता किन कुणसि कोवम्मि । सयलपुरिसत्थविग्धे निविग्घे दुक्खहेउम्मि? ॥ 227 ॥ ता मुंचसु दीणमिणं किमपि । इति चिन्तयित्वा तं सविनयमिति प्रार्थयते मुञ्च पुरुषमिम् ॥ 218 ॥ उन्मीलिताक्षियुगलेन तेन ततो दृष्ट्वा कुमारमुखम् । स पुरुषो ? | वदनान्मुक्त्वा पादयोरधस्तात्स्थापितः ॥ 219 ॥ मणितं चाहो ! सुप्रसन्नवदन ! मुञ्चामि कथमहमेतम् । अद्य मया क्षुधितेन यल्लब्ध एष । मक्ष्यमिति ! ॥ 220 ॥ कुमारो मणति त्वं कृतवैक्रियरूपः सुर इव लक्ष्यसे । ततः कथं तव भक्ष्यमिदं यदकवलाहारिणो देवाः ! ॥ 221 ॥ अबुधो यद्वा तद्वा करोति, युक्तं न तव पुनरेतत् । विलपतां सदुःख जीवानां मारणं विबुध ! ॥ 222 ॥ यथा वा तथा वा जीवान् यो बध्नाति हन्ति मारयति rstH। sa दुःसहदुःखद्वन्द्वालीकवलितो भ्रमति भवगहने ॥ 223 ॥ ततः स प्रतिजल्पति सत्यमिदं जल्पितं त्वया सर्वम् । किन्तु दुःखपगिरनेन तथा दर्शिता मम ॥ 224 ॥ इतः पूर्वभवे यथा शतवारमपि मारितेनानेन । विध्यति ने क्रोधाग्निरित एव जीवतः ॥ 225 ॥ कृत्वा कदर्थना बहुर्दुःसहदुःखजननीः । मारयिष्यामीम, ततः कुमारस्तं भणति भो भद्र ! ॥ 226 ॥ अपकारिषु यदि कोपस्तव तदा किं Jain Education For Personal & Private Use Only Whelibrary.org
Page #294
--------------------------------------------------------------------------
________________ 293 ma0ca0 bhI0ka0 144 करुणारसपञ्चयं चिणसु धर्म । जेणत्रभवे मोक्खं पावसि निहाविउ कम्मं ॥ 228 ॥ इय बहु विनविओवि हुनजाब सो कहवि मिल्लए पुरिसं । तो कुमरो चिंतै सामभयदाणाणिमोऽसज्झो ॥ 229 ॥ कोहाविट्ठो धिटो तो सहसा पिल्लिऊण तं कुम्रो। नियपट्टीए ठावै पुरिसं कृविओतओ सोवि ॥ 230 ॥ धावै पसारियमुहो गिलि कुमरं तओ कुमारेण । धरिउ खुरम्मि मत्थयौवरि भामेउमारद्धो ॥ 231 / / तो सो सुहुमो हौं निम्गतुं कुमरहत्थमज्झाओ । अहिस्सों कुमरगुणोहरंजिओ ठाइ तत्थेव । / 232 ॥ तम्मि उ अदिस्समाणे कुमरो अह तस्स नाय्र्न्र्स्स्। भुयदंडविलग्गो कउगेण पविसेइ रायउलं ॥ 23 ॥ मायंगसंगयाओसुसुत्तजुत्ताओ स्म्य्प्द्दियाओ। जत्य कुविंदकुडीओच गयसालाओ नियै कुमरो ॥ 234 ॥ कत्थ य तरुसाहाओ घणवल्लिसमाउलाओ तुंगायो । हयसालाउ नियंतो । वच्चै कुमरो सुनिस्संको ॥ 235 ॥ विबुहाण मईओ इव बहुसत्थसमचियाओ विम्लाओ। आउहसालाओ वराओ तत्थ गच्छइ नियन करोषि कोपे । सकलपुरुषार्थविघ्ने निर्विघ्ने दुःखहेतौ ! ॥ 227 ॥ तस्मान्मुञ्च दनिमिमं करुणारसप्रत्ययं चिनु धर्मम् । येनान्यमवे मोक्षं प्राप्नोषि निष्ठाप्य कर्म ॥ 228 ॥ इति बहु विज्ञपितोऽपि खलु न यावत्स कथमपि मुञ्चति पुरुषम् । ततः कुमारश्चिन्तयति सामभेददानानामयमसाध्वः ॥ 229 ॥ क्रोधाविष्टो धृष्टस्ततः सहसा प्रर्य तं कुमारः । निजपृष्ठे स्थापयति पुरुषं कुपितस्ततः सोऽपि ॥ 230 ॥ धावति प्रसारितमुखो गलितुं कुमारं, ततः कुमारेण । धृत्वा खुरे मस्तकोपरि भ्रमीयतुमारब्धः ॥ 231 ॥ ततः स सूक्ष्मो मूत्वा निर्गत्य कुमारहस्तमध्यात् । अदृश्यः । कुमारगुणीघरञ्जितस्तिष्ठति तत्रैव ॥ 232 ॥ तस्मिंस्त्वदृश्यमाने कुमारोऽथ तस्य नागरनरस्य । मुनदण्डविलग्नः कौतुकेन प्रविशति राजकुलम् । ॥ 233 ॥ मातङ्गसंगताः सुसूत्रयुक्ताः समकघटिताः । यत्र कुविन्दकुटीरिख गजशालाः पश्यति कुमारः ॥ 234 ॥ क्व च तरुशाखा धनवल्लीसमाकुलास्तुङ्गाः । हयशालाः पश्यन् व्रजति कुमारः मुनिःशकः ॥ 235 ॥ विबुधानां मतीरिख बहुश(शा)स्नसमन्विता विमलाः । Ayudha- ka 144 // Jan Educati o nal For Personal Private Only
Page #295
--------------------------------------------------------------------------
________________ 294 च्छतो ॥ 238 ॥ एरिसरुवं तो रायांगणं उव्वसं पलोयंतो । कुमरो नरेण सहिओ संपत्तो रायभवणम्मि ॥ 237 ॥ बहुरूवनिम्मविए सुविचित्तचित्तयम्मि सचतले । विम्हयरसवसहियो पासाए जा समारूढो ॥ 238 ॥ तो तत्थ थंभविणिकुट्टियाहि पक्राहिं सालहंजीहिं । जोडियकराहिं भणियं सागयमिह भीमकुमरस्स ॥ 239 ॥ तत्तो तुरियगईए ओयरित्रं यंभौवरिभागाओ । कणयमययासणं तस्स ताहि दिनं सबहुमाणं ॥ 240 ॥ तो कुमरो तेण नरेण संजुओ जाव तत्य उवविहो । ता लहु नहाउ पचा मज्जणसामग्गिया सव्वा ॥ 241 / / तो सालहंजियाहि पयंपिय परिहिउ इमं पोतिं । कुमरो करेउ पहाणं काउं अम्होवरि पसायं ॥ 242 ॥ तो कुमरेणं । भणियं मह मित्तो नयरपरिसरुज्जाणे । चिट्ठइ लहु हक्कारह तो ताहि सोवि आणीओ ॥ 242 ॥ बुद्धिमयरहरमंती मज्जणयं कारि कुमारणं । सह ताहि तओ भोयणविहिं च अह जाव पलके ॥ 244 ॥ ठविओ विम्डियहियो कुमरो चिढेइ अत्तणो पुरओ । ता |शालाः वरास्तत्र गच्छति पश्यन् ॥ 236 ॥ ईदृशरूपं ततो राजाङ्गणमुद्सं प्रलोकमानः । कुमारो नरेण सहितः संप्राप्तो राजभवने ॥ 237 ॥ बहुरूपनिर्मापिते सुविचित्रचित्रके सप्ततले । विस्मयरसवशहृदयः प्रासादे यावत् समारूढः ॥ 238 ॥ ततस्तत्र स्तम्मविनिकुट्टितामिः प्रवरामिः शालभञ्जीभिः । योजितकराभिर्भणितं स्वागतमिह भीमकुमारस्य ॥ 239 ॥ ततस्त्वरितगत्याऽवतीर्य स्तम्भोपरिभागात् । कनकमयमासनं तस्य । ताभिर्दत्तं सबहुमानम् ॥ 240 ॥ ततः कुमारस्तेन नरेण संयुतो यावत्तत्रोपविष्टः । तावल्लघु नमसः प्राप्ता मजनसामयिका सर्वा ॥ 241 ॥ ततः शालभजीमिः प्रबल्पितं परिधायेदं शाटकम् । कुमारः करोतु स्नानं कृत्वाऽस्माकमुपरि प्रसादम् ॥ 242 ॥ ततः कुमारेण भणितं मम मित्र नगरपरिसरोधाने । निष्ठति लघु हक्कारयत ततस्ताभिः सोऽप्यानीतः ॥ 243॥ बुद्धिमकरगृहमन्त्री, मज्जनकं कारयित्वा कुमारेण । सह ताभिस्ततो मोजनविषिं चाय यावत्पत्यके ॥ 24 ॥ स्थापितो विस्मितहृदयः कुमारस्तिष्ठत्यात्मनः पुर्त्ः। तावत्कान्तिमन्तं देवं पश्यति ETHEELERH NOVOIVERNOROWONOMONORGB JainEducatio n al For Personal & Private Use Only Mainelibrary.org
Page #296
--------------------------------------------------------------------------
________________ 295 मुच 1145 | कतिलं देव पिच्छइ चलकुंडलाहरणं ॥ 245 ॥ तो जोडियकरजुयलेण जंपिय तेण भीमकुमरस्स । तुह असमविक्कमेण तुटो I मम्गता अभी0क. किंचि ॥ 246 ॥ कुमरेण तो भणियं जै तुहो तं सि ममता कहसु । को सि तुम किमिमं पट्टणं च कहमुव्वसं जाय ॥ 247 ॥ देवेण तो भणियं निसुणसु भो कुमर ! जंतए पुढे । कणयपुरं पुरमेयं कणयरहो नाम इह राया ॥ 248 ॥ जो रक्खिओ तए सो, एयस्स पुरोहियो अहं च्ण्द्दो। सव्वस्स जणस्सुवरि ल्टो चिट्ठामि निचंपि ॥ 249 ॥ इत्तो सवाणवि पुरजणाण जाओ अईव वेसो ह्ण्। | नो इत्य कोवि हु मए फिटामित्तोवि संजणिओ ॥ 250 ॥ एसोवि नरवरिंदो पयईए कन्नदुबलो कुरो । संकाएवि अवराहस्स कुणै ऐदारुण दं ॥ 25 ॥ अह अन्नया कयाई केणावि हु मज्झ असहमाणेण । अलियं परिकहियमिणं जह चुको एस डुवीए ॥ 252 / / फालं मगंतोवि हु तो हं अवियारिऊण एएण । एयं न अनहा होइ कहवि, एवं भणंतेणं ॥ 253 ॥ विटावि सिणेणं छंटावेऊण चलकुण्डलाभरणम् ॥ 24 ॥ ततो योजितकरयुगलेन जल्पितं तेन भीमकुमारस्य । तबासमविक्रमेण तुष्टोऽहं मार्गय तस्मात्किञ्चित् ॥ 246 ॥ कुमारेण ततो मणितं यदि तुष्टस्त्वमसि तदा कथय । कोऽसि त्वं किमिदं पत्तनं च कथमुद्वसं जातम् ! ॥ 247 ॥ देवेन ततो भणितं शृणु भोः कुमार ! यत्त्वया पृष्टम् । कनकपुरं पुरमेतत् कनकरयो नामह राजा ॥ 248 ॥ यो रक्षितस्त्वया सः, एतस्य पुरोहितोऽहं चण्डः । सर्वस्य जनस्योपरि रुष्टस्तिष्ठाम नित्यमपि ॥ 219 ॥ इतः सर्वेषामपि पुरजनानां जातोऽतीव द्वेष्योऽहम् । नो अत्र किमपि खलु मया मार्गमित्वमपि संजनितम् ॥ 250 ॥ एषोऽपि नरवरेन्द्रः प्रकृत्या कर्णदुर्बल- क्रूरः । शङ्याप्यपराधस्य करोत्यतिदारुणं दण्डम् ॥ 251 ॥ अथान्यदा कदाचित्केनापि हि ममासहमानेन । अलोकं परिकथितमिदं यथा भ्रष्ट एष श्वपच्याम् ॥ 252 ॥ धैर्य मार्गयत्रापि खलु ततोऽहमविचायेतेन । एतनान्यथा भवति कामपि, एवं भणवा ॥ 253 ॥ वेष्टयित्वा सिनेन सेचयित्वा प्रचुरतैन । न्वालितो रसंस्ततः प्राणैः परित्यक्तः ॥ 8 ॥ 145 ॥ Econonce Sain Educati o nal For Personal & Private Use Only M ainelibrary.org
Page #297
--------------------------------------------------------------------------
________________ MN COMPOO 296 पौरवेल्लेण । जालाविओ रसतो तत्तो पाणेहिं परिचचो ॥ 254 / / भवियव्ययावसेणं जाओ हमकापनिजराए इहं । नामेणं सब। गिलोचि रक्खसो सुमरि वेरं ॥ 25 ॥ इत्थागंतूण मए सब्बोवि विरोहिओ पुर्लोओ। तह विसरिसरूवधरेण नरवरो एस संगशाहिओ ॥ 256 ॥ करुणाएऽणनपोरिसपगरिसरयणायरेण तह तुमए । मोयावंतेण इमं चमकिय माणसं मज्झ ॥ 257 ॥ तत्तो अदि स्सेणं एस समग्गोवि तुम्ह उवयारो । भत्तीए दिव्वसत्तीए विरइओ म्ज्ज्ञ्नाईओ॥258॥ तुम्हणुविचीए तहा एसोवि हु पयडिओ 5 मए लोओ। ताजा नियै कुमरो ता पिच्छइ सयलपुरलोयं ॥ 259 ॥ इय एवं बटुंते कुमरो पिच्छइ सुरेहिं धुव्वंतं । गयणेणागच्छंतं मोहरि चारणमुर्णिदं ॥ 260 ॥ बुद्धिमयरहरमंती जत्य ठिओ आसि कुमरपरिमुक्को । तत्थ मुणिदो पउमासणम्मि सुरविरइयम्मि ठिओ ॥ 26 ॥ ताहे कुमरवरेण सव्वगिलो रक्खसो इमं भणिओ । हे रक्खसिंद ! एसो मज्झ गुरू आगो तत्थ ॥ 262 ॥ एयस्स । ॥ 25 ॥ भवितव्यतावशेन जातोऽहमकामनिर्जरयेह । नाम्ना सर्वगिल इति राक्षसः स्मृत्वा वैरम् ॥ 25 ॥ अत्रागत्य मया सर्वोऽपि तिरोहितः पौरलोकः । तथा विसदृशरूपधरण नरवर एष संगृहीतः ॥ 256 ॥ करुणयाऽनन्यपौरुषप्रकर्षरत्नाकरेण तथा त्वया । मोचयतेमं चमत्कृतं मानसं मम ॥ 257 ॥ ततोऽदृश्यनैष समग्रोऽपि तवोपचारः । भक्त्या दिव्यशक्त्या विरचितो मज्जनादिकः ॥ 258 ॥ तवानुवृत्त्या तथैषोऽपि खलु प्रकटितो मया लोकः । तदा यावत्पश्यति कुमारस्तावत्पश्यति सकलपुरलोकम् ॥ 259 ॥ इत्येवं वर्तमाने कुमारः पश्यति सुरैः स्तूयमा। नम् । गगनेनागच्छन्तं मोहरिपुं चारणमुनीन्द्रम् ॥ 260 ॥ बुद्धिमकरगृहमन्त्री यत्र स्थित आसीत्कुमारपरिमुक्तः । तत्र मुनीन्द्रः पद्मासने । सुरविरचिते स्थितः ॥ 261 ॥ तदा कुमारवरेण सर्वगिलो राक्षस इदं भाणतः । हे राक्षसेन्द्र ! एष मम गुरुरागतस्तत्र ॥ 262 ॥ एतस्य चरणयुगदर्शनेन सफलीकुर्म मात्मानम् । इति मणिते रक्षसा प्रजल्पितं भवत्वेवमिति ॥ 263 ॥ बुद्धिमकरगृहमन्त्री कनकरथः कुमारसर्व 00000000000000001 की । तत्य मुणित न जातोऽहमकामनिता ima mnnio। Jain Educati o nal For Personal & Private Use Only ONainelibrary.org
Page #298
--------------------------------------------------------------------------
________________ 297 सच012 bhI0ka0 चरणजुयदंसणेण सहलीकरेस अप्पाणं । इय भणिए रक्खेण पयंपियं हौ एवंति ॥ 26 ॥ बुद्धिमयरहरमंती कणगरहो कुमरसव्वगिलपमुहा । सव्येवि भत्तिमंता संपत्ता मुणिसयासम्मि ॥ 264 ॥ कणयकमलोवविट्ठो सुरनरखयरिंदसंथुणिज्जंतो । मोहरिऊ मुणिनाहो पणओ भत्तीए सव्वेहिं ॥ 265 / / अमयरसेणव सित्तेण तेण सव्वेण पुरजणेणावि । आगंतु भत्तिमरेण पणमिओ तत्थ मुणिनाहो ॥ 266 ॥ तत्तो मुणिराएणं आढत्ता धम्मदेसणा तेसि । जह कोहमाहगहिओ जीवो परिभमै भक्गहणे ॥ 267aa तथाहि-कोइपसत्तो जीवो पावाई कुणै विविहरूबाई । वहबंधमारणाईणि निरयगैगमणजोम्गाई ॥ 268 ॥ कोहाऊरियदेहो कजाकजं न पिच्छए किंपि । जुत्ताजुत्तं न मुणै तहेव हेएयरं वत्थु ॥ 269 / / चुप्पी। जहिं उप्पज्जइ जलणु तं निच्छियं वा डहै, पासहिउ~ फुलिंमहि डाइ नवा रहै । जसु पुणु कोहु सु अप्पड अवरुवि जणु डहिउ, हाणि करेइ परतह मिणवरि इय कहिउ ॥ 270 ॥ रोसिण गिलप्रमुखाः । सर्वेऽपि भक्तिमन्तः संप्राप्ता मुनिसकाशे ॥ 26 ॥ कनककमलोपविष्टः सुरनरखचरेन्द्रसंस्तूयमानः । मोहरिपूर्मुनिनाथः प्रणतो मक्त्या सर्वैः ॥ 26 ॥ अमृतरसेनेव सिक्वेन तेन सर्वेण पुरजनेनापि । आगत्य भक्तिभरण प्रणतस्तत्र मुनिनावः ॥ 29 ॥ ततो मुनिराजेनारब्धा धर्मदेशना तेषाम् । यथा कोषाहगृहीतो जीवः परिश्रमति मवगहने ॥ 267॥ क्रोधप्रसको जीवः पापानि करोत विविधरूपाणि । बघबन्धमारणदीनि निरयगतिगमनयोग्यानि ॥ 268 ॥ क्रोधापूरितदेहः कार्याकार्य न पश्यति किमपि । युक्तायुक्तं न जानाति तथैव हेयेतरं बस्तु ॥ 269 ॥ चतुष्पदी;-पत्रोत्पयते ज्वलनस्तद् निमितं ताबदहात, पार्थस्थितं स्फुर्दिहति नवा दहति । यस्य पुनः क्रोषः स मात्मानमपरमपि बनं दग्ध्या, हानि करोति परत्रापि बिनवरेणेति कथितम् ॥ 27 ॥ रोषेणाम्याख्यानं यो वितरत्वपरबने, स तेनापि paribhyate NNNNNN 146 // and For Personal & Private Use Only Ourbinelibrary.org
Page #299
--------------------------------------------------------------------------
________________ 298 अमुक्खाणु जु वियरै अवरजणि, सो तेणवि परिभवियै डाइ अनुमणि । तो तं सो इह लोइवि वैरिट मणि हणइ, आलि जु दी पाबु अयाणौ न तं गणइ ॥ 271 / / रोसानलिण पलित्तु मुहुत्तिण ढहै नरु, नियधम्मद भंडारु सुसंठिउ जो सुचिरु । रोसपिसाइण गहिउ न अंजइ न य सुयै, ऐवल्लह धणु माणुसु विणु दोसिण मुयै । / 272 ॥ जह कुंडलकेकरकिरीडविहूसणविहूसिउ, विणयविहणौ सोहन पावै नरु कहवि । तह पंडिउ दायारु तबस्सी जै तहवि, न लहै सुम्गैमन्गु सरोसिरु नरु कहवि ॥ 27 ॥ रोसाइट्ठो जीवो तं तं कज्ज कुणेइ मृढमणो । जेणज्जिणेइ पावं भवे भवे भमै दुक्खत्तो । / 274॥ इय मुणिश्यणं सौं सम्बगिलो उहिलं पणमिऊण । मुणिनाई पइ जंपइ नियत्तिओ हं अकज्जाओ । / 275 ॥ पहुणा हेलाएच्चिय, अहवा न तए, इमेण कुमरेण । |जेण तुहपायपंकयपणमणपौणो कमओ एवं ॥ 276 / / कुमरपभावेणं चिय निम्गहिओ पुरजणे मेकोबो। कणगरहम्मि संपइ पुण नाह! तुह्प्प्भावेन्न्॥277॥ भणइ मुणी उवयारं नाउं तुह कोहपरिणई एवं । उवदंसिया मए, सो न अमहा मोहपयडीसु ॥ 278 ॥ ऐभीमं । दसते आत्ममनसि । ततस्तं स इह लोकेऽपि वैरिणं भणित्वा हन्ति, आलि यदुदीर्यते पापमज्ञायको न तद्गणयति ॥ 271 ॥ रोषानलेन प्रदीप्तो मुहूण दहति नरो, निजधर्मस्य माण्डागारं मुसंस्थितो यः सुचिरम् । रोषपिशाचेन गृहीतो न मुझे न स्वपिति, अतिवल्लभं धनं । मनुष्यं विना दोषेण मुश्चति ॥ 272 ॥ यथा कुण्डलकेयूरकिरीटविमूषितो, विनयविहीनः शोमां न प्राप्नोति नरः कथमपि । तथा पण्डितो । दाता तपस्वी यदि तथापि, न लभते सुगतिमार्ग सरोषो नरः कथमपि ॥ 27 ॥ रोषादिष्टो जीवस्तत्तत् कार्य करोति मूढमनाः । येनार्जयति पापं भवे भवे भ्रमति दुःखातः ॥ 27 ॥ इति मुनिवचनं श्रुत्वा सर्वगिक उत्थाय प्रणम्य । मुनिनायं प्रति अल्पति निवर्तितोऽहमकार्यात् ॥ 275 ॥ प्रमुण्णा हेलचैव, भवा न त्वया, बनेन कुमारेण । येन त्वत्पादपकप्रणमनप्रगुणः कृत एवम् ॥ 276 ॥ कुमारप्रमावेणव निगृ. Jan Education UNE For Personal & Private Use Only MOInelibrary.org
Page #300
--------------------------------------------------------------------------
________________ su0ca0 भीक 299 मित्तं जं सम्मत्तेवि तप्पभावेण । ऐयाराण पयारा हुंति दुरंता जियंताणं ॥ 279 ॥ परलोए दुक्खोहं दुक्खोहं तं जणंति पुण ॥ एए । जेणकंता जीवा लहु बहु मधेति मरणाई ॥ 280 ॥ इय मुणिवयणं सौं जा कुमरो भणइ नाइ ! एवमिणं । ता गडयर्ड कुणतो 1147 समागो गयवरो तत्थ ॥281॥.तो खुहिया सा परिसा मत्तगइंदस्स दंसणे सहसा । तं कुमरो धीरविवप्पुकारेइ करिरायं ॥ 282 ॥ | तो सो संकोएउ करं करी तक्खणेण उपसंतो । तिपयाहिण करेउं मुणिवइणो परिससहियस्स ॥ 283 ॥ वंदै भत्तीए मणि तत्तो संहरिय इत्थिणो स्वं । सो पच्चक्खो जक्खो जाओ चलकुंडलाहरणो ॥ 284 ॥ तत्तो सो मुणिवइणा भणिओतं कुमरमणुसरंऊण । नियपडिपोचयमेयं समागओ गयवरो हौं ॥ 285 / / इह आणीओ पुब्बिं एसो कणगरहरायरक्खट्ठा । संपइ नियनयरं पइ नेउ एयं तुइच्छाहो ॥ 286 ॥ तो जक्खेणं भणियं एवमिणं नाह! मज्झ एस निवो । कणगरहो पुब्बभवाम्म नत्तुओ गासि मह जेण ॥ 287 / / हीतः पुरजने मया कोपः । कनकरथे संप्रति पुनर्नाथ ! त्वत्पभावेण ॥ 277 / / मणति मुनिरुपकारं ज्ञात्वा तव क्रोधपरिणतिरेवम् । उपदर्शिता मया, स नान्यथा मोहप्रकृतिषु ॥ 278 ॥ अतिभीमं मिथ्यात्वं यत्सम्यक्त्वेऽपि तत्प्रभावेण । अतिचाराणां प्रकारा भवन्ति दुरन्ता जीवताम् ॥ 279 ॥ परलोके दुःक्षोमं दुःखौघं तं जनयन्ति पुनरेते । येनाक्रान्ता जीवा लघु बहु मन्यन्ते मरणानि ॥ 280 ॥ इति मुनिवचनं श्रुत्वा यावत्कुमारो मणति नाथ! एवमिदम् । तावद्गारवं कुर्वन् समागतो गजवरस्तत्र ॥ 281 ॥ ततः क्षुधा सा परिषद् मत्तगजेन्द्रस्य दर्शने सहसा । तं कुमारो धीरयितुमिव पूत्कारयति करिराजम् ॥ 282 ॥ ततः स संकोच्य करं तत्क्षणेनोपशान्तः । त्रिः प्रदक्षिणां कृत्वा भुनिपतेः परिषत्सहितस्य ॥ 28 ॥ वन्दते भक्त्या मुनि ततः संहृत्य हस्तिनो रूपम् । स प्रत्यक्षो यक्षो जातश्चलकुण्डलामरणः ॥ 28 ॥ ततः स मुनिपतिना मणितस्त्वं कुमारमनुसृत्य । निजप्रतिपौत्रकमेतं समागतो गजवरो भूत्वा 285 ॥ इहानीतः पूर्वमेष कनकरयराजरक्षार्थम् । संप्रति Jan Edu a tional For Personal & Private Use Only Movw.jainelibrary.org
Page #301
--------------------------------------------------------------------------
________________ 0008sairat 200 kina / विनवियब्वमिमं पुण पूवं अंगीकएवि सम्मत्ते । पासंडियसंसम्गी अम्गीव निरम्गला लम्गा ॥ 288 ॥ मह मणभवणे तेणं दैढा सम्पत्तरयणवररिद्धी । हदी जाओऽणिद्धी वंतरजोणीए जक्खो है ॥ 289 / / काउं पसायमिहि आरोवह मज्झ नाह ! सम्मत्तं । कणगरहरक्खसाईहिं भाषियमम्हपि ii hou ॥ 29 ॥ to muNiNA सम्मत्तं दिन्नं निवजक्खरक्खसाईणं । कुमरेण पुणो भणियं मज्झ विसोहिं पहु! पयच्छ ॥ 21 ॥ जेण मए लहिऊणं कहवि कुलग्गेण नाह! सम्मत्तं । पासंडिकुसंगेणं पुणोवि विहियं साइयारं । / 292 ॥ तप्पंकेणं मलिणं निम्मलपच्छित्तदाणसाललेण । मज्झ मणं पक्खालसु मुणिणावि तहेव तं विहियं ॥ 293 / / तो निम्मलसम्मत्तो कुमरो मुणिपायवंदणं काउं । कणगरहरायभवणे रक्खसमाईहिं सह पत्तो ॥ 294 ॥ कणगरहोवि य राया अमञ्चसामंतमंतिपरिकलिओ । पणमिय भणइ कुमारं सवमिणं तुम्ह माहप्पं ॥ 295 ॥ जं जीविज्जइ जारजसंपया जं च एस पुर्लोओ। जं एयस्स य लन्छी विच्छड्डो । निजनगरं पनि नेतुमेतं तवोत्साहः ॥ 286 ॥ ततो यक्षेण भणितमेवमिदं नाथ ! ममैष नृपः । कनकरथः पूर्वभवे नपाऽऽसीद् मम येन ॥ 287 ॥ विज्ञपयितव्यमिदं पुनः पूर्वमङ्गीकृतेऽपि सम्यक्त्वे । पाखण्डिसंसकिरग्निरिवार्गला लग्ना ॥ 288 ॥ मम मनोभवने, तेन दग्धा सम्यक्त्वरत्नवद्धिः । हा घिग् jAto'nRddhiya'ntarayonau यक्षोऽहम् ॥ 289 ॥ कृत्वा प्रसादमिदनीमारोपय मम नाथ ! सम्यक्त्वम् । कनकरथराक्षसादिभिर्भणितमस्माकमपीति भवतु ॥ 29 ॥ ततो मुनिना सम्यक्त्वं दत्तं नृपयक्षराक्षसादीनाम् । कुमारेण पुनर्भणितं मम विशुदि प्रभो! प्रयच्छ ॥ 29 ॥ येन मया लब्ध्वा कथमपि कुलग्ने नाथ ! सम्यक्त्वम् । पाखण्डिकुसङ्गेन पुनरपि विहितं सातिचारम् ॥ 292 ॥ तत्पन मलिनं निर्मल्पायश्चित्तदानसलिलेन । मम मनः प्रक्षालय मुनिनापि तथैव तद् विहितम ॥ 29 ॥ ततो निर्मलसम्यक्त्वः कुमारो मुनिपादवन्दनं कृत्वा । कनकरयराजमवने राक्षसादिभिः सह प्राप्तः ॥ 294 ॥ कनकरयोऽपि च राजाऽमात्यसामन्तमन्त्रिपरिकलितः । प्रणम्य भणति कुमारं 10600 in Education For Personal & Private Use Only Cinelibrary.org
Page #302
--------------------------------------------------------------------------
________________ 20 sI0ka. suca. 1148 jeca samma // 29 // to esa मणो तुह कुमर ! किंकरो जहरिहम्मि कजम्मि । तह वाचारियव्यो अणुम्गहीओ जहा होइ ॥ 297 ॥ कुमारः माह;-जम्मणमरणाई जहा अनोबनिबंधणं भक्गयाणं । तह संपयावयाओ, का गणणा अबहेउस्स 1 ॥ 298 ॥ बावारो पुण एसो तुम्ह सुकुलुब्भवाण सव्वाण । न पमाओ कायव्यो जिणधम्मे सुठ्ठदुल्लंभे ॥ 299 ॥ सोयरत्तं साइम्मिएमु सेवा य साहु। बम्गस्स । जिणसासणे पभावणमपविची पावठाणेसु ॥ 30 ॥ तुमए सया विहेया तो कुमरं ते भणंति थेवदिणे । इह चिट्ठह जिणधम्मे जेणम्ह पवीणया होइ ॥ 301 ॥ इय सोऊणं ताणं कुमरो जा किंपि देइ पडिवयणं । ता डमडमंतहमरुयगुरुसत्तासियनिवलोया ॥ 302 ॥ वीस या सा काली कावालियंसजुया तहि पत्ता । कुमरमभिवाइऊणं उवविद्धा कुमरपासम्मि ॥ 303 ॥ भणइ य इमार ! तैया आणिज्जंतस्स तुम इह करिणा । ओहीए मए नायं जह एम हिओ कुमारस्स ॥ 304 ॥ तो तह चेव ठिया निव्वु। सर्वमिदं तव माहात्म्यम् । / 295 ॥ बजीव्बते या राज्यसंपद् यच्चैष पुरलोकः । यदेतस्य च लक्ष्मीविस्तरो यच्च सम्यक्त्वम् ॥ 29 ॥ तत एष जनस्तब कुमार ! किरो बथाहें कायें । तथा व्यापारयितव्योऽनुगृहीतो यथा भवति ॥ 297 ॥ जन्ममरणे यथान्यान्यनिवन्धन मगतानाम् । तथा संपदापदे, का गणनाऽन्यहेतोः ! ॥ 298 ॥ व्यापारः पुनरेष युष्माकं सुकुलोद्भवानां सर्वेषाम् । न प्रमादः कर्तव्यो जिनघमें सुष्टुदुर्लमे ॥ 299 ॥ सोदरत्वं साधर्मिकेनु सेवा च साधुवर्गस्य । जिनशासने प्रमावनमप्रवृत्तिः पापखानेषु ॥ 30 ॥ युष्माभिः सदा वित्रया ततः कुमारं ते भणन्ति स्तोकदिनानि । इह तिष्ठत जिनधर्मे बेनास्माकं प्रवीणता मवति ॥ 301 ॥ इति श्रुत्वा तेषां कुमारो यावकिमपि ददाति प्रतिवचनम् । ताबडमडमडमरुगुरुशब्दत्रस्तनृपलोका ॥ 302 ॥ विंशतिमुजा सा काली कापालिकसंयुता तत्र प्राप्ता । कुमारमभिवायोपविष्टा कुमारपाचे ॥ 303 ॥ मणति मार ! तदाऽनीयमाने स्वयीह करिणा । अवधिना मया ज्ञातं यथेष हितः कुमारस्व लोकदिनानि । इह तिष्ठत जिन विशतिभुजा सा काली का यथेष हितः कुमारस्य 3 / / 148 Main Educati o nal For Personal & Private Use Only Mainelibrary.org
Page #303
--------------------------------------------------------------------------
________________ 202 %AN यहियया पर्यपि नो चलिया । इण्डि पुण तुह जणओमपणी सयणो पुरजणोय ॥ 305 ॥ अणवरयं रुपमाणो पुणो पुणो सुमरिऊण तुजा गुणे । कजवसेण गयाए तत्य मए किंचि संठवियो । विहिया य ताण पुरो मए पैमा जहा दिणदुगंते । भीमकुमारो नियमा आणेयव्यो मए एत्थ ॥ 307 ॥ कहियं च जहा कुमरेच ठावियो बहुजणो जिणमयम्मि । मारिजंतोवि य रक्खिओ तहा बहू लोओ ॥ बुद्धिमयरहरसहिओ चिट्ठइ कुसलेण कणयपुरनयरे । ता परमहरिसठाणे खेयं मा कुणह तुम्मेवि ॥ 309 ॥ इय सुणिय । उसुयमणो कुमरो किर कुणै जाव पत्याणं । ताव पडुपडहमेरीभंभाइरवो समुच्छलिओ ॥ 310 ॥ गयणयले तत्तो पुण क्मिआणमा। लाण मज्झिमचिमाणे । हारविराइयवच्छा कुंडलौल्लिहियगंडयला ॥ 311 ॥ दिवा य संनिसना देवी दसदिसिपणासियतमोहा । तो संभंतो किमिमति जंपिरो उटिओ रक्खो ॥ 31 ॥ जक्खोवि गडयदंतो करे करेऊण मोम्गरं गरुयं । उढेइ कालियाविहुक्र्काहि॥304॥ ततोऽहं तथैव स्थिता निवृतहृदया पदमपि नो चलिता । इदानी पुनस्तव जनको जननी स्वजनः पुरजनश्च ॥ 30 ॥ अनवरत रुवन् पुनः पुनः स्मृत्वा तव गुणान् । कार्यवशेन गतया तत्र मया किञ्चित्संस्थापितः ॥ 306 ॥ विहिता च तेषां पुरतो मया प्रतिक्षा यथा दिनद्वयान्ते । भीमकुमारो नियमादानेतव्यो मयात्र ॥ 307 ॥ कथितं च यथा कुमारेण स्थापितो बहुजनो जिनमते । मार्यमाणोऽपि च रक्षितस्तथा बहुलोंकः ॥ 308 ॥ बुद्धिमकरगृहसहितस्तिष्ठति कुशलेन कनकपुरनगरे । तस्मात्परमहर्षस्थाने खेदं मा कुरुत यूयमपि ॥309इति श्रुत्वोत्सुकमनाः कुमारः किल करोति यावत्प्रस्थानम् । तावत्पटुपटहभेरीभम्भादिरवः समुच्छलितः ॥31॥ggntle ततः पुनर्विमानमालानां मध्यम। विमाने । हारविराजितवक्षाः कुण्डलोल्लिखितगण्डतला ॥ 311 ॥ दृष्टा च संनिषण्णा देवी दशदिक्पणाशिततमजोषा । ततः संभ्रान्तः किमिदामिति जस्पिषुत्वितं रखः ॥ 312 ॥ यक्षोऽपि नागर्जत् करे कृत्वा मदरं गुरुम् । उत्तिष्ठति कालिकापि खलु करकष्टकर्तरीकराला ॥ 31 ॥ Cool JainEducation a l For Personal & Private Use Only
Page #304
--------------------------------------------------------------------------
________________ bhI0क 203 यकत्तियकराला ॥ 31 ॥ कुमरो य असंभंतो जा चिट्ठइ ताव गरुयसदेहिं । जय जीव नंद नंदण हरिवाहणनिवडणो कुमरा ॥ 314 ॥ su0ca. इय भणमाणा देवा देवीओ समागया कुमरपासं । साहिति जक्खिणीए कमलक्खाए समागमणं ॥ 315 ॥ तत्तो सावि खणेणं muttu । 1119ill विमाणं कुमारचरणजुगं । नमिजणं उवविट्ठा कुमरं विनवै वयकुसला ॥ 316 ॥ सम्मत्तं मह दाउं विझगिरिगुहाए मुणिप्तगासम्मि । तैया तुमं महायस ! ठिओ सि पत्ता पभायम्मि ॥ 317 ॥ तत्थाई सह नियपरियणेण, सफलीकओ मए जम्मो । मुणिरायचंदणेणं तुम्ह पसाएण भत्तीए ॥ 318 ॥ दिट्ठा न तत्थ तुम्मे पुट्ठा मुणिणो न दिति पडिवयणं । तो आउलचित्ताए दाउं अवहीए उवओगं ॥ 319 ॥ कारिजंता मज्जणविहिमिह दिट्ठा तओ सौत्कंठा । चलिया खलिया कालं कियंतमवि गरुयकजेण ॥ 320 ॥ अह जक्खेण विमाणं विउव्वेऊण पणिओ कुमरो । आरुहह जओ सिम्यं गंतव्वं कमलपुरनयरे ॥ 321 ॥ तो उढिओ कुमारो संबो। कुमारश्चासंभ्रान्तो यावत्तिष्ठति ताक्द् गुरुशब्दैः । जय जीव नन्द नन्दन ! हरिवाहननृपतेः कुमार ! ॥ 314 ॥ इति मणन्तो देवा देव्यः । समागताः कुमारपार्श्वम् । कथयन्ति यक्षिण्याः कमलाक्षायाः समागमनम् ॥ 315 ॥ ततः सापि क्षणेन मुक्त्वा विमानं कुमारचरणयुगम् । नत्वोपविष्टा कुमारं विज्ञपयति वचःकुशला ॥ 316 ॥ सम्यक्त्वं मम दत्त्वा विन्ध्यगिरिगुहायां muniskaashe। तदा त्वं महायशः ! स्थितोऽसि प्राप्ता प्रभाते ॥ 317 ॥ तत्राहं सह निजपरिजनेन, सफलीकृतं मया जन्म । मुनिपादवन्दनेन तव प्रसादेन भक्त्या ॥ 318 ॥ दृष्टा न तत्र यूयं । पृष्टा मुनयो न ददति प्रतिवचनम् । तत आकुलचितया दत्त्वाऽवधेरुपयोगम् ॥ 319 ॥ कार्यमाणा मजनविधिमिह दृष्टास्ततः सोत्कण्ठा । चलिता स्खलिता कालं कियन्तमपि गुरुकायेण ॥ 320 ॥ अथ यक्षेण विमानं विकृत्य प्रणितः कुमार्ः। आरोहत यतः शीघं गन्तव्यं कमलपुरनगरे ॥ 321 ॥ तत उत्थितः कुमारः संबोध्य कनकरपराजम् । आरूढः सुविमाने संयुक्तो मन्त्रिपुत्रेण ॥ 322 ॥ गच्छतब्ध देवा गायन्तः ॥ 149 Jain Educati o nal For Personal & Private Use Only. Mainelibrary.org
Page #305
--------------------------------------------------------------------------
________________ 205 | हेऊण कणगरहरायं । आख्दो सुबिमाणे संजुत्तो मंतिपुत्तेण ॥ 322 / / गच्छतस्स य देवा गायंता केवि केवि नचंता । गयगजि इयहिंसं च तप्पुरओ केवि कुव्वंता ॥ 323 ॥ कलयलतूररवेण य बहिरंता सयलनहयलाभोयं । कुमरेण सह पत्ता कमलपुरासनगामम्मि ॥ 324 ॥ जो कुमरो जिणभवणे गओ तओ जक्खरक्खसाईहिं । सह वैदिङ जिणिदं दावै स महत्थमित्तो य ॥ 325 ॥ ढकाडक्कहुडुक्काबुक्कासबुककरडिपभिईणं । आउजाणमतुच्छो उच्छलिओ गहिरनिग्योसो ॥ 326 ॥ कमलपुरे अत्याणटिएण आयनिओ नरिंदेण । सो ससुरासुरमंपिज्जमाणजलरासिरवगहिरो ॥ 327 ॥ तो राया मंतियणं पुच्छइ किं अज्ज कस्सवि मुणिस्स । उप्पानं वरनाणं जं सुव्वै अमरतूररवो ॥ 328 ॥ जा मंतियणो ईहापोहं काऊण किंपि किल खिही। तग्गामभोइएणं राया बद्धाविओ ताव ॥ 329 ॥ देव! कुमारो पत्तो मह गामे देव्देविप्रिय्रिओ। जिणभवणे पारद्धो महसवो तेहिं रमणिज्जो ॥ 330 ॥ तो । सव्वं आभरणं नियंगलम्ग किरीडपरिहीणं । दाउं तस्साइट्ठो पडिहारो भणसु सव्वंपि ॥ 331॥ सामंताईलो जेणं संवहै कुमरकेअप केपि नृत्यन्तः । गनगनि हयहेषां च तत्पुरतः केऽपि कुर्वन्तः ॥ 323 ॥ कलकलतूररवेण च बधिरयन्तः सकलनभस्तलाभोगम् । कुमारेण सह प्राप्ताः कमलपुरासन्नग्रामे ॥ 32 ॥ ततः कुमारो जिनभवन गतस्ततो यक्षराक्षसादिभिः । सह वन्दित्वा जिनेन्द्र दापयति स महार्थमितश्च ॥ 325 ॥ ढक्काडक्कहुडुक्काबुक्काबुक्ककरटिममृतीनाम् । आतोद्यानामतुच्छ उच्चलितो गभीरनिवर्वोषः ॥ 326 ॥ कमलपुरे आस्थानस्थितेनाकर्णितो नरेन्द्रेण । स ससुरासुरमय्यमानजलराशिरवगभीरः ॥ 327 ॥ ततो राजा मन्त्रिजनं पृच्छति किमद्य कस्यापि मुनेः । उत्पन्न वरज्ञानं यत् श्रयतेऽपरतूररवः ॥ 328 ॥ यावद् मन्त्रिजन ईहापोहं कृत्वा किमपि किल कवायष्यति । तद्बाममोगिकेण राजा बार्धेतस्तावत् ॥ 329 ॥ देव ! कुमारः प्राप्तो मम ग्रामे देवदेवीपरिकरितः । जिनभवने प्रारब्धो महोत्सवस्तै रमणीयः ॥ 330 ॥ ततः सर्वमा BRIMondarmernever emon JanEduca t ional For Personal & Private Use Only 4ihinelibrary.org
Page #306
--------------------------------------------------------------------------
________________ 205 mu0ca. पच्चोणी । कायव्वा पच्चूसे तहेव तेणावि तं विहियं ॥ 332 ॥ कारविय इट्टसोहं सपरियणो नरपई गओ समुहं । आगच्छंतो कुमरो भीक. मिलिओ ममम्मि नरवइणो ॥ 333 ॥ उत्तरिय विमाणाओ पाए पणमेइ पुहैनाहस्स । जणणीपमुइजणस्स य अन्नाणवि काउं करणिज्जं ॥ 334 ॥ नियपिउआएसेणं आरूढो करिवरम्मि तो कुमरो । मंतिमुएणवि विहियं उचियं सव्वस्स लोयस्स ॥ 335 / / पच्छासणम्मि करिणो अहसो आरोविओ कुमारेण । पचो पिउणा सद्धिं धवलहरे मंगलसरहिं ॥ 336 ॥ भुतुत्तरम्म परिपुच्छिएण कुमरस्स साहियं चरियं । जं जह वत्तं तं तह नरवइणो मंतितणएण ॥ 337 ॥ परिणाविओय बहुया बहुआकुमरो नियम्मि र्ज्ज्म्मि। अह सित्तोय निवेणं गहिया य सयं तु जिणदिक्खा ॥ 338 ॥ भीमनरिंदो जाओ जिणसासणौन्नई करेऊण । संपावियपव्वज्जो पत्तो ॥ पयमुत्तमुत्तमयं ॥ 339 ॥ इय थेवोवि हु संगो पासढीण इहेव दुक्खकरो । अविहियपच्छित्तो उण नरयाइसु देइ दुइजालं ॥ 340 ॥ भरणं निजागलग्नं किरीटपरिहीणम् । दत्त्वा तस्मा आदिष्टः प्रतिहारो भण सर्वमपि ॥ 331 ॥ सामन्तादिलोकं येन संवहति कुमारप्रतिगम-॥ नम् । कर्तव्यं प्रत्यूषे तथैव तेनापि तद् विहितम् ॥ 332 ॥ कारयित्वा हट्टशोमा सपरिजनो नरपतिर्गतः समुखम् । मागच्छन् कुमारो मिलितो मागें नरपतेः ॥ 333 ॥ उत्तीर्य विमानात् पादौ प्रणमति पृथिवीनावस्य । जननीप्रमुखजनस्य चान्येषामपि कृत्वा क्र्न्नीय्म्॥33॥ निजपित्रादेशेनारूढः करिवरे ततः कुमारः । मन्त्रिसुतेनापि विहितमुचितं सर्वस्य लोकस्य ॥ 335 ॥ पश्यदासने करिणोऽत्र स आरोपितः कुमारेण । प्राप्तः पित्रा सा धवलगृहे मालशतैः ॥ 336 ॥ मुक्कोत्तरं परिपृष्टेन कुमारस्य कवितं चरितम् । यद् यया वृत्तं तत्तवा नरपतवे मन्त्रितनयेन ॥337॥प्रिन्नायित्च् बहवः कुमारो निजे राज्ये । अब सिक्कम नृपेण गृहीता च स्वयं तुं जिनदीक्षा ॥ 338 ॥ भीमनरेमान्द्रो जातो जिनशासनोन्नतिं कृत्वा । संप्राप्तिप्रव्रज्यः प्राप्तः पदमुत्तमोत्तमम् ॥ 339 ॥ इति स्तोकोऽपि खल साः पाखण्डिनामिहेव दुःखकरः । in Educati onal For Personal & Private Use Only Nainelibrary.org
Page #307
--------------------------------------------------------------------------
________________ 206 भीमकुमरेण पचं दुक्खं पासंडिसंववोत्थं तं । जं पुण सुहमवुहूयं सम्मचफलं ति तं गुण ॥ 341॥ ॥ इति पासण्डिसंस्तवे भीमकुमारोदाहरणं समाप्तम् ॥ अविहितप्रायश्चित्तः पुनर्नरकादिषु ददाति दुःखञ्जालम् ॥ 342 ॥ भीमकुमारेण प्राप्तं दुःखं पाखण्डिसंस्तवोत्वं तत् । वत्पुनः सुखमनुभूतं सम्यक्त्वफलमिति तज्जानीत ॥ 341 ॥ For Personal & Private Use Only
Page #308
--------------------------------------------------------------------------
________________ 207 m0c0|| bhI0ka. Mondacadeeware पासंडियप्पसंसा पोसइ पावं जणेइ सतावं । जह मंतितिलयमंतिस्स सव्वहा चयह ता एवं ॥ 1 / / तथाहि सप्पुरिमजम्मभूमी सययपवतधम्मसामगि । विजयव सुपसिद्धं विजयपुरं पुरवरं, तत्य ॥ 2 ॥ दुव्वारवेरिवहुहिययदारुदावानलो नलो नाम । सज्जभुयवज्जपंजरनियलियसिरिसारिओ राया ॥shaa वणराइव्व विरायै जस्स सरीरे सयावि वरराई । मच्छाया दंतवणोक्सोहिया सउणसेवणिया ॥ 4 ॥ ग्ण्भीर्म्न्न्म्होय्हिम्ह्ल्लिरुल्लास्स्य्ल्स्सिमुत्ती। तस्सत्यि पिया सोहम्गमंजरी पेमकुलभवणं ॥ 2 ॥ कयदुट्ठलायविलओ जणमणतुलओ सुबुद्धिवरानिलओ । नामेण मंतितिलओ मंती nytilytrumlo॥6|| निरवज्जकज्जजहबढठवियसामप्पमुक्खनीइपहो । सो चेव तस्स रज्जे कयप्पमाणो य सव्वत्थ ॥ 7 ॥ अह अन्नया कयाई राया आहेडयम्मि sNclio। तुरयारूढो मंतीवि पत्थियो सह नरिंदेण ॥ 8 ॥ ता जाव गया रने सिनं सम्बंपि पसरियं तत्य । मांततिलएण सद्धिं राया मझेण रास्स ॥ 9 ॥ पाखण्डिप्रशंसा पुष्णाति पापं जनयति संतापम् । यथा मान्त्रितिलकमन्त्रिणः सर्वथा त्यजत तस्मादेताम् ॥ 1 ॥ सत्पुरुषजन्मभूमिः सततप्रवर्तमानधर्मसामाग्रि । विजयमिव सुप्रसिद्ध विजयपुरं पुरवरं, तत्र ॥ 2 ॥ दुर्वाग्वैरिवधूहृदयदारुदावानलो नलो नाम । सन्जमुजवज्रपञ्जरनिगडितश्रीचारिको राजा ॥ 3 ॥ वनराजीव विरानति यस्य शरीरे सदापि वरराज्ञी । सच्छाया दन्तवनोपशोभितासगुण(शकुन)सेवनीया ॥ 4 ॥ गम्भीरमनोमहोदधिमहोल्लाससकलशारीमूर्तिः । तस्यास्ति प्रिपा सौभाग्यमञ्जरी प्रेमकुलभवनम् ॥ 5 ॥ कृतदुष्टलोकविलयो जनमनस्तोलक:सुबुद्धिवरनिलयः । नाम्ना मन्त्रितिलको मन्त्री नयतिलकतरुमलयः ॥ 6 ॥ निरवद्यकार्ययथावृद्धस्थापितसामप्रमुखनीतिपयः । स एव तस्य राज्ये कृतप्रमाणश्च सर्वत्र ॥ 7 ॥ अथान्यदा कदाचिद् राजाऽऽखेटके संचलितः । तुरगारूढो मन्त्र्यपि प्रस्थितः सह नरेन्द्रेण तो यावद् ॥ गतावरण्ये सैन्यं सर्वमपि प्रसृत तंत्र । मन्त्रिविलकेन सा राजा मध्येनारण्यस्य ॥ 9 ॥ यावद् गच्छति तावत्पश्यत्येकं हरिणं dghidRddhshRnggm| sacaet 151 Bain Educat i onal For Personal & Private Use Only Nainelibrary.org
Page #309
--------------------------------------------------------------------------
________________ NOR 206 jA gacchai tA picchan एकं हरिणं सुदीहददसिंग । आरोविऊण चावं हणिही ते जाव बाणेण ॥ 10 ॥ ता हरिणो भणइ इमं जुज्जइ खत्तस्स तुझ किं एवं । क्सणासत्तो मुंचसि मह जं एवं तुमं वाण ? ॥ 11 ॥ नो खत्तसद्दात्यं परियाणास जं खयाउ तायति । |सयलंपि जणं तह स्खचिया य ते चेव वुच्चंति ॥ 12 ॥ जे उभयकुलविसुद्धा खत्तियकुलकेउणो महासत्ता । अवहत्थियरिउस्सवि पहरांति यान, जे पुणो मृदा ॥ 1 ॥ वज्जियावराहाणं वराहहरिणाइयाण पहरंता । गयपहरणाण पावा रे ते खत्तियत्तस्स ॥ 14 ॥ किं चुका । भंडारे किं tuha ateure pure sivire ? / गयसरणे हणसि जहा तहेव धी खचियत्तं ते ॥ 15 ॥ तथा चाह:-हरिण चरंति वणंतरि । हि अविहियपरसंताव । ताहिवि कह बाइंति कर सज्जण ! सरलसहाव ॥ 16 ॥ इच्छाइ निसुणिऊणं रायामच्च भै अच्छेरं । जं पसुणोवि हुजपति निन्मया माणुसगिराए ॥ 17 ॥ मतितिलएण भणियं देव ! इमो दाणवो व देवो वा । केणावि कारणेणं कयमि-8 गवेसो समोइनो ॥ 18 ॥ ता गच्छ तुरिय तुरियं तुरयं मा खंच मुंच मुक्कलयं । पिच्छह किं कुणै इमोत्ति तो निवो तह समायरै ॥ 19 ॥ आरोप्य चापं हनिष्यति तं यावद् बाणेन ॥ 10 ॥ तावद् हरिणो भणतीदं युज्यते क्षत्रस्य तव किमेतत् । व्यसनासक्तो मुञ्चसि मयि यदेवं । त्वं वाणम् ॥ 11 ॥ नो क्षत्रशब्दार्थ परिजानासि यत् क्षतात् त्रायन्ते । सकलमपि जनं तथा क्षत्रियाश्च त एवोच्यन्ते ॥ 12 ॥ य उभयकु-| लविशुद्धाः क्षत्रियकुलकेतवो महासत्त्वाः । अपहस्तितरिपोरपि प्रहरन्ति न, ये पुनर्मूढाः ॥ 13 ॥ वर्जितापराधानां वराहहरिणादिकानां महरन्तः । गतप्रहरणानां पापा दूरे ते क्षत्रियत्वस्य ॥ 14 ॥ किं भ्रष्टा भाण्डागारे किं तवान्तःपुरे पुरे शिबिरे ! / गतशरणान् हसि यथा तथैव धिक् क्षत्रियत्वं ते ॥ 11 ॥ हरिणाश्चरन्ति वनान्तरे हि अविहितपरसंतापाः । तथापि कयं बाध्यन्ते कुरु सज्जन! सरलस्वभावम् ॥ 16 ॥ इत्यादि श्रुत्ला राजामवं मणत्याश्चर्यम् । यत् पशवोऽपि खलु जल्पन्ति निर्मया मनुष्यगिरा ॥ 17 ॥ मन्वितिलकेन भणितं देव ! अयं दानवो Jin Education For Personal & Private Use Only N ainelibrary.org
Page #310
--------------------------------------------------------------------------
________________ नी 209 | उच्चुच्चझपयाहिं गच्छइ हरिणोवि पिट्ठओ राया । ता जाव मज्झभागे वणस्स ता पिच्छए तत्थ ॥ 20 ॥ उत्तत्तकणयवनं पलंबबाहुं सुच.. सुदंसणं सोमं । कंदप्पंपि अदप्पं कुणमाणं देहसोहाए ॥ 21 ॥ मुणिमेगं एगते निरुद्धवयणं विमुक्कतणुचिटुं । नासम्गनिसियदिर्टि 1152 झायंत किपि परमत्यं । / 22 / / ता हरिणेणं भणिया बंदह भो भो इमं महाभागं । मुणिमवयरि तुरियं तुरयाओ तो निवाम्च्चा॥23॥ वदति भत्तिमंता सोवि हु तेसि पयच्छइ अतुच्छं । वरधम्मलाभवयणं जणणं सिवसुक्खलाभस्स ॥ 24 ॥ उवक्टिआ धरणीए जा ते तो वत्थ सिन्त्रमणुपत्त । मुणिणावि समारदा तेसिं सद्देसणा एवं ॥ 25 ॥ तथाहि;-जीवो annaaipikhnnbjhNtudyNtkmmsNtaanno| paribhamai दुइसयावत्तदुमामे भवसमुद्दम्मि ॥ 26 ॥ तत्थ तसेयरजीवाण दुक्खमुप्पाइऊण नरयम्मि । अणुहवै विविहसत्याभिघायसंजणियवियणाओ ॥ 27 ॥ तिरियत्तणेवि वाहणडहणंकणकनकप्पणाईणि । अणुहवै विविहदुक्खाइ सुप्पिवासापरिस्संतो ॥ 28 ॥ वा देवो वा । केनापि कारणेन कृतमृगवेषः समवतीर्णः ॥ 18 ॥ तस्माद् गच्छ त्वरित त्वरितं तुरंग माकर्ष मुश्च स्वतन्त्रम् । पश्याकिं करोत्य-1 यामिति ततो नृपस्तथा समाचरति ॥ उच्चोच्चाम्पामिर्गच्छति हरिणोऽपि पृष्ठतो राजा । तावद्यावन्मध्यभागे वनस्य तदा पश्यति तत्र ॥ 20 ॥ उत्तप्तकनकवर्ण प्रलम्बबाहुं सुदर्शनं सोमम् । कन्दर्पमप्यदर्प कुर्वाणं देहशोमया ॥ 21 ॥ मुनिमेकमकान्ते निरुद्धवचनं विमुक्ततनुचेष्टम् । नासाप्रन्यस्तद्यष्टिं ध्यायन्तं किमपि परमार्थम् ॥ 22 ॥ तदा हरिणेन मणिती वन्देयां भो भो इमं महामागम् । मुनिमवाय त्वरित तुरगात् ततो नृपामात्यौ ॥ 23 ॥ बन्देते भक्तिमन्ती सोऽपि खलु तयोः प्रयच्छत्यतुच्छम् । वरधमलामवचनं जननं शिवसौख्यखामस्य ॥ 24 ॥ उपविष्टौ घरण्यां यावत्तौ ततस्तत्र सैन्यमनुप्राप्तम् । मुनिनापि समारब्धा तेषां सद्देशनैवम् ॥ 25 ॥ जीवोऽनादिपतिक्षणपध्यमानोदयकर्मसंतानः । भापरिभ्रमति दुःखशतावर्तदुर्गमे भवसमुद्रे ॥ 26 ॥ तत्र प्रसेतरजीवानां दुःखमुत्पाद्य न्र्के। अनुभवति vividhshnaabhighaatsNjnitvednaaH||27|| ORD00000000000000 / 152 / Jain Educatio n al For Personal & Private Use Only 2 inelibrary.org
Page #311
--------------------------------------------------------------------------
________________ 210 Deone माणुस्सम्मिबि दारिवाहिदोहम्गदुक्खसंतत्तो । विसयासानडिओ अणुवलद्धविसओ गमै कालं ॥ 29 ॥ अह कहवि लाइ विसए तस्सेवाए विवड्दए अहियं । विसयहिलासो, तित्ती य नेय, तेसिं असंपत्ती ॥ 30 ॥ होइ कयाइ अवस्सं तो सुमरंतो निसेविए पुचि । / अरईइ तीइ पिप्पइ जीइ न नींपि पावेइ ॥ 31 ॥ devattevi mahaiDhiyaiiDhIIsA दुणेइ इयरेवि । अभियोगियकिन्चिसिया पुण भंड चेव दुक्खाण ॥ 32 / / तथा च ते शोचन्ति;--एगगुरुणो सयासे तवमणुचिन्नं मए इमेणावि । इदी! मज्झ पमाओ फलियो एयस्स अप्माओ॥33॥ तथा;--देवत्तणि तुल्लेवि परु जं आणवै सरोसु । किं किजइ तसु वररियह धम्मपमायह दोसु ॥ 34 ॥ तिरियनरसुरभवेसुं विसयासेवाए जो सुहाभासो । सोवि अपत्थं पच्छा दितो गुरुदुक्खदंदोलि ॥ 36 ॥ एवं च निरंतरदुहपरंपरापरिगय। म्मि संसारे । जिणदेसिए कयंते भणियमणुट्रह भवकयंते ॥ 36 / / भणइ निवो एवमिणं किंतु विसेसेण कारणं तुम्ह । वेरम्गे जं जायं तिर्यक्त्वेऽपि वाहनदहनानकर्णकर्तनादीनि । अनुभवति विविधदुःखानि क्षुत्पिपासापरिश्रान्तः ॥ 28 ॥ मानुष्येऽपि दारिद्रयव्याधिदौर्भाग्यदुः खसंतप्तः । विषयाशानटितोऽनुपलब्धविषयो गमयति कालम् ॥ 29 ॥ अथ कथमपि लभते विषयांस्तत्सेवया विवर्धतेऽधिकम् । विषयामिलाषः, | तृप्तिश्च नैव, तेषामसंप्राप्तिः ॥ 30 ॥ भवति कदाचिदवश्यं ततः स्मरन्निषेवितान् पूर्वम् । अरत्या तया गृह्यते यया न निद्रामपि प्राप्नोति ॥ 31 ॥ देवत्वेऽपि mahardikardIW दुनोतीतरेऽपि । अभियोगिककिस्विषिकाः पुनर्भाण्डमेव दुःखानाम् ॥ 32 ॥ एकगुरोः सकाशे तपोजुचर्णि म्याऽनेनापि। हा विग् ! मम प्रमादः फलित एतस्याप्रमादः ॥ 33 ॥ देवत्वे तुल्येऽपि परो यदाज्ञापयति सरोषः । किं क्रियते तस्य वैरिणो धर्मप्रमादो दोषः ॥ 34 ॥ तिर्यग्नरसुरभवेषु विषयासेवायां यः सुखामासः । सोऽप्यपथ्यं पश्चाद् ददद् गुरुदुःखद्वन्द्वालीम् ॥ 35 ॥ एवं च । निरन्तरदुःखपरम्परापरिगते संसारे । जिनदेशिते कृतान्ते भाणतमनुतिष्ठत भवकृतान्ते ॥ 36 ॥ भणति नृप एवमिदं किन्तु विशेषेण कारणं in Education For Personal & Private Use Only Inelibrary.org
Page #312
--------------------------------------------------------------------------
________________ 2 // भी.क. 000000000RORooo तं माहह, सो ममी कहा ॥ 37 ॥ अत्थि नयर पसिद्धं सिद्धपुरं नाम तत्थ न्र्नाहो। नामेण मुवणसारो भज्जा तस्सत्यि कणयसिरी ॥ 38 ॥ अवितहाभिहाणो तस्स अत्थि मैसागरोत्ति वरमंती । दाहिणदेसाओ अहन्नयागओ तत्य समुदाओ ॥ 36 ॥ गंधवियाउजियनञ्चणिमाईण तस्स अत्याणे । पडिहारसइओ तेण काउं पेक्खणयमारदं ॥ 40 ॥ अपुचपेक्खणेक्खणहेर्ड कंचामहेण नरनाहो । अंतेउरेण विनाविओ वयं तेणणुनायं ॥ 41 ॥ तो जवणियछिड्डेहिं पिच्छइ अंतेउरंपि पिच्छणयं । वारविलासिणिसत्यो अत्या। णत्यो पुणो नियै ॥ 42 ॥ तथाहि,--सुरसुंदरिसमख्वाहिं लडहलीलाविलासकलियाहि । नाणापगारलंकारफारसिंगारसाराहि ॥ 4 ॥ कसिणघणकुंतलुप्पीलकलियधम्मिल्लकुसुमदामाहिं । मयणाहिपरिमलुम्गारगारवग्यवियसोहाहिं ॥ 44 ॥ मैरामयमौलावियपहोलिरायंबलोयणिलाहिं । अविरलपयट्टघणसेयबिंदुदंतुरियमालाहिं ॥ 45 ॥ वारविलयाहिं राया म्ण्वाहिज्ज्ण्त्ल्लिय्क्म्क्म्लो। वीइयुष्माकम् । बैराग्वे बज्जातं तत्कथयत, ततो मुनिः कथयति ॥ 37 ॥ अस्ति नगरं प्रसिद्ध सिद्धपुरं नाम तत्र नरनाथः । नाम्ना मुवनसारो । मार्या तस्यास्ति कनकधीः ॥ 38 ॥ वितथामिधानस्तस्यास्ति मतिसागर इति वरमन्त्री । दक्षिणदेशादथान्यदाऽतस्तत्र समुदायः ॥ 39 ॥ गान्धर्विकातोदिकनर्तन्यादीनां तस्यास्थाने । प्रतिहारसूचितस्तेन कर्तु प्रेक्षणकमारब्धम् ॥ 40 ॥ अपूर्वप्रेक्षणेक्षणहेतोः कन्चुकिमुखेन नरनाथः । अन्तःपुरेण विज्ञपितस्तत् तेनानुज्ञातम् ॥ 41 ॥ ततो यवनिकाछिद्रः पश्यत्यन्तःपुरमपि प्रेक्षणकम् । वारविलासिनीसा स्थानस्थः पुनः पर यीत ॥ 42 ॥ सुरसुन्दरीसमरूपाभिः सुन्दरलीलाविलासकालताभिः । नानाप्रकारालङ्कारस्फारशृङ्गारसाराभिः ॥ 43 ॥ कृष्णघनकुन्तल । संघातकालतषाम्मिल्लकसुमदामामिः । मृगनाभिपरिमलोद्वारगौरवपूर्णशोभाभिः ॥ 44 ॥ mdiraamdmukulitprghuurnnnshiilaataamrlocnaabhiH| अविर प्रवृत्तघनस्वदीबन्दुदन्तरितमालाभिः ॥ 41 ॥ वारवनिताभी राजा संवाघमानललितक्रमकमलः । वीज्यमानोऽपरामिनरवरचामरकराभिः 153 Main Educa t ional For Personal & Private Use Only v.jainelibrary.org
Page #313
--------------------------------------------------------------------------
________________ Jain Educatio 212 jto अवराहि नरवरो चामरकराहि ॥ 46 ॥ उवविट्ठो अत्याणे जा चिट्ठा पेक्खणम्मि अक्खित्तो ! ता सहसा पडिहारो समागओ कुणै विनति ॥ 47 ॥ देव ! दुबारे चिट्ठा अहंगनिमित्त जाणओ बहुओ । पुत्थियहत्थो सियनिवसणो य पहुदंसणासा ॥ 48 ॥ को आएसो मुच्चर, मा मुंचसु बुच्च तस्स कोऽवसरो । देवाण दुल्लहम्मिवि अतुच्छपिच्छणयछणकाले ? ॥ 49 ॥ मैसागरसचिवेणं तो विभत्तो निवो इमं झति । देव ! पसायं काउं मिल्लाबसु बंभणं एयं ॥ 50 ॥ अट्टंगनिमित्तधरो धराए नहु कोविदीसए पायं । पेच्छणयं पुण दीसइ दिने दिणे तुह पसाएण ॥ 51 ॥ तो भणियं नरवइणा मुंचसु पडिहार ! बंभणं एयं । आएसोति भणित्ता मुक्को सो तेण पत्तो य ॥ 52 ॥ मंतुच्चारणपुव्वं सियक्खए मत्थए नरिदस्स । अप्पेडं उवविट्ठो उचियद्वाणम्मि सो बहुओ ॥ 53 ॥ सूडसमत्तीए तओ आभट्ठो नरवरेण सो एवं । सयकालं ते कुसलं सो जंपर नाह ! नो कुसलं ॥ 54 ॥ मम तुम्हाणं अन्नस्स वा उपविष्ट आस्थाने यावत्तिष्ठति प्रेक्षण आक्षिप्तः । तावत्सहसा प्रतहिआरः समागतः करोति विज्ञप्तिम् ॥47 ॥ देव ! द्वारे तिष्ठत्यष्टाङ्गनिमिचज्ञायको बटुकः । पुस्तिकाहस्तः सितनिवसनश्च प्रभुदर्शनाशया ॥ 48 ॥ क आदेशो मुच्यते, मा मुञ्च वग्धि तस्य कोऽवसरः । देवानां दुर्लभेऽप्यतुच्छ प्रेक्षण कक्षणकाले ? ॥ 49 ॥ मतिसागरसचिवेन ततो विज्ञप्तो नृप इदं झटिति । देव ! प्रसादं कृत्वा मोचय ब्राह्मणमेतम् ॥ 50 ॥ अष्टाङ्गनिमित्तधरो धरायां नैव कोपि दृश्यते प्रायः । प्रेक्षणकं पुनर्दृश्यते दिने दिने तव प्रसादेन ॥ 51 ॥ ततो भणितं नरपतिना मुञ्च प्रतिहार ! ब्राह्मणमेतम् । आदेश इति भणित्वा मुक्तः स तेन प्राप्तश्व ॥12॥ मन्त्रोच्चारणपूर्व सिताक्षतान् मस्तके नरेन्द्रम्य । अर्पयित्वोपविष्ट उचितस्थाने स बटुकः ॥13॥ प्रस्तावसमाप्तौ तत आभाषितो नरवरेण स एवम् । सदाकालं ते कुशलं स जल्पति नाथ ! नो कुशलम् ॥ 94 ॥ मम युष्माकमन्यस्य वापीहनगरवासिलोकस्य । ज्ञानेन मया ज्ञातमन्तर्मुहूर्तान्तरापरदः ॥ 11॥ ततस्तं प्रति जल्पति पृथिवीपति onal For Personal & Private Use Only
Page #314
--------------------------------------------------------------------------
________________ su00 154|| 215 नयरवासिलोयस्स । नाणेण पए नायं अंतमुहुवरापरओ 155 ॥ को पइ जपेई पुहलाई gruynnkkhbhrbhrio| किंगणं निवडेही गहचकजुयंपि इह नयरे 1 ॥ 56 ॥ किंवा ऐगरुअगिरिं कोवि सुरो पाडिही पुरस्सुवरि । पलयानलसारिच्छो अहवा जलणो इहुत्त्त्तिही?॥57॥ अहह ! असंबद्धपलाविरस्स बडुयस्स पेच्छ मह पुरो|जीहाए चंचलत्तं तो मंतीभणइ पसिऊण । / 58 ॥ एसोच्चिय पुच्छिज्जौ देवाकुसलस्स कारणं किण्पि। किमिमेहिं अणक्खेहि वियप्पबहुलेहि भणिएहिं ? ॥ 59 ॥ तो भणइ निवो भण भद्द ! कारणं अकुसले पुरजणस्स । जंपइ देव ! सुणिज्जौ मणं पसन्नं करेऊणं ॥ 60 ॥ नरवर ! वरोवि दिव्वं देवन्नू सक्कए न रक्खेउं । जंभावि सुहं असुहं त चिय सो कहै अवियप्पं ॥ 61 ॥ ता मा रुससु मज्झं जहदिट मावि परिकैंतस्स । इय भणि देवन्नू निब्भयचित्तो कहै । एवं ॥ 12 ॥ मुसलप्पमाणघणधारधोरणीए घराए तह कहवि । धाराघरो पवुद्धि काही धीराण धुणियसिरो ॥ 63 ॥ अकलियगुरुथलगत्तोरुसालदेवउलमालधवलहरं । एकनलं चिय होही नयरं गुरुनीरनिहिसरिस ॥ 64 ॥ इय तस्स कहंतस्सवि परिवत्तिय उत्तरो गुरुरोषभरभृतः । किं गगनं निपतिष्यति ग्रहचक्रयुतमपीह नगरे ! ॥ 56 ॥ किंवाऽतिगुरुगिरि कोऽपि सुरः पातयिष्यति पुरस्योपरि । प्रलया-॥ नलसदृशोऽधवा ज्वलन इहोत्यास्यति ! ॥ 17 ॥ अहह ! असंबद्धप्रलपितुटुक्कस्य पश्य मम पुरतः । जिहायाश्चञ्चलत्वं ततो मन्त्री भणति प्रसद्य ॥ 58 ॥ एष एव पृच्छयतां देवाकुशलस्य कारणं किमपि । किमेभी रोपैर्विकल्पबहुलैर्मणितः ॥ 19 ॥ ततो मणति नृपो भण भद्र ! कारणमकुशले पुरजनस्य । जस्पति देव! श्रूयतां मनः प्रसनं कृत्वा ॥ 6 ॥ नरवर ! बरोऽपि देवं दैवज्ञः शक्नोति न रक्षितुम् । यद्भावि शुभमशुमं तदेव स कल्यत्यविकल्पम् ॥ 1 ॥ तस्माद् मा रुष्य मम बबाट मावि परिकथयतः । इति मणित्वा दैवज्ञो निर्मयचित्तः कय- यत्येवम् ॥ 12 ॥ मुसलप्रमाणपनधाराघोरण्या घरायां तया कथमपि । पारापरः प्रवृष्टिं करिष्यति धीराणां पूनितशिराः ॥ 13 ॥ अकलितगुरु ॥ 154 ॥ JanEduce For Personal & Private Use Only brary.org
Page #315
--------------------------------------------------------------------------
________________ Jain Education 214 Thio पवणो । कञ्च्चोलयमुहमेचं समुन्नयं मेहखंडं च ॥ 65 ॥ तो मणइ बंभणो भो उत्तरओ नियह अब्भयं लोया ! / पच्छाइस्सर एवं समग्गगयणंगण कमसो ॥ 66 ॥ तत्तो अत्याणत्यो लोओ सव्वोबि ठाइ उदमुहो । उप्पइउं पिव गयणे तन्त्रयणस्सेव भयभीओ ॥ 67 ॥ जह जह पवणो पसरै तह तह पसरेइ मेघखंडंपि । गयणगणपरिसक्कणमहमहमिगयाइव कुणंति ॥ 68 ॥ भरियगिरिकंदरोदरधरविवरो झति थणियसदोवि । फोडतो रंभंड दिक्करडिरवोव्व वित्थरिओ ॥ 69 ॥ पसरततडयडारावभरियभ्रुवणंतरा तडिद्दंडी । सुरकुंभिकुंभुवरिसायकुंभआहरणकिरणव्व ॥ 70 ॥ किञ्च । तडिदंडाडंबरनिब्भरंवरं तक्खणे जयं जायं । पलयानलजडिलविलोलजालमालाकवलियंव ॥ 71 ॥ इय नरवैपमुहजणो जणियच्छरिओ खणं निरिक्खंतो । जा चिह्न ता लग्गो वरिसेउं मुसलधाराहिं ॥ 72 ॥ तो तक्खणेण तह कहवि पसरिओ पौरनीरपुरोवि । जह बोलिउं पयट्टो पलए जलहिव्ब नरलोय ॥ 73 ॥ तो जाओ पुरखोहो खुहिओ ता नरवईवि स्थलगतरुशालदेवकुलमालाघवलगृहम् । एकजलमेव भविष्यति नगरं गुरुनीरनिधिसदृशम् ॥ 64 ॥ इति तस्मिन् कथयत्यपि परिवृत्त्योत्तरः स्थितः पवनः । चषकमुखमात्रं समुन्नतं मेघखण्डं च ॥ 65 ॥ ततो भणति ब्राह्मणो भो उत्तरतः पश्यताभ्रकं लोकाः ! / प्रच्छादयिष्यत्येतत्समग्रगगनाङ्गणं क्रमशः ॥ 66 ॥ तत आस्थानस्थो लोकः सर्वोऽपि तिष्ठत्यूर्ध्वमुखः । उत्पतितुमिव गगने तद्वचन इव भयभीतः ॥ 67 ॥ यथा यथा पवनः प्रसरति तथा तथा प्रसरति मेघखण्डमपि । गगनाङ्गणपरिष्वष्कणमह महमिकमेव कुर्वन्ति ॥ 68 ॥ भृतागिरिकन्दरादेरधराविवरो झटिति स्तनितशब्दोऽपि । स्फोटयन् ब्रह्माण्डं दिकरटिव इव विस्तृतः ॥ 69 ॥ प्रसरत्तटतटारा बभृतभुवनान्तरस्तडिद्दण्डः । सुरकुम्भिकुम्भो - परिशातकुम्भाभरणकिरण इव ॥ 70 ॥ तडिद्दण्डाडम्बरनिर्भराम्बरं तत्क्षणे जगज्जातम् । प्रलबानलजटिलविलोलज्वालामाला कवलितमिव ॥ 71 ॥ इति नरपतिप्रमुखजनो जनिताश्चर्यः क्षणं निरीक्षमाणः । यावतिष्ठति तावस्वग्नो वर्षितुं मुसलधाराभिः ॥ 72 ॥ ततस्तत्क्षणेन तथा kathamapi For Personal & Private Use Only nelibrary.org
Page #316
--------------------------------------------------------------------------
________________ ma0ka0 su0ca0 155) 215 चिंतेइ । किमकाले सजाओ अहह अहो ! पलयकालोऽयं ॥ 75 ॥ एवं चिंततस्सवि अस्थाणसहाएवि पाविय सलिलं । उढे तो चडिओ सत्तमभूमीए महिनाहो ॥ 75 / / मैसायरेण सहिओ बडुएण य ताव तत्य पुरलोयं । अकंदभरकंत विलवंत निसुणए एवं ॥ 7 ॥ हा वच्छ वच्छ! गच्छसु पाणे गहिउ~ गुरुम्मि देवउले । मा म पडिक्ख नीरं उपसरै पलयजलहिन्च ॥77।अन्ना य भणइ नारीवच्छ! तुमं सरसु जिणनमुक्कारं । आहारं पच्चक्खमु सागारं अणसणं काउं ॥ 78 ॥ इय करुणं विलवंत जणं सुणेऊण दुक्खिओ राया । जा चिट्ठइ ता नीरं सत्तमभूमीए संपत्तं ॥ 79 ॥ तं पिच्छिउ~ नरिंदो पभणइ मंतिस्स समुहं एयं । अम्हाण अकयधम्माण आगयं संपयं मरण । ॥ 80 ॥ सुकयं न कयं परिहीणमाउयं आवई पलोएउं । पासायसिंगसंठियद्धौच्च मह धुव्वए हिययं ॥ 81 / / विसयासत्तण मए इत्तिपकालो मुहाइ गमियो जानकओ जिणिदधम्मो सावयकुलसंभवणावि ॥ 82 ॥ एमेव गओ जम्मो असारसंसारकारणरयस्स । पच्चाप्रसृतः प्रचुरनीरपूरोऽपि । यथातिक्रमितुं प्रवृत्तः प्रलये जलधिरिव नरलोकम् ॥ 73 ॥ ततो जातः पुरक्षोभः क्षुभितस्तस्मान्नरपतिरपि चिन्तयति । किमकाले सजातोहह अहो! प्रलयकालोऽयम् ! ॥ 7 ॥ एवं चिन्तयतोऽप्यास्थानसभायामपि प्राप्तं सलिलम् । उत्थाय ततश्चटितः । सप्तमभूम्यां महीनाथः ॥ 7 ॥ मतिसागरेण सहितो बटुकेन च तावत्तत्र पुरलोकम् । आक्रन्दभराकान्तं विलपन्तं शृणोत्येवम् ॥ 76 ॥ हा वत्स वत्स ! गच्छ प्राणान् गृहीत्वा गुरौ देवकुले । मा मां प्रतीक्षस्व नीरमुपसरति प्रलयजलधिरिव । / 77 ॥ अन्या च भणति नारी वत्स ! खं स्मर जिननमस्कारम् । आहारं प्रत्याख्याहि साकारमनशनं कृत्वा ॥ 78 ॥ इति करुणं विलपन्तं जनं श्रुत्वा दुःखितो राजा । यावात्तिछति तावन्नीरं सप्तमभूमौ संप्राप्तम् ॥ 79 ॥ तद् दृष्ट्वा नरेन्द्रः प्रभणति मन्त्रिणः संमुखमेतत् । अस्माकमकृतवर्मणामागतं सांप्रतं मरणम् ॥ k0 ॥ सुकृतं न कृतं परिहोगमायुरापदं प्रलोक्य । प्रासादशृङ्गसंस्थितध्वज इव मम धूयते हृदयम् ॥ 81 ॥ विषयासक्केन मयैतावत्कालो ॥ 155 ॥ Main EducIXIonal For Personal & Private Use Only N ainelibrary.org
Page #317
--------------------------------------------------------------------------
________________ 216 | तहिं नीरं पार गमिओ जम्मो अकयधम्मोलणे कप्पतरू योहरेणव । / सन्ने मरणे अहमिहि किं करिस्सामि? ॥8॥हा हा हो म्हि इहि विहलमणुयत्तणं gmNtenn। नियपुन्वपुरिसमेरा भग्गा भग्गासएण. पए ॥84 ॥ सावज्जरज्जकज्ज अणज्जमज्जायमायरंतेण । हा! सव्वसंगचाओ न कओ विसएसु गिद्धेण ॥ 8 ॥ कोडीवराडीयाए वेरुलीयमणी य कायखंडेन । चिंतामणी उवलेणं कप्पतरू योहरेणंव ॥ 86 ॥ हा ! हारिओ मए जं दुक्खसरूवाण दुक्ख्हेऊन्न्। विसयाण सेवाए गमिओ जम्मो अकयधम्मो ॥ 87 ॥ किं कुणिमो कि सरिमो कि भणिमो संकडम्मि आवडिए ? / इस पभणंतस्स । तर्हि नीरं पत्तं सुवेगेण । / 88 ॥ वा जा नमोकार मणम्मि चिंतेइ ताव बोहित्यं । अभिमुहमित पिच्छइ उम्मिट्टगयंव अम्न्नुस्स्॥89॥ सत्तमभूमीए वरंडियाए वेगेण तं समावडियं । मैसागरेण तत्तो भणियं आरुहड इह देवो ॥ 90 ॥ देवमिमाउ आवई उ नित्यारि सुरो कोवि । एयं दोयै पुनोदएण परिपेरिओ तुम्ह ॥ 11 ॥ इय सुणिउं नरनाहो आरुहणत्यं महत्यबोहित्थे । जा उक्खिवेइ चरणं मुधा गमितो यत् । न कृतो जिनेन्द्रधर्मः श्रावककुलसंभवेनापि ॥ 82 ॥ एवमेव गतं जन्मासारसंसारकारणरतस्य । प्रत्यासन्ने मरणेऽहमिदानीं किं करिष्यामि ! ॥ 8 ॥ हा हा ! हतोऽस्मीदानी विफलमनुजत्वं गमयता । निजपूर्वपुरुषमर्यादा भग्ना भग्नाशयेन मया ॥ 84 ॥ sAvadharAjyakAyeM'nAryamaryAdAmAcaratA / हा ! सर्वसङ्गत्यागो न कृतो विषयेषु गृद्धेन ॥ 65 ॥ कोटिर्वराटिकया वैडूर्यमणिश्च काचखण्डेन । चिन्तामणिरुपलेन कल्पतरुः स्नोव ॥ 76 ॥ हा ! हारितो मया यद् दुःखस्वरूपाणां दुःखहेतूनाम् । विषयाणां सेवायां गमितं जन्माकृतधर्म ॥ 47 ॥ किं कुर्मः किं सरामः किं भणामः संकटे आपतिते । इति प्रभणतस्तत्र नीरं प्राप्त सुवेगेन ॥ 8 ॥ तदा यावन्नमस्कारं मनसि चिन्तयाति तावद् यानपात्रम् । आभिमुखमायत् पश्यत्युन्मृष्टगजमिवामनुष्यम् ॥ 89 ॥ सप्तमभूमेवरण्डिकायां वेगेन तत् समापतितम् । मतिसागरेण ततो । भणितमारोहत्विह देवः ॥ 9 ॥ यद् देवमस्या आपदो निस्तारयितुं सुरः कोऽपि । एतड्ढाकते पुण्योदयेन परिप्रेरितो युष्माकम् ॥ 11 ॥ OGGIN Bain Educati o nal For Personal & Private Use Only Kolainelibrary.org
Page #318
--------------------------------------------------------------------------
________________ 217 Sli 156 / / 00000000000000 वरंडियाठवियवामपओ ॥ 12 ॥ ताव न जलं न मेहो नय बोहित्यं न विज्जुग्ज्जीओ। सुत्यावत्यं तु प्र्ण्पासिप्मुइय्म्न्न्ण्लोय्॥13॥ कत्यवि संगीयरवं कत्यवि पारद्धविविहकलहडें । कत्यवि पयडियनझे तो राया विम्हिओ भणइ ॥ 94 ॥ किं अणणुभूयपुच्वं एयं अच्च भुयं गणयपवर ! / सो भणइ अई निव ! इंदजालिओन उण जोइसिओ ॥ 95 / / ततो विम्हयपरवसहियो राया सुवनकोडिदुर्ग । | वत्थाई अन्नपि हु दाविय बडुयं विसज्जेइ ॥ 96 / / मैसागरपमुहजणं अवरोइसमन्नियं भवविरत्तो । भणइ नरिंदो दिदं वियभियं इंदया लस्स ? ॥ 97 ॥ दिळं सव्वंपि इमं तुम्ह पसाएण तेवि जंपंति । अइअच्चभुयमेयं केणवि न कयावि दिति ॥ 98 ॥ तो भणइ नरवरिंदो जारिसमिममिदजालविष्फुरियं । तारिसमिह संसारे सव्वं बहुदुक्खभंडारे ॥ 99 ॥ रूवं याम पेमं वारून संपया य आउं च । पवणपहल्लिरदम्भम्गलमगजलविंदुतरलतरं ॥ 100 / तथाहि कुटाइवाहिविहुरियनासानहपमुहांगुवंगाण । पज्जुनसमाणवि रूवसंपया इति श्रुत्वा नरनाथ आरोहणार्य महायानपात्रे । यावदुत्क्षिपति चरणं वरण्डिकास्थापितवामपादः ॥ 92 ॥ तावन्न जलं न मेघो नच यानपात्रं न विद्युद्यः । सुस्थावस्वं तु परं पश्यति प्रमुदितमनसं लोकम् ॥ 93 ॥ क्वापि संगीतरवं क्वापि पारधविविधक हट्टम् । क्वापि प्रकटितनावं ततो राजा विस्मितो मणति ॥ 9 ॥ किमननुभूतपूर्वमेतदत्यमुतं गणकावर !स मणत्यहं नृप! इन्द्रजालिको न पुनन्यौंतिषिकः ॥ 95 ॥ ततो विस्मयपरवशहदयो राजा सुवर्णकोविद्विकम् । वस्त्राचन्यदपि च दापयित्वा बटुकं विसजाति ॥ 9 ॥ मतिसागरप्रमुखजनमवरोधसमन्वितं मवाविरक्तः । भणति नरेन्द्रो दृटं विजृम्भितमिन्द्रजालस्य ! ॥ 97 ॥ दृष्टं सर्वमपीदं व प्रसादेन तेऽपि जल्पन्ति । अत्यमुतमेतत्केनापि न कदापि दृष्टामिति ॥ 98 ॥ ततो मणति नरवरेन्द्रो यादृचमिदमिन्द्रमालविकृरितम् । वाइश्चमिह संसारे सर्व बहुदः खमाण्डागारे ॥ 19 ॥ रूपं स्याम प्रेम तारुण्यं संपञ्चायुध । पवनप्रचलदर्माणकानजलविन्दुतरलतरम् ॥ 10 ॥ कुष्ठादिव्याधिविधुरितनासा For Personal Private Use Only Jain Educatio nal Alainelibrary.org
Page #319
--------------------------------------------------------------------------
________________ Poo PRONOROBORNO 216 hoi बीभच्छा ॥ 10 ॥ बाहिपिवासाछुह्मुसिय्रुहिर्म्ण्साइधाउस्ण्तान्ना|मारुअतुल्ल्ब्लाविहु करेणुटुंति ठाणामओ ॥ 102 ॥ पेमाणवि । भज्जाकट्ठसिडिरहुतिलयसीयपभिईण । को न मुणै दारुणपरिणईण सोऊण विचते ॥10॥तारुनार्पि हु विविहविलासुलसंतसालिल्लं । हज्झइ जरदवजालावलीए विहलं अहसाणं ॥ 104 ॥ kislydlmgsNlggjllvullaasvilsirsiriie| ko वीससइ सिरीए असईएव दोसपौराए ? ॥ 105 ॥ अणवरयकमलसंवरणलग्गनालम्गकंटयब्व सिरी। कत्थइ पयं निवेसइ ननिम्मर अज्ज्विख्न्न्ण्पि।106। संपन्नमूलदढदंडकोसमंडलवियासपौरंपि । दिवसवसाणे कमलंब मुयै मणुएसरं लच्छी ॥ 107 ॥ इय दिणयरमुचीइव भुविह्स्ण्क्तिल्द्ध्प्स्राए। एयाए को न तविओ जयम्मि लच्छीए सच्छंदं ? ॥ 108 ॥ पैसमयगलंते आउयम्मि निरुवकमेवि थिरबुद्धी । जेसिंतेसिं विज्जूए दुक्करा नो थिरचासा ॥ 1.9 ॥ इय मुणिऊण असारं सव्वं संसारविलसियमियाणि । विसयसुहाभासे चंचलम्मि को इंत! नखप्रमुखाजोपासानाम् । प्रद्युम्नसमानामपि रूपसंपद् भवति बीभत्सा ॥ 101 ॥ व्याधिपिपासाचच्छुष्करुधिरमांसादिधातुसंताना । मारुततुल्यबला अपि खलु कष्टेनोत्तिष्ठन्ति स्थानात् ॥ 102 ॥ प्रेम्णामपि भार्याकाष्ठोष्ठिरघुतिलकसीताप्रभृतीनाम् । को न जानाति दारुणपरिणतीनां श्रुत्वा वृत्तान्तान् ! / / तारुण्यारण्यमपि खलु विविधविलासोल्लसच्छालकम् । दाते जरादबञ्चालावल्या विफलमधन्यानाम् ॥ 10 ॥ किशळयदलाग्रसंलग्नजललबोल्लासविलसितृश्रियम् । को विश्वसिति श्रियमसतीमिव दोषप्रचुराम् ! ॥ 10 ॥ अनवरतकमलसंवरणलग्ननालाप्रकण्ठकेव श्रीः । क्वचित्पदं निवेशते न निर्भरमवापि क्षणमपि ॥ 106 ॥ संपन्नमूलदृढदण्डकोशमण्डलविकासप्रचुरमपि । दिवसावसाने कमलामिव मुञ्चति मनुजेश्वरं लक्ष्मीः ॥ 107 ॥ इति दिनकरमूल्येव बहुविधसंक्रान्तिलब्धप्रसरया । एतया को न तापितो जगति लक्ष्म्या 1.nidi Jan Education interna For Personal & Private Use Only
Page #320
--------------------------------------------------------------------------
________________ 219 पडिबंधो ? ॥ 110 ॥ ता इतियकालं मे मुहाइ गमिया नराइसामग्गी । पुञ्चपुरिसाणुचिन्ने संपइ मग्गम्मि लम्गिस्सं ॥ 111 / / इय । सुचना भणिउं हरिविक्कमकुमरं रज्जे ठवेवि सुइलागे । दाऊण धणं धम्मे जाओ समणो स एस अह्ण्॥112॥ नियाणुहूयं जैवि हु साहिज्जत 157/ जणेइ लहुयत्तं । तुम्हारिसेसु नरवर ! चिय गुणकारण होइ । / 113 ॥ तो कम्मिंधणानलेणिमिणा चरिएण नलनरिंदस्स । उज्जोइयाउ झीण मणाउ अनाणसंतमसं ॥ 114 ॥ तो भणइ महासत्ताण नाह ! तुम्हारिसाण तुटुंति । निवलच्छिबंधसंबंधबंधणाणीह जै थ्वि॥115॥ घणकम्मनिविडवंधणबद्धाणं विगयसुद्धसद्धाणं । अम्हारिसमुद्धाणं दूरे स्द्ध्म्म्बुद्धीवि॥11॥ दुरतरणं सुगुरूण संगमो किंतु नाह ! ऐगरुयं । मबे समज्जियं चिय पुग्नं पावपि पुव्वभवे ॥ 117 ॥ तेग तुह पायकमलं कमलसरं पिव मरुम्मि प्न्नेन्न्। लद्धं स्वच्छन्दम् ॥ 108 ॥ प्रतिसमबगलत्यायुषि निरुपक्रमेऽपि स्थिरबुद्धिः । येषां तेषां विद्युतो दुष्करा नो स्थिरत्वाशा ॥ 109 ॥ इति ज्ञात्वा। 'सारं सर्व संसारविलसितमिदानीम् । विषयसुखाभासे चञ्चले को हन्त ! प्रतिबन्धः । ॥ 110 ॥ तस्मादेतावत्कालं मया मुधा गमिता नरादिसामग्री । पूर्वपुरुषानुचीर्णे संप्रति मार्गे लगिष्यामि ॥ 111 ॥ इति भणित्वा हरिविक्रमकुमारं राज्ये स्थापयित्वा शुभलग्ने । दत्त्वा धनं धर्मे जातः श्रमणः स एषोऽहम् ॥ 112 ॥ निजानुभूतं यद्यपि खलु कथ्यमानं जनयति लघुत्वम् । युष्मादृशेषु नरवर ! तदेव गुणकारणं भवति ॥ 11 ॥ ततः कर्मेन्धनानलेनानेन चरितेन नलनरेन्द्रस्य । उयोतितात् क्षीणं मनसोऽज्ञानसंतमसम् ॥ 114 ॥ ततो भणति महासत्त्वानां नाश ! युप्माइरखनां चुठान्ति । नृपलक्ष्मीकधसंबन्धबन्धनानीह यदि तथापि ॥ 115 ॥ घनकर्मनिबिडबन्धनबद्धानां विगतशुद्धश्रद्धानाम् । अस्मादृशमुग्धानां दूरे सद्धर्मबुद्धिरपि ॥ 116 ॥ दूरतरं मुगुरूणां संगमः किन्तु नाथ ! अतिगुरु । मन्ये समर्जितमेव पुण्यं पापमपि पूर्वभवे ॥ 117 ॥ तेन तव पादकमलं कमन्सर इव मरौ प्रणयेन । लब्धं मृगसाहाय्याच्छक्नोमि न सेवितुं क्लीवः ॥ 118 ॥ एवं च स्थिते धर्मस्य ॥ 8 ॥ 1571 JanEducaIAlond Crya For Personal Private Use Only ary.org
Page #321
--------------------------------------------------------------------------
________________ Jain Education 220 मिगसाहिज्जा सक्केमि न सेविडं कीवो ॥ 118 ॥ उक्तं च- " महद्भिः पापात्मा विरलमपि सङ्गं न लभते, वियोगं प्राप्नोति क्षणमपि न तैः पुण्यसहितः । अतः किञ्चित् पापं सुकृतमपि शङ्के स्वविषये, भवद्भिः संसर्गः कथमथ कथं चैष विरहः 1 ॥ एवं च ठिए धम्मस्स जस्स मह अत्थि जोग्गया सामि ! / तव्विसर आएसो मह दिज्जौ तो मुणी आह ॥ 119 ॥ अरहंतो चिय देवो जीवाइपयत्थसत्य सद्दहणं । अहिगयतत्तो य गुरू ई सम्मत्तं पयत्तेण ॥ 120 ॥ जावज्जीवं संकाकंखापामुक्खदोसपरिमुकं । भो नरवर ! परिपालसु जै सिवसोक्खं लहु महसु ॥ 121 ॥ तो मंतिणा समं चिय पडिवन्नं तं विहीए नरवइणा । पुणरवि सविसेसं चिय पत्रविए तस्सख्वम्मि ॥ 122 ॥ भणइ निवो मह कल्लाणकुलहरं को इमो मिगो नाह ! | कहै गुरू तुह मित्तं पुत्रभवे माहणो आसि ॥ 123 ॥ सो मरिऊणं जक्खो अन्नाणतवेणिमो समुप्पन्नो । पुव्वभवन्भासाओ पीई तुह दंसणे जाया ॥ 124 ॥ भद्दगभावो जाओ इमस्स मह दंसणाओ इह निच्च । काऊण हरिणरूत्रं तो इमिणा ववसियं एयं । / 125 / / तो नक्खो पञ्चक्खो होऊणं भणइ मुणिवरं एवं प यस्य ममास्ति योग्यता स्वामिन् ! / तद्विषय आदेशो मम दीयतां ततो मुनिराह ॥ 119 ॥ अर्हन्नेव देवो जीवादिपदार्थसार्थश्रद्धानम् । अधिगततत्त्वश्च गुरुरिति सम्यक्त्वं प्रयत्नेन ॥ 120 ॥ यावज्जीवं शङ्काकाङ्क्षाप्रमुखदोषपरिमुक्तम् । भो नरवर ! परिपालय यदि शिवसौख्यं लघु काः ॥ 121 ॥ ततो मन्त्रिणा सममेव प्रतिपन्नं तद् विधिना नरपतिना । पुनरपि सविशेषमेव प्रज्ञापिते तत्स्वरूपे ॥ 122 ॥ भणति नृपो मम कल्याणकुलगृहं कोऽयं मृगो नाथ ! / कथयति गुरुस्तव मित्त्रं पूर्वभवे ब्राह्मण आसीत् ॥ 123 ॥ स मृत्वा यक्षोऽज्ञानतपसाऽयं समुत्पन्नः । पूर्वभवाभ्यासात् प्रीतिस्तव दर्शने जाता ॥ 124 ॥ भद्रकभावो जातोऽस्य मम दर्शनादिह नित्यम् । कृत्वा हरिणरूपं tato'nena For Personal & Private Use Only inelibrary.org
Page #322
--------------------------------------------------------------------------
________________ mu00 मक0 221 सम्मत्तं मएवि तुह पायमूलम्मि ॥ 126 / / अन्नपि धम्मविसयं सिक्खं संपाविउं मुणिसयासे । नमिऊण नियट्ठाणे वच्चै जक्खो नलनिवोवि ॥ 127 ॥ अह राया जिणपडिमं कारेउं पूयए तिकालंपि । जिणपवयणम्मि उच्छप्पणाउ कारेइ विविहाओ ॥ 128 ॥ सकारै सम्माणइ साहुजणं कुणै तह य तब्बयणं । तह साइम्मियलोयं मन्नै बंधुंव पुत्व ॥ 129 ॥ मंतीवि मंतितिलओ एवं चिय कुणै जिणमय धम्म । नलनरवइणा सययं मनिज्जतो गमै कालं ॥ 130 ॥ अह मंतितिलयमंती कयाइ बहुवाहिविगुरियसरीरो । पञ्चक्खाओ विज्जेहिं उज्जओ धम्ममग्गम्मि ॥ 13 ॥ परिवायगवेसधरेणिक्केण तह कहंपि पडियरिओ । जह जाओ नीरोगो वहै तो पक्खवायंसे ॥ 132 ॥ भोयणवत्थाई हिं उवयरै य सो य कहै नियधम्म । अप्पडिकलंतो धुत्ताए जिणदेसियं मम् ॥ 133 ॥ अह bar3हते व्यवसितमेतत् ॥ 125 ॥ ततो यक्षः प्रत्यक्षो भूत्वा भणति मुनिवरमेवम् । प्रतिपन्नं सम्यक्त्वं मयापि तव पादमूले ॥ 126 ॥ अन्यामपि । धर्मविषयां शिक्षा संप्राप्य मुनिसकाशे । नत्वा निजस्थाने व्रजति यक्षो नलनृपोऽपि ॥ 127 ॥ अथ राजा जिनप्रतिमा कारयित्वा पूजयति त्रिकालमपि । जिनप्रवचने उसपणाः कारयति विविधाः ॥ 128 ॥ सत्कारयति सम्मानयति साधुजनं करोति तथा च तद्वचनम् । तथा साधमिकलोकं मन्यते बन्धुमिव पुत्रमिव ॥ 129 ॥ मन्त्र्यपि मन्त्रितिलक एवमेव करोति जिनमतं धर्मम् । नलनरपतिना सततं मान्यमानो गमयति कालम् ॥ 130 ॥ अथ मन्त्रितिलकमन्त्री कदाचिद् बहुव्याधिविधुरितशरीरः । प्रत्याख्यातो वैद्यैरुचतो धर्ममागें ॥ 131 ॥ परिब्राजकवेषधरेणैकेन तथा कथमपि प्रतिकृतः । यथा जातो नीरोग्ये वहति ततः पक्षपातं तस्य ॥ 132 ॥ भोजनवस्त्रादिभिरुपचरति च स च कथयति निजधर्मम् । अप्रतिकूलयन् धूर्ततया जिनदेशितं मार्गम् ॥ 13 ॥ अथ वर्धमाने प्रणये नयति सममात्मना नरपतिम् । तमास्थाने 124 पृच्छति ततो नरेन्द्रः किमेतदिति ! / / 134 ॥ स मणतीदृशस्तादृशोऽयं गुरुगुणगणपूर्णः । भणति नरेन्द्र एतत्प्रशंसने malinayasi samyaktvam t ional Down / / 128 // Jhin Educa For Personal & Private Use Only D ainelibrary.org
Page #323
--------------------------------------------------------------------------
________________ o0 222पणए नेइ समं अप्पणा नरवैस्स । तं अत्थाणे पुच्छइ तओ नरिंदो किमयति ? ॥ 134 ॥ सो भणइ एरिसो तारिसो इमो गरुयगुणगणग्यवियो । भणइ नरिंदो एयप्पसंसणे मलयसे सम्म ॥ 135 / / तहवि हुन पक्खवायं सो मुयै पयंपए नहा एयं । संतगुणकित्तणाओ सम्मत्ते मयलणा कह णु ? ॥ 136 ॥ इय एवं वटुंते पुहइठाणाओ आगओ लेहो । नरनाहचारपुरिसेहिं पेसिओ रायपासम्मि ॥ 137 / / इह नाह ! इओ पुरिसो परिवायगवेसधारओ एगो । वन्नेणसामवन्नो वएण पणतीसवच्छरिओ ॥ 138 ॥ विज्जो तह वायालो पट्टवियो तुघायणनिमित्तं । नीलेण राइणा, तग्गहम्मि जत्तो विहेयञ्चो ॥ 139 ॥ वो एगते राया लेहायरियाप्पियं तयं लेहं । वाएऊणं सम्म फाडे कुणै खंडाई ॥ 140 ॥ अह रायाएसेणं अत्याणाओ स जाव मल्लेहिं । वाहाओवालिऊणं आढत्तो चारयं नेउं ॥ 141 / / ता कंकलोहमयकत्तिया तओ निवडिया धरणिवट्टे । दिहा जण रायस्स अप्पिया झचि मल्लेहि ॥ 142 / / | तो भणइ नरवरिंदो किं रे ! एयं, भणेइ सो तत्तो । जं किंपि मुणै देवो भणइ अमच्चं तओ राया ॥ 14 ॥ मह अत्थाणे आणसि ॥ 135 / / तथापि खलु न पक्षपातं स मुञ्चति प्रजल्पति तथैतत् । सद्गुणकीर्तनात् सम्यक्त्वे मलिनता कथं नु: ॥ 136 ॥ इत्येवं वर्तमान पृथिवीस्थानादागतो लेखः । नरनाथचारपुरुषैः प्रेषितो राजपाचें ॥ 137 ॥ इह नाथ ! इतः पुरुषः परिव्राजकवेषधारक एकः । वर्णेन श्यामवर्णो वयसा पञ्चत्रिंशद्वत्सरिकः ॥ 138 ॥ वैद्यस्तथा वाचालः प्रस्थापितस्त्वद्घातननिमित्तम् । नीलेन राज्ञा, तहहे यत्नो विधातव्यः ॥ 139 ॥ तत एकान्ते राजा लेखाचार्यार्पितं तं लेखम् । वाचयित्वा सम्यक् स्फाटयित्वा करोति खण्डानि ॥ 140 ॥ अथ राजादेशेनास्थानात् स याव|न्मल्लैः । बाहू वालयित्वाऽऽरब्धश्चारकं नेतुम् ॥ 141 ॥ तावत्ककलोहमयकर्तरी ततो निपतिता धरणिपट्टे । दृष्टा जनेन राज्ञोऽर्पिता झटिति मल्लैः ॥ 142 ॥ ततो मपति नरवरेन्द्रः किरे ! एतत् , मणति स ततः । यत्किमपि जानाति देवो भणत्यमर्त्य ततो राना ॥ 143 ॥ | Homenormo Jain Education Intematonal For Personal & Private Use Only hinelibrary.org
Page #324
--------------------------------------------------------------------------
________________ 223 su0c0|| 159 पयडसि तुल्लं गुणेहिं साहणं । जिणवयणभावियाणं एवं एयं दुरायार्ण्?॥144॥ किन्य्च्। परपासंडिपसंसं जिणपडिकुटुं तए कुणंतेण । / नियसम्मत्तं मह जीवियं च इह दोवि गमियाइं ॥14॥इय् बहुयं तं निभच्छिऊण सिक्खाकर ya eyss। ठावै अन्न लेइ य सच मकर । स्सं किंपि मोत्तूण ॥ 146 / / तो चिंतिउ अमच्चो पडिकूलंतस्स मज्झ जिणवयणं । थेवमिणं, मुणिपासे तो पडिवज्जित्तु पच्छित्त । पडिवज्जइ गिहिधम्म पालै सम्म दुवालसविहंपि । तं नाउमप्पइ निवो खमावि तस्स सव्वस्सं ॥148॥इचोयि घायगोवि ह नलरायं भणइ भावो इण्डिं । पडिवनो जिणदिक्खं जं जुत्तं होइ तं कुणसु ॥ 149 ॥ भणइ नरिंदो मल्ले बाहुजुयं सज्जिङ मुयह एयं । भणइ मरंतो एवं एसो मुको मए तहवि ॥ 150 / / अह चिंतै नरनाहो सिक्खवियव्वो स ताव नीलनिवो । जायै बहुजीववहो सयं च विम्महताणं ॥ 15 ॥ पुचि कयमिगरूवं तो तं जक्खं मणे करेऊण । पोसहसालाए करेइ अट्ठमं सो तओ जक्खो ॥ 152 ॥ ममास्थाने आनयसि प्रकटयसि तुल्यं गुणैः साधूनाम् । जिनवचनभावितानामेवमेष दुराचारः ! ॥ 144 ॥ परपाखण्डिप्रशंसां जिनप्रतिकूला त्वया कुर्वता । निनसम्यक्त्वं मम जीवितं चेह द्वे अपि गमिते ॥ 145 ॥ इति बहु तं निर्भर्म्य शिक्षाकृते चैतस्य । स्थापयत्यन्य लाति च सर्वस्वं किमपि मुक्त्वा ॥ 14 ॥ ततश्चिन्तयित्वाऽमर्त्यः प्रतिकूलयतो मम जिनवचनम् । स्तोकमिदम्, मुनिपाधै ततः प्रतिपद्य प्रायश्चित्तम् ॥ 147 ॥ प्रतिपचते गृहिधर्म पालयति सम्यग्द्वादशावधमपि । तज्ज्ञात्वाऽर्पयति नृपः क्षमायत्वा तस्य सर्वस्वम् ॥ 148 ॥ इतोऽपि घातकोऽपि खलु नलराज भणति भावत इदानीम् । प्रतिपन्नो जिनदीक्षां यद् युक्तं भवति तत्कुरु ॥ 149 ॥ मणति नरेन्द्रो मल्लान् बाहुयुगं । सज्जयित्वा मुञ्चतैतम् । भणति प्रियमाण एवमेष मुक्तो मया तथापि ॥ 150 ॥ अथ चिन्तयति नरनाथः शिक्षयितव्यः स तावन्नीलनृपः । बायते बहुबीववधः स्वयं च तं विगृह्णताम् ॥ 151 ॥ पूर्व कृतमृगरूपं ततस्तं यक्ष मनसि कृत्वा । पौषधशालायां करोत्यष्टमं स ततो यक्षः । 169 / 0000000 JainEducatal o nal For Personal Private Use Only sinelibrary.org
Page #325
--------------------------------------------------------------------------
________________ 00000000 2-24 तदभिप्पायं नाउं नीलनिवं तस्स दंसए बदं । भणइ य एस स नीलो जो अहिमरपेसओ तुझ ॥ 153 / / भणइ त नरिंदो संपइ किं । | तुज्झ हौ, सो भणइ । दिहम्मि तुझ पयपंकयम्मि जंहोइ ta hou ॥ 154 ॥ to छोडेउं बंधे सम्माणेऊण भणिय तं जक्खं । सहाणे संपचं सुहेण कारै खणदेण ॥ 155 / / अह निकंटयमेयं रज पालंतयस्स नरवइणो । साहम्मियसम्माणणपरस्स जिणधम्मनिरयस्स ॥ 156 ॥ जोगत्तं संपत्तं पुत्रं रज्जम्मि ठविउकामस्स । दिक्खाभिमुहस्सुजाणपालओ विनवै एवं ॥ 157 ॥ गुणरयणायरसूरी समो-| सदो देव ! नंदणुजाणे । कयसज्जणमणहरिसो पुन्नुकरिसोव्व देवस्स ॥ 158॥ तस्स कयपीईदाणोऽणुगम्ममाणो न्रिण्द्विण्देहि। गंतु । वंदै विहिणा राया xi सपरिवारं ॥ 159 ॥ कि सोच्चिय सच्चपैनसेहरो एस ई विचितंतो । आलतो मरीहिं कि परियाणसि mahAAll rAya! ॥ 160 // to निरसंसयहियो सिरकयकरकमलसंपुडो भणइ । जणणी सञ्चिय धन्ना जीइ पमूओ तुम सामि ! ॥ 16 ॥ ॥ 152 / / तदभिप्रायं ज्ञात्वा नीलनपं तस्मै दर्शयति बद्धम् । भणति चैप स नीलो योभिमरप्रेषकस्तव ॥ 153 ॥ ततो भणति तं नरेन्द्रः संप्रति किं तव भवतु, स मणति । दृष्टे तव पादपङ्कजे यद्भवति तद्भवतु ॥ 15 ॥ ततो मोचयित्वा बन्धान संमान्य भणित्वा तं यक्षम् । स्वस्थाने संप्राप्तं सुखेन कारयति क्षणान ॥ 15 ॥ अथ निष्कण्टकमेतद्राज्यं पालयतो नरपतेः । सार्मिकसम्माननपरस्य जिनधर्मनिरतम्य ॥ 15 ॥ योग्यत्वं संप्राप्तं पुत्रं राज्ये स्थापयितुकामस्य । दीक्षाभिमुखस्योद्यानपालको विज्ञपयत्येवम् ॥ 157 ॥ गुणरत्नाकरसूरिः समवसृतो देव ! नन्दनोद्याने । कृतसज्जनमनोहर्षः पुण्योत्कर्ष इव देवस्य ॥ 158 ॥ तस्मै कृतप्रीतिदानोऽनुगम्यमानो नरेन्द्रवृन्दैः । गत्वा वन्दते विधिना राजा सूरि सपरिवारम् ॥ 159 ॥ किं स एव सत्यप्रतिज्ञशेखर एष इति विचिन्तयन् । आलप्तः सूरिभिः किं परिजानासि महाराज!! ॥ 160 ॥ ततो निःसंशयहृदयः शिरःकृतकरकमलसंपटो भणति । बननी सैव पन्या यया प्रसूतस्त्वं स्वामिन् ! ॥ 161 ॥ labdhaprasaramapi Jain Educ a tional For Personal & Private Use Only Mainelibrary.org
Page #326
--------------------------------------------------------------------------
________________ 225 शाम0ka0 लदपसरपि तदा मुवणत्तयसुहडविनडणसपि । हेलाइच्चिय भाग घेण तए नाह ! मोहवलं ॥ 162 ॥ अह मैया सद्दणं सूरी परिसु0ca01 कहै तीए परिसाए । सामग्गीइ इमाए निबंधणं अम्ह एस निवो ॥ 16 ॥ निवनीलपेसिओ घायगोचि कलिऊण गाहिओ र्ना। 1601 पडिया य कत्तिया सइ पासाओ तो मए भणियं । / भावपडिवनजिणमयदिक्खो है तं सुयं नरिंदेण । जाणतेणवि एवं पलावमित्तं विमुक्को । हं ॥ 165 / / भुवणच्छेरयसुचरिपरंजिअहियएण तं तहेव मए । सुगुरुपयंते विहियं हियं च तं एवमावत्रं ॥ 166 ॥ इय सौं अच्चन्भुयवेरग्गरसाउलाए परिसाए । सूरीहि परिकहियो अणेगभंगीहिं जिणधम्मो ॥ 167 ॥ वासियचीरेसुव माणसेसु रंगो तहा कवि लम्गो । जह पन्चज्जाभिमुद्दो पायं जाओ जणो सव्वो ॥ 168 ॥ विनवै जहा सुगुरु ! इय तुह चरिएण देसणाए य । सज्जो चित्तुम। णाणवि पव्वजं अत्थि पडिबंधो ॥ 169 / / वुड्ढाई पियराइ कस्सवि अन्नस्स लहुयवच्चाई । अन्नरस विहवभइणी अवञ्चचिंतारिणी तथा भुवनत्रयसुभटविनटनसहमपि । हेलयैव भानं येन त्वया नाथ ! मोहबलम् ॥ 162 / / अय महता शब्देन सूरिः परिकथयति तस्यां । परिषदि । सामग्र्या अस्या निबन्धनमस्माकमेष नृपः ॥ 163 ॥ नृपनीलप्रेषितो घातक इति कलयित्वा माहितो राजा । पतिता च कर्तरी मम । पार्श्वत्ततो मया भणितम् ॥ 16 ॥ भावप्रतिपन्नजिनमतदीलोऽहं तत् श्रुतं नरेन्द्रेण । बानताप्येतत् प्रलापमात्रं विमुक्तोऽहम् ॥ 16 ॥ मुवनाश्चर्यसुचरितरञ्जितहृदयेन तत्तवैव मया । सुगुरुपादान्ते विहितं हितं च तदेवमापन्नम् ॥ 196 ॥ इति श्रुत्वाऽत्यमुतवैराग्यरसाकुलायां पर्षदि । सूरिभिः परिकथितोऽनेकमङ्गिभिर्जिनधर्मः ॥ 17 ॥ वासितचीवरब्विव मानसेषु रङ्गस्तथा कथमपि लानः । यथा प्रत्रन्याभिमुखः पायो नातो बनः सर्वः ॥ 168 ॥ विज्ञपयति यथा सुगुरो ! इति तव चरितेन देशनया च । सयो ग्रहीतुमनसामपि प्रव्रज्यामस्ति प्रतिबन्धः ॥ 199 ॥ वृद्धौ तिरौ कस्याप्यन्यस्य सध्वपत्यानि । अन्यस्य विषवभगिनी अपत्यचिन्ती अन्यः ॥ 170 ॥ इति श्रुत्वा मणति नृपो । Pa 1 Jan Educatio n al For Personal & Private Use Only
Page #327
--------------------------------------------------------------------------
________________ 226 अबो ॥ 170 ॥ इय सौ भणइ निवो धणेण संवहै जिचिएणं जो । तम्म तस्स मई देमि तमोसो जणो मणइ ॥17॥वा अणुग्णहो एस अम्ह, विनवड सरिमह राया । जै दिक्खाजोग्गो हं भवामि पौणो लडंपिं तो ॥ 17 ॥ सूरी पभणइ दिक्खामणोरर सुयवलेण तुह नाउं । अहमित्य आगो ता सिमौ मणवंछियं तुम्ह । / 173 ॥ तो बंदिऊण सरि राया पचो नियम्मि भवणम्मि । ठावद रज्जे जोगं कुमरं अमरं अकामपि ॥ 17 ॥ पन्वइउमणं च जणं पडहयउम्घोसणाए वाहरि । दाऊण किमवि । दविणं अन अहिन्न्व्न्रिण्दाओ॥175॥ अंगीकारेऊणं तप्परिपालणरिहाण सविसेसं । परिपालणमखिलंपि हुतं दिक्खाए कुणै । पौणं ॥ 17 ॥ तेहिं समं तह अतेउरेण अन्नेहिं पवरपुरिसेहिं । पडिवनो पव्वजं पालेउं तं च अणवज्ज ॥ 177 ॥ परिवज्जिय । भत्ताई सहि समहिडिओ समाहीए । सबढे संपत्तो इहेब भरहम्मि सिज्झिआइ ॥ 178 / मंतितिलओवि मंती समं नरिंदेण गहियपव्व धनेन संबहति यावता यः । तन्मानं तस्मा अहं ददामि ततः स जनो भणति ॥ 171 ॥ बाढमनुग्रह एपोस्मासु, विज्ञपयति सूरिमथ । राजा । यदि दीक्षायोग्योऽहं भवामि प्रगुणो लघ्वपि ततः ॥ 172 / / मूरिः प्रभणति दीक्षामनोरयं श्रुतबलेन तब शात्वा । बहमत्रागतस्तस्मात् सिध्यतु मनोवाञ्छितं तव ॥ 173 / / ततो बन्दित्वा सूरि राना प्राप्तो निजे भवने । स्थापयात राज्ये योग्य कुमारमयरमकाममपि ॥ 17 ॥ प्रबजितुमनसं च जनं पटहोदोषणयाऽऽहृय । दत्त्वा किमपि द्रविणमन्यदभिनवनरेन्द्रात् ॥ 175॥ मनीकार्य तत्परिपालनार्हाणां सविशेषम् । परिपालनमखिलमपि खलु तं दीक्षायां करोति प्रगुणम् ॥ 176 ॥ तैः समं तथाऽन्तःपुरेणान्यैः प्रवरपुरुभैः । प्रतिपन्नः प्रव्रज्यां पालयित्वा तां चानवद्यम् ॥ 177 ॥ परिवर्म मक्तानि षष्टिं समधिष्ठितः समाधिना । सर्वायें संप्राप्त इहैव भरते सेत्स्यति ॥ 178 ॥ मन्त्रिति-| ककोऽपि मन्त्री सम नरेन्द्रेण गृहीतपत्रज्यः । उत्पन्नः सौधर्म सेत्स्यति पञ्चमे bhave ॥ 179 ॥ in Educati For Personal & Private Use Only bror
Page #328
--------------------------------------------------------------------------
________________ 227 jjo / uppo mohamme simissai पंचमम्मि भवे // 179 // mu0चना शामक. 1611 इति पाखण्डिआशंसायर्या मन्वितिलककथानकं समाप्तम् / - Gaos00MAGeoeas 7070000000wed - - - Main Educa t ional For Personal & Private Use Only ainelibrary.org HO
Page #329
--------------------------------------------------------------------------
________________ Jain Educa 228 चितामणी मणीणं कप्पतरू तरुवराण जह पवरो । तह सम्मतं बुत्तं पवरं सव्वाणवि गुजाण ॥ 1 ॥ पक्खीण पक्खिराओ सुराण इंदो गहाण जह चंदो । तह सम्मतं पवरं भणियं सव्वाणवि गुणाण ॥2॥ अमयं जहा रसाणं नरांण चक्की मुणीण ग्न्न्नाहो। वह दंसणं पसत्थं जाणह सव्वाणवि गुणाण ॥3॥ OM सम्मत्तविउत्ता निरवज्जं पालिऊण जैकिरियं । गेविज्जपि हु पत्ता पुणोवि भमिरा भवमपारं ॥4॥ नरयाइसु दुखाई सहंति ऐदूसहाई इह जीवा । न य तेसि सिवगमणं मोतुं सम्मत्त संपत्ति ॥5॥ सम्म पुर्ण पत्ता अंतमहुतंपि जंति मोक्खम्मि । आसायणबहुलाबि हु अवढपरियट्टमज्झम्मि ॥ 6 ॥ तो ऐयारविमुकं धना पालंति केइ सम्मतं । धन्नाणमवि घन्नयरा जे तं जणयंति अनेसि ॥ 7 ॥ ॥ समाप्तं सातिचारं सम्यक्त्वद्वारम् ॥ चिन्तामणिर्मणीनां कल्पतरुस्तरुवराणां यथा प्रवरः । तथा सम्यक्त्वमुक्तं प्रवरं सर्वेषामपि गुणानाम् ॥ 1 ॥ पक्षिणां पक्षिराजः सुराणामिन्द्रो ग्रहाणां यथा चन्द्रः । तथा सम्यक्त्वं प्रवरं भणितं सर्वेषामपि गुणानाम् ॥ 2 ॥ अमृतं यथा रसानां नराणां चक्री मुनीनां गणनाथः । तथा दर्शनं प्रशस्तं जानीत सर्वेषामपि गुणानाम् ॥ 32 ॥ यत्सम्यक्त्ववियुक्ता निरवद्यं पालयित्वा यतिक्रियाम् । ग्रैवेयकमपि हि प्राप्ताः पुनरपि भ्रमिणो मवेऽपारे ॥ 4 ॥ नरकादिषु दुःखानि सहन्तेऽतिदुस्सहानीह जीवाः । न च तेषां शिवगमन मुक्त्वा सम्यक्त्वसंप्राप्तिम् ॥ 5 ॥ सम्यक्त्वं पुनः प्राप्ता अन्तर्मुहूर्तमपि यान्ति मोक्षे । आशातनबहुला अपि ह्यपार्श्वपरिवर्तमध्ये ॥ 6 ॥ ततोऽप्रतिचारविमुक्तं धन्याः पालयन्ति केचित् सम्यक्त्वम् । धन्यानामपि धन्यतरा ये तज्जनयन्त्यन्येषाम् ॥7॥ 1. इति सम्यक्त्यतत्परे गावासप्तकम् । sadeg sational For Personal & Private Use Only jainelibrary.org
Page #330
--------------------------------------------------------------------------
________________ 229 su00 1162 वि.क. / अधुनाऽणुव्रतादिपरिपालनातीचारगुणदोषान् सदृष्टान्तान् स्पष्टं निष्टक्यबाहा ___ जावज्जीचं जीवं धूलं संकप्पओ निरवराई । मणवैकाएहि सया न हणेई नो हणावे ॥ 1 ॥ जो आरंभ मोतं. सो इहई विजय- चंदकुमरोव्व । ऐविउलं रज्जसिरि लहिउ~ सिवसंपयमुवेइ ॥ 2 ॥ तथाहि अत्थि इह भरहवासे नयरं नामेण मंगलपुरंति । धरणिविलयाए तिलयं मंगलनिलयं नहयलंब ॥ 3 / / तत्थत्यि निवो रिउक्र्द्दिक्र्द्द्त्द्द्पाद्द्न्निक्सोण्द्दीरो। सीहोइव जयसीहोचाईण सयाफुसियलाही ॥ 4 ॥ तस्सत्यि पवरभन्जारूवेणरैव्व ध्रिय्गुन्न्ल्ज्जा|सीलेन्न् जणियचोज्जापीइमईनाम मयवज्जा ॥ 5 ॥ नियपहुपयडियभत्ती विसालकित्ती विसुद्ध्म्न्न्वित्ती। मैनिज्जियसुरमंती तस्स य मैसायरो मंती ॥ 6 ॥ पीइमईपमुहाहिं भज्जाहिं समनिओ विसयसोक्खं । अणुहवै सुरवई इव अच्छरसाहिं सह सयावि ॥ 7 ॥ अह अन्नया कयाई अत्थाणगयस्स तस्स न्र्विन्नो। मत्थयकयसिद्धत्यो पुत्थियहत्यो सुवीसत्यो ॥ 8 ॥ गयणाओ अवयरिओ सियवसणधरो सरोयदलनयणो । पुरिसो ससिसमवयणो पुरो ठिओनसयं मयणो ॥ 9 ॥ तो यावज्जीव जीवं स्थूलं संकल्पतो निरपराधम् । मनोवचःकायैः सदा न हन्ति नो घातयति ॥ 1 ॥ य आरम्भं मुक्त्वा, स इह विजयचन्द्रकुमार इव । अतिविपुला राज्यश्रियं लब्ध्वा शिवसंपदमुपैति ॥ 2 ॥ अस्तीह भरतवर्षे नगरं नाम्ना मङ्गलपुरमिति । घरणिवनितायास्तिलकं मङ्गलनिलयं नमस्तलमिव ॥ 3 ॥ तत्रास्ति नृपो रिपुकरटिकरटतटपाटनैकशौण्डीरः । सिंह इव जयसिंहस्त्यागिनां सदा मृष्टरेखः ॥ 4 ॥ तस्यास्ति प्रवरमार्या रूपेण रतिरिव धृतगुणलज्जा । शीलेन बनिताश्चर्या प्रीतिमती नाम मदवर्जा ॥ 5 ॥ निजप्रमुप्रकटितभक्तिविशालकीर्तिविशुद्धमनोवृत्तिः । मतिनिर्मितसुरमन्त्री तस्वच मतिसागरो मन्त्री ॥ 6 ॥ प्रीतिमतीप्रमुखामिर्माभिः समन्वितो विषयसौख्यम् । अनुभवति सुरपतिरिवाप्सरोमिः सह सदापि ॥ 7 ॥ अवान्यदा कदाचिदास्थानगतस्य तस्य नरपतेः । मस्तककृतसिद्धार्थः पुस्तिकाहस्तः सुविश्वस्तः WAVAN Jain Educ a tional For Personal & Private Use Only N
Page #331
--------------------------------------------------------------------------
________________ 2-30 GBOBB000 रखा उडेउं आस्न्न्दान्नाइविन्न्य्प्त्तिव्चि|काऊन्न्ण् परिषदो कुसलपनि भणइ sovi ॥10॥kuslmlN mama naravara ! pasatyatityANa vaMdaNarayassa | saMpar3a jinnidvivesmmeevNdiuNclio||1||oino तं दहूं साहम्मियपीइपरवसो एत्य । पमणइ साहसु कन्जं सज्जो साहेमि जेणतयं ॥1shnrptiruvaacaa-suynnaann देसणं चियकल्लागंज इहोयरवेण । तं साहियमेव तएपओअणेणं किमन्त्रण? ॥ 1 ॥ | इत्यंतरम्मि मैसागरेण गुरुविणयपुव्वयं भणिय । जै कुलकुमुयाणदो नरवइणो नंदणो होइ ॥ 14 ॥ तो लटुं संजायै सहलं तुहर दसणंपि अम्हाणं । तो भणियं सिद्धणं सिझंतु मणोरहा तुम्ह ॥ 15 ॥ अभिमंतिऊण तेणं पूयफल अप्पिऊण मणियं च । पीइमईए॥ दिज्जसु जह पुत्तो होइ लहु तीए ॥ 16 ॥ इच्चाइ जपिऊणं उप्पइओ नहयलम्मि सो सिद्धो । देवीए फलं असियं जाओ पुत्तोवि समयम्मि ॥ 17 ॥ बद्धावणयं बहुवित्यरेण काऊण विजयचंदोचि । मासम्मि गए नामं पइट्ठियं रायभइणीहिं ॥ 18 ॥ सियपक्खससहरो ॥ गगनादवतीर्णः सितवसनधरः सरोजदलनयनः । पुरुषः शशिसमवदनः पुरः स्थितो नु स्वयं मदनः ॥ 9 ॥ ततो राज्ञोत्थायासनदाना-18 दिविनयप्रतिपत्तिम् । कृत्वा परिपृष्टः कुशलप्रवृत्तिं भणति सोऽपि ॥ 10 ॥ कुशलमलं मम नरवर ! प्रशस्ततीर्थानां वन्दनरतस्य । संप्रति जिनेन्द्रबिम्बानि सम्मेते वन्दितुं clitH॥11॥ अवतीर्णस्त्वां दृष्ट्रा साधर्मिकप्रीतिपरवशोऽत्र । प्रमणति कथय कार्य सद्यः साधयामि येन तत् ॥ 12 ॥ सुजनानां दर्शनमेव कल्याणं यदिहावतरता । तत्साधितमेव त्वया प्रयोजनेन किमन्येन ! ॥ 13 ॥ अत्रान्तरे मतिसागरेण गुरुविनयपूर्वकं मणितम् । यदि कुलकुमुदानन्दो नरपतेर्नन्दनो भवति ॥ 14 ॥ ततः सुन्दर सजायते सफलं तब दर्शनमप्यस्माकम् । ततो मणितं सिद्धेन सिध्यन्तु मनोरथा युष्माकम् ॥ 15 ॥ अमिमन्त्र्य तेन पृगफलमर्पयित्वा माणितं च । प्रीतिमत्यै दीयतां यथा पुत्रो भवति लधु तस्याः ॥ 16 ॥ इत्यादि जल्पित्वोत्पतितो नभस्तले स सिद्धः । देव्या फलमशितं जातः पुत्रोऽपि समये ॥ 17 ॥ वर्धनकं.बहुविस्तरेण in Educ For Personal & Private Use Only Minelibrary.org
Page #332
--------------------------------------------------------------------------
________________ 231 su0ca 163|| इव कलासु देहे य उवचयं लहै । तो सयलकलाकुसलो जाओं 'येवेहिदि दिणेहिं ॥ 19 ॥ अह अनया तुरंगमवाहणहे गएण कुम-13 रेण । दिवो मुणी निविटो तवतणुयंगो जियाणगो ॥ 20 ॥ नामेणं मुणिचंदो चउनाणी भवियकुमुयवणचंदो । नमिऊणं सो जंपइ । लद्धासीसो विसेसेण ॥ 21 ॥ देवगुरुधम्मतत्तं कहेमु मह नाह ! बहुयपुन्नेहिं । पत्तो तमिह महायस!मरुपहिएणेव कमलसरं ॥ 22 ॥ हिमहारहसियसियदसणकिरणरिछोलिविच्छुरियवयणो । अह पभणइ सो साहू रायसुयं सुणसु उवउत्तो ॥ 23 ॥ तद्यथा-दुट्टटारसदोसपसरु जसु वयणि ण विज्जइ, कामिणिलडैकडक्खतिक्खसत्यिहिं जु न भिज्जइ । जुन कहिपि करि करै किंपि पहरणु रण। रंगिउ, जिणि diRsNavi galai पाउ भवसयसंवग्गिउ ॥ 24 ॥ सो तुम्ह देवु जिणवरु सरणु भवभयदुत्थगलत्थियई, आजम्मु जम्मजरवज्जियौ वीयराउ सिवपत्थियहं । जसु न घरणि मणहरणि सरणि निरु निरयनिवासह, जसु न खित्तु हलमुसलमत्थु चिंतवि घरकृत्वा विजयचन्द्र इति । मासे गते नाम प्रतिष्ठितं राजभगिनीभिः ॥ 18 ॥ सितपक्षशशधर इव कलासु देहे चोपचयं लभते । ततः सकलकलाकुशको जातः स्तोकैरपि दिनैः ॥ 19 ॥ अथान्यदा तुरङ्गमवाहनहेतोर्गतेन कुमारेण । दृष्टो मुनिनिविष्टस्तपस्तन्वङ्गो जितानङ्गः ॥ 20 ॥ नाम्ना मुनिचन्द्रश्चतु नो मविककुमुदवनचन्द्रः । नत्वा स जल्पति लब्धाशीविशेषेण ॥ 21 ॥ देवगुरुधर्मतत्त्वं कथय मम नाथ ! बहुपुण्यैः । प्राप्तस्त्वमिह महायशः ! मरुपयिकेनेव कमलसरः ॥ 22 ॥ हिमहारहसितसितदशनकिरणपतिविच्छरितवदनः । अथ प्रभणति स साधू राजसुतं शृणपयुक्तः ॥ 23 ॥ दुष्टाष्टादशदोषप्रसरो यस्य वचने न विद्यते, कामिनीरम्यकटाक्षतीक्ष्णशस्त्रयों न भिद्यते । यो न क्वापि करे करोति किमपि प्रहरणं रणरङ्गितः, येन दृष्टेनापि गलति पापं भवशतसंवर्गितम् ॥ 24 ॥ स युष्माकं देवो जिनवरः शरणं भवभयदौःस्थ्यनाशा 12. श्रेण कालेन । 26. स्ण्स्म्मि। 1630 in Educati onal For Personal & Private Use Only M ainelibrary.org
Page #333
--------------------------------------------------------------------------
________________ 232वासह ॥ 25 ॥ जसु न दविणवणकणसमिदिसंबंधु समुद्धरु, जुनवि जीवदयपमुहपवरु बौ खंडइ दुद्ध्रु। समसनुमित्तु छज्जीवहिउ भवसायरदुत्तरतरणु, सइ विहिविहारकरणुज्जमिउ हौ सुगुरु तुम्हह सरणु ॥ 26 ॥ जहिं सचराचरजीवरक्ख अणवस्य विहिज्जइ, अलियकलिउ जहिं कहिवि नवि य वयणुवि जंपिज्जइ । जहिं परकीउ अदिन्नु तिणुवि मणसा न लिज्जइ, जत्य परत्थीसत्थु रयणिभोयणुवि चइज्जइ ॥ 27 ॥ सो धम्मु रम्मु भवभयहरणु सरणु असरणह हौ तह । जिणनाहकहिउ जयजीवहिउ सासयसिरिवि जु देइ सुहु ॥ 28 ॥ इय एवमाइ मुणिणा धम्मो कहिओ सवित्थरो तत्य । कुमरेण पडिवत्रं सम्मच तह इमे नियमा ॥ 29 ॥ अवराहवज्जियाणं संकप्पेणं तसाण पाणवहं । जावज्जीवं मंसं पंचुंबरिमाइ बजेमि ॥ 30 ॥ इय अंगीकयनियमो नियगिहपत्तो करेइ जिणधम्म । अह अन्नयावहरिओ हएण विवरीयसिक्खेण ॥ 31 ॥ वियडाडवीए पडिओ नडिओ तण्डाए कंठगयपाणो । परिसंततुरय। थिनामाजन्म जन्मजरावर्जितो वीतरागः शिवप्रस्थितानाम् । यस्य न गृहिणी मनोहरणी सरणिनिश्चितं निरयनिवासस्य, यस्य न क्षेत्र । हलमुसलशस्त्रं चिन्तापि गृहवासस्य ॥ 25 ॥ यस्य न द्रविणधनकणसमृद्धिसंबन्धः समुधुरः, यो नापि बीवदयाप्रमुखपवर व्रत खण्डयति दुर्धरम् । समशत्रुमित्रः षड्जीवहितो दुस्तरभवसागरतरणः, सदा विधिविहारकरणोद्यतो भवतु सुगुरुर्युष्माकं शरणम् ॥ 26 ॥ यत्र सचराचरजीवरक्षाऽनवरतं विधीयते, अलीककलितं यत्र क्वापि नापि च वचनमीप जल्प्यते । यत्र परकीयमदत्तं तृणमपि मनसा न लायते, यत्र परस्त्रीसार्थों रननिभोजनमपि त्यज्यते ॥ 27 ॥ स धर्मो रम्यो भवभयहरणः शरणमशरणानां भवतु युष्माकम् । जिननाथकयितो जगज्जीवहितः शाश्वतश्रियमपि यो ददाति सुखम् ॥ 28 ॥ इत्येवमादिमुनिना धर्मः कथितः सविस्तरस्तत्र । कुमारेण प्रतिपन्नं सम्यक्त्वं तमे निय्माः॥29॥ | अपराधवर्जितानां संकल्पेन त्रसानां प्राणवधम् । यावज्जीवं मांसं पञ्चोदुम्बरादि वर्नयामि ॥ 30 ॥ इत्पनीकृतानियमो निजगृहप्राप्तः karoti M ainelibrary.org Jain Educa For Personal & Private Use Only
Page #334
--------------------------------------------------------------------------
________________ 233 सुचना IRivika । क्यणाओ अत्ति अवणेइ जा कवियं ॥ 32 ॥ तो सहसा सो मुक्को पाणेहिं दुज्जणोत्ति कलिऊण । मुच्छानिमीलयच्छो पडिओ कुम-15 रोवि धरणाए ॥ 33 / / जा चिट्ठइ ता दिट्टो पुलिंदमिहुणेण किण्चिस्चित्त्त्थो। सीयपवणेण जाओ सलिलं सन्नाए पत्यिंतो ॥ 34 ॥ तत्तो य पुलिंदीए कुओवि हिमसिसिरनीरमाणे । सित्तो उठेऊणं पियै जलंतमलममयंव ॥ 35 ॥ तत्तो य महुं मंसं उवणीयं तेहि भोयणनिमित्तं । न य भक्खइ कहवि तयं कुमरो पडिवननियमधुरो ॥ 36 ॥ महुं मंसं मोत्तूणं फलकंदाइं न विज्जए इत्थ । इय कहि। एवि न असइ तो ताई गयाइं तं मोतुं ॥ 37 ॥ तेसिं अपत्तियंतो छुहाए परिपीडिओ अरबम्मि । सो भमै नेय पावै तहाविहं मूलकंदाइं ॥ 38 ॥ जह वह कहवि मयाण मंसाई मिगाइयाण सुलहाई । लब्भंति महणि य किंतु तेसु न मणंपि सो कुणै ॥ 39 ॥ jA vA navamadivase migyaagygypuresnrvinno| सिन्नं पसरियमित्तो कुमर पिच्छेइ सो राया ॥ 40 ॥ तरुछायाए निविढे सुसिउटुं, सोवि जिनधर्मम् । अथान्यदाऽपहृतो हयेन विपरीतशिक्षेण ॥ 31 ॥ विकटाटव्यां पतितो नटितस्तृणया कण्ठगतप्राणः । परिश्रान्ततुरगवदनान्झटित्यपनयति यावत्कविकाम् ॥ 32 ॥ ततः सहसा स मुक्तः प्राणैर्दुर्जन इति कलयित्वा । मूर्छानिमीलिताक्षः पतितः कुमरोऽपि धरण्याम् । ॥ 33 ॥ यावत्तिष्ठति तावद् दृष्टः पुलिन्दमिथुनेन किञ्चित्सचेष्टः । शीतपवनेन जातः सलिलं संज्ञया प्रार्थयमानः ॥ 34 ॥ ततश्च पुलिन्द्या कुतोऽपि हिमशिशिरनीरमानीय । सिक्त उत्याय पिबति जलं तदलममृतमिव ॥ 35 ॥ ततश्च मधु मांसमुपनीतं ताभ्यां भोजननिमित्तम् । न । च भक्षयति कथमपि तत्कुमारः प्रतिपन्ननियमधुर्यः ॥ 36 ॥ मधु मांस मुक्त्वा फलकन्दादि न विद्यतेऽत्र । इति कथितेऽपि नाश्नाति ततत्तौ । गतौ त मुक्त्वा ॥ 37 ॥ तयोरसंघटितः क्षुधा परिपीडितोरण्ये । स भ्रमति नैव प्राप्नोति तथाविध मूलकन्दादि ॥ 38 ॥ यथा तथा कथमपि ! मृतानां मांसानि मृगादिकानां सुलभानि । लम्वन्ते मधूनि च किन्तु तेषु न मनोऽपि स करोति ॥ 39 ॥ यावत् तावद् नवमदिवसे मृगयागत- 000000000 164 // Bain Educa12 rA ational For Personal & Private Use Only
Page #335
--------------------------------------------------------------------------
________________ Jain Education 234 तं निवं नाउं । अन्युट्टिय पणमेई रन्ना नाओ जहा तिसिओ ॥ 41 ॥ पालिकरवाड नीरं पाएडं पुच्छिओ कओ एत्य । कुमरोवि । कहै सव्वं राया तो अप्पर तुरयं ॥ 42 ॥ नियआसवारसहिंय पेसइ जत्थच्छर नियावासो । कयमज्जणो य झुंज रायनिओगेण सो । तत्य ॥ 43 ॥ तो बीयदिणे राया कुमरं आहेद्द्य्त्य्म्द्द्वीए। तुरयारूढं आउहपाणि सह अप्पणो नेइ ॥ 44 ॥ चउदिसिपसरियनियआसवारवारेण खेडिडं खुडिए । मियससयसूयराई गरुयरगचाए खिविऊण ॥ 45 ॥ एकदिसाए राया कुमरो बीयाए ठाविओ तेण । नोहरमाणे जीवे विधै बाणेहिं नरनाहो ॥46 ॥ अह कुमरदिसाहुतं पसुणो वच्चतए निएऊण । राया भणइ कुमारं हणसु इमे मा उवेहेहि ॥47॥ तो भणइ विजयचंदो नाहं जीवे हणामि गयदोसे । तुम्हंपि न जुत्तमिणं नयसारपहुत्तजुत्ताण ॥48॥ तो चिंत नरनाहो कावि अपुव्वा इमस्सिमा भई । तो तं पभणइ किं तं न होसि नणु खत्तियकुमारो ? ॥ 49 ॥ सो भणइ नरवरेसर ! हणंति गजपुरेशनरपतेः । सैन्यं प्रसृतमितः कुमारं पश्यति स राजा ॥ 40 ॥ तरुच्छायायां निविष्टं शुष्कौष्ठं, सोऽपि तं नृपं ज्ञात्वा । अभ्युत्थाय प्रणमति राज्ञा ज्ञातो यथा तृषितः ॥ 41 ॥ पालिकरबाद नीरं पाययित्वा पृष्टः कुतोऽत्र । कुमारोऽपि कथयति सबै राजा ततोऽर्पयति तुरगम् ॥ 42 ॥ निजाश्ववारसहित प्रेषयति यत्रास्ते निजावासः । कृतमज्जनश्च भुझे राजनियोगेन स तत्र ॥ 43 ॥ ततो द्वितीयदिने राजा कुमारमाखेटकार्थमटव्याम् । तुरमारूढमायुधपाणि सहात्मना नयति ॥ 44 ॥ चतुर्दिक्प्रसृत निजाश्ववारवारेण खेटयित्वा तुडितान् । मृगशशशुकरादीन् गुरुतरगर्ते क्षिप्त्वा ॥ 45 ॥ एकदिशि राजा कुमारी द्वितीयस्यां स्थापितस्तेन । निःसरतो जीवान् विध्यति बाणैर्नरनाथः ॥ 46 ॥ अथ कुमारदिभिमुखं पशून् व्रजतो दृष्टा । राजा भणति कुमारं जहीमान् मोपेक्षस्व ॥ 47 ॥ ततो भणति विजयचन्द्रो नाहं हन्मि गतदोषान् । युष्माकमपि न युक्तमिद नयसारप्रभुत्वयुक्तानाम् ॥48 ॥ ततश्चिन्तयति नरनाथः काप्यपूर्वाऽस्येयं भणितिः । ततस्तं प्रभणति किं त्वं na bhavasi For Personal & Private Use Only ainelibrary.org
Page #336
--------------------------------------------------------------------------
________________ 235 वि.क. सुच 165 जीवे विणावराहं जे । ते सोयरियपमुहा खतियपुत्तत्ति तुम्ह मया? ॥ 50 ॥ तो दस वयणविणयाइएहि हिययम्मि रंजिओ राया । / तच्चित्तपरिक्सत्यं विसेसओ कुणै एवंति ॥ 51 ॥ तस्सग्गे मिगमेगं धरि पभणेइ हणह रे ! एयं । अन्नह तुह सिरमसिणा निएण इत्येण छिदिस्स ॥ 52 ॥ तो निववयणं सौं चिंतै कुमरो अहो ! इमो मृढो । जीवंतस्सवि सीहस्स केसरे लुणिउमीहेइ ॥ 53 ॥ अकयवराहं हरिणाइपसुगणं जै अहं न मारेमि । तो किं इमस्स जुत्तं वोत्तुं एवंविहं, किंतु ॥ 54 ॥ उवयारी मज्झ इमो असमंजसचिडिओवि दयठाणं । पिच्छामि ताव एवं चिंति पडिभणइ तं एवं ॥ 55 ॥ जे तुह जुत्तं तं कुणसु ताव नाहं हणेमि मिगमेयं । मणवायाकाएहिं अवराहविवजियं दीण ॥ 56 ॥ तंपि करेमि महायस ! जै किर मरणं न होइ कैयावि । इयरावि हु मरियव्वे को नियमधुरं परिचयै ? अनिलंदोलिरकमलिणिकमलदललग्गजललवचलाण । पाणाण कए तुज्झवि परपाणविणासणमजुत्तं ॥ 58 ॥ यतः,-- ननु क्स्स्त्रिय्कुमार्ः। ॥ 48 ॥ स भगति नरवरेश्वर !घ्नन्ति जीवान् विनापराधं ये । ते शौकरिकप्रमुखाः क्षत्रियपुत्रा इति युष्माकं मताः ॥ 49 ॥ ततस्तस्य वचनविनयादिकैहर्दये रञ्जितो राजा । तच्चित्तपरीक्षार्थ विशेषतः करोत्येवामिति ॥ 51 ॥ तस्याने मृगमेकं धृत्वा प्रभणति जहि रे ! एतम् । अन्यथा तव शिरोऽसिना निजेन हस्तेन छेत्स्यामि ॥ 52 ॥ ततो नृपवचनं श्रुत्वा चिन्तयति कुमारोऽहो ! अयं मूढः । जीवतोऽपि सिंहस्य केसरांल्लवितुमीहते ॥ 53 ॥ अकृतापराधं हरिणादिपशुगणं यद्यहं न मारयामि । ततः किमस्य युकं वक्तुमेवविधं, किन्तु ॥ 54 ॥ उपकारी ममायमसमञ्जसचेष्टितोऽपि दयास्थानम् । पश्यामि तावदेतच्चिन्तयित्वा प्रतिभणति तमेवम् ॥ 55 ॥ यतव युक्तं तत्कुरुष्व तावन्नाहं हन्मि मृगमेतम् । मनोवाक्कायैरपराधविवर्जितं दीनम् ॥ 16 ॥ तदपि करोमि महायशः! यदि किल मरणं न भवेत्कदापि । इतरथापि खलु मर्तव्ये । को नियमधुरां परित्यजेत् ॥ 57 / / अनिलान्दोलनशीलकमलिनीकमलदललग्नजललवचलानाम् । प्राणानां कृते तवापि परप्राणविनाशनमयुक्तम् । 2000 ॥ 16 ॥ Main Educa ional For Personal & Private Use Only 1 l ainelibrary.org t // 2 //
Page #337
--------------------------------------------------------------------------
________________ 236 कि एत्तो लजणय उत्तमपुरिसाण जीवलोगम्मि । ज पहरिजइ दीणे पलायमाणे पमत्ते वा? ॥ 59 ॥ लज्जंति महासत्ता paharaNamummIBAriUNa ईसिपि । पिच्छता पुरओ वेरियंपि मुक्काउहं दीण ॥ 60 ॥ सुट्ठवि कयावराहे पहरंति न उत्तमा अपहरंते । मनति कलंकं निय कुलस्स अम्गप्पहारिच ॥ 6 ॥ जं पुण सोमसहावेसु निरवराडेसु नस्समाणेसु । तणमित्ताहारजिएसु पहरणं तं महापावं ॥ 32 ॥ एहु। धम्मपरमत्यु कहिज्जइ, जे परपीडि होइ तं न किज्जइ । जो परपीड करै निश्चितौ, सो भवि भमै दुक्खसंवत्तौ ॥ 63 ॥ सव्वेवि । दुक्खभीरू सव्वेवि सुक्खाहिलासिणो स्त्ता। सब्वेवि जीवणपिया सव्वे मरणाउ बीइंति ॥ 34 ॥ अत्यु असारौ अथिरु बंधु तणु रोगि। किलंतौ, आवै जररक्ससि दुरत जम्मु एइ तुरंतर । नत्यि सुक्ख संसारि किंपि दयधम्मि पयहि, पंचह दिवसह रेसि राय! मैं । मारि पयहि ॥ 65 ॥ इयएवमाइअमओवमरहिं वयणेहिं करुणसारेहिं । अवणेउ मोहविसं निवोवि विहिओ दयाहारो ॥ 66 ॥ सद्धम्म-| ॥ 18 ॥ किमितो लज्जाजनकमुत्तमपुरुषाणां जीवलोके । यत्पहियते दीने पलायमाने प्रमत्ते वा ! ॥ 19 ॥ लज्जन्ते महासत्त्वाः प्रहरणमुद्गीयपदपि । पश्यन्तः पुरतो वैरिणमपि मुक्तायुधं दीनम् ॥ 60 ॥ सुष्ठपि कृतापराधे प्रहरन्ति नोत्तमा अप्रहरति । मन्यन्ते कलकं निजकुलस्याग्र-| प्रहारित्वम् ॥ 616 यत्पुनः सोमस्वमावेषु निरपराधेषु नश्यत्सु । तृणमात्राहारजीवितेषु प्रहरणं तद् महापापम् ॥ 32 ॥ अयमेव धर्मपरमार्थः कथ्यते, यत् परपीडा मरेत् तन्न क्रियते । यः परपीडां करोति निश्चिन्तः, स भवे भ्रमति दुःखसंतप्तः ॥ 13 ॥ सर्वेऽपि दुःखीरवः सर्वेऽपि सौख्याभिलाषिणः सत्त्वाः । सर्वेऽपि जीवनप्रियाः सर्वे मरणाद् बिभ्यति ॥ 64 ॥ अर्थोऽसारोऽस्थिरो बन्धुस्तनू रोगेण क्लान्ता, आयाति जराराक्षसी दुरन्ता जन्मैति त्वरमाणम् । नास्ति सौख्यं संसारे किमपि दयाघमें प्रवर्तस्व, पञ्च दिवसाने तिष्ठास राजन् ! मा मारि pravartaya 1. o ivaay| Jain Education For Personal & Private Use Only inelibrary.org
Page #338
--------------------------------------------------------------------------
________________ 237 देवीए । सवा । 166 / 69 ॥ नियनयरं संपत्तो कुमारलमा लहिण विन्नत्ति ॥ 41 ॥ paE ITS कुमारम्मि । रपणीए । वयणविणयाइतोमिओ नरवई विजयचंद । नियतणय पिव खामेउमप्पणा दे सप्पणय ॥ 67 ॥ नियपणइणीए पुतं पउमिणिनामाएपट्ट vi0ka0 देवीए । सन्वाणं पञ्चक्खं जुवरायपयम्मि संठवै ॥ 68 ॥ भणई पारदीए पावसमिद्धीइ hou maha niymo। tuha kumara ! धम्मबंधव ! | पभावओ परमकारुणिय ! ॥ 69 ॥ नियनयरं संपत्तो कुमारलंमेण हरिसिओ राया । कारावै कारामोयणाइ बद्धावणयमपुव्वं ॥ 70 ॥ पिहुपासायवहंसगमेगं तह तुरयरहवराईयं । राया देइ कुमारस्स सोवि लिहिऊण विनति ॥ 7 ॥ पेसइ नियसव्वसरूवमोयरं तुरियपुरिसपासम्मि । नियविरहदुत्थियाणं सुत्थत्यं जणणिजणयाण ॥ 72 ॥ अह अन्नया कयावि हु पासम्मि परिहिए कुमारम्मि । रयणीए अद्धरते राया निदाए विग्म्म्मि॥7॥ निसुणै करुणयरसरं नयरहिं इत्थियाए, तो भणः । सुदि लहाविऊणं कुमार! मह कहसु लहु तचो ॥ 7 ॥ आएसोत्ति भणिचा खग्गसहाओ विनिम्गओ बाहि। लंधिता पायारं विज्जुक्खित्तेण करणेण ॥ 75 ॥ ता जाव ॥ 15 ॥ इत्येवमायमृतोपमैर्वचनैः करुणासारैः । अपनीय माहेविषं नृपोऽपि विहितो दयाधारः ॥ 9 ॥ सद्धर्मवचनविनयादितोषितो नरपति-1 | विजयचन्द्रम् । निजतनयमिव क्षमयित्वाऽऽत्मना ददाति स्प्र्न्न्य्म्॥67॥ निजप्रणयिन्यै पुत्रं पद्मिनीनामाय पट्टदेव्यै । सर्वेषां प्रत्यक्ष युवराजपदे स्थापयति ॥ 18 ॥ मणति पापद्धेः पापसमृद्धभवतु मम नियमः । तब कुमार ! धर्मवान्धव ! प्रभावतः परमकारुणिक ! ॥ 69 ॥ नि-18 बनगरं संप्राप्तः कुमारकामेन हर्षितो राजा । कारयति कारामोचनादि वर्धनकमपूर्वम् ॥ 70 ॥ पासादावतंसकमेकं तवा तुरगरधवरादिकम् । / राजा ददाति कुमाराय सोऽपि लिखित्वा विज्ञप्तिम् ॥ 71 ॥ प्रेषयति निनसर्वस्वरूपगोचरां त्वरितपुरुषपार्थे । निमाविरहवास्थितयोः सौस्थ्यार्थ जन जनकयोः ॥ 72 ॥ अथान्यदा कदापि खलु पाश्वे परिस्थिते कुमारे । रजन्यामधराने राजा निद्राया विगमे ॥ 7 ॥ शगोति करुणतरस्वरं नगराहिः स्त्रियाः, ततो भणति । शुद्धिं सम्मायित्वा कुमार ! मम कथय लघु ततः । / 74 ॥ आदेश इति भणित्वा खड्सहायो 166 ॥ 40 na IA Jain Educati o n For Personal & Private Use Only Mainelibrary.org
Page #339
--------------------------------------------------------------------------
________________ 2-36 मसाणते सराप्मुसारेण वच्चई कुम्रो। पजलियजलणकुंडे खिवमाण मंसखंडाई ॥ 76 ॥ जोइयमेगं पेच्छइ सलक्सणिवीए उस्म्ण्साई। उक्कवंत सियकत्तियाए विरसं रसंतीए ॥ 77 ॥ तो करुणारसरसिओ कुमरो पभणेइरे किमारदो । चंडालापविणुचिओ रमणिवहो लिंगिएणावि 1 ॥ 78॥ अह भीओवि हु पभणइ मा विग्यं कुणसु सुणसु मह वयणं । वरलक्खणधरनारीनराण उरूण म्ण्सान्न्॥79॥ भट्ठोत्तरखंडसएहि मंतपूरहिं हुयवहे हुणिए । सिज्झेइ चेडयवरो सिद्धणाओ मह स इन्दि ॥ 80 ॥ जै पुण जायै विघं तो मं मारेइ एस निभंतं । भणइ कुमारो तहवि हु बराइयं मुंच लहु एयं । / 81 ॥ नियऊरूणं कप्पिय जेण samappemi mNskhNddaaii| vo so tosavasagayo भणइ इमं साहु साहसिय ! |82 ॥ तुह सरिसाण अलंमे निग्धिणमेयं मए समायरिय । ता मुक्कच्चिय एसाकुणमुलहुं नएमणियं ॥ 83 ॥ अह साहसिक्करसिओ कुमरो अरूण मंसखंडाई । करकेलियकत्ति उक्कत्तिऊण जोगिस्स अप्पेइ ॥ 8 ॥ वा जाव तस्स विनिर्गतो बहिः । लच्चित्वा प्राकारं विद्योक्षिप्तेन करणेन ॥ 75 ॥ ततो यावत् श्मशानान्ते स्वरानुसारेण व्रजति कुमारः । प्रज्वलितज्वलनकुण्डे क्षिपन्तं मांसखण्डानि ॥ 76 ॥ योगिनमेकं पश्यति सलक्षणस्त्रिया ऊरुमांसानि । उत्कृतन्तं शितकर्तर्या विरसं रसन्स्याः ॥ 77 ॥ ततः करुणारसरसितः कुमारः प्रमणति रे किमारब्धः । चाण्डालानामप्यनुचितो रमणीवधो लैङ्गिकेनापि! ॥7॥स्स्य् मीतोऽपि खलु प्रभणति । मा विघ्नं कुरु शृणु मम वचनम् । वरलक्षणधरनारीनराणामूरूणां मांसानाम् ॥ 79 ॥ अष्टोत्तरशतखण्डैमन्त्रपूतैर्दुतबहे हुते । सिध्यति चेटकवरः सिद्धप्रायो मम स इदानीम् ॥ 80 ॥ यदि पुनर्जायते विनस्ततो मां मारयत्येष निर्धान्तम् । मणति कुमारस्तथापि हि बराकी मुच्च लघ्वेताम् ॥ 8 ॥ निजोर्वोः क्लप्त्वा येन समर्पयामि मांसखण्डानि । ततः स तोषवशगतो भणतीदं साधु साहसिक! ॥ 42 ॥ तव सदृशानामलामे ...rmaadi। Jain Education For Personal & Private Use Only Minelibrary.org
Page #340
--------------------------------------------------------------------------
________________ pu00 vi00 167 CameVocomotor 239 सिद्धो चेडयराया भणेइ तो कुमरं । तुह साहिज्जेणं चिय एयस्स वस अहं पत्तो ॥ 85 ॥ ता तुज्झ एम वेडो अहं तु तुह चेडयस्स चेडोत्ति । सुमरेयव्चो कज्जे साहसघणणिय ! इय वोत्तुं ॥ 86 ॥ जाओ सो अदिस्सो जोईवि हु तन्वणेऽवणेऊण । संरोडणीए गारुडमंत दाउं च तस्स गओ ॥ 87 ॥ कुमरोवि वालकलिओ अखलियललिओ तओ समुच्चलिओ । पत्तो निवस्स पासे देसइ कन्न, तमो । रन्ना ॥ 88 ॥ पुट्ठा कह कुमरेणं आणीया, कहै सा जहादिटुं । तो कुमरं अरोविय अंकम्मि सगग्गयं भणइ ॥89॥मान्निक्केहि उवलं कह एयं खिल्लियं तए वच्छ ! 'सुद्धिं लहाविऊणं कहात्ति पयंपिएविमए ?॥9॥त्ण् चेत्र मज्झ पाणा तं सरणमिमस्स majjha loyss। नयरं रटुं च इमं तुह कुसले कुसलमुज्वहै ॥ 91 / / न य अंगंगीभावेण परिणएनन्नसरिसजिणधम्मे । जुत्तं मणुयत्तं सिवसुहक्खमं संसए खिविउ ॥ 12 ॥ अम्वा जुत्ताजुत्तं जाणइ वच्छो तहावि नो तुमए । इय कायव्वं मह पत्थणाए कैयावि, तो कुमरो ॥ 9 ॥ निघृणमेतन्मया समाचरितम् । तस्मान्मुक्तैवैषा कुरु लघु यत्त्वया भाणतम् । / 83 / / अथ साहसैकरसिकः कुमार ऊवासखण्डानि । करकलितकतरीक उत्कृत्य योगिनेऽर्पयति ॥ 84॥ तावद्यावत्तस्य सिद्धश्चेटकराजो भणति ततः कुमारम् । तव साहाय्यनैवैतस्य वशमहं प्राप्तः ॥ 65 ॥ तस्मात्तवैष चेटोऽहं तु तव चेटस्य चेट इति । स्मर्तव्यः कार्ये साहसधनधनिक ! इत्युक्त्वा ॥ 86 ॥ जातः सोऽदृश्यो योग्यपि खलु तणानपनीय । सरोहण्या गारुडमन्त्रं दत्त्वा च तस्मै गतः ॥ 7 ॥ कुमारोऽपि बालाकलितोस्खलितललितस्ततः समुच्चीलतः । प्राप्तो नृपस्य पावें दर्शयति कन्या, ततो राज्ञा ॥ 89॥ पृष्टा कथं कुमारणानीता, कथयति सा यथादृष्टम् । ततः कुमारमारोप्याथे सगद्द भणति ॥89 ॥ माणिक्यरुपलः कथमेष क्रीतस्त्वया वत्त ! / 'शुद्धिं लम्भयित्वा कथय' इति प्रजल्पितेऽपि मया ॥ 9 ॥ त्वमेव मम प्राणास्त्वं शरणमस्य मम लोकस्य । नगर राष्ट्रं चेदं तव कुशले कुशलमद्वहति ॥ 11 ॥ न चाङ्गाङ्गीभावेन परिणतेऽनन्यसदृशजिनधर्मे । युक्तं मनुजत्वं C00Accc ॥ 167 Jain Educati o nal For Personal & Private Use Only mainelibrary.org
Page #341
--------------------------------------------------------------------------
________________ 240 GOOGGBOMBAB7070 काऊण अंजलि मत्ययम्मि जंपइ फ्मान्न्माएसो। अहमणइ निवो कत्र का सि तुमं कहव वसणमिमं ?॥94॥सा नमिउं भणइ इंह कमलायरसेहिणो अहं धूया । कमलसिरी नामेणं रममाणी उववणस्संतो ॥ 95 ॥ दिवा तेण तओ मं करे गहेऊण गयणमुप्पइओ । पत्तो । | मसाणमझं विनचमिओ परं पुब्बिं ॥ 96 ॥ तुहदुसहविरहहुयवहजालोलिपलीवियाई हिययाई । पावंतु निबुइं सिद्विसयणवम्गस्स इय भणिउं ॥ 97 ॥ निम्भिच्चभिच्चसहिया विणिवेसियमाणसा कुमारम्मि । तणुमित्तण कन्ना पट्टविया पिउगिहे रन्ना ॥ 98 ॥ तं दखूण । सहसा राहुविमुक्कंच इंदुणो विवं । सिद्विमुहं विष्फुरियं सायरमवगृहिउ~ तत्तो ॥ 99 ॥ सविसेसं सम्माणिय ते निवभिच्चे विसज्जए सिट्ठी । जणणीपमुहजणेणवि हरिसेणालिंगि भणिया ॥ 10 ॥ वच्छे ! तुहविरहानलसंतत्तमणेहिं दीणवयणेहिं । चउजामावि हु रयणी जामसहस्सोवमा गमिया ॥ 101 / / रोमंचंचियगत्ता पयडंती कुमरगुणगणुकरिसं । सव्वं तं वित्तंतं परिपुट्ठा सिटिणो कहै शिवसुखक्षम संशये क्षेप्तुम् ॥ 12 ॥ अथवा युक्तायुक्तं जानाति वत्सस्तथापि नो त्वया । इति कर्तव्यं मम प्रार्थनया कदापि ततः कुमारः ॥ 93 ॥ कृत्वाऽञ्जलिं मस्तके जल्पति प्रमाणमादेशः । अथ भणति नृपः कन्यां काअसे त्वं कथं वा व्यसनामिदम् ! ॥ 14 ॥ सा नत्वा भणतीह । कमलाकरवेष्ठिनोहं दुहिता । कमलश्रीर्नाम्ना रममाणोपवनस्यान्तः ॥ 9 ॥ दृष्टा तेन ततो मां करे गृहीत्वा गगनमुत्पतितः । प्राप्तः श्मशानमध्यं विज्ञपितमितः परं पूर्वम् ॥ 9 ॥ त्वदुःसैविरहहुतवहज्वालालीप्रदीपितानि हृदयानि । प्राप्नुवन्तु निर्वृतिं श्रेष्ठिस्वजनवर्गस्येति भणित्वा ॥ 17 ॥ नि त्यभृत्यसहिता विनिवेशितमानसा कुमारे । तनुमात्रेण कन्या प्रस्थापिता पितृगृहे राजा ॥ 28 ॥ तां दृष्ट्वा सहसा राहुविमुक्तमिवन्दोबिम्बम् । श्रेष्ठिमुखं विस्फुरितं सादरमवगुह्य ततः ॥ 99 ॥ सविशेष सम्मान्य तान् नृपभृत्यान् विसृजति श्रेष्ठी । जननीप्रमुखजनेनापि हर्षेणालिजय मणिता ॥ 10 ॥ वत्से ! त्वद्विरहानलसंतप्तमनोभिर्दीनवदनैः । चतुर्यामापि खलु रजनिर्यामसहसोपमा गमिता ionalSPrivate Use Only literary.org
Page #342
--------------------------------------------------------------------------
________________ 241 su0ca / 1680 // 102 / / to avagayatacitto तं सिट्ठी भणइ तेण तुह वच्छे ! / सकुडुचपरियणस्सवि मह जीवियनिविसेसाए ॥ रखतेणं पाणे जं विहियं तस्स नत्थि पडियारो । तो दायव्यावस्स तस्स तुम हौ इय ताव ॥ 10 ॥ रयणपडिपुण्णथालं पभायसमयम्मि ढोइउं तत्चो । | सिट्ठी कयप्पणामो संथुणै नरेसरं एवं ॥ 105 ॥ धन्नो सो एस जणो सुपुन्नपुंजोव्व नाह ! जस्स तुमं । दुरियावहरणसंपयसंपायणजगिरो सययं ॥ 106 / / धन्नाणवि धन्नतमो पहु ! तं एएण पुत्तरयणेण । देवाण य मणुयाणं च चित्तचमकारचरिएण ॥ 107 ॥ विनवियव्वं तु इमं तुमए नियदिहिगोयरं पत्ता । मज्झ दयाए धृया मह गेहे पवेसिया झत्ति ॥ 108 ॥ सा य कुमारं काऊग माणसे तत्थ नाह ! संपत्ता । इय विप्पलंभियाए विसए को तीइ आएसो? ॥ 109 ॥ तो हसि भणइ निवो एसा कुमरावरोहगेहम्मि । जावज्जीवं निवसौ समप्पिया सुथिरलग्गम्मि ॥ 110 ॥ भणि महापसायं कयसम्माणो समुडिओ सिट्ठी । मह अन्नया कुमारो तुरए ॥ 101 ॥ रोमाञ्चाञ्चितगात्रा प्रकटयन्ती कुमारगुणगणोत्कर्षम् । सर्वे तं वृत्तान्तं परिपृष्टा श्रेष्ठिनं कथयति ॥ 102 ॥ ततोऽवगततञ्चित्तस्तां श्रेष्ठी भणति तेन तव वत्से ! / सकुटुम्बपरिजनस्यापि मम जीवितनिर्विशषायाः ॥ 103 ॥ रक्षता प्राणान् यद्विहितं तस्य नास्ति प्रतिकारः । ततो दातव्याऽवश्य तस्मै त्वं भवत्विति तावत् ॥ 104 ॥ रत्नपरिपूर्णस्थालं प्रभातसमये दौकित्वा ततः । श्रेष्ठी कृतपणामः संस्तौति नरेश्वरमेवम् ॥ 105 ॥ धन्यः स एष जनः सुपुण्यपुञ्ज इव नाथ! यस्य त्वम् । दुरितापहरणसंपत्संपादनजागरिता सततम् ॥ 106 ॥ धन्यानामपि धन्यतमः प्रभो ! त्वमेतेन पुत्ररत्नेन । देवानां च मनुजानां च चित्तचमत्कारचरितेन ॥ 107 ॥ विज्ञपयितव्यं त्विदं त्वया निजदृष्टिगोचरं प्राप्ता । मयि दयया दुहिता मम गेहे प्रवेशिता झटिति ॥ 108 ॥ सा च कुमारं कृत्वा मानसे तत्र नाथ ! संप्राप्ता । इति विप्रलम्भिताया विषये कस्तस्या aadeshH॥109॥ ततो हसित्वा मणति नृप एषा कुमारावरोधगेहे । यावज्जीवं निवसतु समापता susthiralagne ॥ 11 // . . ANGUAVANAG4 OR. I68 For Personal & Private Use Only hainelibrary.org
Page #343
--------------------------------------------------------------------------
________________ HOTOBOORNAL 242बाहितओ बाहि ॥ 111 ॥ निसुणै अकंदरवं बहुनरनारीण तूररक्मुहलं । पिच्छइ य सुमुदुमूलमल्लयसंछाइयं इतं ॥ 11 ॥ जपाणं, तो जंपइ नाऊणं तूरसरविसेसेण । अहिदट्ठा करेसा, किं जीवंति दहिस्संति ॥ 113 ॥ तो नियपुरिस संपेसिऊण कुमरो कहावए ताण । मा मडयं हहह इमं जा पौंजामि मंतमहं ॥ 114 ॥ तो अमयबुद्वितुल्लं एवं सुणिऊण विम्हिया जाव । चिट्ठति ताव कुमरो । तुरियं तस्संतिय पत्तो ॥ 115 ॥ तत्तो गारुडमतेण सलिलमभिमंतिऊण जहविहिणा । सचचुलुएहि पइया सा उइ अमयसित्तव्य ॥ 116 ॥ दटुं पुरओ कुमरं स्वेण सुरंव मयणसरविद्धा । को एसो कस्ससुओ किंच इमं पुच्छिओ तीए ॥ 117 ॥ तं चेव पलोयंती जा चिट्ठइ अणिमिसा तओ मंती । नयसारो तीए पिया कुमरं पइ जंपए एवं ॥ 118 ॥ धन्ना सा पुण्णुक्करिसनिम्मिया तिहयणेवि तुह जणणी । जीइ पमूओ सि तुमं दीणुद्धरणिकदुल्ललिओ ॥ 119 ॥ धनयरा कमलसिरी जीसेऽवत्यं इमं पवनाए । पाणपरित्ताभणित्वा महाप्रसादं कृतसम्मानः समुत्थितः श्रेष्ठी । अमान्दा कुमारस्तुरगान् वाहयन् बहिः ॥ 111 ॥ शृणोत्याक्रन्दरवं बहुनरनारीणां तूररवमुखरम् । पश्यति च सुमूल्यदुकूलमल्लकसंडादितमायत् ॥ 112 / / शवयानं, ततो जल्पति ज्ञात्वा तूरस्वरविशेषेण । अहिदष्टा कन्यैषा, किं जीवन्ती धक्ष्यान्त ! ॥ 113 ॥ ततो निजपुरुषं संप्रेष्य कुमारः कथापयति तान् । मा मृतकं दहतेदं यावत्प्रयुञ्जे मन्त्रमहम् ॥ 11 ॥ ततोऽमृतवृष्टितुल्यमेतत् श्रुत्वा विस्मिता यावत् । तिष्ठन्ति तावत्कुमारस्त्वरितं तस्यान्तिकं प्राप्तः ॥ 115 ॥ ततो गारुडमन्त्रण सलिलमभिमन्त्र्य यथाविधि । सप्तचुलुकैः प्रहता सोत्तिष्ठत्यमृतसिक्तेव ॥ 116 ॥ दृष्टा पुरतः कुमारं रूपेण सुरमिव मदनशरविद्धा । क एष कस्य सुतः किञ्चेदं पृष्टस्तया ॥ 117॥ तमेव प्रलोकमाना यावत्तिष्ठत्यनिमिषा ततो मन्त्री । नयसारस्तस्याः पिता कुमारं प्रति जल्पत्येवम् ॥ 11 ॥ धन्या सा पुण्योत्कर्षनिर्मिता त्रिभुवनेऽपि तव जननी । यया प्रसूतोऽसि त्वं दीनोद्धरणकदुर्ललितः ॥ 119 ॥ धन्यतरा कमलश्रीर्यस्या ava in Education For Personal & Private Use Only alibrary.org
Page #344
--------------------------------------------------------------------------
________________ 243 णकए सरणं तं चैव संजाओ ॥ 120 ॥ सो लज्जोणयवयणो मंति आपुच्छिउ~ गओ कुमरो । तेहिं चिय तूरेहिं बद्धावणयम्मि बजते mu0ca015 vi0क ॥ 12 ॥ तेहिं चिय वयणेहि उवगिज्जतेसु मंगलसएसु । बद्धावितेसु पैकमं तु अन्ननलोएसु ॥ 122 ॥ सव्वाइवि सामग्गीइ तीए 1169| धृयाए तह य स्ण्जुत्तो। संपत्तो नरवैमंदिरम्मि नयसारमंतिवरो ॥ 123 ॥ राया तं तह दट्टुं जाव वियक्कर्3a कि किमयति । पडि हारसइओ तो पणमै मंती निवपयाई ॥ 124 ॥ उचियासणे निविट्ठो आभट्ठो नरवरेण अह भणइ । रोमंचकंचुइजंतसव्वगत्तो पुणो नमि ॥ 12 ॥ मरणसमा जकिर नत्यि आवई तपि तुह सुपुत्तेण । कयमनहा नरेसर ! वयणं ऐसयनिहाणेण ॥ 126 / / इय उक्खिवि सव्वं विचंतं वित्थरेण तं कहिउ~ / विनवै मज्झ धृया संपइ कुमाराउ दूरम्मि ॥ 127 / / अहिलप्तै नेय ठाउं असरीरस-15 र्प्फार्भ्य्भीया। जह तीए भयं न हवै कुणसु पसायं तहा सामी ! ॥ 128 ॥ राया तं पडिवज्जिय सोहणलग्गम्मि गुरुविभूईए। स्थामिमां प्रपन्नायाः । प्राणपरित्राणकृते शरणं त्वमेव संजातः ॥ 120 ॥ ततो लज्जावनतवदनो मन्त्रिणमभिपृच्छय गतः कुमारः । तैरेव तुर्वर्धनके वाद्यमाने ॥ 121 ॥ तैरेव वदनैरुपगीयमानेषु मङ्गलशतेषु । वर्धयत्सु प्रतिक्रमं त्वन्यान्यलोकेषु ॥ 122 ॥ सर्वयापि सामग्र्या तया । | दुहित्रा तथा च संयुक्तः । संप्राप्तो नरपतिमन्दिरे नयसारमन्त्रिवरः ॥ 123 ॥ राजा तं तथा दृष्टा यावद् वितर्कयति किं किमेतदिति । प्रतिहारसूचितस्ततः प्रणमाति मन्त्री नृपपादौ ॥ 124 ॥ उचितासने निविष्ट आभाषितो नरवरेणाथ भणति । रोमाञ्चकञ्चुकायमानसर्वगात्रः पुनर्नत्वा ॥ 12 ॥ मरणसमा यत्किल नास्त्यापत् तदपि तव सुपुत्रेण । कृतमन्यथा नरेश्वर ! वचनमतिशयनिघानेन ॥ 126 ॥ इत्युत्सिप्य सर्व वृत्तान्तं विस्तरेण ते कययित्वा । विज्ञपयति मम दुहिता संप्रति कुमाराद् दूरे॥127॥ अभिलषति naivsthaatumshriirshrprhaarbhybhiitaa| || यथा तस्या मयं न मवति कुरुष्व प्रसाद तथा स्वामिन् ! ॥ 129 ॥ राजा तत् प्रातिपद्य शोभनलग्ने गुरुविमूत्या । कमलाविमलश्रियोः पाणी 169 / Jain Educa t ional For Personal & Private Use Only Painelibrary.org
Page #345
--------------------------------------------------------------------------
________________ 244 कमलाविमलसिरीण पाणी गाहावए कुमरं ॥ 129 ॥ विसयसुहमणुमवंतो तो ताहि समं गमेइ दिय्हाई। जिणधम्म कुब्र्वतो धुव्वंतो बंदिवंदेहिं ॥ 130 ॥ अह अनया नरिंदो आयककंतविम्गहो सहसा । तं अहिसिंचइ रज्जे सयं च सम्बन्नुभणिएण ॥ 131 ॥ तेणं उवइटेणं पंचनमोकारसुमरणापुब्बिं । समभावभावियप्पा विहिणा पाणे परिचयै ॥ 132 ॥ अह पौरा अनदिणे सीहदुवारम्मि उच्चसद्देहिं । साहुलीत्या पुकारयति musiyamha musiyamha // 133 // to naravaiNA सौं हकारेऊण कारण पुट्ठा । साइति अदिट्ठो कोवि तक्करो मुसइ जगते ॥ 134 ॥ तो तज्जइ नयरारक्खियं निवो सोवि भणइ पहु ! चोरो। दिट्ठीए गोयरे कोवि नेइ किमहं करेमि तो?॥ सो कोवि उवाओ नत्यिदेव! गहणे न तस्स जो विहिओ । भणइ निवो संपयमवि इत्येव अहं तमाणेमि ॥ 136 ॥ तो चेडयाओ तक्खणमाणावेऊण पत्यओ वाई । बद्धं दंसइ तेसिं तं चोरं पुन्छइ तहेयं ॥ 137 ॥ कह न मुसंतो दीससि स भणइ ओसोयग्राहयति कुमारम् ॥ 129 ॥ विषयसुखमनुभवंस्ततस्ताभ्यां समं गमयति दिवसानि । जिनधर्म कुर्वन् स्तूयमानो बन्दिवृन्दैः ॥ 130 ॥ अथान्यदा नरेन्द्र आनाकान्तविग्रहः सहसा । तमभिषिञ्चति राज्ये स्वयं सर्वज्ञभणितेन ॥ 131 ॥ तेनोपदिष्टेन पञ्चनमस्कारस्मरणपूर्वम् । समभावभावितात्मा विधिना प्राणान् परित्यजति ॥ 132 ॥ अथ पौरा अन्यदिने सिंहद्वारे उच्चशब्दैः । वस्त्रहस्ताः पूत्कारयन्ति मुषिताः स्मो मुषिताः स्मः ॥ 133 ॥ ततो नरपतिना श्रुत्वा हक्कारयित्वा कारणं पृष्टाः । कथयन्त्यदृष्टः कोऽपि तस्करो मुष्णाति जाग्रतः ॥ 134 ॥ ततस्तर्जयति नगरारक्षिकं नृपः सोऽपि भणति प्रभो ! चौरः । दृष्टेगोचरे कोऽपि नैति किमहं करोमि ततः ! ॥ 13 ॥ स कोऽप्युपायो नास्ति देव : ग्रहणे न तस्य यो विहितः । भणति नृपः सांप्रतमप्यत्रैवाहं तमानयामि ॥ 136 ॥ ततश्चेटकात् तत्क्षणमानाय्य प्रस्थतो बाहौ । बद्ध दर्शयति तभ्यम् चारं पृच्छति तथतत् ॥ 137 ॥ कथं न मुष्णन् दृश्यसे, स भणत्यवस्वापन्या विद्यया । स्वापयित्वा लोकं मुष्णामि Jain Educatio h anal For Personal Private Use Only
Page #346
--------------------------------------------------------------------------
________________ सु 00 1170 PUS णीए विज्जाए। सोवाविऊण लोयं मुसेमि सिच्छाए घरसारं ॥138॥राया जंपइ मोसं एसि अप्पेसु, भणइ सो देव ! / जेण अहं आणीओ मोसं सव्वंपि तेणेव ॥ 139 / / जं आसि मए हरियं भंडायारम्मि तुम्ह तं ठवियं । आणेऊण मए चिय सदि, तत्चो य vi00 आगंतुं ॥ 140 ॥ भांडारिओ पयंपइ सुव्म्व्त्थाइव्त्थुस्ण्घाओ। भंडागारं तप्पंगणं च सव्वंपि पूरंतो ॥ 141 ॥ सहसा दीसइ, देवो। | तत्थ पमाणं, तओ निवो भणइ । वणियाण अप्पह इमं तो भणिया तेवि नियनिययं ॥ 142 ॥ गहिउ~ भणति तिहुयणाच्छेरयचरियहरियजयदुरिय! / अम्हं पुनोदयजीविएण तं जीव चिरकालं ॥ 143 ॥ अह पंचंगपणाम काउणं निम्गएसु पौरेसु । जंपइ सो विजासिद्धतकरो जोडिउं हत्ये ॥ 144 ॥ तुह पहु! पसरियउन्भडपयावपवणेण अक्तूलंय । उक्खिविय इहाणीओ विवसो सुहकम्मजोएण ॥ 145 ॥ दिटुं च सयलकल्लाणकुलहरं तुम्ह चरणकमलजुयं । इत्तो ज मह जोम्गं तेण पसायं कुणौ देवो ॥ 146 ॥ रायावि । स्वेच्छया गृहसारम् ॥ 138 ॥ राना जल्पति मोषमेभ्योऽर्पय, भणति स देव ! / येनाहमानीतो मोषः सोऽपि तेनैव ॥ 139 ॥ य बासीन्मया इतो माण्डागारे तव स स्थापितः । आनीय मयैव साध, ततश्चागत्य ॥ 140 ॥ माण्डागारिकः प्रजापति सुवर्णवस्त्रादिवस्तुसंघातः । / माण्डागारं तत्मा च सर्वमपि पूरयन् ॥ 111 ॥ सहसा दृश्यते, देवस्तत्र प्रमाणम् , ततो नृपो मणति । वणिग्भ्योऽयमं ततो भणितास्ते ऽपि निजीनजम् ॥ 142 ॥ गृहीत्वा मणन्ति trimuvnaashcrycrithtjgdurit!| अस्माकं पुण्योदयजीवितेन त्वं जीव चिर्काल्म्॥143॥ | अब पञ्चाङ्गप्रणाम कृत्वा निर्गतेषु पौरेषु । जल्पति स पिघासिद्धतस्करो योजयित्वा हस्ती ॥ 14 ॥ तव प्रमो ! प्रसूतोद्भटप्रतापपपने नार्कतूलमिव । उत्क्षिप्येहानीतो विवशः शुभकर्मयोगेण ॥ 145॥ दृष्टं च सकलकल्याणकुनगृहं तव चरणकमलयुगम् । इतो यद् मम योग्य PA तेन प्रसाद करोतु देवः ॥ 146 ॥ राजापि मणति कल्याणकुलगृहं मवैष आदेशः । सर्वज्ञमाषितानि श्रुत्वानुष्ठाय च ॥ 147 ॥ भणति me ॥170 l ona 000 Jain Educ For Personal & Private Use Only ary.org
Page #347
--------------------------------------------------------------------------
________________ 246 भणइ कल्लाणकुलहरं होसु एस आएसो । सम्वन्नुभासियाई सुणिऊण अणुढिऊणंच ॥ 147 ॥ भणइ मह दिससु ताई राया तो । कहै दुविहजिणधम्म । अह सुयपुव्वं एवं मज्झ पुरा इय विचित्ण्तो॥148॥ संगायजाइसरणो पुन्वभवन्मत्थसरियमुत्तत्यो । पडि। वज्जइ पव्वज्जं देवयौवणीयमुणिलिंगो ॥ 149 / / अह राया रोमंचियगतो सिंहासणाउ उट्टेउं । ति पयाहिणीकरे पणमिय परमाए मचीए ॥ 150 ॥ उचियासणे नियंसिय पुच्छइ कह नाह! तिहुयणच्छरियं । इस पहुणा आयरियं, जाईसरणार तो कहै ॥ 15 ॥ आपुच्छिय नरनाहं विहरिय अमुजओ गओ मोक्वं । राया य तत्य देसे पभावए जिणमयं धम्म ॥ 152 ॥ तथा;-जणसंमदेण विणा हौ क्से मह सचक्कपरचकं । इय परिभाविय आइसइ चेडयं रायवाडीए ॥ 153 ॥ डिंडीरपिंडपंडुरपुंडरीयं तं घरेसु मज्युपरि । गयणट्ठियदिव्वरूपो तेणावि कए जहादिखे ॥ 154 ॥ तो चोरवैयरे तह इमम्मि कहियम्मि चारपुरिसेहिं । सीमाला नरव। इणो सव्वे ते सेक्यावना ॥ 155 / / इत्थं सव्वत्य समत्थपत्थिवा मत्थएण तस्साणं । सोऊण तप्पभावं धरंति धीरावि विन्नेन्न्॥156॥ दिश तानि राजा ततः कथयति द्विविधजिनधर्मम् । अथ श्रुतपूर्वमेतन्मया पुरेति विचिन्तयन् ॥ 148 ॥ संजातजातिस्मरणः पूर्वमवाभ्यस्तस्मृतसूत्रार्थः । प्रतिपद्यते प्रत्रन्यां देवतोपनीतमुनिलिङ्गः ॥ 149 ॥ अथ राजा रोमाञ्चितगात्रः सिंहासनादुत्थाय । त्रिः प्रदक्षिणीकृत्य प्रणम्य परमया भक्त्या ॥ 150 ॥ उचितासने निवेश्य पृच्छति कथं नाथ ! त्रिभुवनाश्चर्यम् । इति प्रमुणाचरितं, जातिस्मरणात्ततः क्थ्य्ति॥151॥ मापृच्छय नरनाय विहृत्याभ्युद्यतो गतो मोक्षम् । राजा च तत्र देशे प्रभावयति जिनमतं धर्मम् ॥ 152 ॥ जनसंमदेंन विना भवतु वशं मम स्वचक्रपरचक्रम् । इति परिमाव्याविशति चेटकं राजवाव्याम् ॥ 154 ॥ डिण्डीरपिण्डपाण्डुरपुण्डरीकं त्वं घर ममोपरि । गगनस्थितदिव्यरूपस्तेनापि कृते यथादिष्टे ॥ 154 ॥ ततश्चौरव्यतिकरे तथाऽस्मिन्कथिते चारपुरुषैः । सीमस्था नरपतयः सर्वे ते सेवामापन्नाः ॥ 155 ॥ wooooooooooo Jain Education international For Personal & Private Use Only
Page #348
--------------------------------------------------------------------------
________________ sa0ca 171|| 209080PBAPNB0000 247 पसरियल्यावदुसहो अव्सारिय्द्रिय्म्त्तुत्म्विस्रो। वित्थरियकमलकोसो हयदोसो सहरसो सूरो॥157॥ मंगलौरनयरामो समागमोशवि0क. चौरवयणाभिहाणो । जयसीहरायपेसियओ अह अन्नया तस्स ॥ 158 ॥ अत्याणसभाए संठियस्स सिरिविजयचंदरायस्स । दंसइ रायाएस पडिहारपवेसियो सोवि ॥ 159 ॥ उट्ठेऊण राया दोहिवि हत्येहि गिहिऊण तयं । आरोविऊण सीसे ठाविय सिंहासणे तत्तो ॥ 160 ॥ निम्हियहियएण समं अत्थाणगएण सन्चलोएण । पंचंग पणिवायं काउं चित्तूण वाएइ ॥ 161 ॥ तद्यथा । सिरिमंगलौरनयरामओ जयसीहनराहिवो सुविक्खाओ । सिरिहत्थिणौरनयरे पयावाकंतनिवचकं ॥ 162 ॥ सिरिविजयचंदनिबाई सायरमवगृहिउ~ पणपसारं । हिययगयं सम्भावं सगग्गय किंपि पयडेइ । / 16 / / जायंति आवयं पाविपि गरुया विसालरिदिल्ला । खीणोवि होइ जलही महल्लहल्लंतकल्लोलो ॥ 164 ॥ आवैगयावि गरुया हासट्टाणं न होंति लोयस्स । बंधपवनावि गया सिरिं गया इत्यं सर्वत्र समर्थपार्थिवा मस्तकेन तस्याज्ञाम् । श्रुत्वा तत्पभावं धरन्ति धीरा अपि विनयेन ॥ 156 ॥ प्रस्तप्रतापदुस्सहोऽपसारितहप्तशत्रुतमोविसरः । विस्तृतकमला(ल)कोशो हतदोषो राजति स शू (सू) रः ॥ 157 ॥ मङ्गलपुरनगरात् समागतश्चतुरवचनाभिधानः । जयसिं - हराजप्रेषितदूतोऽथान्यदा तस्य ॥ 158 ॥ आस्थानसभायां संस्थितस्य श्रीविजयचन्द्रराजस्य । दर्शयति राजादेशं प्रतिहारप्रवेशितः सोऽपि ॥ 159 ॥ उत्थाय राजा द्वाभ्यामपि हस्ताभ्यां गृहीत्वा तम् । आरोप्य शीर्ष स्थापयित्वा सिंहासने त्त्ः॥16॥ विस्मित हृदयेन सममास्थानगतेन सर्वलोकेन । पञ्चाङ्गं प्राणिपातं कृत्वा गृहीत्वा वाचयति ॥ 161 / / श्रीमङ्गलपुरनगराज्जयासिंहनराधिपः सुविख्यातः । श्रीहस्तिनापुरनगरे प्रतापाकान्तनृपचक्रम् ॥ 162 ॥ श्रीविजयचन्द्रनृपतिं सादरमवगुर प्रणयसारम् । हृदयगतं सद्भावं सगद्गदं किमपि प्रकटय ति 1971 ॥ 163 ॥ जायन्त आपदं प्राप्यापि गुरवो विशालर्द्धयः । क्षीणोऽपि भवति जलधिश्चलन्महाकल्लोलः ॥ 16 ॥ आपद्गता api guravo hA 777777 Bain Educat i onal For Personal & Private Use Only C hainelibrary.org
Page #349
--------------------------------------------------------------------------
________________ 248 a ne AR रायभवणेसु ॥ 195 ॥ विसमावत्यगएणवि बच्छ! ए किंकरीकवसुरेण । सबवियमिम सम्बं रज्जसिरिं अचुइक्वेण ॥ 166 ॥ किंतु सुणस्तवि tujha gysirvriysaasnnsmidi| ईसाइव सवणाणं नयवाई नहति मह हिययं ॥ 167 / / किन्। तुरयावहारघुवं सम्बत्य गवेसिओवि नो दिहो । तो तहविरहहयासो पजलिबो मह मणुज्जाणे ॥ 168 ॥ ददं तेण तओ तं सुहपल्लवियं घणासकुसुमिठं । निम्मलपुत्रफलैदं विवेयवरभूरूहसमिदं ॥ 169 ॥ किना। तुम विओए निव! निवैपुरजणो जण। वओ ज्ञ्न्न्निक्म्गो। जंकहिउपि न तीरै दुइमणुहवै अज्जवि य ॥ 170 ॥ तहविरहकायराए जणणीए नयणवारिपूरेण । | पलयजलो अयंडे बरिसविओ दुक्खतवियाए ॥ 171 ॥ संपइ पुण आहीए वाही तह आहिआ मह सरीरे । जह तं चयति पाणा ता लहु दंसेडि अप्पाणं ॥ 172 ॥ इय लेहं वायंतो सगग्गय लोयणसकममेहिं । जणयनियहत्यलिहिणकवरेसु पूयंव निम्मवै स्वस्थानं न भवन्ति लोकस्य । बन्धप्रपना अपि गजाः श्रियं गता राज्भ्व्नेस्सु॥165॥ विपमावस्थागतेनापि वत्स त्वया किङ्करीकृतसुरेण । सत्यापितमिदं सर्व राज्यश्रियमनुभवता ॥ 166 ॥ किन्तु शृण्वतोऽपि तव राजशिरोधतशासनसमृद्धिम् । ईययेव श्रवणयोनयने नाटयतो मम हृदयम् ॥ 17 ॥ तुरगापहारपूर्व सर्वत्र गवेषितोऽपि नो दृष्टः । ततस्त्वद्विरहहुताशः प्रज्वलितो मम मनौद्याने ॥168॥dgdhN tena tatastat सुखपल्लवितं घनाशाकुसुमकम् । निर्मलपुण्यफलादयं विवेकवरभूरुहसमृद्धम् ॥ 169 ॥ तव वियोगे नृप! नृपतिपुरजनो जनपदो जननीवर्गः । यत्कथयितुमपि न शक्यते दुःखमनुभवत्यद्यापि च ॥ 170 ॥ त्वाद्वरहकातरया जनन्या नयनवारिपूरण । प्रलयजलदोऽकाण्डे वर्षितो दुःखतप्तयां ॥ 171 ॥ संपति पुनराधिना व्याधिस्तथाहितो मम शरीरे । यथा तत्त्यजन्ति प्राणास्तस्माइघु दशयात्मानम् ॥ 172 ॥ इति लेखे । चयन् सगद्दं लोचना कुसुमः । जनकनिजहस्तलिखिताक्षरेषु पूजामिव निमापयति ॥ 17 ॥ भणति च किल जनक्रानि जातेः sutarbhavanti Jan Education For Personal Private Use Dely
Page #350
--------------------------------------------------------------------------
________________ kanchan su00 / 172 / H // 17 // भणइ य किर जणयाई जाएहिं सुएहि hu~ti सुहियाई । विवरीयं जायं मै जाए मन जणयाण ॥ 174 ॥ तो vi0ka0 नयसारप्पमुहं मंतिजणं पुच्छिऊण सुमुहुत्ते । विमलसिरीए पुत्वं सुलोयणं ठावि रज्जे ॥ 175 ॥ रज्जस्स वाइगं तह नयसारं ठाविडं महामंतिं । संझाए पत्याणे ठिओ बहि सोहणमुहत्ते ॥ 176 ॥ अंतेउरेण सहिओ कैवयरहतुरबकरिसहस्सेहिं । संचलिओ चालतो सल्लसहस्साई लोयस्स ॥ 177 ॥ नियपत्याणयवैयरमाइटो नरवरेण परिकहै । तव्वेलं चिय जयसीहनिवइणो चेडओ गंतु ॥ 178 ॥ तं सौं सो सहसा मुक्को रोगेहिं अमयसित्तोव्व । माइ न अंमे जणणीवि परियणो जणवयजणो य ॥ 179 ॥ समाणिऊण तेगं विसज्जिओ विजयचंदनरवइणो । तं सो साहै तत्तो य ऊसुयत्तं परिचइउं ॥ 180 ॥ चेडयपयडियमग्गो गामाग-18 रनगरपरिमंडियं वसुहं । बोलतो सो वच्चै ठाणे ठाणे पडिच्छंतो ॥ 18 ॥ रायाईन्न्मुवाय्न्न्म्न्नेग्ग्न्न्राय्राय्विण्वाई। ठावंतो भंजतो दप्पमणेगाण सुहडाण । / 182 ॥ पैनगरं पैगामं पायं जिणमंदिराई puuyNto। जिन्नाई उद्धरतो सम्माणतो समणघम्मे ॥ 183 ॥ निय-| मुखितानि । तद्विपरीतं जातं मयि जाते मम जनकयोः ॥ 174 ॥ ततो नयसारप्रमुखं मन्त्रिजनं पृष्टा सुमुहूर्ते । विमलश्रियाः पुत्रं सुलोचनं स्यापयित्वा राज्ये ॥ 175 ॥ राज्यस्य वाहकं तथा नयसार स्थापयित्वा महामन्त्रिणम् । संध्यायां प्रस्थाने स्थितो बहिः shomnmuhuute॥17|| अन्तःपुरेण सहितः कतिपयरचतुरगकरिसहस्त्रैः । संचलितवालयन् शत्यसहस्राणि लोकस्य ॥ 177 ॥ निजप्रस्थानव्यतिकरमादिष्टो नरवरेण परिकथयति । तद्वेतमेव जयसिंहनृपतये चेटको गत्वा ॥ 178 ॥ तत् श्रुत्वा स सहसा मुक्तो रोगरमृतसिक्त इव । माति नाले उनन्यपि परिजनो जनपदजनम ॥ 179 ॥ सम्मान्य तेन विसृष्टो विजयचन्दनरपतये । तत् स कथयति ततश्चोत्सुकत्वं परित्यज्य ॥ 18 ॥ चेटकप्रकटितमागों प्रामाकरनगरपरिमण्डितां वसुधाम् । अतिक्रामन् स व्रजति स्थाने स्थाने प्रतीच्छन् ॥ 181 ॥ राजादीनामुपायनमनकेगणराजराज- 1720 अवन्.. मामस्थाने स्वितो शस्यसहसाण टितवनय ॥17को गत्वा in Educa t ional i For Personal & Private Use Only ainelibrary.org
Page #351
--------------------------------------------------------------------------
________________ 250 पिउचौरंगचमसंचारपवित्तभूमिभागाए । संपत्तो सीमाए कमेण देससस सो तची ॥ 18 ॥ चेडयमुहेण एवं भयसिंहनराहिवं भणावेइ । / जह काऊण पसायं मह पच्चोणी न कायव्वा ॥ 185 / / ऐकिसदेहत्त्वाओ मग्गसमेण पुणोवि पविसु । रोगचि तयो तेणवि तं पडिबजित्तु नयरम्मि ॥ 186 / / हट्टसोहानिरोवो दिनो सचिवाउ नायरजणाणं । तेहिवि नियसत्तीए पारदो सो सबित्यरओ । / 187 ॥ तथाहि । ठाणट्ठाणनिवेसियसियचामरवत्थकुसुमरमणीयं । रमणीयरयणमालाविरइयवरवंदुरामाल ॥ 188 ॥ मालट्टालयगुरुसालमंचआरूढपोढरमणिजणं । जणसंकुलरत्यामुहपुरसुंदरिविहियवरगेयं । / 189 ॥ गेयाणुमग्गलम्गुग्गसुभगनचंतनचणीओहं । ओहावियसुरसुंदरिसुंदरिपारकलहढें ॥ 190 ॥ हघरदारविरइयमुत्ताहलरेणुसत्थियपबंध । बंधवहसुकपरिमुकलोयबासीसरवमुद्दलं ॥ 191 ॥ इय परमूसवभूयं पविसिय नयरं nivo vijycNdo। जैसीहमहारायं पणमै जणणिपि सकलत्तो ॥ 192 ॥ नियविरहतवियदेहं हरिसंबिम्बानि । स्थापयन् भञ्जन् दर्पमनेकेषां सुभटानाम् ॥ 182 ॥ प्रतिनगरं प्रतिग्रामं पायो जिनमन्दिराणि पूजयन् । बीन्युद्धरन् सम्मानयन् । श्रमणधर्मिणः ॥ 183 ॥ निजपितृचतुरङ्गचमूसंचारपवित्रभूमिमागायाम् । संप्राप्तः सीम्नि क्रमेण देशस्य स त्त्ः॥18॥ चेटकमुखेनैतज्जयसिंहनराधिपं भाणयति । यथा कृत्वा प्रसादं ममाभिगमन न कर्तव्यम् ॥ 18 ॥ अतिकृशदेहत्वाद् मार्गश्रमेण पुनरपि प्रभविष्णुः । रोग इति ततस्तेनापि तत्प्रतिपद्य नगरे ॥ 18 ॥ हदृशोभादेश्वो दत्तः सचिवाद् नागरजनानाम् । तैरपि निजशक्या प्रारब्धः स सविस्तरम् ॥ 187 ॥ स्थानस्थाननिवेशितसितचामरवत्रकुसुमरमणीयम् । रमणीयरत्नम लाविरचितवरबन्दनमालम् ॥ 1880 मालाधलकगुरुशालमञ्चारूढप्रौढरमणीजनम् । जनसंकुलरथ्यामुखपुरसुन्दरीविहितवरगेयम् ॥ 189 ॥ गेयानुमार्गलग्नोग्रसुभगनृत्यनतन्बोधम् । अधकृतसुरसुन्दरीकसुन्दरीपारम्पकलहासम् ॥ 190 ॥ हट्टगृहद्वाराविरचितमुक्ताफलरेणुस्वस्तिकप्रवन्धम् । बन्धवपशुल्कपरिमुक्ताकाशीरवमुखरम् ॥ 191 ॥ Jan Education For Personal & Private Use Only Painelibrary.org
Page #352
--------------------------------------------------------------------------
________________ 5 vi0क 1173 ॥ 251 su00 सुजलेण निव्ववेतोब । आलिंगिय निवसंत घराए सिंहासणे ठवै ॥ 19 ॥ अनोत्रममंदाणंदमंदिरा जाव ठति खणमेगं । रोमंचं चियगत्ता ता समयनिवेयओ पदै ॥ 194 ॥ अवगाहिऊण जलहिलहिं उदयायलम्मि अब्भुदयं । वियसावियकमलवणो सब्बुवरिठिओ रवी जयै ॥ 195 ॥ समयाणुगयं वयणं सरिसं निवविजयचंदचरियस्स । पढियंति कणयलक्खं दावै बंदिस्स नरनाहो ॥ 196 ॥ एत्तो य सावरहि विनच जिणहरेसु सव्वेसु । ण्हवणवलिपूयपभिंड निप्पन जं जहा इंढें ॥ 197 ॥ आसने जिणभवणे देवे । वंदति दोवि नरनाहा । मंडारियं भणति य अट्ठवि अट्टाहियादिवसे ॥ 198 ॥ मग्गंति सावया जं दव्वं घणसारघुसिणमाईयं । दावंति । यजं किंचिवि तत्थ विलंबो न कायन्चो ॥ 199 ॥ समयमहोयहिमूरीण पायकमलं नमंसिउं इंति । नियभवणे भुजंति य सपरियणा परमपीईए ॥ 20 ॥ अह पत्यावे काहओ सुयवुत्तो निवस्स पुढेण । मैधणसचिवण तओ जयसिंहनिवो भणइ तणयं ॥ 201 ॥ तै इति परमोत्सवमूतं प्रविश्य नगरं नृपो विजयचन्द्रः । जयसिंहमहाराज प्रणमति जननीमपि सकलत्रः ॥ 192 ॥ निजविरहतप्तदेहं हर्षाश्रुजलेन निर्वापयन्निव । बालिय निवसन्तं धरायां सिंहासने स्थापयति ॥ 193 ॥ अन्योन्यममन्दानन्दमन्दिराणि यावत्तिष्ठन्ति क्षणमेकम् । रोमाश्वाचितगात्रास्तावत्समबनिवेदकः पठति ॥ 19 ॥ अवगाव जलधि लब्ध्वोदयाचलेऽभ्युदयम् । विकासितकमल(ला)वनः सर्वस्योपरिस्थितो रविर्जयति ॥ 19 ॥ समयानुगतं वचनं सदृशं नृपविजयचन्द्रचरितस्य । पठितमिति कनकलक्षं दापयति बन्दिने नरनाथः ॥ 196 ॥ इतश्च श्राव कैविज्ञापितं जिनगृहेषु सर्वेषु । स्नपनबलिपूजाप्रभृति निष्पन्नं यद् यथेष्टम् ॥ 197 ॥ आसन्ने जिनभवने देवान् वन्देते द्वावपि नरनाथौ । भायाण्डागारिक मणतश्च अष्टाप्यष्टाहिकादिवसान् ॥ 198 ॥ मार्गयन्ति श्रावका यद् द्रव्यं धनसारघुसणादिकम् । दापयन्ति च यत् किञ्चिदपि तत्र ॥ विलम्बो न कर्तव्यः ॥ 199 ॥ समयमहोदधिसूरीणां पादकमकं नमस्यित्वैतः । निजभवने भुनाते च सपरिजनौ परमप्रीत्या ॥ 200 ॥ atha BANGBROSAG0000www COM 000000000000 173 / Main Educ a tional For Personal & Private Use Only Mainelibrary.org
Page #353
--------------------------------------------------------------------------
________________ VaaOLGAOMGWAND 252बच्छ ! पुहपालणभरपरणधुरंपरम्मि निश्चितो । पुलपुरिसाणुचित्रं संपइ मग पकज्जामि ॥ 202 ॥ तो विजयचंदराया उद्वेजे जणयपायवीदम्मि । विणिवेसिउत्तिमंगो सगम्गयं भणइ पसिऊण ॥ 20 ॥ परिसाई कवि नियपायकमलरेणए मम भालयलं । ताय ! पविचीकाऊं उचियपि इमं विहेयव्वं ॥ 204 ॥ एवमसग्गहपरमवि पुत्तं संबोहिऊण जुत्तीहिं । पीइमईए सहिओ कैवयसामंतमंतिजुओ ॥ 205 ॥ उच्छप्पणापुरस्सरमणकज्जायरियपायमूलम्मि । गिम्हवि दिक्खं विहिणा. नरनाहो मोक्खमणुपत्तो ॥ 206 ॥ सिरिविजयचंदराया पयाउ पालेइ परमनीईए । जिणभवणभूसिय विसयमप्पणो कुणै सव्वंपि ॥ 207 ॥ नेय मंदेणं मरई कोइ तिरिओ अहव मणुओ वा। सारीण चेव मारो दंडो छत्ताण तचिसए ॥ 208 ॥ अट्ठमि चउद्दसीए अमावसाए य पुचिमाएवि । गिण्हेइ पोसहं सो परमं वेरग्गमावत्रो ॥ 209 ॥ वह कहवि करं गिण्हइ जह तं दिन्नं मुणंति न पयाओ । सावयजण तु सव्वं अकरं चिय सव्वहा प्रस्तावे कथितः सुतवृत्तान्तो नृपाय पृष्टेन । मतिधनसचिवेन ततो जयसिंहनृपो भणति तनयम् ॥ 201 ॥ त्वयि वत्स ! पृथिवीपालनभरधरणधुरन्धरे निश्चिन्तः । पूर्वपुरुषानुचीर्ण संप्रति मार्ग प्रपद्ये ॥ 202 ॥ ततो विजयचन्द्रराज उत्थाय जनकपादपीठे । विनिवेशितोत्तमाङ्गः सगद्गदं भणति प्रसद्य ॥ 203 ॥ वर्षाणि कत्यपि निजपादकमलरेण्वा मम भालतलम् । तात ! पवित्रीकृत्योचितमपीदं विधातव्यम् ॥ 204 ॥ एवमसैहपरमपि पुत्रं संबोध्य युक्तिभिः । प्रीतिमत्या सहितः कतिपयसामन्तमन्त्रियुतः ॥ 20 ॥ उत्सर्पणापुरस्सरमनवद्याचार्यपादमूले । गृहीत्वा दीक्षां विधिना नरनायो मोक्षमनुप्राप्तः ॥ 206 ॥ श्रीविजयचन्द्रराजः प्रजाः पालयति परमनीत्या । जिनभवनभूषितं विषयमात्मनः करोति सर्वमपि ॥ 207 ॥ न च मान्येन मियते कोऽपि तिर्यगथवा मनुजो वा । शारीणामेव मारो दण्डश्त्राणां तद्विषये ॥ 208 / / अष्टम्यां चतुर्द 15स. विवर्मदेणं चिवमा Educ a nel For Personal & Private Use Only Alinelibrary.org
Page #354
--------------------------------------------------------------------------
________________ 0ca0 // 12:921 Jain Educa 253 कुणै ॥ 210॥ कल्लाणाइदिणेसुं सव्वत्यवि सावएहिं जिणभवणे । जिणमज्जणाई कारै सयंपि समयम्म जाइ तहिं ॥ 211 ॥ इय बच्चते काले कमलसिरी पसवर पुत्तं । नामेण विजयसेणं कलापहिं सुधम्मिट्ठे ॥ 212 ॥ अह अन्नया नरिंदो पासायसिरम्मि कमलसिरिसहिओ । जा अच्छा ता पेच्छा पञ्चासनम्मि पासाए ॥ 213 ॥ बुड्ढनरमिहुणमेगं रैकलहपरव्वसं पडियदसणं । अच्चत । जंपतं निल्लज्जं सज्जियागंगं ॥ 214 ॥ कंपंतसव्वगतं तणुसिरभूपलियरोमचिहुरचयं । अवनमियपिट्ठदेसं घुलंतमुहलालदुप्पिच्छं ||| 215 ॥ तं दंसि भणइ पियं विसयपिवासा न जाव अम्हेवि । एवं विनडै सुंदरि ! ता मुच्च रूचौ तुहेयं ॥ 216 ॥ देवी पभण विसयासेवार जरा किमेसिमाणीया । जं देवो इय जंपइ, कंपइ एएण मह हिययं ॥ 217 ॥ कयसुकयदुक्कयाणं एयं चिय अंतरं मस्साणं । बिसयाण संपत्ती एगेसिं नेय अन्नेसिं ॥ / 218॥ किश्च । सव्वेवि दुक्खभीरू सव्वेवि सुहेसिणो फुडं जीवा । ता एयावश्याममावास्यां च पूर्णिमायामपि । गृह्णाति पौषधं स परमं वैराग्यमापन्नः ॥ 209 ॥ तथा कथमपि करं गृह्णाति यया तं दत्तं जानन्ति न प्रजाः । श्रावकजनं तु सर्वमकरमेव सर्वथा करोति ॥ 210 ॥ कल्याणादिदिनेषु सर्वत्रापि श्रावक जनभवने । जिनमज्जनादि कारयति स्वयमपि समये याति तत्र ॥ 211 ॥ इति व्रजति काले कमलश्रीः प्रसूते पुत्रम् । नाम्ना विजयसेनं कलाप्रकृष्टं सुधर्मिष्ठम् ॥ 212 ॥ अथान्यदा नरेन्द्रः प्रासादशिरास कमलश्री सहितः । यावदास्ते तावत् पश्यति प्रत्यासन्ने प्रासादे ॥ 213 ॥ वृद्धनरमिथुनमेकं रतिकलह परवशं पतितदशनम् । अत्यन्तं । जल्पन्निर्लज्जं सम्मितानङ्गम् ॥ 214 ॥ कम्पमानसर्वगात्रं तनुः शिरोभ्रूपलितरोमचिहुरचयम् । अवनतपृष्ठदेशं घूर्णमान मुखलालादुर्दर्शम् ॥ 215 ॥ तद्दर्शयित्वा भणति प्रियां विषयपिपासा न यावदस्मानपि । एवं विनाटयति सुन्दरि । तावन्मुच्यतां रुच्यतां तवैतत् ॥ 215 ॥ देवी प्रभणति विषयासेवया जरा किमनयोरांनीता । बद्देव इति जल्पति, कम्पत एतेन मम हृदयम् ॥ 217 ॥ कृतसुकृतदुष्कृतानामेतदेवान्तरं मनुष्याणाम् । [ For Personal & Private Use Only vi0ka0 // 174 // jainelibrary.org
Page #355
--------------------------------------------------------------------------
________________ 254 त्यगय मिहुणमिणं इस पयतं ॥ 219 ॥ विसयासेवाए सुहं साई पयवहावि नाह्स्स्। कह दामिमं माया विसएस परमहा बुद्धी ? ॥ 220 ॥ नरपतिरुवाच । दसणनाणमणंतं विरियमणतं तदा सहमणतं । परमत्येण सरूवं जीवाण इम, तहावि इमे ॥ 221 ॥ विसयपिवासापामाकयत्थिया इह भवे अणाइम्मि । संपायणत्यमेसि विसयाण सहति दुक्खाई ॥ 222 ॥ जायंति पुण तहाविहकम्माउ इमे कयावि कस्सावि । दालिदुहटाणं अमेसि जाइ पुण जम्मो ॥ 22 ॥ तो तेसिं परिभोगे कंडूकंडूयणेच सुहलेस । मुंजतो बहु । मनै विसयपिवास पयति ॥ 224 ॥ अह कहवि धणाभावे पणइणिविरहेण हुति नो विस्या। तो तच्चितासल्लियहियो दुख । गमै कालं ॥ 225 / / उक्तंच "अमाप्ताः संकल्पैः प्राप्ता दपेण चिन्तया विरहे । त्वरयन्ति ज्वरयन्ति कशयन्ति प्राणिन विस्स्याः॥" नय समै विसयतण्हा चिरंपि संसेविएसु विसएसु । ऐसयममोहरेसुवि विसेसओ वड्दए गिद्धी ॥ 226 ॥ उक्तं च:| विषयाणां संप्राप्तिरेकेषां नैवान्येषाम् ॥218॥स्र्वेऽपि दुःखभीरवः सर्वेऽपि सुखैषिणः स्फुटं जीवाः । तस्मादेतदवस्थागत मिथुनमिदमिति प्रवर्तमानम् ॥ 219 ॥ विषयासेवायां सुखं कथयति प्रकटं तथापि नाथ्स्य्। कयं दृष्टेदं जाता विषयेषु पराङ्मुखा बुद्धिः? ॥ 220 ॥ दर्शनज्ञानमनन्तं वीर्यमनन्तं तथा सुखमनन्तम् । परमार्थेन स्वरूपं जीवानामिदम्, तथापामे ॥ 221 ॥ विषयपिपासापामाकदर्थिता इह भवेऽनादौ । संपादनार्थमषां विषयाणां सहन्ते दुःखानि ॥ 222 ॥ जायन्ते पुनस्तथाविधकर्मण इमे कदापि कस्यापि । दारिद्रयदुःखार्तानामन्येषां याति पुनर्जन्म ॥ 223 ॥ ततस्तेषां परिमागे कण्डूकपड्यन इव सुखलेशम् । मुजानो बहु मन्यते विषयपिपासा प्रवर्तमानाम् ॥ 224 ॥ अथ कथमपि धनाभावे प्रणयिनीविरहेण भवन्ति नो विस्स्याः। ततस्तचिन्ताशस्थितहृदयो दुःखं गमयति कालम् ॥ 22 ॥ नच शाम्यति विषयतृष्णा चिरमपि संसेवितेषु Jain Education Intematonal For Personal & Private Use Only Sinelibrary.org
Page #356
--------------------------------------------------------------------------
________________ 2-53 su0ca0 / 1761 डोओ '" न जातु कामः कामानामुपभोगेन शाम्यति । हक्विआ कृष्णक्त्मेंव भूय एवाभिवर्धते ॥ " वि.क. विसयपिवासा य इमा रागो अणुकूलएसु विसएसु । पडिक्लेसु दोसो जीवाणं मोहवसयाणं ॥ 227 ॥ रागद्दोसा य पुणो कम्मरस निबंधणं धुवं इंति । कम्मोदएण जीवो पावै दुक्खं भवे घोरं ॥ 228 ॥ एवं विसयपिवासा इहपरलउब्भवाण दुक्खाण । परमं कारणमेसा य जोवणे मंदसचेहिं ॥ 229 ॥ नो निज्जेउं सक्का, इमं तु वुड्दपि पिहुणमेयाए । एवं वियारबहुलं विहियं तो तेणिमं भणिय ॥ 230 ॥ जिणवयणगभियं विजयचंदपिययमपयंपियं एयं । सोऊणं कमलसिरी सप्पणयं भणइ वयणमिणं ॥ 23 ॥ मुहरयाए पिययम ! पयंपियं अप्पियं मए तुम्ह । तं पसिऊण स्वमिज्जौ कुणिमो धम्मुज्जमं परमं ॥ 23 ॥ तो विजयचन्दराया जेट्टसुयं विजयरायनामाणं । उवि रज्जे गिण्हइ विहीए दिक्खं सुगुरुमूले ॥ 233 / / कमलसिरीपभिईहिं अंतेउरियाहि तह य मंतीहि । सामंतेहिवि केहिचि सहिओ ऐमहविभूईए ॥ 234 ॥ गहिऊण दुविहसिक्खं वरिसते केवलीवि होऊण । सासयसोक्खं पत्तो सम्मेए विषयेषु । अतिशयमनोहरेष्वपि विशेषतो वर्धते गृद्धिः ॥ 226 ॥ विषयपिपासा चेयं रागोऽनुकूलेषु विषयेषु । प्रतिकूलेषु द्वेषो जीवानां मोहवशगानाम् ॥ 227 ॥ रागद्वेषौ च पुनः कर्मणो निबन्धनं ध्रुवं भवतः 1 कोंदयेन जीवः प्रामोति दुःखं भवे घोरम् ॥ 228 ॥ एवं विषयपिपासेहपरलोकोद्भवानां दुःखानाम् । परमं कारणमेषा च यौवने मन्दसत्त्वैः ॥ 229 ॥ नो निजेतुं शक्येदं तु वृद्धमपि मिथुनमेनया । एवं विकारबहुलं विहितं ततस्तेनेदं मषितम् । / 230 ॥ जिनवचनगर्मितं विजयचन्द्रप्रियतमप्रजाल्पितमेतत् । श्रुत्वा कमलश्रीः सप्रणयं मणति वचनमिदम् ॥ ॥ 231 ॥ यद् मुखरत्या प्रियतम ! प्रजल्तिपमपियं मया युस्स्माभिः। तत्प्रसद्य क्षम्यतां कुर्मो धर्मोघमं परमम् ॥23॥त्तो विजयचन्द्रराजो न्येष्ठसुतं विजयराजनामानम् |स्थाप्यित्वा राज्ये गृह्णाति विधिना दीला सुगुरुमूले॥233॥ कमलश्रीममतिभिरान्तःपरिकीमिस्तया च म्न्त्रिभिः। R175 ॥ a Jain Eau de l For Personal & Private Use Only N ainelibrary.org
Page #357
--------------------------------------------------------------------------
________________ Jain Educa panvayavarammi || 235|| 256 national // iti स्थूलप्राणातिपातनिरतिचारप्रथमानुव्रत फलदृष्टान्ते विजयवन्द्रनरेश्वर कथानकं समाप्तम् ॥ सामन्तैरपि कैश्चित्सहितोऽतिमहाविभूत्या ॥ 234 ॥ गृहीत्वा द्विविषशिक्षा क्वान्ते केवल्यपि मूत्वा । शाश्वतसौख्यं प्राप्तः sammete parvatavare // 235 // -agen For Personal & Private Use Only jainelibrary.org
Page #358
--------------------------------------------------------------------------
________________ 10ca0 | 176 / Jain Educa 257 niravekkho दुट्टमणो तिरियाईणं करेइ जो बंध । सो पावर बंधवहं जह पच बंधुराएण ॥ 1 ॥ तथाहि । अत्थि पुरं पोराणं पड । मिणिसंडंव पडमिणीसंडं । सुविचित्तपत्तकलियं परमावासं सुवाणिययं ॥ 2 ॥ तत्यत्थि अत्यिजणवंछियत्थसंपाडणिकदुल्ललिओ । घणौन्च घणो सेट्ठी भज्जा तस्सत्थि बंधुमई ॥ 3॥ ताणं च परोप्परनेहनिब्भरं विसयसोक्खनिरयाणं । वच्चा कालो अकलियदुहाण घणधन्न कलियाण ॥ 4 ॥ केवलमवच्चदुक्ख सल्लै हियए परोप्परं ताणं । किं विहवेणम्हाणं कुलकेउसुपुत्तर हियाणं 1 ॥ 5 ॥ इय चिताजुत्ताणं ताणं वच्चति वासरा विरसा । अह अन्नया कयाई बन्धुमई नियघरदुवारे ॥ 6 ॥ जा चिट्ठा ता पेच्छर कस्सइ गाहा। वैस्स गहवइणी । धूलिधुरुंडियपुत्तेर्हि परिगया चितए तत्तो ॥7॥ धन्ना एसा महिला जा एवं अत्तए रमावेइ । ऐमंजुमम्मणुल्लाविरी वाणीए सुहाए ॥8॥ एक्कं धरई कडीए बीयं इत्थंगुलीए संलग्गं । तैयाओ य चउत्थं रुटं संभासए एवं ॥9॥ आगच्छ निरपेक्षो दुष्टमनास्तिर्यगादीनां करोति यो बन्धम् । स प्राप्नोति बन्धवधं यथा प्राप्तं बन्धुराजेन ॥ 1 ॥ अस्ति पुरं पुराणं पद्मिनीषण्डमिव पद्मिनेओषण्डम् । सुविचित्रपा ( प )त्रकलितं पद्मावासं सुवाणिज ( पानीय) कम् ॥ 2 ॥ तत्रास्त्यर्थिजनवान्छितार्थसंपादनैकदुर्ललितः । धनद इव घनः श्रेष्ठी मार्या तस्यास्ति बन्धुमती ॥ 3 ॥ तयोश्च परस्परस्नेहनिर्भरं विषयसौख्यनिरतयोः । व्रजति कालोऽकलितदुःखयोधर्नधान्यकलितयोः ॥ 4 ॥ केवलमपत्यदुःखं शल्यति हृदये परस्परं तयोः । किं विभवेनावयोः कुलकेतुसुपुत्ररहितयोः 1 ॥ 5 ॥ इति चिन्तायुक्तयोस्तयोर्यजन्ति वासरा विरसाः । अथान्यदा कदाचिद् बन्धुमती निजगृहद्वारे ॥ 6 ॥ यावतिष्ठति तावत्पश्यति कस्यापि गाथापतेर्गृहपनीम् । धूलिधूसरित पुत्रैः परिगतां चिन्तयति त्त्ः॥ 7 ॥ धन्येषा महिला यैवमात्मजान् रमयति । अतिमन्जुमन्मनोल्लापनशीलय वाण्या सुखदया ॥ 8 ॥ एकं धरति कयां द्वितीयं हस्ताङ्गुलौ स्ण्ल्ग्न्म्। तृतीयाच्च चतुर्थ रुष्टं संभाषत एवम् ॥ 9 ॥ आगच्छ वत्स ! अम्बा For Personal & Private Use Only baM0ka0 | |||176 // jainelibrary.org
Page #359
--------------------------------------------------------------------------
________________ 256 4000000 वच्छ ! अंबा जं जंपइ तं करेह किं बहुणा! / गिण्डसु अंश्यजंबुयफलाई जणणीए दितीए ॥ 10 ॥ इय बहुडिंभजुयाए चरियं । ठूण तीए म्हिलाए। अप्पाणं निंदती पत्ता गेहस्स मज्झम्मि ॥ 11 ॥ चितेइ अहं जणिया एक्कच्चिय भेदभाइणी विहिणा । एक्कंपि पुत्तभंडं जीए पमूर्य न पावाए ॥ 12 ॥ जम्मो निरत्थौ तीए जीए महिलाए मम्मणुल्लविरो । रमिऊण धूलिधवलो पुचो नारुहै अंकम्मि ॥ 13 ॥ अनन्त्रकज्जवैयररविकिरणकयत्थियं हिययकुमुयं । ऊसरै नबरि मणुयाण तणयमुहयंदसच्चवणे ॥ 14 ॥ दोगच्चपि न नज्जइ न गणिज्जइ आवईवि ऐगर्3हई । हिययस्स निव्वुइकरो जाण सुओ गुणगणाहारो ॥ 15 ॥ इय तणयाभावसमुभवण असुहेण मिया संती । दिट्ठा सिविणणं परम्मुहा सयलकज्जेसु ॥ 16 ॥ हिमदड्ढकमलिणी इव दीससि किं सुयणु ! पुच्छिए तेण । सा काइ तस्स पुचामावदुई तो घणो भणइ ॥ 17 ॥ मा होसु ऊसुयमणा धणियं भत्तीए घणयजक्खमहं । आराहिऊण यन्जल्पति तत्कुरु किंबहुना । गृहाणाम्रजाम्बवफलानि जनन्या ददत्या ॥ 10 ॥ इति बहुडिम्भयुक्तायाश्चरितं दृष्टा तस्या महिलायाः । आत्मानं निन्दन्ती प्राप्ता. गेहस्य मध्ये ॥ 11 ॥ चिन्तयत्यहं जनितकैव मन्दभागिनी विधिना । एकमपि पुत्रभाण्डं यया प्रसूतं न पापया : / ॥ 12 ॥ जन्म निरर्थक तस्या यस्या महिलाया मन्मनोल्लपिता |र्न्त्वा धूलिधवलः पुत्रो नारोहत्यके ॥ 13 ॥ अन्यान्यकार्यव्यतिकररविकिरणकर्थितं हृदयकुमुदम् । उल्लसति केवलं मनुजानां तनयमुखचन्द्रदर्शने ॥ 14 ॥ दौर्गत्यमपि न ज्ञायते न गण्यत आपदप्यतिगुर्वी । हृदयस्य निवृतिकरो येषां सुतो गुणगणाधारः ॥ 15 ॥ इति तनयाभावसमुद्भवनासुखेन दाआवता सन्ती । दृष्टा श्रेष्ठिधनेन पराङ्मुखा सक। लकार्येषु ॥ 16 ॥ हिमदग्धकमलिनीव दृश्यसे किं सुतनु ! पृष्टे तेन । सा कथयति तस्मै पुत्राभावदुःखं ततो धनो भणति ॥ 17 ॥ मा भवोत्सुकमना बाद मक्त्या धनदयक्षमहम् । आराध्य विधिना तुभ्यं पुत्रं दापयिष्यामि ॥ 18 ॥ सप्तदिनाभ्यन्तरं तस्मान्मा प्रमदाक्षि ! kheda .6000 Shin Educati o nal For Personal & Private Use Only OINjainelibrary.org
Page #360
--------------------------------------------------------------------------
________________ su0ca0 178 259 विहिणा तह पुत्री दावैस्सामि ॥ 18 ॥ सचदिणभिंतरओ ता मा पमयच्छि ! खेयमुव्वहसु । इय बुत्तुं संझाए धसिट्टी पूइर्ड जक्ख ॥ 19 ॥ परिमुक्कसयलकज्जो तन्भवणे ठाइ निरसणो ताव । जा सत्तमिया रयणी ता जक्खो भणइ पञ्चक्ख ॥ 20 ॥ होही तुहर लहु पुत्तो, महापसाउत्ति भणिय नमिऊण । जक्खस्स पायकमलं संपत्तो नियगिहे सिट्टी ॥ 21 ॥ जक्खाएसं सव्वं कहेइ भजाए सा। य संतुट्ठा । बंधै गठिं भणइ य एवं चिय हौ एयति ॥ 22 ॥ तो पच्छिमम्मि जामे बंधुमई पासए सुमिणयम्मि । नियवयणे पविसंतं नारंग जणियगुरुरंग ॥ 23 ॥ उठेउं सा साहै पइणो तत्तो विमंसिउं सम्मं । तेणवि तणओ होहित्ति साहियं सा य परितुवा ॥ 24 ॥ तदिवसजायगन्मा पसवै समए मणोरमं पुत्तं । पत्तम्मि वारसाहे दिन्नं नाम इमं तस्स । / 25 / / जणएहिं बंधुराआत्ति लच्छिविच्छडओ तो कमसो । अहिगयकलाकलावो संपत्तो जोवणं सोवि ॥ 26 ॥ अह केणवि कज्जेणं धणसेट्ठी ब्ण्धुराय्प्रिक्लिओ। संपत्तो उज्जाणे जणमणआणंदणभिहाणे ॥ 27 ॥ तो पेच्छइ तत्य मुणिं देसतं सुगैपच्चलं धम्मं । भव्वाण हियट्ठाए उवविट्ठो सोवि मुद्बह । इत्युक्त्वा संध्यायां धनश्रेष्ठी पूजयितुं यक्षम् ॥ 19 ॥ परिमुक्तसकलकार्यस्तद्भवने तिष्ठति निरशनस्तावत् । यावत्सप्तमी रजनिस्तदा । यक्षो भणति प्रत्यक्षम् ॥ 20 ॥ भविष्यति तव लघु पुत्रो महाप्रसाद इति भाणत्वा नत्वा । यक्षस्य पादकमलं संप्राप्तो निजगृहे श्रेष्ठी ॥ 21 ॥ यक्षादेशं सर्वं कथयति मार्यायाः सा च संतुष्टा । बध्नाति प्रन्धि मणीत चैवमेव भवत्वेतदिति ॥ 22 ॥ ततः पश्चिमे यामे बन्धुमती पश्यति स्वप्ने । निजवदने प्रविशद् नारङ्गं जनितगुरुरङ्गम् ॥ 23 ॥ उत्थाय सा कथयति पत्ये ततो विमृश्य सम्यक् । तेनापि तनयो भविष्यतीति कवितं सा च परितुष्टा ॥ 24 ॥ तदिवसजातगर्मा प्रसूते समये मनोरमं पुत्रम् । प्राप्ते द्वादशाहे दत्त नग्मेदं तस्य ॥ 25 ॥ जनकाभ्यां बन्धुराज इति खल्मीविस्तरतस्ततः क्रमशः । अधिगतकलाकलापः संप्राप्तो बोक्नं सोऽपि ॥ 26 ॥ अथ केनापि कार्येष घनश्रेष्ठी बन्धुराजपरिकलितः । / 177) Jan Educati o nal For Personal & Private Use Only Olinelibrary.ore I
Page #361
--------------------------------------------------------------------------
________________ 260 निसुन्नेइ-1॥28॥ यया |बाह्च्रिक्ल्कुस्ल्विते. नर मुक्खगणि, सयलकलाई सुपवितनदयकल जाहं मणि । संनमकल ता तवकल वरविवाणकल, जे इय कला हुन याहिं ते नर नणु विगल ॥ 29 ॥ छईसण छमबै पासंडई, अवरुष्परुवि न मच्छर । छाई । ताई न दुसइ कोई अहिंसा, तो तमणुट्ठह म कुणह हिंसा ॥ 30 ॥ जो सद्धम्मासाए गहेइ कुहम्मु नरु, पच्छसावदवेण सु । डाइ जेम्व तरु । जो वेरुलिउ किरेविणु गिन्है कायमणि, सो जाणग जाणाविउ बहु तप्पेइ मणि ॥ 31 ॥ न जडकलावु न बकलचीरई, न मंडणुन खालपुं नीरई । एयाइ सोहि करंति न पावई, जह दय थावरजंगमजीवहं ॥ 32 ॥ इच्चाइदयागुणगणमायने मुर्णिदपासम्मि । विहिणा तसवहविरई पडिवना बंधुराएण ॥ 33 ॥ जो एयं पडिवज्जइ वज्जइ सा बंधएमुहाइयारे । इय कहिए मुणि-| वयणा पडिवज्जइ तेवि तह चेव ॥ 34 ॥ धणसेटिणा पवनो सावयधम्मो दुवालसविहोवि । पणमे मुनिनाई मट्ठाणं जंति ते दोवि संप्राप्त उद्याने बनमनानन्दनामिधाने ॥ 27 ॥ ततः पश्यति तत्र मुनि दिशन्तं युगतिप्रत्यलं धर्मम् । भव्यानां हितार्थमुपविष्टः सोऽपि शृणोति ॥ 28 ॥ द्वासप्ततिकलाकुशा अपि ते नरा मूर्खगणे, सकलकलासु सुपवित्रा न दयाकला येषां मनसि । संयमकला तथा तपःकला वरविज्ञानकला, ये इति कलाः खलु न जानन्ति ते नरा ननु विकलाः ॥ 29 ॥ षड् दर्शनानि षण्णवतिः पारुण्डानि, परस्परमपि न मत्सरं मुश्चन्ति । तेषां न दूषयति कोऽप्यहिंसां, ततस्तामनुतिष्ठत मा कुरुत हिंसाम् ॥ 30 ॥ यः सद्धर्माशया गृह्णाति कुधर्म नरः, पश्चात्तापदवन स दबते यथा तरुः । यो वैडूय विकाय गृह्णाति काचणिं, स ज्ञायको ज्ञापयिता बहु तपति मनसि ॥ 31 ॥ न जटाकलापो न वस्कलचीईई वराणि, न मगडनं न क्षालनं नीरेण । एतानि शुद्धिं कुर्वन्ति न पापानां, यथा दया स्थावरजङ्गमजीवानाम् ॥ 32 ॥ इत्यादिदयागुणगणमाकर्ण्य मुनीन्द्रपार्थे । विधिना प्रसवषविरतिः प्रतिपन्ना ब्न्धुराजेन्॥33॥ य एता प्रतिपयेत वर्जयेत् स बन्धप्रमुखातिचारान् । iti kathita - - - - - --- DON Main Educatie For Personal & Private Use Only 11 211 elibrary.org
Page #362
--------------------------------------------------------------------------
________________ 260 1020 IICOT. 178 // 35 // जीवदयं कुव्वंतो सविसेस बंधुरायवणिपवरो । पंचहि मज्जाहिं समं कीलै दोगुंदुगसुरोव्व ॥ 36 ॥ यह अभया कयाई केणई मिचेण साहियं तस्स । जह अन्ज जोगनंदी उज्जाणे जोगिओ पत्तो ॥ 37 ॥ जो नियगुणगणधवलो भुमुल्ल्म्ह्ल्ल्मोतिय्स्रीए। कंठगयाए रेहै हिमवंतगिरिव गंगाए ॥ 38 ॥ ता दट्टव्वो एसो अणेगाच्छेरयाण कुलभवणं । दट्ठव्वदंस चिय नयणाण फलं बुद्दा विति ॥ 39 ॥ ता काऊण पसायं वल्लह ! तस्संतियम्मि ब्च्चामो। पेच्छामो अच्छरियं किंचिवि आगिढिमाईयं ॥ 40 ॥ एवं houtti to Aruhiya rahammi te गया तत्थ । कप्पूरप्पभिईहिं कार से गरुयमुवयारं ॥ 41 ॥ उवविट्ठा नमिऊ बहुओ कोलाहलेण पुर्लोओ। मिलिओ सोवि हुदक्खइ बहुकौपमंततंताई ॥ 42 ॥ नियनियठाणम्मि गए लोए तह चेव फज्जुवासेइ । सेद्विसुयबंधुराओ तनिणयावजियो जोई ॥ 43 ॥ पुज्वपसाहियचेडयमझाओ भणइ चेडयं एगं । जंभणइ बंधराओ मया तर ते विहेयन्वं मुनिवचनात्परिवर्जयति तानपि तथैव ॥3॥dhnshresstthinaa प्रपन्नः पावकधमों द्वादशविधोऽपि । प्रणम्य मुनिनाथं स्वस्वानं बातस्तो द्वावपि ॥ 35 ॥ जीवदयां कुर्वन् सविशेष बन्धुराजवणिक्प्रवरः । पञ्चमिर्यामिः समं क्रीडति दोगुन्दुकसुर इव ॥ 36 ॥ अथान्यदा कदाचिकेनचिद् मित्रेण कथितं तस्मै । बबाऽव योगनन्धुधाने योगी प्राप्तः ॥ 37 ॥ बो निज्गुन्न्ग्न्न्व्लोभुमूल्य्म्हामौक्तिक्माल्या। कण्ठगतया राजति हिमव। द्विरिरिव गाया ॥ 38 ॥ तस्माद द्रव्य एषोऽनेकाश्चर्याणां कुखमवनम् । द्रष्टव्यदर्शनमेव नयनयोः फलं बुधा जुवन्ति ॥ 39 ॥ तस्मात् कृत्वा । प्रसाद वल्लभ ! तस्यान्तिके बजावः । श्वाव माश्चर्य किन्दिप्याकृष्ट्यादिकम् ॥ 10 ॥ एवं भवत्विति तत भाव रखे तो गतो तत्र । कपरप्रभृतिभिः कृत्वा तस्य गुरुमुपनारम् । / 41 ॥ उपविष्टौ नता बहुः कोगहन पुरलोकः । मिलितः सोऽपि खलुवति बहुकौतुकमस्वतन्त्रादि ॥ 12 ॥ निजनिवस्थाने मते के संबवा पर्युपास्ते । डिसववन्धुराजस्तद्विनवावर्जितो योगी ॥ 13 ॥ पूर्वप्रसाधितचेटकमध्याद् ete0000 178 JainEducIRE For Personal & Private Use Only INw.sainelibrary.org
Page #363
--------------------------------------------------------------------------
________________ 262 // 44 // बभणे बंधुरायं एसो अट्ठमिचौदसीसु तए । तप्येवम्बो मज्जेण इव परज्जित्तु से बचणं ॥45 ॥ नविऊन बंधुराओ तं पुच्छिय निर्यागहम्मि संपतो । कुणै गुणिकहियधम्मं जोगियचवणं च तो सोचि ॥ 46 ॥ जोवि न बहै वयणे जो नवि दिनंपि पत्थिओ देइ । जोवि हु करेइ गव्वं दुव्वयणं बाबि भासे ॥ 47 ॥ तं तंपि हु बंधावर चेडयचरडाउ गाढवंधेहिं । अद्विबंधनेर्हि to loo tassa भयभीओ ॥ 48 ॥ चिट्ठा सयावि एवं च वैयरं जाणिउं मनै ज्ञ्नो। तुह पुव्वएहि बद्धावि मोइया कोबि नवि बद्धो ॥ 49 ॥ पढमवयस्सइयारो पढमो एसो गुरूहि तुह कहिओ । ता तं सयमंगीकयमेवं कह वच्छ ! मैलेसि ? ॥ 50 ॥ बद्धविमुको कोबि हु बेरवसा केणविप्पयारेण । अत्रयरह तुह सरीरे इय अधीर दहै मह हिययं ॥ 51 ॥ तथा । जै मन्नसि मह वयणं जै मन्नसि गुरुवयणं जिणमयं च । तावच्छ ! तुच्छचरियं वज्जसु जीवाण बंधदुरं ॥ 52॥ सुवणगुरुणोवैहं जीवदयानिम्मलं वयं गहिरं । भजंति जंतुसं|मति चेटकमेकम् । यद् भणति बन्धुराजः सदा त्वया तद्विधातव्यम् ॥ 44 ॥ प्रभणति बन्धुराजमेषोऽष्टमीचतुर्दश्योस्त्वयां । तर्पितव्यो । मद्येनेति प्रपद्य तस्य वचनम् ॥ 45 ॥ नत्वा बन्धुराजस्तं पृष्ट्रा निजगृहे संप्राप्तः । करोति मुनिकथितधर्म योगिवचनं च ततः सोऽपि ॥ 46 ॥ योऽपि न वर्तते बचने यो नापि दत्तमपि प्रार्थितो ददाति । बोऽपि खलु करोति गर्न दुर्वचनं वापि भाषते ॥ 47 ॥ तं तमपि स्वल बन्धयति चेटकचरटेन गाढबन्धैः । अदृष्टवन्धनस्ततो लोकस्तस्य भयभीतः ॥ 48 ॥ तिष्ठति सदाप्येवं च व्यतिकर ज्ञात्वा भवति जनकः । तव pUrva'jairbaddhA अपि मोचिताः कोऽपि न तु ब्द्ध्ः॥ 49 ॥ प्रथमत्रतस्यातिचारः प्रथम एष गुरुभिस्त्वां कथितः । तस्मात्त्वं स्वगमङ्गीकृतमेवं कथं वत्स ! | मलिनयसि ? ॥10॥ बद्धविमुक्तः कोऽपि खठु बैरवशात्केनापि प्रकारेण । अवतरेत् तब शरीर इत्यधृतिर्दहति मम हृदयम् ॥ 11 ॥ यदि मन्यसे मम वचनं यदि मन्यसे गुरुबचनं जिनमतं च । तदा वत्स ! तुच्छचरितं वर्जय जीवानां बन्धदुःखम् ॥ मुवनगुरुपोपदिष्टं जीवदयानिर्म For Personal & Private Use Only elibrary.org
Page #364
--------------------------------------------------------------------------
________________ su00 (60kA 179 swasan000GNAND 263 तावणेण जे मंदबुद्धीया ॥ 53 ॥ भमिहति भवं घोरं ते वहबंधाइदुक्खपरतंता । वोविएवयमंगो जणेइ गरुयाई दुक्खाई ॥ 54 ॥ इस पिउणा. भन्नतो मतो सो विणंव तव्वयणं । तह चेव पयट्टतो ओइट्टतो न मणयपि ॥ 55 ॥ रायामच्चाईदि नाऊण सुपाडिहेरपरिकलियं । सामेण भणिओवि हुन कुणै कवितव्वयण ॥ 56 ॥ अह निववेलाइत्तोलन्भवणन्वैयरम्मि कलहंतो । गहिओ बंधाविय चेढगाओ लन्म घणं किण्पि॥17॥ दायव्वमत्यि अन्नपि किंपि सो भणइ तुम्ह जं एत्य । तस्स य सट्टे खग्गं गिन्हह एयंति सो भणिउं ॥ 58 ॥ कोसाओ आयड्डिय खग्गं दसणमिसेण सहमत्ति । एक्केणं घाएणं दो खंडइ बंधुराय सो ॥ 59 ॥ नियभिच्चसहाओ सो तासे वन्धुरायभिच्चजणं । निययावासम्मि गओ तत्य सरूवे त्लारेन्न्॥60॥ विनत्ते नरवइणा भणियं जह एत्तियस्स सो जोम्गो । अन्नायपरो तम्हा गवसणा इहन कायया ॥ 6 ॥ तत्तो पंचत्तगओ गमिही कुगईसु बहुपयारासु । विसहंतो घणदुक्खं तं गृहीत्वा । मञ्जन्ति जन्तुसंतापनन ये मन्दबुद्धयः ॥53॥भ्र्मिस्स्य्न्ति भवं घोरं ते वधबन्धादिदुःखपरतन्त्राः । स्तोकोऽपि खलु व्रतभङ्गो जनयति गुरूणि दुःखानि ॥ 54 ॥ इति पित्रा मण्यमानो मन्यमानः स तृणमिव तद्वचनम् । तथैवप्रवर्तमानोऽर्पसपन् न मनागपि ॥ 55 ॥ राजामत्यादिभिज्ञात्वा सुपातिहायपरिकलितम् । साम्ना भाणतोऽपि खलु न करोति कर्णेऽपि तद्वचनम् ॥ 56 ॥ अथ नृपवेलाऽऽयुक्तो लभ्यधनव्य। तिकरे कलहयन् । गृहीतो बन्धयित्वा चेटकाद् लभ्यं धनं किमपि ॥ 27 ॥ दातव्यमस्त्यन्यदपि किमपि स भणति तुभ्यं यदत्र । तस्य च सट्टे खहं गृहाणैतमिति स भणित्वा ॥ 18 ॥ कोशादाकृष्य खड्गं दर्शनमिषण सहसेति । एकन घातन द्विधा खण्डयति बन्धुराज सः ॥ 19 ॥ निजभृत्यसहायः स त्रासयित्वा बन्धुरानभृत्यजनम् । निनावासे गतस्तत्र स्वरूप पुररक्षण ॥ 10 ॥ विज्ञापिते नरपातना भणितं. यथैतावतः स । योग्यः । अन्यायपरस्तस्माद् गवेषणेहनकर्तन्या ॥ 11 ॥ ततः पन्चत्वगतो गमिष्यति कुगतिषु बहुप्रकारामु । विषहमानो बनदुखं bandha ॥179) Jain Educatio n al For Personal & Private Use Only linelibrary.org
Page #365
--------------------------------------------------------------------------
________________ 264 // बंधणवहमारणाई ॥ 62 ॥ धणसिट्ठीवि हु विहवं सत्तम सित्तेसु पक्सिवेऊण । सुगुरूण पायमले गिहै दिक्खं स्म्ज्जोवि॥63॥ Paa गहिजण दुविहसिक्खं अंते सलेदणं बिहेऊण । संपचो सोहम्मे कमेण मोक्खंपि गच्छिहिही ॥ 6 ॥ ति मायातिपातविरतिप्रथमातिचायविपाके बन्धुराजकथानकं समाप्तम् । नवधमारणादिकम् ॥ 12 ॥ धनश्रेष्ठ्यपि खलु विम सप्तसु क्षेत्रेषु प्रतिप्य । मुगुरूणां पादमूले गृहावि दीक्षा समायोऽपि ॥ 13 ॥ गृहीत्वा । द्विविधशिक्षामन्ते संलेखनां विधाय । संप्राप्तः सौधर्म क्रमेण मोक्षमपि गमिष्यति ॥ 9 ॥ AAMANAawa Jain Educati on For Personal & Private Use Only
Page #366
--------------------------------------------------------------------------
________________ 965 su00 / 180 DU जो लिठ्ठलौडदंडाइएहिं जीवाण ताडणं कुणै । निस्संको कुद्धमणो दिमओव्व सो भमै भीमभवे ॥ 1 ॥ तयाहि । अत्यि भरैम्मि ॥5 पासे कुसुमपुरं पुरमणंगसारिच्छं । सिरिनंदणं समयरं अविग्गई खाइसालिल्लं । / 2 / / तम्मि निवो निवतिलओ मलओ दारिददाबतवियाणं । रइसुंदरी कल सुकलत्तं तस्स सुकलत्तं ॥ 3 ॥ तह मंती मैजलही तस्सत्थि पुरोहियो य मिरिकंठो । से भज्जा या जसोया पुत्तो ताणत्यि सिरिवच्छो ॥ 4 ॥ सो अन्नया कयाई पिउणा अवमाणिओ जडप्पगई । कंचणपुरम्मि पत्तो कणवित्ति कुणै पढई y॥5॥ विज्जामदम्मि तहवि हु न किंचि आगच्छई पढंतस्स । तो निम्विन्नो बाढं पाढं मोत्तुं दढसरीरो ॥ 6 ॥ ओलम्गि॥ पवत्तो भोयणवित्तीए सूरगिहवइणो । तस्स सुएणं सदि कम्मिवि गामम्मि संचलिओ ॥ 7 ॥ पिच्छंति य ते मम्गे मुणीण जुपलं पहे परिस्संतं । नग्गोहरुक्खहिहा उपविठं फासुयपएसे ॥ 8 ॥ तं च नमिऊण दोवि हु उवविहा अह भणेइ भ्त्तीए। तयभिमुहं सरसुओ पहु ! धम्मो किंफलो होइ॥9॥ तो सजलजलहरुदामगहिरसद्देण ताण तं कहै । तम्मझे जिमणी तच्चित्तणुकूलणत्यं जं ॥ 10 ॥ यो लेष्टुलकुटदण्डादिकजीवानां ताडनं करोति । निःशङ्कः क्रुद्धमना द्विन इव स भ्रमति भीममवे ॥ 1 ॥ अस्ति मरते वर्षे कुसुमपुरं पुरमनङ्गसहशम् । श्रीनन्दनं स-म-करमविग्रह खाति(दि)शालि ॥ 2 ॥ तस्मिन् नृपोनृपतिलको मलयो दारिद्रयदावतप्तानाम् । रतिसुन्दरी कलत्रं सुकलत्वं तस्य शुक्लप्सम् ॥ 3 ॥ तथा मन्त्री मतिजलधिस्तस्यास्ति पुरोहितश्च श्रीकण्ठः । तस्य भार्या च यशोदा पुत्रस्तयोरस्ति श्रीवत्सः ॥ 4 ॥ सोऽन्यदा कदाचित्पित्राऽपमानितो भ्प्र्कृतिः। काञ्चनपुरे प्राप्तः कणवृत्तिं करोति पठति च ॥ 5 ॥ विधामठे तथापि खलु न किश्चिदागच्छति पठतः । ततो निर्विष्णो बाढं पाठं मुक्त्वा दृढशरीरः ॥ 6 ॥ अवलगितुं प्रवृत्तो भोजनवृत्त्या सूरगृहपतेः । तस्य सुतेन सा । कस्मिन्नपि प्रामे संचलितः ॥ 7 ॥ पश्यतब ती मागें मुनीनां युगलं पथि परिश्रान्तम् । न्यग्रोधवृक्षस्याष उपविष्टं प्रासुकप्रदेशे ॥ 6 ॥ तच नत्वा ॥180 Jain Educatio n al For Personal & Private Use Only Timelibrary.org
Page #367
--------------------------------------------------------------------------
________________ 266. क्यादि । मोक्खफलो दुइदलणो आवैकालेवि दिनसाहिज्जो । हियैच्छियकज्जकरो हवै सुमित्तोव्व जिणधम्मो ॥ 11 ॥ सारीरमाजसाण दुक्खाणं मोयगो म्न्नान्न्ण्दो। भवजलहिजाणवत्तं सव्वत्य जयावहो धम्मो ॥ 12 ॥ दालिद्दवाहिपरमोसइंच सोहमाकंडयं परमं । मचिंतियत्यसंपादणम्मि चिंतामणी धम्मो ॥ 13 ॥ विनाणनाणजणओ बंधू नीसेसजंतुक्ग्गस्स । वीसासकरणपडुओ परमपयट्ठाओ ॥ पम्मो ॥ 14 ॥ दोसायरणनिविची सुकुलुप्पत्ती सुहाण संपत्ती । सनुबलस्स विवत्ती जायै परमेण घम्मेण ॥ 15 ॥ सयलजणपत्थणिज्जा सुहया सच्छंदगामिणी विउला । वियरै समुज्जलंगी कित्ती धम्मेण वेसव्व ॥ 16 ॥ इय कहिउ~ धम्मफलं भणिया वे दोवि साहुणा भो भो ! / जिणवरभणियं धम्म कुणह पयत्तेण पैदियहं ॥ 17 ॥ सिरिवच्छेणं भणिय सो धम्मो केरिसो, मुणी कहै । जि भणियसदहाण जीवदयाए अणुद्वाणं ॥ 18 ॥ अह जिणनाहसरूवं सुगुरुसरूवं जियाइत्त्ताई। कहिऊण जीवदयामूलत कहै धम्मस्स द्वावप्युपविष्टावथ मणति मक्त्या । तदभिमुखं सूरसुतः प्रभो ! धर्मः किंफलो भवति ? ॥ 9 ॥ ततः सजलजलघरोद्दामगभीरशब्देन तयोस्तं कथयति । तन्मध्ये ज्येष्ठमुनिस्तचित्तानुकूलनार्थ यत् ॥ 10 ॥ मोक्षफलो दुःखदलन आपत्कालेऽपि दत्तसाहाय्यः । हृदयेप्सितकार्यकरो मवति सुमित्रमिव जिनधर्मः ॥ 11 ॥ शारीरमानसयोर्दुःखयोमोंचको मनआनन्दः मवजलधियानपात्रं सर्वत्र जयावहो धर्मः ॥ 12 ॥ दारिद्रयन्याधिपरमौषधमिव सौभाग्यकाण्डः परमः । मनश्चिन्तितार्थसंपादने चिन्तामाणधर्मः ॥ 13 ॥ विज्ञानज्ञानजनको बन्धुनिःशेषजन्तुवर्गस्य । विश्वासकरणपटुः परमपदस्थापको धर्मः ॥ 14 ॥ दोषाचरणनिवृत्तिः सुकुलोत्पत्तिः सुखानां संपत्तिः । शत्रुबलस्य विपचिर्जायते परमेण धर्मेण । ॥ 15 ॥ सकलजनप्रार्थनीया सुमगा स्वच्छन्दगामिनी विपुला ! विचरति समुज्वलाङ्गी कीधिमेण वेश्येव ॥ 16 ॥ इति कथयित्वा धर्मफलं माणितौ तौ द्वावपि साधुना मो मोः॥ जिनवरमाणितं धर्म कुरुत प्रयत्नेन प्रतिदिवसम् ॥ 17 ॥ श्रीवत्सेन मणितं स धर्मः कीदृशो, मुनिः blAka Main Educatio n al For Personal & Private Use Only elibrary.org
Page #368
--------------------------------------------------------------------------
________________ sa0ca siote 1181 267 3 // // 19 // तद्यथा "पठितं श्रुतं च शास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । घनगर्जितमिव विजलं विफलं सकलं द्याविक्ल्म्॥" इचाइसप्पपंच जैधम्म कहिय कहै गिहिधम्मं । तो सिरिक्च्छो जंपइ आयन्त्रह मज्झ विनति ॥ 20 ॥ न हणेमि निरवराहे भीवे संकप्पओ अहं थूले । जावज्जीवं ता मह कुणह पसायं वयेणिमिणा ॥ 21 ॥ to muNiNA se कहिया बंधाई पंच इत्य ऐयारा एएवि न कायचा पढमवयं रक्खमाणेण ॥ 22 ॥ आमंति तेण भणिए सूरसुएणवि थेव्प्द्दिव्न्ने। विहिणा पढममणुव्वयमारोवै ताण । मुणिनाहो ॥ 23 ॥ तो बंदिऊण मुणिणो चलिया ते दोवि जत्थ गंतव्वं । मुणिणावि जहाभिमयं पगया पगएणकज्जेण ॥ 24 / / करिऊणं तं जत्वं पत्ता ते पुणवि कंचणपुरम्मि । किसिकम्ममाइयाई करिति कम्माई विविहाई ॥ 25 / / अह मूरेण विवाहो पारद्धो नियसुयाए वित्थरओ । सह ईसरेण केणवि तीए आहरणहे च ॥ 26 ॥ सुत्तै बहु सुवन्नं माणिक्काई च मोतियाई च । अह लहुबंधू कथयति । जिनमणितश्रद्धानं जीवदयाया अनुष्ठानम् ॥ 18 ॥ अथ जिननाथम्वरूपं सुगुरुस्वरूपं जीवादित्त्वानि । कथायित्वा जीवदयामूलत्वं । कथयति धर्मस्य ॥ 19 ॥ इत्यादिसप्रपञ्च यतिधर्म कथायित्वा कथयति गृहिधर्मम् । ततः श्रीवत्सो जल्पत्याकर्णयत मम विज्ञप्तिम् ॥ 20 ॥ न हन्मि निरपराधान् जीवान् संकल्पतोऽहं स्थूलान् । यावज्जीवं तस्मान्मम कुरुत प्रसाद व्रतेनानेन ॥ 21 ॥ ततो मुनिना तस्य कथिता बन्धादयः पश्चात्रातिचाराः । एतेऽपि न कर्तव्याः प्रथमव्रतं रक्षता ॥ 22 ॥ भामेति तेन मणिते सूरसुतेनापि तथैव प्रतिपन्ने । विधिना प्रथममणुव्रतमारोपयति तयोर्मुनिनाथः ॥ 23 ॥ ततो बन्दित्वा मुनी चलितौ तौ द्वावपि यत्र गन्तव्यम् । मुनी अपि यथामिमतं प्रगतौ प्रकृतेन कार्येण ॥ 24 ॥ कृत्वा वा यात्रा प्राप्तौ दो पुनरपि काचनपुरे । कृषिकर्मादिकानि कुरतः कर्माणि विविधानि ॥ 25 ॥ अब सुरेण विवाहः प्रारब्धो . Jain Educ a tional For Personal & Private Use Only ainelibrary.org
Page #369
--------------------------------------------------------------------------
________________ . 2.0 सरस्स केसवो चितए एवं ॥ 27 ॥ जे एस इह वैस्सै तं सव्वं मझ जाइ विह्वाओ। तम्हा होमि विभिन्नो par3हमंपि विवाहकालाओ ॥28॥तो सूरं सो पभणइ बंधव! किंपि एइ मह भागे । तं देह, भणइ सूरो कि एवं वुच्चए वच्छ ! ॥ 29 ॥ कस्स य पुन्नेहि सिरी वट्टै मिलियाण नजइ न इत्य । होज पुढीभूयाणं सा कस्सवि कहवि दालिदं ॥ 30 ॥ तो तस्सवि आभारो कड्वेयन्वोऽवरेण सव्वोवि । सुयणत्तसंठिएणं एवं चिय वहौ ता वच्छ ! ॥ 3 ॥ तो भणइ केसवो मह दालिदं होहिई विउत्तस्स । जै, तोवि न पत्थिस्सं । किंपि अहं देहि मह मागं ॥ 32 ॥ इय काउं निबंध बंधुसयासाउ लेइ विहवद्धं । सिरिवच्छपि हु लोभविय नेइ सो अप्पणो पासे ॥ ॥ 33 ॥ पैदिवसं चिय बद विहवो सूरस्स, केसवस्स पुणो । तह वीणो जह भोयणमित्तं किच्छेण संपडई ॥ 34 ॥ दितस्सवि नो गिण्डै सूरस्स इमो घणाइ येपि । इय तम्मि खीगविश्वम्मि आगओ पाउसो कमसो ॥ 35 ॥ तथाहि । गजंतगहिरघणगरुयगयघडा। निजसुताया विस्तरतः । सहेश्वरेण केनापि तस्या आभरणहेतोश्च ॥ 26 ॥ सूत्रयति बहु सुवर्ण माणिक्यानि च मौक्तिकानि च । अथ लघुबन्धुः सूरस्य केशवश्चिन्तयस्येवम् ॥ 27 ॥ यदेष इह व्येष्यति तत्सर्वं मम याति विभवात् । तस्माद् भवामि विभिन्नः प्रथममेव विवाहकालात् ॥ 28 ॥ ततः सूरं स प्रमणति बान्धव ! यत्क्रिमप्येति मम भागे । तद् देहि, भणति सूरः किमेवमुच्यते वत्स ! ॥ 29 ॥ कस्य च पुण्यैः श्रीर्वतते मिलितानां ज्ञायते नात्र । भवेत्पृथग्भूतानां सा कस्यापि कथमपि दारिद्रयम् ॥30॥त्त्स्त्स्याप्याभार्ः कर्षितव्योऽपरेण सर्वोपि । सुननत्वसंस्थितेनैवमेव बहतु तस्माद् व्त्स्!॥3॥ ततो भणति केशवो मम दारिद्रयं भविष्यति वियुक्तस्य । यदि, ततोऽपि न प्रार्थयिष्ये किमप्यह देहि मम भागम् ॥ 32 ॥ इति कृत्वा निर्बन्ध बन्धुसकाशाल्लाति विभवार्धम् । श्रीवत्समपि खलु लोभयित्वा नयति स आत्मनः पाः । / 33 ॥ प्रतिदिवसमेव वर्धते विभवः सुरस्य, केशवस्य पुन्ः। तथा क्षीणो यथा भोजनमात्रं कृच्छ्रेण संपद्यते ॥ 34 ॥ ददतोऽपि नो गृह्णाति n al Sin Educatio For Personal & Private Use Only Orginelibrary.org
Page #370
--------------------------------------------------------------------------
________________ su0ca0 || // 182 // Jain Educati 269 डोवपयडियपयावो । उत्थरै गिम्हनिहणिकविकमो पाउसो राया ॥ 36 ॥ बहलघणकसिणजलहर अंघारियसयलगयणदिसिचके । नय नज्जइ कत्थ गओ वियंभिए पाउसे गिम्हो ॥37॥ इय पाउसेण कणियारिऊण वरिसंतमेघधाराहिं । निव्ववियं भुवणयलं मोत्तृणं विरहिहियाई ॥ 38 ॥ दो सूरहालिए घित्तूण हलाई खिचचलिएसु । इलउत्तयकरणत्थं सिरिवच्छं केसवो भणइ ॥39॥ अम्हेवि हु जुत्तेमो हलाई, सो भणइ अज्ज भ्द्दाए। एए करिति, अम्हं जाणंताणं न तं जुतं ॥ 40 ॥ अह सूरहालियाणं अच्चन्भुयनच्चिरि नर्डि मग्गे । दहं अक्खित्ताणं भद्दाए वोलिओ पहरो ॥ 41 ॥ जो आसि तत्थ दुडो, पयट्टमणुकूलबहुगुणं लग्गं । तम्मि समयम्मि खिते तेहि कओ खेडणारंभो ॥42॥ केसवसिरिवच्छेहिं अन्नदिणे सोहणे मुहुत्तम्मि । हलउत्तयकरणत्थं जुत्तेसुं दोसुवि इलेसु ॥ 43 ॥ सिरिवच्छो गोणेणं तहाहओ पट्ट्याए हिययम्मि । मुच्छानिमीलियच्छो जह पडिओ धरणिवट्टम्पि ॥44 ॥ गेहे च्चिय तं मुत्तुं हलमिकंचेन के सूरस्यायं धनादि स्तोकमपि । इति तस्मिन् क्षीणविभव आगता प्रावृट् क्रमशः ॥35॥ गर्जद्गभीरघनगुरुगजघटाटोप प्रकटितप्रतापः । उच्छलति ग्रीष्मनिधनैकविक्रमः प्रावृड्राजः ॥ 36 ॥ बहलघनकृष्णजलधान्धकारितसकलगगनदिक्चक्रायाम् । नच ज्ञायते क्व गतो विजृम्मितायां प्रावृषि ग्रीष्मः ॥37॥ इति प्रावृषा कर्णिकारयित्वा वर्षन्मेघधाराभिः । निर्वापितं भुवनतलं मुक्त्वा विरहिहृदयानि ॥ 38 ॥ ततः सूरहालिकेषु गृहीत्वा हलानि क्षेत्रचलितेषु । हलयोक्त्रककरणार्थं श्रीवत्सं केशवो मणति ॥ 299 ॥ वयमपि खलु योजयामो हलानि, स मणत्यच भद्रायाम् । एते कुर्वन्ति, अस्माकं जानतां न तद्युक्तम् ॥49 ॥ अथ सूरहालिकानामत्यद्भुतनर्तनीं नहीं मागें । द्रष्टुमाक्षिप्तानां भद्राया अतिक्रान्तः प्रहरः ॥ 11॥ व आसीत्तत्र दृष्टः, प्रवृत्तमनुकूलबहुगुणं उग्न्म्। तस्मिन् समये क्षेत्रे तैः कृतः कर्षणारम्भः ॥ 42 ॥ केशवश्रीवत्साभ्यामन्यदिने शोभने मुहूतें । हल्योक्त्रककरणार्थं युक्तयोरपि द्वयोईल्योः ॥ 42 ॥ श्रीवत्सो गया तथा हतः पादेन हृद्ये। क्च्छनिमीलिताक्षी यथा tional For Personal & Private Use Only si0ka0 // 182 // jainelibrary.org
Page #371
--------------------------------------------------------------------------
________________ 270 सवो धितुं । चलिओ खिताभिमुदं वा करमरुयं निसामे ॥45 ॥ रासि जुतं चिय तोडिऊण गोणे गए कहनि गहिरं । असु । समयम्मि कओ तेणं इलौचओ खित्ते ॥46 ॥ अह विनायावसरो दुण्हवि इलउत्तयाण सिरिवच्छो । पभणइ केसब ! पेच्छह दिव्वस्स गईए कुडिलचं ॥47 ॥ सूरस्स पुन्नवसओ पमायओ हालियाण दुमुहुतं । टलियं सुहे सुहुते जाओ हलौचओ ताव ॥ 48 ॥ अहं पुण विवरीयं जाणताणंपि उज्जयाणपि । संजायं इय सुणिउं कीरै किं केसवो भणइ ॥ 49॥ अह अन्नया य दुभिनि हलाई खेडंति अप्प। णश्चैव । सिरिवच्छहले गलिओ बलिओवि हु थकए पडिओ ॥ 50 ॥ तो तोतेणं हणई आराहिं य विषए पुणो बहुयं । तुत्तम्मि कहबि भग्गे हणे पहिप्पहारेहिं ॥ 51 ॥ सूरसुएणं कज्जागरण दट्ठूण पभणिओ भाया ! / पाणाइवायविरई घित्तुं आयरसि किं एवं 1 ॥ 52 ॥ सो भणइ परवसो हूं भणइ य तह केसवोवि सूरसुयं । किं खलियारसि एयं किं तुह तवीए एयाए 1 ॥ 53 ॥ तो सो मोणं काउं गपतितो धरणी पट्टे ॥ 44 ॥ गेह एव तं मुक्त्वा हलमेकमेव केशवा गृहीत्वा । चलितः क्षेत्राभिमुखं तदा करभस्तं निशम्य ॥ 45॥ राशि योक्त्रं च त्रोटयित्वा गवि गत कथमपि गृहीत्वा । अशुभ समये कृतं तेन हलयोक्त्रकं क्षेत्रे ॥ 46 ॥ अथ विज्ञातावसरो द्वयोरपि हलयोक्त्रयोः श्रीवत्सः । प्रभणति केशव ! पश्य देवस्य गतेः कुटिलत्वम् ॥ 47 ॥ सूरस्य पुण्यवशतः प्रमादतो हालिकानां दुर्मुहूर्तम् । अपगतं शुभ मुहूर्ते ॥ जातं हलयोक्त्रकं तावत् ॥ 48 ॥ अस्माकं पुनर्विपरीतं जानतामप्युद्यतानामपि । संजातमिति श्रुत्वा क्रियते किं केशवो भणति ॥ 49 ॥ अथान्यदा च द्वावपि हले कर्षत आत्मनैव । श्रीवत्सहले गलिर्बल्यपि खलु तिष्ठति पतितः ॥ 50 ॥ ततस्तोत्रेण हन्त्याराभिश्व विध्यति पुनर्बहु । तोत्रे कथमपि भग्ने हन्ति पृष्णिप्रहारैः ॥ 51॥ सूरसुतेन कार्यागतेन दृष्टा प्रभणितो भ्रातः ! / प्राणातिपातविरतिं गृहीत्वाऽऽचरसि किमेवम् ॥ 12 ॥ स भणति परवशोऽहं भणति च तथा केशवोऽपि सूरसुतम् । किं स्खल्यस्येतं किं तव चिन्तयैतया. 1 ॥ 53 ॥ 1 Jain Education Imination For Personal & Private Use Only www.melibrary.org
Page #372
--------------------------------------------------------------------------
________________ yeongyeogi | 183 | Jain Educatio 271 o tao so taba sirivaccho / थकं थकं गोणं बहुप्पयारं कयत्थेइ ॥24॥ दंतगिरिडिं पबंधै पुच्छं मोडेर खाइ दसणेहिं । चंडालोव्व पर्यपर अजंपियन्वाइं ऐकुद्धो ॥ 55 ॥ इतो य कविलमूसयकत्तरबहुझारितिडपभिईहिं । केसवकिसी विणट्ठा ववहरएहिं तओ धरिओ ॥ 56 ॥ दो सारबलिहावि हु तेहि उद्दालिया तओ सगडं । वाहेइ भाडएणं सिरिवच्छो अवरगोणेहि ॥57 ॥ अह अन्नदिने जुतो सो गलिओ गड्डयम्मि भरियम्मि । घणधूलीखोणीए खुरेवि उक्खणइ न कहंपि ॥ 58 ॥ सगडाओ उत्तरिंडं तो सो आराहि विधए ई |. तोतयलौड डंगालिवलाईहिं निक्करुणं ॥ 59 ॥ अह मोडेउं लग्गो पुच्छं जा तेण गलिवलद्देण । लत्ताए हओ गाढं मम्मम्म मओ गओ नरयं ॥ 60 ॥ तो सूरसुओ चिंता हद्धी एसो पमायवसवत्ती । वयमयलणाउ नूणं भमिही एसो भवारने ॥ 61 ॥ मज्झवि अलद्वपुव्वं लद्धुं एयं सुधम्मसामग्गिं । कुगईए निवडतो अप्पा नोविक्खि जुत्तो ॥62 ॥ मुगई पुण मुत्तिच्चिय सा पुण संपन्नचर। ततः स मौनं कृत्वा गतस्ततः स तथैव श्रीवत्सः । स्थित स्थितं गां बहुप्रकारं कदर्थयति ॥14॥ दन्तपिष्टिं प्रबध्नाति पुच्छं मोटयति खादति। दशनैः । चाण्डाल इव प्रजल्पत्यजल्पितन्यान्यतिक्रुद्धः ॥ 15 ॥ इतश्च कपिलमूषक कच्चरबहु झिल्ली शलभप्रभृतिभिः । केशव कृषिर्विनष्टा व्यव हारकैस्ततो घृतः ॥ 16 ॥ द्वौ सारबलीवर्दावपि खलु तैर्गृहीतौ ततः शकटम् । वाहयाते भाटकेन श्रीवत्सोऽपरगवांभ्याम् ॥57 ॥ अथान्यदिने युक्तः स गतिः शकटे मृते । घनधूलिक्षोण्यां खुरानन्युत्खनति न कथमपि ॥ 18 ॥ शकटादुत्तीर्य ततः स भाराभिर्विध्यति हन्ति । तोत्र - | टयष्टिलेष्टूपलादिभिर्निष्करुणम् ॥ 59 ॥ अथ मोटयितुं लग्नः पुच्छं यावत्तेन गलिबलीवर्देन । पादेन हतो गाढं मर्मणि मृतो गतो न्र्क्म्॥ 60 ॥ ततः सूरसुतश्चिन्तयति हो घिगेष प्रमादवशवर्ती । ऋतमलिनीकरणान्नूनं भ्रमिष्यत्येष भवारण्ये ॥31॥ ममाप्यलब्धपूर्वी लब्ध्वैतां सुधर्मसामग्रीम् । कुगतौ निपतन्नात्मा नोपेक्षितुं युक्तः ॥12॥ सुगतिः पुनर्मुक्तिरेव सा पुनः संपूर्णचारित्रत एव । तत्पुनः सुगुरूणां समागमेन, For Personal & Private Use Only si0ka0 // 183 // inelibrary.org
Page #373
--------------------------------------------------------------------------
________________ 272पओ चेव । वपुष सूगुरूण समागमेण, म्विस्सामिताए॥63॥ एवं सो ववसंवो मुको पाणेहि आउपजते । अखंडियाडमयमो पचो ईसाणकप्पम्मि ॥ 64 ॥ सिरिवच्छनारओवि हु परमाहम्मियमुहाउ निसुणेउ । सुमरेऊणं च तहा पढमाणुव्वयाइसणं ॥ 65 ॥ पसरियपच्णयाको परिचितैहा ! मए अणजेण । अमयलवम्मि निहिचो कै मुट्ठी कालकूडस्स ! ॥ 66 ॥ लदण सवसंजमसामम्गिमणुव्वयं मए पडमं । एक चिय परिव तंपिजाणतएणेव ॥ 67 ॥ भग्ग ऐकमंतेण पवरामरत्तकारणं परमं । सिवैसंपत्तिफलं कमेण इनि तु पावो हं ॥ 68 ॥ एयमवत्यं पत्तो करेमि किं दुक्खसायरनिबुड्डो । ता सच्चमिणं भणियं केहिवि सुइहेहिं पुरिसेहिं ॥ 69 ॥ "इहैव नरकव्याश्चिकित्सां न करोति यः । गतो निरौषधं स्थानं स रूजः किं करिष्यति !" एवं सो अप्पाणं निंदतो जिणवरप्पणीयं च । धम्मं बहु मनतो वाससहस्साई दस गमि ॥7॥उव्व्त्त्रिय् निरयाओ इह भरहे मलय। पुरपुरे रम्मे । विकमरायस्स सुओ हरिविक्कमनामओ हौं ॥ 71 ॥ संजायजाइसरणो संविग्गो पालिऊण जिणदिक्खं । संपत्तो सोहम्मे गवेषयिष्यामि तस्मादेतान् ॥ 63 ॥ एवं स व्यवस्यन् मुक्तः प्राणरायुःपर्यन्ते । अखण्डितप्रथमवतः प्राप्त ईशानकल्पे ॥ 34 ॥ श्रीवत्सनारकोऽपि । खलु परमाधार्मिकमुखात् श्रुत्वा । स्मृत्वा च तथा प्रथमाणुत्रतातिक्रमणम् ॥ 65 ॥ प्रसृतपश्चात्तापः परिचिन्तयति हा! मयाऽनायेण । अमृतलव निहितः कयं मुष्टिः कालक्टस्य ! ॥ 66 ॥ लब्ध्वा सर्वसंयमसामग्रीकमणुत्रतं मया प्रथमम् । एकमेव प्रतिपन्नं तदपि खल जानतैव ॥ 6 ॥ | भग्नमतिकामता प्रवरामरत्वकारणं परमम् । शिवसुखसंपत्तिफलं क्रमेणेदानी तु पापोऽहम् ॥ 68 ॥ एतामवस्था प्राप्तः करोमि किं दुःख सागरनिमग्नः । तस्मात्सत्यमिदं भणितं कैरपि विबुधैः पुरुषैः ॥ 69 ॥ एवं स आत्मानं निन्दन् जिनवरप्रणीतं च । धर्म बहुमन्यमानो वर्ष-15 | सहसामि दश गमयित्वा ॥ 70 ॥ उद्धृत्य निरयादिह भरते मलयपुरपुरे रम्ये । विक्रमराजस्य सुतो हरिविक्रमनामतो मूत्वा ॥ 71 ॥ संजा in Education For Personal & Private Use Only aibrary.org
Page #374
--------------------------------------------------------------------------
________________ su0p0| // 184 // | तओ सुया निव्युया दोषि ॥ 72 ॥ 273 Jain Educational // iti प्रथमानुवते द्वितीयकातीचारे वधदृष्टान्ते विमश्रीवत्सकथानकं समाप्तम् ॥ तजातिस्मरणः संविग्नः पालयित्वा जिनदीक्षाम् । संप्राप्तः सौधर्मे ततश्युतौ निर्वृतौ द्वावपि ॥ 72 ॥ For Personal & Private Use Only si0ka0 184 w.jainelibrary.org
Page #375
--------------------------------------------------------------------------
________________ Jain Education 274 गलकंबल कमाईण कप्पण जो करेइ जीवाणं । सो राहडोन पावै भवभमणदुहाई भीमाई ॥1॥ तथाहि । महिमहिलामुद्दतिलयंब लच्छिनिलये पुरं इह पसिद्धं । विजियविपक्खनरिंदो राया तत्यत्थि कुरुवंदो ॥ 2 ॥ तस्सत्थि पिया गोरीव संमुणो सीलसालिणी लीला । राइडनामा मंती सुरज्जकज्जे सया सज्जो ॥ 3 ॥ अह अनया नरिंदो राहडमंडलियमाइलोएण । परिवारिओ समंता अत्थाणसहाए उबावट्ठो ॥4॥ जा चिट्ठा ता दिट्ठो एगो विज्जाहरो नहयलाओ । आगच्छंतो करकलियखग्गफलओ समज्जो य ॥ 5 ॥ संपतो अत्याने पभणइ नरनाहपणयपयकमलं । कुरुचंदराय ! निसुणसु विवर्त्ति मज्झ पसिऊण ॥ 6 ॥ खणमेगं मज्झ पिया रक्खेयव्वा तए पयत्तेण । जाव अहं संगामं करेमि गंतूण सह रिउणा ॥7॥ अनत्य कत्थवि अहं एयं मोतुं चएमि नहु तेण । तुह पासम्मि सुएमि परनारिसहोयर ! नरिंद! । 8 ॥ परकज्जकरणरसिया दीसंति महीए पबिरलनरिंदा । तुम्हारिसा महायस ! पुरिसोचमगुणगनोबेया ॥ 9 ॥ सव्वस्सं गलकम्बल कर्णादीनां छेदनं यः करोति जीवानाम् । स राहड इव प्राप्नोति भवभ्रमणदुःखानि भीमानि ॥ 1 ॥ महीमहिलामुखतिलकमिव लक्ष्मीनिलयं पुरमिह प्रसिद्धम् । विजितविपक्षनरेन्द्रो राजा तत्रास्ति कुरुचन्द्रः ॥2॥ तस्यास्ति प्रिया गौरीब शम्मोः शीलशालिनी लीला । राहडनामा मन्त्री सुराज्यकार्ये सदा सज्जः ॥ 3 ॥ अथान्यदा नरेन्द्रो राहडमाण्डलिकादिलोकेन । परिवारितः समन्तादास्थानसभायामुपविष्टः । ॥ 4 ॥ यावतिष्ठति तावद् दृष्ट एको विद्याधरो नमस्तलात् । आगच्छन् करकालतखगफलकः सभार्यश्व ॥5॥ संप्राप्त मास्याने प्रभणति नरनाथप्रणतपादकमलम् । कुरुचन्द्रराजन् ! शृणु विज्ञप्तिं मम प्रसद्य ॥ 6 ॥ क्षणमेकं मम प्रिया रक्षितव्या त्वया प्रयत्नेन । यावदहं संग्रामं करोमि गत्वा सह रिपुणा ॥7॥ अन्यत्र क्वाप्यहमेतां मोक्तुं शक्नोमि नैव तेन । तव पावें मुञ्चामि परनारीसहोदर ! नरेन्द्र ! ॥ 8 ॥ परकार्य करणरसिका दृश्यन्ते मह्मां प्रविरतनरेन्द्राः । युष्मादृशा महायशः ! पुरुषोत्तमगुणगणोपेताः ॥ 9 ॥ सर्वस्वं ममैषा प्राणप्रिया प्रणयिनीयं For Personal & Private Use Only nelibrary.org
Page #376
--------------------------------------------------------------------------
________________ su0ca0 // 185 // Jain Educa 275 maha एसा पाणपिया पणइणी इमा तम्हा । रक्वेयव्वा तुमए इय भणिउं तो गओ खपरो ॥ 10 ॥ दिवासणम्म अह सा उबविट्ठा स्वयरपणइणी जाब्। ता गयणाओ सहसा फरयसणाहा भुया पडिया ॥11॥ ताहे उड्ढमुहाणं सव्वाण जणाण तम्मि अत्थाणे । दिट्ठगहियमंडलग्गा दुइयम्या निवडिया इति ॥ 12 ॥ तत्तो खवेण विणा पडियं गयणंगणाउ सिरकमलं । मणिमौडदिप्यमाणं मज्झहदिदिबिंबंव ॥ 13 ॥ गुरुकोवारुणदारुणपसारियच्छं अईव दुष्पिच्छं । तिवलीभंगुरभालं निडुरदंतम्गदट्ठोहं ॥ 14 ॥ तेण समं चिय पढियं पहारसयजज्जरं घपि तओ । तं तह द मौलियनयणा स्वयरी भणर्3a रायं ॥15॥ एसो मह पाणपिओ रिउणा बाबाइओ न संदेहो । ता तस्स विओए हूं नो पाणे धारिडं सक्का ॥ 16 ॥ तां काऊण पसायं सिम्यं मह देहि भाय ! दारूणि । पियविरहदहदर्द दहेमि देहं पुणो जेण ॥ 17॥ ताहे रन्ना भणियं भगिणी तं मज्झ ता इमं रज्जं । तुह मंतियति मुंचसु पाणपरिचायबुद्धिपि तस्मात् । रक्षितव्या युष्माभिरिति भणित्वा ततो गतः खचरः ॥10॥ दत्तासनेऽय सोपविष्टा खचरप्रणयिनी यावत् तावद् । गगनात् सहसा फरकसनाथा मुजा पतिता ॥ 11 ॥ तदध्वमुखेषु सर्वेषु जनेषु तस्मिन्नास्थाने । दृढगृहीतमण्डला द्वितीयमुजा निपतिता शयिते ॥ 12 ॥ ततः क्षेपेण दिना पतितं गगनाङ्गणाच्छिरः कमलम् । मणिमुकुटदीप्यमानं मध्याहृदिनेन्द्रविम्बमिव ॥ 13॥ गुरुकोपारणदारुणप्रसारिताक्षमतीव दुर्दर्शम् । त्रिवली गुरभालं निष्ठुरदन्ताप्रदष्टौष्ठम् ॥ 14 ॥ तेन सममेव पतितं प्रहारशतजर्जरं कबन्धमपि ततः । तत्तथा दृष्ट्वा मुकुलितवदना खचरी भणति राजानम् ॥ 15 ॥ एष मम प्राणप्रियो रिपुणा व्यापादितो न संदेहः । तस्मात्तस्य वियोगेऽहं नो प्राणान् धारयितुं शक्ता ॥ 16 ॥ तस्मात् कृत्वा प्रसादं शीघ्रं मम देहि भ्रातः ! दारूणि । प्रियविरहदहनदग्धं दहामि देहं पुनर्येन ॥ 17 ॥ तदा राज्ञा भणितं भगिनी त्वं मम तस्मादिदं राज्यम् । तब सत्कमिति मुञ्च प्राणपरित्यायबुद्धिमपि ॥ 18 ॥ ततः पुनर्भणितं तथैवमेवात्र युष्माकं बन्धुत्वम् । वदिष्टविरहदुःखि For Personal & Private Use Only boggi // 185 // jainelibrary.org
Page #377
--------------------------------------------------------------------------
________________ 276 NOORORowww00000000000 // 18 // to पुण मणि रवंचिव इत्व तुमबंधुर । जे इवविरहदुक्सियमणाए मे देसि कहाणि ॥ 19 ॥ पुरवि बहुप्पयारं भणियारमान जुत्चमियका अपाणम्मिविपीडा विहिणा बिहिया हवै सुहया ॥20॥ध्र्सु महन्वयभारंहारं सिव्र्म्न्निम्न्न्ह्र्मुयार्ण्। जिणसु कसार सिदतजारो मुहनिहिपिसाए ॥ 21 ॥ परिहर कुदिहिसेवं देवं मन्ने विगयरागमलं । समतिणमणिणो मुणिणो गुरुणो, जीवाइतत्ताई ॥22॥इय् मणियाविन मनै वयणं पुहईसरस्स sA khyrii। खयरगुणे उच्चरित्रं पुणो पुणोरुयै तो रबा ॥ 23 ॥ दावाविआई तीसे चंदणकट्ठाई विरइऊण चियं । अहसा खपरी नियपैगत्ताई प्रति चित्तूणं ॥ 24 ॥ हुयवहजालचियाए चियाए। सा तीए जाकिर पविट्ठा । तो कुरुचंदनराहिवपुरओसो आगोख्य्रो॥25॥ करकलियफरयखग्गो नरनाहं पगमिऊण विनवै । पहु! परनारिसहोयरमत्ययचूडामणि नरिंद ! ॥ 26 ॥ तुज्झ पहावेण मए निहओ सत्त् ग्रित्त्ब्ल्क्लिओ। सरणागयजणवच्छल ! मह दैयं तमनसो मे ददासि कष्टानि ॥ 19 ॥ पुनरपि बहुप्रकारं भणिता राज्ञा न युक्तमिति कर्तुम् । आत्मन्यपि पीडा विधिना विहिता भवति सुखदा ॥ 20 ॥ धर महाव्रतमारं हारं शिवरमणीमनोहरमुदारम् । जय कषायान् सिद्धान्तजापतः सुखनिधिपिशाचान् ॥ 21 ॥ परिहर कुदृष्टि सेवां देवं मन्यस्व विगतरागमलम् । समतृणमणीन् मुनीन् गुरुन् , जीवादितत्त्वानि ॥ 22 ॥ इति भणितापि न मन्यते वचनं पृथिवीश्वरस्य सा ख्च्री। खचरगुणानुश्चार्य पुनः पुना रोदिति ततो राज्ञा ॥ 23 ॥ दापितानि तस्यै चन्दनकाष्ठानि विरचय्य चिताम् । अथ सा खचरी निजपतिगात्राणि झटिति गृहीत्वा ॥ 24 ॥ हुतवहन्वालाचितायां चितायां सा तस्यां यावत्किल प्रविष्टा । ततः कुरुचन्दनराधिपपुरतः स आगतः खचरः ॥ 25 ॥ करकलितफरकखगो नरनायं प्रणम्य विज्ञपयति । प्रभो ! परनारीसहोदरमस्तकचूडामणे ! नरेन्द्र ! ॥ 26 ॥ तव प्रभावेण मया निहतः शत्रुगरिष्ठवलकलितः । शरणागतजनवत्सल ! मम दयितां मे समर्पय ॥ 27 ॥ संप्रति निजनगरं प्रति गमिप्यामि येन जनमनमानन्द ! / आज्ञा Devow70700000 1 PROAN Main Educati o nal For Personal & Private Use Only H ainelibrary.org
Page #378
--------------------------------------------------------------------------
________________ 277 su0ca0 1186 मे समप्पेसु ॥ 27 ॥ संपइ नियनयरं पइ गच्छिस्सं जेण जणमणाणंद ! / आणानिदेसकरोएस जणो तुज्झ सयकालं ॥ 28 ॥ तो खुडिओ rA0का नरनाहो चिंतै कि उत्तरं पयच्छेमि । तो पक्खित्ता दिट्ठी रमा मंतिस्स वयणम्मि ॥ 29 ॥ तो मंतिणा जहटियवुनते साहिए समग्गेवि । ता कसिणीकयवयणो खयरो विन्नवै नरनाहं ॥ 30 ॥ अमयंपि विसं जायं चंदोवि हु मुयै जलणजालोनिं । मायंडोवि हु पयहै अहह ! अकंडेवि तमपडलं ॥ 31 / / तुम्हारिसावि जै परिचयंति पागयजणव्व मज्जायं । ता नाह ! समुद्देहिवि नणममुद्देहि होयव्वं ॥ 32 ॥ अहमेसो पञ्चक्खो सा मह अंगाई paNai~NI घेत्तुं । चडिया चियाए, अलियंपि वुच्चए किंचि घडमाणं ॥ 33 ॥ अंतेउरेण छुहिऊण मह पियं ॥ भणसि साहियं जलणं । जं वुच्चिज्जइ सि परनारिसोयरो आयरसि एयं ॥ 34 ॥ ता नियजसपसरं तिहुयणपि उज्जोयमाणमिममेवं । / मा कुणसु कलंकेउं तुल्ल चंदेण जयनाह ! ॥ 35 ॥ ता अप्पसु मह दैयं कुणसु दयं जा तुट्टै महासा । अह तुच्चिय आसा सहसेव निर्देशकर एष जनस्तव सदाकालम् ॥ 28 ॥ ततः क्षुभितो नरनायश्चिन्तयति किमुत्तरं प्रयच्छामि । ततः प्रतिक्षा दृष्टी राज्ञा मन्त्रिणो बदने ॥ 29 ॥ ततो मन्त्रिणा ययास्थितवृत्तान्त कथिते समग्रेऽपि । ततः कृष्णाकृतवदनः स्वचरो विज्ञपयति नरनाथम् ॥ 30 ॥ अमृतमपि विषं जातं । चन्द्रोऽपि खलु मुञ्चति ज्वलनन्चालालीम् । मार्तण्डोऽपि खलु प्रकटयत्यहह ! मकाण्डेऽपि तमःपटलम् ॥ 31 ॥ युष्माशा अपि यदि परित्यजन्ति प्राकृतजना इव मर्यादाम् । तदा नाथ! समुद्ररपि नूनममुद्रभवितव्यम् ॥ 32 ॥ अहमेष प्रत्यक्षः सा ममानानि प्रणयिनी गृहीत्वा । चटिता चितायाम्, अलीकमप्युच्यते किञ्चिद् घटमानम् ॥ 33 / / अन्तःपुरे तिप्त्वा मम प्रियां भणसि साषितं ज्वलनम् । बदुच्यतेऽसि परनारीसहोदर आचरस्येतत् ॥ 34 ॥ तस्मान्निजयशःप्रसरेण त्रिभुवनमप्युद्घोतमानामिदमेवम् । मा कुरु कलङ्कयित्वा तुल्यं चन्द्रेष जगन्नाथ ! ॥ 35 ॥ तस्मादर्पय 2 मम दयितां कुरु दयां यावत् त्रुबति ममाशा । अथ त्रुटितवाशा सहसैव गतमिव माणैः ॥ 36 ॥ तत् सत्यं मन्वमानस्तदुःखदुःखाकुलो 5 ॥ 186 / OMA Jain Educa t ional For Personal & Private Use Only W.Jainelibrary.org
Page #379
--------------------------------------------------------------------------
________________ 278 गयंव पाणेहिं ॥ 36 ॥ तं सचं मनतो तहक्खदहाउलो न्र्व्रिण्दो। किंकायव्यविमूढो दोब्ब जलंतजलणम्मि ॥ 37 ॥ ऐकसिणीकयवयणो अहोमुहो जा न किंपि पडिभणइ । ताव खयरो पयंपइ सचंचिय सा मया किनु ॥ 38 ॥ वहविराया चिट्ठइ निरुचरो |जाव खेयरो ताव । जंपइ मयावि एसा जीवौ तुझप्पहावेण ॥ 39 ॥ पभणइ आगच्छ पिए ! परदुइदुहियो मुहं लइउ सामी। इस ॥ मणिए जाव निवो ऊससिओ ईसि ता सहसा ॥ 40 ॥ उद्दाममद्दलालीकंसालियतिलिमकंसियहुडुक्का । रकाबोकाण रवो वियमिओ रायपंगणए ॥ 41 ॥ तम्मज्ञटिया छंदाणुसारओ भावनिन्भरं स्वयरी । पुरओ पणञ्चमाणी पणमै नरनारयकमलं ॥ 42 ॥ तुह कौयत्यमित्यं विहियं मे खयरइंदियालेण । इय कहिउ~ नरवइणो पिच्छणयं तेण पारदं ॥ 4 ॥ तो राया पुरलोओ मंतियणो ॥8 म्ण्द्द्लीय्माईया। विम्हियहियया जपंति अहह ! अच्छरियमच्छरियं ॥ 44 ॥ तो राया भणइ तयं किं खयर ! इमंति कहसु स्म्भाव्ण्। न नरवरेन्द्रः । किंकर्तव्यविमूढः लिप्त इव ज्वलज्ज्वलने ॥ 37 ॥ अतिकृष्णीकृतवदनोऽधोमुखो यावन किमपि मतिमणति । तावत्खचरः प्रजल्पति है सत्यमेव सा मृता किनु ! ॥ 38 ॥ तथापि खलु राजा तिष्ठति निरुत्तरो यावत्खेचरस्तावत् । जस्पति मृताप्येषा नीवतु तब प्रभावेण ॥ 39 ॥ प्रमणत्यागच्छ प्रिये ! परदुःखदुःखितः सुखं लभतां स्वामी । इति मणिते यावन्नृप उच्छुसित ईषत्तावत्सहसा ॥40॥उद्दाम्म्र्द्लालीकाण्सालिक्तिलिम्काण्सिखुद्दुकानाम् । डकाबुक्कानां रवो विजृम्भितो राजप्राङ्गणके ॥ 41 ॥ तन्मध्यस्थिता छन्दोऽनुसारतो मावनिर्मरं ख्च्री। पुरतः प्रनत्यन्ती प्रणमति नरनाथपादकमलम् ॥ 42 ॥ तव कौतुकार्थमित्वं विहितं मया खचरेन्द्रनालेन । इति कथयित्वा नरपति प्रेक्षणकं तेन प्रारब्धम् । ॥ 43 ॥ ततो राजा पुरलोको मन्त्रिननो मण्डलिकादिकाः । विस्मितहृदया जल्पन्ति महह ! आश्चर्यमाश्चर्यम् ॥ 44 ॥ ततो राजा मणति तं । किं खचर ! इदमिति कथय सद्भावम् । न भवाम्यहं सचरो नरपुङ्गव ! ऐन्द्रजालिकः ॥ 45 ॥ इति जल्पते तेषां सपरिजनो नरपतिरपि तोषेण । wwwwwwwne For Personal Private Use Only ORainelibrary.org
Page #380
--------------------------------------------------------------------------
________________ rA060 17 219 | भवामि अहं खयरो नरपुंगव ! इंदियालीओ ॥ 45 ॥ इय जपते तेसि सपरियणो नरवईवि तोसेण । सव्वंगियमापरणं कडगाई देइ,8 इत्तो y॥46॥ पत्यावोचि मुणिचा सहसा gynnNgnnaaoavyrio|caarnnmunnii महप्पा चउनाणी ताण पुण्णेहि ॥ 47 ॥ सपरिगहो य राया अन्नद्धाणं करेइ पणमै य । उवणमिय सीहासणमह तत्य मुणिम्मि उवविढे ॥ 48 ॥ संवरियं पेच्छणयं मुणिणावि य देसणा समारद्धा । संवेयक्वेइयकरी सुगंति सव्वे तमुवउत्ता ॥ 49 ॥ तथाहि । जह एस इंदियाली दसइ वणनस्सराई रूवाई। तह कम्मसुत्तहारो सुचै जीवाणक्त्याओ ॥ 50 ॥ पढम चिय चालत्तं तत्तो कुमरत्तजुव्वणत्ताई । तत्तो य बुदभावं कयाइ पंचत्तसंपत्ती ॥ 51 ॥ देवपि कुणई तिरियं मयं वा, माणपि नेरइयं । देवं वा मणुयं वा तिरियं वा, तिरियमवि एवं ॥ 52 ॥ नेरइयपि हु तिरियं नरं च, पंचिंदियपि एगिदी। इस घडणविहडणाहिं विणडै भुवणं असेसपि ॥5shaa बालत्तणेवि किंपिहुकरेइ कुढि जरि खई वादि । सर्वाङ्गीणमामरणं कटकानि ददाति, इतश्च ॥ 16 ॥ प्रस्ताव इति ज्ञात्वा सहसा गगनाङ्गणादवतीर्णः । चारणमुनिर्महात्मा चतुनिस्तेषां पुण्यैः ॥ 47 ॥ सपरिग्रहब राजाऽभ्युत्थानं करोति प्रणमति च । उपनमितं सिंहासनमथ तत्र मुनावुपविष्टे ॥ 48 ॥ संवृतं प्रेक्षणकं मुनिनापि च देशना समारब्धा । संवेगविवेककरी शृण्वन्ति सर्वे तामुपयुक्ताः ॥ 49 ॥ ययैष इन्द्रनाली दर्शयात क्षणनश्वराणि रूपाणि । तथा कर्मसूत्रधारः सूत्रयति जीवानामवस्थाः ॥ 10 ॥ प्रथममेव बालत्वं ततः कुमारत्वयौवने । ततश्च वृद्धभावं कदाचित्पञ्चत्वसंपत्तिः ॥ 51 ॥ देवमपि करोति तिर्यञ्चं मनुजं वा, मानवमपि नैरयिकम् । देवं वा मनुजं वा तिर्यञ्चं वा, तिर्यञ्चमप्येवम् ॥ 25 ॥ नैरयिकमपि च तिर्यञ्च नरं च, पञ्चेन्द्रियमप्येकेन्द्रियम् । इति घटनविघटनाम्यां विनटयति भुवनमशेषमपि ॥ 53 ॥ बालत्वेऽपि कमपि खलु करोति कुष्ठिनं ज्वरिणं क्षयिणं वापि । कुमारत्वेऽपि हि प्राधे गृहाद् गृहं भ्रमयति मिक्षाम् ॥ 5 ॥ यौवनक्ने प्राप्त दंशयति दुष्टकामसण । यथाऽऽस्मानमविदन् patati sa on For Personal Private Use Chey 1871 an Educati
Page #381
--------------------------------------------------------------------------
________________ AMONGaw 280 कुमरचेवि हु पचे घरा घरं मामै भिक्ख ॥ 54 ॥ जुन्वणवणम्मि पत्तं डंसावै दुटुकामसप्पेण । जह अप्पमवेयंतो पडै सो दुरियगताए । ॥ 55 ॥ वलिपलियगलियसोई कुणै य वुड्दत्तणस्स समयम्मि । वकीकयकायलयं हासकर तुच्छतरुणीण ॥ 56 ॥ तो भो सव्वजणाणं । सव्वावत्यासु नत्यि येवंपि । मुहमसुहं पुण दीसइ पञ्चक्खं चेव जीवाणं ॥ 57 ॥ ना कम्मक्खयहेउम्मि जयह जिणदेसियम्मि धम्मम्मि । | जेण कयत्यणघणदुत्यवज्जिय लहह सिद्धत्तं ॥ 58 ॥ सो पुण जीवदयच्चिय सेसा सच्चाइया बई तस्सा । तं सव्वओवि काउं असमत्यो कुणै देसेण ॥ 59 ॥ अह पणमिऊण विनवै नरवरो राहडो तह अमच्चो । पुव्वपुरिसक्कमेणवि सम्मत् अम्ह पहु ! अत्थि ॥ 50 ॥ | पाणाइवायविरइंपि देसओ देह अम्ह पसिऊण । भणइ मुणी हौ इमं किंपुण एए इहइयारा ॥ 61 ॥ बंधवहं छविच्छेयं ऐभारं भत्तपाणवोच्छेयं । दुदृमणएहिं एए वज्जेयव्वा पयत्तेण ॥ 62 ॥ तो विहिणा पडिवनं पढमवयं निवामच्चसैदेहिं । अवरेहिवि अवराई वीयवयाईणि गहियाणि ॥ 6 ॥ तो मुणिवरेण भणियं गच्छामो पत्थुयम्मि कजम्मि । पडिवनवयविसेसे विसेसओ उज्जमेयव्वं । दुरितगते ॥ 55 ॥ वलिपलितगलितशोभं करोति च वृद्धत्वस्य समये । वक्रीकृतकायलतं हास्यकरं तुच्छतरुणीनाम् ॥ 56 ॥ ततो भोः सर्व। जनानां सर्वावस्थासु नास्ति स्तोकमपि । सुखमसुखं पुनदृश्यते प्रत्यक्षमेव जीवानाम् ॥ 17 ॥ तस्मात् कर्मक्षयहेतौ यतध्वं जिनदेशिते धर्म । | येन कदर्थनधनदौःस्थ्यवर्जितं लमध्वं सिद्धत्वम् ॥ 58 ॥ स पुनर्जीवदयैव शेषाः सत्यादिका विस्तरस्तस्याः । तां सर्वतोऽपि कर्तुमसमर्थः । करोति देशेन ॥ 59 ॥ अथ प्रणम्य विज्ञपयति नरवरो राहडस्तथाऽमर्त्यः । पूर्वपुरुषक्रमेणापि सम्यक्त्वमावयोः प्रभो ! अस्ति ॥ 60 ॥ प्राणातिपातविरतिमपि देशतो देखावयोः प्रसद्य । भणति मुनिर्भवत्विदं किन्त्वेत इहातिचाराः ॥ 61 ॥ बन्धवषं षड्विच्छेदोऽतिभारो भक्तपानव्यु|च्छेदः । दुष्टमनोभिरेते वर्जयितव्याः प्रयत्नेन ॥ 12 ॥ ततो विधिना प्रतिपन्नं प्रथमव्रतं नृपामर्त्यश्राद्धैः । अपरैरप्यपराणि द्वितीयव्रतादीनि aa For Personal Private Use Only A braryorg
Page #382
--------------------------------------------------------------------------
________________ 10ca0 / 188 / 281 | // 64 // इय भणिजं उप्पइओ तमालदलसामलम्मि गयणम्मि । रायावि कुणै धम्मं रज्जधुरं राहडे ठविडं ॥ 65॥ तो राहडोवि एके ठावे पयम्मि मंडलीयाण । अन्नाण पयन्मंसं करेइ निययाए इच्छाए ॥ 66 ॥ एवं च वट्टमाणो दिणे दिणे चढइ गरुयाभिमाणे । थेवेवि हु अवराहे ऐगरुयं कुणै सो दंडं ॥ 67 ॥ केसिंपि हु करचरणे अन्नेसिं पुण सउट्ठनासउडे । अनेसि कप्पावर निक्करुणो मूलओ कने ॥68 ॥ उपाडावर नयणे दसणे पाडावए य अन्नेसिं । केसि च सयासाओ गिण्हावर उम्गदंडे सो ॥ 69 ॥ वसणच्छेयं कारै जिब्धं कप्पावए य अनेसि । एवं च रसे चडिओ अवराहविवज्जियानपि ॥ 70 ॥ आरोबिडं अलीयं अवराहं नियधणं अदिताण । अनेसि भयहेडं कप्पावर अंगुवंगाई ॥ 71 ॥ एवं च कुणंतो सो लोयाणं जाणिऊण नरवइणा । भणिओ राहढमंती मा कुण ई दारुणं पावं ॥ 72 ॥ जाणताण अवस्सं वयस्स भंगो न एत्थ ऐयारो । सो होइ अणाभोगाइकारणा तो तयं चयः ॥ 73 ॥ गृहीतानि ॥ 63 ॥ ततो मुनिवरेण भणितं गच्छामः प्रस्तुते कार्ये । प्रतिपन्नत्रतविशेषे विशेषत उद्यन्तत्र्यम् ॥ 64 ॥ इति भणित्वोत्पतितस्तमालदलश्यामले गगने । राजापि करोति धर्म राज्यधुरां राहडे स्थापयित्वा ॥ 65 ॥ ततो राहडोऽप्येकान् स्थापयति पदे मण्डलिकानाम् । अन्येषां पदभ्रंशं करोति निजयेच्छ्या ॥ 66 ॥ एवं च वर्तमानो दिने दिने चटति गुर्वभिमाने । स्तोकेऽपि खल्वपराधेऽतिगुरुं करोति स दण्डम् ॥ 67 ॥ | केषामपि खलु करचरणानन्येषां पुनः सौष्ठनासापुटम् । अन्येषां छेदयति निष्करुणो मूलतः कर्णान् ॥ 68 ॥ उत्पाटयति नयनानि दशनान् पाटयति चान्येषाम् । केषां च सकाशाद् ग्राहयत्युग्रदण्डान् सः ॥ 69 ॥ वसनच्छेदं कारयति जिह्वां छेदयति चान्येषाम् । एवं च रसे चटितोऽपराधविवर्जितानामपि ॥ 70 ॥ आरोप्यालीकमपराधं निबधनमददताम् । अन्येषां भयहेतोश्छेदयत्यङ्गोपाङ्गानि ॥ 71 ॥ एवं च कुर्वन् स लोकानां ज्ञात्वा नरपतिना । मणितो राहडमन्त्री मा कुर्बिति दारुणं पापम् ॥ 72 ॥ जानतामवश्यं व्रतस्य भङ्गो नात्रातिचारः । sa bhavatya mational For Personal & Private Use Only Jain Ede |rA0ka0 / ||188 ww.jainelibrary.org
Page #383
--------------------------------------------------------------------------
________________ Jain Educatio 282 हालाहलविसपियणं वरं खु छुरियाए हणणमुयरस्स । पव्वयसिहराउ वरं अप्पा मुको निरालंबो ॥74॥ जालाजालकराले जलणम्मि । वरं विसिज्ज निबिसिज्जा । खग्गुग्गधारौवरिं न उण मासज्ज नियनियमं ॥ 75॥ किश्च । लब्धंति विविहमणिकणयरयणभवणोवभो|यसंजुत्ता । रिद्धिविसेसा न उणो कहंपि धम्मो दयारूवो ॥ 76 ॥ भणिऊणं आएसो पमाणमिय अम्गओ नरिदस्स । कट्टावर करचरणे तहेब निर्द्धधसत्तेण ॥77॥ माराविय तकरबंधवेग अह अक्षया छलं लहिउं । निहओ छुरियाए मओ गओ य तच नरयपुहविं ॥78 ॥ तत्तोवि हु उव्वट्टो भमिउं संसारसायरे घोरे । लधुं पुणोवि धम्मं अनंतसम्मं सिवं लहिही ॥79 ॥ कुरुचंदोबि हु राया पज्जंते अणसणं विहेऊण । पावियसमाहिमरणो सोहम्मे सुरबरो जाओ ॥80॥ तत्तो अवरविदेहे होऊण कयंगलाए नरनाहो । पत्तो निव्वाणसुहं पज्जंते लदजिणदिक्खो ॥ 81 ॥ वयाइयारो दुक्खाण कारणं वज्जणं तु पुण तस्स । अविलंबेणं स्विसुहजणयं ता चवह नाभोगादिकारणात् ततस्तं त्यज ॥ 73 ॥ हालाहलार्वषपानं वरं खलु क्षरिकया हननमुदरस्य । पर्वतशिखराद् वरमात्मा मुक्तो निरालम्बः ॥74॥ ज्वालाजाळकराले ज्वलने वरं विंशद् निविशेत । खगोप्रधारोपरि न पुनभ्रंशेत निजनियमम् ॥75 ॥ लभ्यन्ते विविधमणिकनकरत्नभवनापभागसंयुक्ताः । ऋद्धिविशेषा न पुनः कथमपि घम दयारूपः ॥ 76 ॥ भणित्वाऽऽदेशः प्रमाणमित्यग्रतो नरेन्द्रस्य । छेदयति । करचरणांस्तथैव निर्दयत्वेन ॥77 ॥ मारयित्वा तस्करबान्धवेनाथान्यदा छलं लब्ध्वा । निहतः क्षुरिकया मृतो गतश्च तृतीयां नरकपृथिवीम । ॥ 78 ॥ ततोऽपि खवृत्तो भ्रान्त्वा संसारसागरे घोरे । लब्ध्वा पुनरपि धर्ममनन्तशर्म शिवं लप्स्यते ॥ 79 ॥ कुरुचन्द्रोऽपि खलु राजा पर्यन्तेऽनशनं विधाय । प्राप्तसमाधिमरणः सौधर्मे सुरवरो जातः ॥ 80 ॥ ततोऽपर विदेहे भूत्वा कृतमङ्गलायां नरनाथः । प्राप्तो निर्वाणसुखं ional For Personal & Private Use Only
Page #384
--------------------------------------------------------------------------
________________ 283 | एपि।82॥ पति प्राथाविपावतृतीयातिचारे यहडमन्त्रिकथानकं समाप्तम् । rA00 189 पर्यन्ते लम्धविनदीतः ॥8॥ताविचारो दुःखानां कारणं वर्जनं तु पुनस्तस्य । अविलम्बेन शिवसुखजनकं तस्मात्त्यजतैतम् ॥ 2 ॥ 189 ॥ Jain Educati o nal For Personal & Private Use Only A ainelibrary.org
Page #385
--------------------------------------------------------------------------
________________ Jain Educatio 284 1 निक्करुणो जो जीवे ऐभारारोवणेण पीडेइ । सो इह पेच्चभवेसुवि सुलसो इव लहै दुक्खाई ॥ 1 ॥ तथाहि । निवभवणपवरनाहि उयारपायारनेमिपरिथरियं । भरहरहचकभूयं नयरं नामेण चकपुरं ॥2॥ तम्मि रणरंगमल्लो राया निञ्चपि चायदुल्ललिओ । लीलाविलासकलिया ललिया नामेण तस्स पिया ॥ 3 ॥ तत्थत्थि सुलससेट्ठी निवपुरदिट्टी सया अहम्मिट्टी । ऐनिविडमिच्छदिट्टी गयतुट्ठी कमलदलदिट्ठी ॥4॥ सव्र्व्वसुवि कज्जेसुं नरवइणो नियमणंत्र निब्भिच्चो । भिच्चो मित्तं मंती समगं चिय सुयै भुजै य ॥5॥ अह अन्नया नरिंदो अत्थाणसहाए चिट्ठए जाव । ता पुरपवरो लोओ साहुलिहत्यो तर्हि पत्तो ॥6॥ साहसिएणं केणवि आ छम्मासाउ पट्टणं एयं । जगतंपि मुसिज्जइ सामिय ! पाएण पैरयणि ॥7॥ कस्सवि भज्जा वररूवसालिणी कन्नगा उ अन्नस्स । रयणकणयाइयाणं संखावि न तेण हरियाण ॥8॥ तो आरक्खियत्रयणं नियै निवो भणइ पणमिडं सोवि । सव्वंचिय सच्चमिणं जं जंपर पुरजणो देव ! निष्करुणो यो जीवानातिभारारोपणेन पीडयति । स इह प्रेत्यभवेष्वपि सुलस इत्र लभते दुःखानि ॥ 1 ॥ नृपभवनप्रवरनाभि उदारप्राकारनेमिपरिकरितम् । भरतरथचक्रभूतं नगरं नाम्ना चक्रपुरम् ॥2॥ तस्मिन् रणरङ्गमल्लले राजा नित्यमपि त्यागदुर्ललितः । लीलाविलासक(लिता ललिता नाम्ना तस्य प्रिया ॥ 3 ॥ तत्रास्ति सुलसश्रेष्ठी नृपपुरदृष्टिः सदाऽघर्मेष्टिः । अतिनिबिडमिथ्यादृष्टिर्गत तुष्टिः कमलदलदृष्टिः ॥ 4 ॥ सर्वेपि कार्येषु नरपतेर्निजमन इव निर्भृत्यः । भृत्यो मित्त्रं मन्त्री समकमेव स्वपिति भुङ्क्ते च ॥5॥ अथान्यदा नरेन्द्र आस्थानसभायां तिष्ठति यावत् । तावत्पुरप्रवरो लोको वस्त्रहस्तस्तत्र प्राप्तः ॥ 6 ॥ साहसिकेन केनाप्या षण्मासात् पत्तनमेतत् । जाग्रदपि मुध्यते स्वामिन् ! प्रायेण प्रतिरजान ॥7॥ कस्यापि भार्या वररूपशालिनी कन्यका त्वन्यस्य । रत्नकनकादिकानां संख्यापि न तेन हृतानाम् ॥8॥ तत आर 1 ख. लडियलोलाविलासा । For Personal & Private Use Only ainelibrary.org
Page #386
--------------------------------------------------------------------------
________________ mu00 su0kA 1901 285 // 9 // tA ki agoyaro tuma takaro नरवरेण इय भणिए । सो भगइ देव ! एयं किमन्नहा अहमुविक्खेमि ? ॥ 10 ॥ गयणेणं आगंतुं बहुजणउप्पाइणिजमवि वत्यु । एगागीवि हु घेत्तुं गच्छइ सो प्रति उप्पइउं ॥ 11 ॥ इय एवं पपणतम्मि तम्मि केणावि भणियमज्जेव । तं मिण्हसु इय सौं राया परिभावए एवं ॥ 12 ॥ दिव्या भासा एसा न अग्रहा होइ ता अहं नणं । कयौज्जमो लहिस्सं अजं चिय त महाचोरं ॥ 13 ॥ भणइ य पुरणहाणे नियदुत्यं मज्झ परिकहतेहिं । कायव्वं कयमित्तो मह चिंता इत्थ कज्जम्मि ॥ 14 ॥ इय भणिउं सम्माणिय विसजए नरवरो नयरलोयं । चिंतै य दिव्ववयण 'अज्जं चिय गिण्डसुतओ y॥15॥ पञ्चासण्णे नूणं होयव्वं तस्स संनिवेसेणं । वंचिय परियणमित्तो निसि नीसरिओ असिसहाओ ॥ 16 ॥ तो मणसीकयौत्तरदिसिस्स से अत्ति भैरवा वामा । किलकिलिया मग्गेण तेणं चिय तो पयट्टोसो ॥ 17 ॥ अह जा गाउयदुर्ग गंतुंबडविडविणो ठिओ हिटा । तो कत्थूरियघणसारपरिमलो शिकवदनं पश्यति नृपो भणति प्रणम्य सोऽपि । सर्वमेव सत्यामिदं यज्जसति पुरजनो देव ! ॥ 9 ॥ तदा किमगोचरस्तव तस्करो नरवरेणेति भणिते । स भणति देव ! एतं किमन्ययाऽहमुपेक्षे ! ॥ 10 ॥ गगनेनागत्य बहुजनोत्पाटनीयमपि वस्तु । एकाक्यपि.खल गृहीत्वा गच्छति स झटित्युत्पत्य ॥ 11 ॥ इत्येवं प्रमणति तस्मिन् केनापि मणितमबैन । तं गृहाणेति श्रुत्वा राजा परिभावयत्येवम् ॥ 12 ॥ दिव्या भाषेषा नान्यथा भवति तस्मादह नूनम् । कृतोचमो उपत्येऽथैव तं महाचौरम् ॥ 13 ॥ मणति च पुरप्रधानानि निनदौस्थ्यं मां परिकथयद्भिः । कर्तव्यं कृतमितो मम चिन्तात्र कायें ॥ 1 ॥ इति मणित्वा समान्य विसृजति नरवरो नगरलोकम् । चिन्तयति र दिव्यवचनं 'अद्यैव गृहाण' ततश्च ॥ 15 ॥ प्रत्यासन्ने नूनं भवितव्यं तस्य संनिवेशेन । पचयित्वा परिजनमितो निशि निःसृतोऽसिसहायः ॥ 16 ॥ ततो मनसिकृतोत्तरदिशस्तस्य झटिति । भैरवी वामा । किलकिलिता मार्गेण सेनैव ततः प्रवृत्तः सः ॥ 17 ॥ अथ बावत्कोशद्विकं गत्वा वरविपिनः स्थितोऽत्रः । ततः कस्तूरिका ॥ ॥ 19 ॥ Main Educat onal For Personal & Private Use Only Mw.ainelibrary.org
Page #387
--------------------------------------------------------------------------
________________ 286 तस्स नासाए ॥ 18॥ तत्य पविद्धो तो तयणुसारओ कोत्यरं पलोएइ । जा ताब तम्मि निर्माणइ आलावे विविहभंगीहि ॥ 19 ॥ रमणीणं सुइहए, बचतो तयणुसारओ तत्तो । पेच्छ वरपासायं रयणुजोइयदिसावलयं ॥20॥ तस्स भवणस्स दारम्मि पक्सिमाणेण राइणा दित्त्त्था। एगा पवरा तरुणी वियडनियंना विसालच्छी ॥ 21 ॥ आहरणमणिमऊहोहरंजिया जियाणंगपाणपिया । तीइवि दिडो राया नयणाण महसवंदितो ॥22॥ निज्जियाणंगरूवं रायं दद्द्गुण तत्थ सा जुबई । चिचलिहियब्ब निरु थंभियव्व यका स्वणं एकं । / 23 / / तो किच्छेणं कहकहवि तीए वयणाओ निग्गया बाया । हा रमजिलोयणानंद ! कत्य तं आगओ इत्य 1 ॥ 24 ॥ ता गच्छ गच्छ तुरियं जाव न अज्जवि स पर पाविद्धो । जस्स इमो पासाओ दिनविसाओ य अम्हाणं ॥25॥ रणरंगमलराया पुच्छ तं बालियं इमं भवणं । कस्स तणयं स को वा चिट्ठा कह संपयं कहसु 1 ॥26॥ एयाओ कस्स व संतियाड नवजोन्वणाउ रमणीओ । घनसारपरिमलस्तस्य नासायाम् ॥ 18 ॥ तत्र प्रविष्टस्ततस्तदनुसारतः कोटरं प्रकोकयति । यावत् तावत्तस्मिन् शृणोत्यालापान् विविधमति|भिः ॥19॥ रमणीनां श्रुतिसुखदान्, वजंस्तदनुसारतस्ततः । पश्यति वरप्रसादं रत्नोद्योतितदिग्वल्यम् ॥ 20 ॥ तस्य भवनस्य द्वारे प्रविशता राज्ञा दृष्टा । एका प्रवरा तरुणी विततनितम्बा विशालाक्षी ॥ 21 ॥ आभरणमणिमयूखौघरञ्जिता जितानङ्गमाणप्रिया । तयापि दृष्टो राजा नयनयोर्महोत्सवं ददत् ॥ 22 ॥ निर्जितानङ्गरूपं राजानं दृष्ट्रा तत्र सा युवतिः । चित्रलिखितेव निश्चितं स्तम्मितेव स्थिता क्षणमेकम् ॥ 23 ॥ ततः कृच्छ्रेण कथं कथमपि तस्या बदनाद् निर्गता वाक् । हा रमणीलोचनानन्द ! क्व त्वमागतोऽत्र ! ॥24॥ तस्माद् गच्छ गच्छ त्वरितं यावन्नाद्यापि स एति पापिष्ठः । यस्यायं प्रासादो दत्तविषादश्चास्माकम् ॥25॥ रणरङ्गमल्लराजः पृच्छति तां बालिकामिदं भवनम् । कस्य संबन्धि स को वा तिष्ठति कथं सांप्रतं कथय ! ॥ 26 ॥ एताः कस्य वा सत्का नवयौवना रमण्यः । एकाः करुणस्वरं गायन्ति rudantya For Personal & Private Use Only www.ainelibrary.org
Page #388
--------------------------------------------------------------------------
________________ 297 su0ka0 tu0c0|| / 19 एकाओ करुणसरे गायति रुयंति अन्नाओ?॥27॥ भणियं सीए एवं पायालगिहं भणिजए सुहय ! एयस्स सामियो पुण पिंगच्छो नाम चोरुत्ति॥28॥ सोवि अईव पयंडो दुजेओ खेयरासुराणपि । नियभुयालेण मुसिऊण आणए पवरवत्थूणि ॥ 29 ॥ तह जाउ जाउ रमयंति नियमणं ताउ ताउ रमणीओ । आणेऊणं मिल्लै इहई पायालभवणम्मि ॥ 30 ॥ चिट्ठइ संतावितो जुबैजणं दिणमणिम्मि उइयम्मि । राईए पुण बाहिं नीहरि मुसइ परलोयं ॥ 31 ॥ तम्मि य बाहिम्मि गए जै कत्यै जाइ काइ नीहरिगं । तं तत्थ गयं जाणइ तत्तो आणइ विडंबइ य ॥ 32 ॥ तो चिंतै पुहइबई एसो सो जेण पट्टणं मुसियं । महतणयं, ता इन्हि पिच्छामि इमस्स माहप्पं ॥ 33 ॥ इय एवं चिंतंतस्स तस्स तत्येव थेववेलाए । सो पिंगच्छो चोरो समागओ खम्गवम्गकरो ॥ 34 ॥ रणरंगमल्लरायस्स अम्गमहिसि महंतसद्देण । पुकारितं खग्गं उग्गीरिय भायमाणो y॥35॥ असहमा नरवइणासो चोरो हकिउं इस भ्न्निओ। न्याः ! ॥ 27 ॥ मणितं तयैतत् पातालगृहं भण्यते सुभग ! / एतस्य स्वामी पुनः पिङ्गाक्षो नाम चौर हाते ॥ 28 ॥ सोऽप्यतीव प्रचण्डो । दुर्जेयः खेचरासुराणामपि । निजमुजबलेन मुषित्वाऽऽनयति प्रवरवस्तूनि ॥ 29 ॥ तथा या या रमयन्ति निजमनस्तास्ता रमणीः । आनीय मुञ्चतीह पातालभवने ॥ 30 ॥ तिष्ठति संतापयन् युवतिजनं दिनमणावुदिते । रात्रौ पुनर्बहिनिःसृत्य मुष्णाति पुरलोकम् ॥ 31 ॥ तस्मिंश्य । बहिर्गते यदि क्वचिघाति काचिनिःसृत्य । तां तत्र गतां जानाति तत आनयति विडम्बयति च ॥ 32 ॥ ततश्चिन्तयति पृथिवीपतिरेष स येन पत्तनं मुषितम् । मदीयं, तस्मादिदानी पश्याम्यस्य माहात्म्यम् ॥ 33 ॥ इत्येवं चिन्तयतस्तस्य तत्रैव स्तोकवेलया । स पिङ्गाक्षश्चौरः समागतः खगवर्गकरः ॥ 34 ॥ रणरङ्गमल्लराजस्याग्रमहिषी महाशब्देन । पूकुर्वन्ती खगमुदीर्य भेषयंश्च ॥ 35 ॥ अथ सहसा नरपतिना स चौरो हयित्वेदं मणितः । रे पुरुषाधम ! खड्गमुद्गृणास्युपरि स्त्रीणाम् ! ॥ 36 ॥ तस्मात् क यासीदानी राजविरुद्धानि कृत्वा कर्माणि । मुक्त्वेमां R191 Jain Education a l For Personal & Private Use Only Finelibrary.org
Page #389
--------------------------------------------------------------------------
________________ Cw. Base 288 re पुरिसाहम! खग्मं उम्मीरसि उपरि इत्यीणं 1 ॥ 36 ॥ ता कत्थ जासि इन्हि रायविरुद्धाई करिवि कम्माई । मोतुं इमं पलायसु अह सज्जो होसु जुज्झम्मि ॥ 37 इय तव्वयणं सोऊण चिंतियं तेण पुरिसचोरेण । एरिसाइगृढगिहे कहमित्य समागओ एसो ? ॥ 38 ॥ | अह तेण निवो भणिओ पाव ! पविडोममावरोहम्मि । केणवि किं दुक्खेणं निविनोजीवियासाए ? ॥ 39 ॥ मज्झ करवालधाराजलतित्थे । निव्ववेसि अप्पाणं । किंव कुविओ कयंतो देइ चवेडं कबोलम्मि 1 ॥ 40 ॥ ता तुह अज्ज कयंतो कुविओ नहु इत्य निग्ग्मोवाओ। सूयारसालपडिओ ससौन्च तुमं विणस्सिहसि ॥ 41 ॥ तो भणिओ सो रना चोरो भणिऊण मज्झ तं वज्झो । तं विवरीयं जायं ससहिवि लौडया गहिया ॥ 42 ॥ तो तं रन्नो वयणं सौं कोवानलेण प्ज्ज्लिओ। सो पिंगच्छो चोरो पहाविओ रायसंमुहओ । / 43 ॥ ऐरुटेणं तेणवि घल्लियो तिक्ख्ख्म्ग्गुरुवाओ। रायाचि दक्खयाए तं वंचिय गहिय वाहाए॥44॥ उद्दालेउ खग्गं पायपहारेण पलायस्वाथ सज्जो भव युद्धे ॥ 37 ॥ इति तद्वचनं श्रुत्वा चिन्तितं तेन पुरुषचौरेण । ईदृशातिगूढगृहे कथमत्र समागत एषः 1 ॥ 38 ॥ अथ तेन नृपो भणितः पाप! प्रविष्टो ममावरोधे । केनापि किं दुःखेन निर्विण्णो जीविताशायाम् ॥ 39 ॥ मम करवालधाराजलतीर्थे निर्वापय स्यात्मानम् । किंवा कुपितः कृतान्तो ददाति चपेटां कपोले ? ॥ 40 ॥ तस्मात्तवाद्य कृतान्तः कुपितो नैवात्र निर्गमोपायः । सूदकारशालापतितः शशक इव त्वं विनश्यसि ॥ 41 ॥ ततो मणितः स राज्ञा चौरो भणित्वा मम त्वं वध्यः । तद्विपरीतं जातं शशकैरपि लकुटिका गृहीता ॥ 42 ॥ ततस्तदाज्ञो वचनं श्रुत्वा कोपानलेन प्रज्वलितः । स पिङ्गाक्षश्चौरः प्रधावितो राजसंमुखतः ॥ 43 ॥ अतिरुष्टेन तेनापि घटितस्तीक्ष्णखङ्गगुरुवातः । राजापि दक्षतया तं वञ्चयित्वा गृहीत्वा बाहौ ॥ 44 ॥ उद्दाल्य खड्गं पादप्रहारेण पातयित्वा धरायाम् । तं पश्चा 15. महिलाया । For Personal & Private Use Only Nodeinelibrary.org
Page #390
--------------------------------------------------------------------------
________________ 289 su0ka0 unka HipADivi धराए । तं पच्छामुहबाई बंधै तकणयसुत्तेण ॥ 45 ॥ अह तं दहचोरं बद्ध सव्वाउ ताउ रमणीओ । हरिसभरनिन्भरुन्भि1192 नबहलपुलयाओ जायाओ ॥ 46 ॥ दंसंति विविहभावे वियारबहुलाओ काम्न्द्दियाओ। गादपि हु धम्मिलं छोडेवि पुणोवि बंधति ॥ 47 ॥ तो सजिवि कामिणि मणि हरिसिय, न नियाल्लहमिलणुक्करिसिय । पररमणीयणविहुणिय रायह, दंसहि नेहरसोकर रायह । ॥ 48 ॥ अवहीरिऊण ताओ देवि आलवै जाव किर राया । तो आयन्नै हयहिसियाई गयगज्जियाई च ॥ 49 ॥ तं सौं नरनाहो सविम्हओ ठाइ भणइ तो देवी । आणिज्जतीए मए अणेगहा पलवियं मग्गे ॥ 50 ॥ विक्खिरियाई तह मुत्तियाई मुद्दा ya rynnruiraao। to तेहिं चिंधेहिं मह अणुमग्गेण तुम्ह बलं ॥ 51 ॥ आगयमेयं मन्ने तुहविरहदवानलेण डझंतं । निव्वाविजौ तुरियं नियसंगमामयसेएण ॥ 52 ॥ तो ताओ रमणीओ अग्गे काउं तहेव देवि च । तह गहियबद्धचोरो कमओ नीहरै नरनाहो ॥ 53 ॥ वडकुत्थरदान्मुखबाहुं बध्नाति तत्कनकसूत्रेण ॥ 45 ॥ अथ तं दृष्ट्वा चौरं बद्धं सर्वास्ता रमण्यः । हर्षभरनिर्भरोद्भिन्नबहलपुलका जाताः ॥46॥drsh। यन्ति विविधभावान् विकारबहुलाः काम्न्त्तिताः। गाढमपि खलु धम्मिलं छोटयित्वा पुनरपि बध्नन्ति ॥ 47 ॥ ततः सर्वा अपि कामिन्यो। | मनसि हर्षिताः, ननु निजवल्लभमेलनोत्कर्षिताः । पररमणीजनविधुनितं राजानं, दर्शयन्त्यः स्नेहरसोत्करं राजन्ते ॥ 48 ॥ अवीर्य ता देवीमालपति यावकिल राजा । तत आकर्णयति हयहेषितानि गजगर्जितानि च ॥ 49 ॥ तत् श्रुत्वा नरनाथः सविस्मयस्तिष्ठति भणति ततो देवी । आनीयमानया मयाऽनेकधा प्रलपितं मागें ॥ 50 ॥ विकीर्णानि तथा मौक्तिकानि मुद्राश्च रत्नखचिराः । ततस्तैश्चिममानु। मागणे युष्माकं बलम् ॥ 11 ॥ आगतमेतद् मन्ये त्वद्विरहदवानलेन दयमानम् । निर्वाप्यतां त्वरितं निजसंगमामृतसेकेन ॥ 52 ॥ ततस्ता रमणीर कृत्वा तवैव देवी च । तथा गृहीतबद्धचौरः क्रमतो निःसरति नरनाथः । / 13 / / वटकोटरद्वारविनिर्गता बब दृष्ट्वा । ता रमणीः nsana 192 in Education in For Personal & Private Use Only jainelibrary.org
Page #391
--------------------------------------------------------------------------
________________ 290 रविणिम्गयाउ अह दटुं ताओ रमणीओ । जंपति मंतिपमुहा किमिमा पायालकनाओ? ॥ 54 ॥ किंवा सुरंगणामो पायालं पासिऊण कयचोज्जा । निम्गच्छंति इमाओ, एवं जंपति जा ताव ॥ 55 ॥ नीहरिओ नरनाहो हरिव्व गिरिकंदराओ दररहिओ । दळूण हटतुट्टा ते तं पणमंति देवि च ॥ 56 ॥ पभणंति नाह ! देवीहरणं नाऊण तुम्ह पयमूलं । जा अणुसरिमो ता नेय पिच्छिमो देवपाएवि ॥ 57 ॥ देवीए अबहरणं वीसरियं तो अदंसणे तुम्ह । किंकायव्यविमूढा जा चिट्ठामो विगयचिट्ठा ॥58॥आर्क्खिएन्न्व्त्तो आगंतुं साहियं झुत्त्रो। केणवि गयणचरेणं निज्जइ देवी पलबमाणा ॥ 59 ॥ तो तदंसियमग्गेण निम्गया मोतियाइव्त्यून्नि। ur3अद कुटुंकेहिं पेच्छंता आगया इत्थ ॥ 60 ॥ पुरओ य अहिन्नाणं न पिच्छिमो दिणयरस्स उदएवि । थक्का इहेब चुना तो दिहू~ तुम्ह पयकमलं ॥ 61 ॥ देवीवि इत्य दीसइ ता कह अचन्मयं इमं जायं । को वा एसो पुरिसो दीसइ इह बद्धओ नाम ? ॥ 62 / / to tersi narajalpanti मन्त्रिप्रमुखाः किमिमाः पातालकन्याः ! ॥ 54 ॥ किंवा सुराङ्गनाः पातालं दृष्ट्वा कृताश्चर्याः । निर्गच्छन्तीमाः, एवं जल्पन्ति । यावत्तावत् ॥ 55 ॥ निःसृतो नरनाथो हरिरिव मिरिकन्दरातो दररहितः । दृष्ट्वा हृष्टतुष्टास्ते तं प्रणमन्ति देवी च ॥ 56 ॥ प्रमणन्ति नाथ ! देवहिरणं ज्ञात्वा युष्माकं पादमूलम् । यावदनुसरामस्तावन्नैव पश्यामो देवपादानपि ॥ 17 ॥ देव्या अपहरणं विस्मृतं ततोऽदर्शने युष्माकम् । किंकर्तव्यविमूढा यावत्तिष्ठामो विगतचेष्टाः ॥ 58 ॥ आरक्षिकेण तत आगत्य कथितं यथोत्तरतः । केनापि गगनचरेण नीयते देवी प्रलपन्ती ॥ 19 ॥ ततस्तद्दर्शितमार्गेण निर्गता मौक्तिकादिवस्तूनि । ऊर्ध्व क्रुष्टाकैः पश्यन्त आगता अत्र ॥ 60 ॥ पुरतश्चामिज्ञानं न पश्यामो दिनकरस्योदयेऽपि । स्थिता इहैव विषण्णास्ततो दृष्टं युष्माकं पादकमलम् ॥ 11 ॥ देव्यप्यत्र दृश्यते तस्मात् कथमत्यद्भुतमिदं जातम् । को वैष prathama Sain Education For Personal & Private Use Only Alinelibrary.org
Page #392
--------------------------------------------------------------------------
________________ 291 सुक su0ca0 ॥ 193 / | वैणा नियनिम्गमणाउ ताण मिलणतं । कहिऊणं वुत्तं भणिओ सुलसो जहा तुम्हे ॥ 6 ॥ जो जाणिज्जइ सामी जस्स, समप्पेह । तस्स तं सव्वं । भूमिगिहट्ठियवत्युं से मिल्लेह भंडारे ॥ 64 ॥ एयाओ बालियाओ नियनियगेहेसु जह पहुप्पंति । तह कुणह, तओ । मंती तस्साएसं लहुं कुणै ॥ 65 ॥ करिखंधसमारूढो नयराभिमुहं तो निवो चलिओ । चोरोवि अंगरक्खाण अप्पिडं चालिओ समगं ॥ 66 ॥ मग्गे गच्छंतेणं जगनंदणकेवली केणयकमले । ऐविउले उवविद्वो दिट्ठो धम्म प्यास्ण्तो॥67॥ हत्यीओ ओयरि पत्तो मुणिपायपंकयस्संते । ति पयक्खिणीकरेउं बंदै रायावि वरविहिणा ॥ 68 ॥ सामंताई लोओ सब्बोवि हु पणमिऊण उवविद्यो । चो। रोवि विनवावै नरनाहमहंपि मुणिनाहं ॥ 69 ॥ इच्छामि वंदिउं तो रन्ना आणाविओ पणपिऊण । मुणिवरमुवविठ्ठो सो सुलसोवि । समागओ तत्य ॥ 70 ॥ तो मंदरमंथिजंतजलहिसद्दाणुगारिसद्देण । मसुरासुरपरिसाए मुणीवि सहेसणं कुणै ॥ 71 ॥ tathAhi;puruSo दृश्यत इह बद्धो नाम ! ॥ 12 ॥ ततस्तेभ्यो नरपतिना निजनिर्गमनातेषां मेलनान्तम् । कथायित्वा वृत्तान्तं भणितः सुलसो यथा यूयम् ॥ 6 ॥ यो ज्ञायते स्वामी यस्य, समर्पयत तस्मै तत् सर्वम् । भूमिगृहस्थितवस्तु शेषं मुञ्चत भाण्डांगारे ॥ 6 ॥ एता बालिका निजनिजगृहेषु क्या प्रभवन्ति । तथा कुरुत, ततो मन्त्री तस्यादेशं लघु करोति ॥ 65 ॥ करिस्कन्धसमारूढो नगराभिमुखं ततो नृपश्चलितः । चौरोऽप्यङ्गरक्षाणामर्पयित्वा चालितः समकम् ॥ 66 ॥ मार्गे गच्छता जगन्नन्दनकेवली कनककमले । अतिविपुल उपविष्टो दृष्टो धर्म प्रकाशयन् ॥ 17 ॥ हस्तितोऽवतीर्य प्राप्तो मुनिपादपङ्कजस्यान्ते । त्रिः प्रदक्षिणीकृत्य वन्दते राजापि वरविधिना ॥ 68 ॥ सामन्तादिलोंकः सर्वोऽपि खलु प्रणम्योपविष्टः । चौरोऽपि विज्ञपयति नरनाथमहमपि मुनिनाथम् ॥ 69 ॥ इच्छामि वन्दितुं ततो राज्ञाऽऽज्ञापितः प्रणम्य । मुनि 1.सरक मम्मि । वनयमप । 0000000000 NENON "णाणो&NVN 193 ॥ JanEducall lond For Personal Private Use Only .
Page #393
--------------------------------------------------------------------------
________________ 292अविरलपवणपहल्लिरकुवलयदललमाजललवचलाम्म । जीवाण सरीरे जुन्बणे य जुबईजणे तह य 72 ॥ मोहबसाउ अपुन्यो पडिबंधो कोइ जम्मि वटुंता । सव्वंपि सरीराइं सासयबुद्धीए मन्नति ॥ 73 ॥ तो तदुवयारकरणेकलालसा सालसा सया धम्मे । पेरिजंतावि हु गुरुजणेण विरइंति अवहेरि ॥ 74॥ आलस्समोहवन्नाइकारणा गुरुयणस्स विसएवि । अन्ने न इंति न कयाइ जंति जिणमंदिरेसुंपि ॥ 75॥ कारणवसेण केणै कस्मवि उवरोइओवि जिणभवणे । कैयावि जति जै कहवि तहवि भ्विय्न्व्याव्सो॥76॥ रायकहाइसु निरया अन्नेसिपि हु कुणंति ते विग्यं । जिणपूयणवंदणधम्मसवणपभिईसु दुम्मइणो ॥ 77 ॥ ता ताण सव्वविरई दूरे निव्वाणकारणमवस्सं । देसविरईवि दुलहा सम्मपि हुन खलु सुलहं ॥ 78 ॥ अहवा सम्मत्तमवंझकारणं उत्तरुत्तरगुणाणं । तं चिय दुलहं, तो भणइ । वरमुपविष्टः स मुलसोऽपि समागतस्तत्र ॥ 70 ॥ ततो मन्दरमथ्यमानजलधिशब्दानुकारिशब्देन । ससुरासुरपर्षदि मुनिरपि सद्देशनां करोति । ॥ 71 ॥ अविरलपवनप्रचलितृकुवलयदललमजललवचले । जीवानां शरीरे यौवने च युवतिजने तथा च ॥ 72 ॥ मोहवशादपूर्वः प्रतिबन्धः कोऽपि यस्मिन् वर्तमानाः । सर्वमपि शरीरादि शाश्वतबुद्या मन्यन्ते ॥ 73 ॥ ततस्तदुपचारकरणकलालसाः सालस्याः सदा धर्मे । प्रेर्यमाणा अपि खलु गुरुजनेन विरचयन्त्यवहेलाम् ॥ 7 ॥ आलस्यमोहरक्तादिकारणाद् गुरुजनस्य विषयेऽपि । अन्ये न यान्ति न कदाचिद्यान्ति । जिनमन्दिरेष्वपि ॥ 79 ॥ कारणवशेन केनचित्कस्याप्युपरोधतोऽपि जिनभवने । कदापि यान्ति यदि कथमपि तथापि bhvitvytaavshtH||76|| | रागकथादिषु निरता अन्येषामपि खलु कुर्वन्ति ते विघ्नम् । जिनपूजनवन्दनधर्मश्रवणप्रभृतिषु दुर्मतयः ॥ 77 ॥ तस्मात् तेषां सर्वविरतिदूरे निर्वाणकारणमवश्यम् । देशविरतिरपि दुर्लभा सम्यक्त्वमपि च न खलु सुलभम् ॥ 78 ॥ अथवा सम्यक्त्वमवन्ध्यकारणमुत्तरोत्तरगुणानाम् । | तदेव दुर्लभं, ततो भणति नरवरः किंस्वरूपमिदम् ! ॥ 79 ॥ ततः सम्यक्त्वस्वरूपे सविस्तरे वर्णिते मुनिपतिना । भणति नृप Aropayata OROBOROSCORPORONORBON For Personal & Private Use Only
Page #394
--------------------------------------------------------------------------
________________ su0ca0 1994 | Jain Educa 293 naravaro किंसरूवमिमं ? ॥ 79 ॥ तो सम्मत्तसरूवे सवित्यरे वन्नियम्मि मुणिवरणा । भणइ निवो आरोवह सम्मत्तं मज्झ जाजीवं ॥ 80 ॥ तो जंपर मुणिनाहो सहलं न हवेइ भद्द ! एयंपि । रहियं जीवदयाए विसिफलसाहणाभावा ॥ 81 ॥ यतः । पढौ बहुं कुणड तवं सहौ दुहं वसौ वर्णानिगुंजेसु । जस्स न जीवेसु दया सव्वं चिय निष्फलं तस्स ॥ 82॥ घरौ सिरे जडभारं करौ हुयासस्स तप्पणं हविसा । लुंचउ वा चिहुरचयं चएड पाणेवि तित्थम्मि ॥ 83 ॥ हवड व वक्कलधारी निरहारी बंभचेरवयधारी । जै जीवहणणकारी निरत्थयं तस्स ता सव्वं ॥ 84 ॥ एवं धम्मरहस्सं एयं तत्तं तिलोयसार मिणं । जं जीवाण अहिंसा वहाइअइयारपरिमुक्का ॥85 ॥ ई देसणं सुणेउं राया सुलसेण सह वयं पढमं । गिन्है सम्मत्तजुयं असमत्यो सव्वविरईए ॥ 86 ॥ चोरोवि सव्वविरई पडिवज्जइ तह बहू जो अन्नो । जिणभवणबिंबप्रयं तत्थ य विगहाए परिहारं ॥87॥ कोवि अणुव्वयमेगं अन्ने सव्वाई कोवि पव्वज्जं । पडिवज्जइ सम्यक्त्वं मयि यावज्जीवम् ॥80॥ ततो जल्पति मुनिनाथः सफलं न भवति भद्र! एतदपि । रहितं जीवदयया विशिष्टफलसाधनाभावात् ॥ 81 ॥ पठतु बहु करोतु तपः सहतां दुःखं वस्तु बननिकुञ्जेषु । यस्य न जीवेषु दया सर्वमेव निष्फलं तस्य ॥ 82 ॥ धरतु शिरसि जटामारं करोतु हुताशस्य तर्पणं हविषा । लुञ्चतु वा चिहुरचयं त्यजतु प्राणानपि तीर्थे ॥ 83 ॥ भवतु वा वल्कलधारी निराहारी ब्रह्मचर्यव्रतधारी । यदि जीवहननकारी निरर्थकं तस्य तदा सर्वम् ॥ 84 ॥ एतद् धर्मरहस्यमेतत् तत्त्वं त्रिलोकीसारमिदम् । यज्जीवानामहिंसा वचाद्यतिचारपरिमुक्ता ॥ 85 ॥ इति देशनां श्रुत्वा राजा सुळसेन सह व्रतं प्रथमम् । गृह्णाति सम्यक्त्वयुतमसमर्थः सर्वविरतौ ॥ 86 ॥ चइअउरोऽपि सर्वविरतिं प्रतिपद्यते तथा बहुर्वनोऽन्यः । मिनभवनविम्बपूजां तत्र च विक्रयायाः परिहारम् ॥87 ॥ कोऽप्यणुव्रतमेकमन्ये सर्वाणि कोऽपि प्रत्रज्याम् । प्रतिपद्यतेऽथ सर्वे नत्वा वयन्ति स्थानेषु ॥ 88 ॥ ational For Personal & Private Use Only su0ka0 / // 194 // w.jainelibrary.org
Page #395
--------------------------------------------------------------------------
________________ 294 अह सव्वे नमिउं वचंति ठाणेसु ॥ 88 ॥ | रणरंगमल्लराया पडहयदाणेण निययदेसम्मि । घोसावए अमारि कारागाराई सोहेइ॥89॥ रहजत्ताउ पवत्तै सव्वत्य पभावए तहा तित्यं । साइम्मियवच्छल करेइ सारं सुगिहिधम्मे ॥ 90 ॥ जो कोवि उभयसंझं पडिकमै पढेइ गुणै सुणई य । जिणसिद्धतरहस्सं वह जिणभवणेसु निच्चरि ॥ 91 ॥ ण्हवणचणारतियलेक्खयमाई करेइ जो विहिणा । सव्वस्सवि सकुटुंबस्स तस्स रणरंगमल्लनिवो ॥ 92 / / भोअणवत्थासणवाहणाई संपाइए असेसंपि । धम्मव्वयस्स हेउं दव्वं दावावए परं ॥ 93 / / पायं सावयलोगो न करै |न कारवेइ वणिजाई । गुरुदेवाण सेवं करेइ निचंपि निश्चितो ॥ 94 ॥ जे भूरिविहवजुत्ता सिपि सयावि कुणै सम्माणं । पंचपरमिहिमित्तेण सावया जेवि तेसिपि ॥ 95 ॥ हट्टघराणं न करो कयाणगं जं च एकगड्डीए । आणिति निति तस्स य सुकं मुकं नरिंदेण ॥ 96 ॥ अह सो मिचो सुलसो चुक्को अंतेउरीए नरवणो । सव्वस्स वित्तॄणं मुक्को तहवि हु नरिंदेण ॥ 97 ॥ धिक्कारिजइ य रणरङ्गमल्लरानः परहकदानेन निनदेशे । घोषयत्यमारि कारागाराणि शोधयति ॥ 89 ॥ रथयात्राः प्रवर्तयति सर्वत्र प्रभावयति तथा। तीर्थम् । साधर्मिकवात्सल्यं करोति सारं सुगृहिधर्मे ॥ 10 ॥ यः कोऽप्युभयसन्ध्यं प्रतिक्रामति पठति गुणयति शृणोति च । जिनसिद्धान्तरहस्य । तथा जिनभवने नित्यमपि ॥ 11 ॥ स्नपनार्चनारात्रिकलेख्यकादीन् करोति यो विधिना। सर्वस्यापि सकुटुम्बस्य तस्य र्न्न्र्न्ग्ग्म्ल्ल्नृप्ः॥9॥ भोजनवस्त्रासनवाहनादि संपादयत्यशेषमपि । धर्मवतस्य हेतोद्रव्यं दापयति प्रचुरम् ॥ 13 ॥ प्रायः श्रावकलोको न करोति न कारयति वाणिज्यादि । गुरुदेवयोः सेवां करोति नित्यमपि निश्चिन्तः ॥ 9 ॥ ये मरिविभवयुक्तास्तेषामपि सदापि करोति सम्मानम् । पञ्चपरमेष्ठिमात्रेण श्रावका येऽपि तेषामपि ॥ 95 ॥ हगृहाणां न करःक्रवाणकं यश्चैकशकला । मानयन्ति नयन्ति तस्य च शुल्कं मुक्तं नरेन्द्रेण 196 ॥ अथ JainEducation Hot For Personal & Private Use Only l inelibrary.org
Page #396
--------------------------------------------------------------------------
________________ 295 मका जणेण तस्स दटुं मुहंपि, सयलजणो । अन्नत्तो अवलोयै सोवि हु वित्तीए विच्छेए ॥ 98 ॥ एक्केणं सगडेणं करेइ वाणिज्जयंपि su0ca. सयमेव । तस्सवि न होइ सुकं तो से आरोवए पौरं ॥ 99 ॥ तत्य कयाणगमेवं भारकंताणं सगडवसहाणं । जाणइ स नेयनिहें ऐ- यारस्सवि न बीहेइ ॥ 100 ॥ सत्त पहाणा गोणा अहन्नया तेण थलसमारुहणे । इकिज्जता चडिउं लग्गा तुट्टा तओ यचिरं ॥ 101 ॥ / 195 // अणुभविऊण मया ते किणि अन्ने तहेव वाहेइ । तेसुवि मएसु अन्ने, एवं से वच्चए कालो ॥ 102 ॥ सुकंदविणस्स छुट्टै बहुयस्स तहावि इमो न गोणाणं । मुल्लस्स कुणै गन्नं नय अस्थि दयाए परिणामो ॥ 10 ॥ तो एवं गोणाणं बहुणा कालेण सो वरायाणं । बहुयाणं जणिऊणं घोरं पीडं विवत्तिं च ॥ 104 ॥ तत्तो अपडिकंतो रुद्दज्झाणढिओ मरेऊण । तच्चाए पुढवीए परमाऊ नारओ जाओ KI ॥ 105 / / उन्बहिऊण तत्तो घोरं सहिउ चिरं भवे दुक्खं । पुचोवलद्धसम्मत्तभावओ जिणमयं लद्धं ॥ 106 ॥ सुकुलम्मि कुंडनयरे स मित्रं सुलसो प्रष्टोऽन्तःपुरे नरपतेः । सर्वस्वं गृहीत्वा मुक्तस्तथापि खलु नरेन्द्रेण ॥ 97 ॥ धिक्कार्यते च जनेन तस्य दृष्ट्वा मुखमपि, सकलजनः । अन्यतोऽवलोकते सोऽपि खलु वृत्तेविच्छेदे ॥ 9 ॥ एकेन शकटेन करोति वाणिज्यकमपि स्वयमेव । तस्यापि न भवति शुल्कं ततस्तस्मिन्नारोपयति प्रचुरम् ॥ 99 ॥ तत्र क्रयाणकमेवं माराकान्तानां शकटवृषभानाम् । जानाति स नैवानिष्टमतिचारादपि न बिभेति॥10॥ सप्त प्रधानानि गावोऽधान्यदा तेन स्थलसमारोहणे । प्रेर्यमाणाश्चटितुं लग्नास्त्रुटितास्ततश्चाचिरम् ॥ 101 ॥ अनुभूय मृतास्ते क्रीत्वाऽन्यांस्तथैव वाहयति । तेष्वपि मृतेष्वन्यान्, एवं तस्य व्रजति काल्ः॥102॥shulkdrvinnsy च्छुट्यते बहोस्तथाप्ययं न गवाम् । मूल्यस्य करोति । गणनां न चास्ति दयायाः प्रिन्नाम्ः॥10॥त्त् एवं गवां बहुना कालेन स वराकाणाम् । बहूनां जनयित्वा घोरां पीडां विपत्तिं c॥ 104 ॥ तोप्रतिक्रान्तो रौद्रध्यानस्थितो मृत्वा । तृतीयस्यां पृथिव्यां परमायुर्नारको जातः ॥ 10 ॥ उदृत्य ततो घोर सहित्वा चिरं मवे दुःखम् । Jain Educatio n al 195 For Personal & Private Use Only Mainelibrary.org
Page #397
--------------------------------------------------------------------------
________________ 296 खत्तियवसम्मि ज्ञ्न्प्सिद्ध्म्मि। सम्मं च पालिऊर्ण मोक्खम्मि कमेण संपत्तो ॥ 107 ॥ एवं ऐभारारोवणेण वयमैयरंति जे पढमं । इय दुक्खभायणं ते हवंति तो जयह तच्चाए ॥ 108 ॥ रणरंगमल्लरायावि निक्कलंक अणुब्वयं पढमं । पाले नियरज्जे उविऊणं सुंदरकुमार ॥ 109 ॥ रयणमयं जिणपडिमं suibhRo पूइऊण भत्तीए । वंदतो परिचत्तो आउसमत्तीए पाणेहिं ॥ 110 ॥ सहसारे इंदत्तं पत्तो तत्तो चुओ य इह भरहे । रहधीरपुरे पुत्तो होऊणं धम्मरायस्स ॥ 111 ॥ पढमवए पव्वइओ अणवज्ज पालिऊण पव्वज्ज । विहुणियकम्मकलंको पत्तो ठगण निराबाई ॥ 112 ॥ इति प्राणातिपातप्रथमाणुव्रते चतुर्थातीचारेऽतिभारारोपणोदाहरणे सुलसश्रेष्ठिकथानकं समाप्तम् । पूर्वोपलवसम्यक्त्वभावतो जिनमतं लब्ध्वा ॥ 106 ॥ सुकुले कुण्डनगरे क्षत्रियवंशे जनप्रसिद्धे । सम्यक् च पालयित्वा मोक्षं क्रमेण संप्राप्तः ॥ 107 ॥ एवमतिमारारोपणेन व्रतमतिचरन्ति ये प्रथमम् । इति दुःखमाजनं ते भवन्ति ततो यतध्वं तत्त्यागे ॥ 10 ॥ रणरङ्गमल्लराजोऽपि निष्कलङ्कमणुत्रतं प्रथमम् । पालयित्वा निनराज्ये स्थापयित्वा सुन्दरकुमारम् ॥ 109 ॥ रत्नमयी जिनप्रतिमां शुचिमूतो पूजयित्वा भ्क्त्या। वन्दमानः परित्यक्त आयुःसमाप्ती प्राणः ॥ 110 ॥ सहसार इन्द्रत्वं प्राप्तस्ततश्च्युतश्चेह भरते । रणवीरपुरे पुत्रो भूत्वा धर्मराजस्य । / 111 ॥ ! प्रथमवयसि प्रबजितोऽनवद्यां पालयित्वा प्रवन्याम् । विधुनितकर्मकलङ्कः प्राप्तः स्थानं निराधाधम् ॥ 112 ॥ OROAD.00MMMOName. For Personal & Private Use Only
Page #398
--------------------------------------------------------------------------
________________ 241 mI0ka0 pu030 1196 www अत्याणत्यसमुत्थं बुच्छेयं भत्तपाणगाईणं । कुञ्छतो जीवाणं सीहोव्व भमेइ भवगहणे ॥ 1 ॥ तयाहि । जलषिजलमेहलाए विलसिरसुरसरिपवाहहाराए । महिमहिलाए मुहं पिव कुसुमपुरं अत्थि वरनयरं ॥ 2 ॥ तत्य नरिंदो pddivkkhkaaminniivynnkmlhimpsro| नामेण हेमचंदो चंदो इव सुयणकुमुयाण ॥ 3 ॥ रूवविणिज्जियरंभ. विहियारंभा सयावि सुकएसु । तस्सत्थि पियारंभारंभाथंभोरू ग्य्द्भा॥4॥ Paa ताणत्यि सत्थसत्योहपारगो धारगो गुणगणाण । तणओ बुहजणपणओ नामेण भवणमल्लोत्ति ॥ 5 ॥ सहपंसुकीलिओ कीलिउव्व हिय एण सह कुमारस्स । सिरिसेहरमंतिसुओ सीहो नामेण से मित्तं ॥ 6 ॥ अह जुव्वणम्मि पत्तो कुमरो कैयावि रायपामम्मि । जा चिट्ठइ । उपविट्टो ता पडिहारो तहिं पत्तो ॥ 7 ॥ विन्नवै देव ! बाहिं पुरिसो एगो पहुस्स पयकमलं । दट्टुं इच्छइ नय सो अपाणं कहै कोवि । | अहं ॥ 8 ॥ भणइ नरिंदो मुंचसु, मुक्को पत्तो नरिंददिटिपहं । तो हसिउं भणइ निवो गोवसि किं करह! अप्पाणं? ॥ 9 ॥ तो सो दंडपणामं अर्थानर्थसमुत्थं व्युच्छेदं भक्तपानकादीनाम् । कुर्वञ्जीवानां सिंह इद भ्रमति भवगहने ॥ 1॥ जलधिजलमेखलाया विलसितृसुरसरि|त्प्रवाहहारायाः । महीमहिलाया मुखमिव कुसुमपुरमस्ति वरनगरम् ॥ 2 ॥ तत्र नरेन्द्रः प्रतिपक्षकामिनीवदनकमलहिमप्रसरः । नाम्ना हेमचन्द्रश्चन्द्र इव सुजनकुमुदानाम् ॥ 3 ॥ रूपविनिर्जितरम्भा विहितारम्भा सदापि सुकृतेषु । तस्यास्ति प्रिया रम्भा सम्मास्तम्मोरूर्गतदम्मा ॥ 4 ॥ तयोरस्ति शास्त्रशत्रौघपारगो पारको गुणगणानाम् । तनयो बुधजनप्रणतो नाम्ना भुवनमल्ल इति ॥ 5 ॥ सहपांशुक्रीडितः कीलित इव हृदयेन सह कुमारस्य । श्रीशेखरमन्त्रिसुतः सिंहो नाम्ना तस्य मित्रम् ॥ 6 ॥ अथ यौवनं प्राप्तः कुमारः कदापि रानपाचे । यावत् तिष्ठत्युपविष्टस्तावत्प्रतिहारस्तत्र प्राप्तः ॥ 7 ॥ विज्ञपयति देव ! बहिः पुरुष एकः प्रभोः पादकमलम् । द्रष्टुमिच्छति नचस आत्मानं कथयति कोऽप्यहम् ॥ मणति नरेन्द्रो मुन्च, मुक्तः प्राप्तो नरेन्द्रदृष्टिपथम् । ततो हसित्वा मणति नृपो गोपयसि किं करम! मात्मानम् ! ॥ 9 ॥ ततः स दण्ड .00000 ॥ 196 Main Educatio n al For Personal & Private Use Only hinelibrary.org
Page #399
--------------------------------------------------------------------------
________________ 298 काउं पडिमणइ करहओ तुज्झ । अवयारणयं किज्जौ सामिय ! shiyysiromnninno||10|| ओ पाणिम्गहनमहसवम्मि सुगहीयनामघेयाए । महपहुगुरुभइणीए तैया रंभाए देवीए ॥ 11 ॥ सिरिसिरिसेणस्स नराहिवस्स दिट्ठो कुमारभावम्मि । पारयमाणो पाउआओ ओलक्खिओ एवं ॥ 12 ॥ नामपि न वीसरिय, राया तो भणइ पाउया मज्झ । ठवियाओ कणयसयं चित्तूर्ण अप्पिया एवं ॥ 13 ॥ उवयारी कह वीसरसि मज्झ इय मणिविदाहिणो ह्त्थो। पायलग्गस्स दिनो पिट्ठीए, पुच्छिओ तह य ॥ 14 ॥ कुसलं सिरिसेणनराहिवस्स सो भणइ कामिए तित्थे । पेमामयसंपन्ने तुम्ह वसंतस्स हिययम्मि ॥ 15 ॥ कुसलं चिय पहुणो कारणं तु मह पेसणे इमं वत्य । नामेण रयणमाला अत्थि सुया तस्स किण्भुन्ना?॥16॥ रमणीय रमणीयं विहिणो रमणीयणं ghddtss। आसंसारं मन्ने विनाणपगारसो बाला ॥ 17 ॥ सावि हु कयप्पैसा राहावेहं करेइ जो कोइ । सो चिय मह होइ वरो राया वा रायकुमरो वा ॥18॥राया पुण बहु मन्नै तीइ वरं प्रणामं कृत्वा प्रतिभणति करमतस्तव । अवतारणकं क्रियतां स्वामिन् ! सहृदयशिरे,मणेः ॥ 10 ॥ औः पाणिग्रहणमहोत्सवे सुगृहीतनामधे-12 यायाः । मत्ममुगुरुभगिन्यास्तदा रम्भाया देव्याः ॥ 11 ॥ श्रीषणस्य नराधिपस्य दृष्टः कुमारभावे । धारयमाणः पादुका उपलक्षित एवम् ॥1॥नामापि न विस्मृतं, राजा ततो भषति पादुके मम । स्थापिते कनकशतं गृहत्विआऽर्पिते एवम् ॥ 13 ॥ उपकारी कवं विस्मयंसे ममेति माणित्वा दक्षिणो हस्तः । पादलग्नस्य दत्तः पृष्ठे, पृष्टस्तथा च ॥ 1 ॥ कुशलं श्रीषेणनराधिपस्य स भणति कामिते तीयें। प्रेमामृतसंपन्ने तव । वसतो हृदये ॥ 15 ॥ कुशलमेव प्रभाः कारणं तु मम प्रेषणे इदं तत्र । नाम्ना ratnamAlAM'sti सुता तस्य किंबहुना ! ॥ 16 ॥ रमणीय रमणीयं विधे रमणीजनं घटयतः । बासंसारं मन्ये विज्ञानप्रकों वाला ॥ 17 ॥ सापि खल कृतप्रतिज्ञा राधावेषं करोति यः कोऽपि । स एव मम मवति बरो राजा वा राजकुमासे या 18 ॥ राजा पुनर्बहु मन्यते तस्या बरं मुवनमल्लकुमारवरम् । तथापि न कुमारीवचनं प्रतिकूलयती Jan Education International For Personal & Private Use Only Shelibrary.org
Page #400
--------------------------------------------------------------------------
________________ 299 su00 sI0ka0 / 197 भुषणमल्लकुमरवरं । तहवि न कुपरीवयणं पडिकूलै इय विचिंततो ॥ 19 ॥ कित्तियमित्तं राहावेहो कुमरस्स मुवणमल्लस्म । तो कुमरदसणूसुयमणेण सिरिसेणनरवडणा ॥ 20 ॥ पहु! तुह पायमलम्मि पेसिओ निविलंबमह कुम्रो। नियदसणामएणं दिहि निव्ववौ सामिस्स ॥ 21 ॥ तो अवलोयै राया गणयमुहं सोय भणड कुमरस्स । अज्ज चिय संझाए जसा म्व्व्त्थ्सिद्धिक्रा॥22॥ ताराया परिचिंतै कल्लाणपरंपरा कुमारस्स । एसा, जं आसनं लदं लागं समग्गगुणं ॥ 23 ॥ यत उक्तम् "लघूत्वानान्यविघ्नानि संभवात् साधनानि च । कथयन्ति गुरुं सिद्धिं कारणान्येव कर्मणाम् ॥ " अह सेणावैसामंतपमुहमाणवै परियणं सारं । कुमरेण समं गमणे संवाहत्यं तु चंपाए ॥ 24 ॥ इत्यंतरम्मि वारुणिआसापासायमाविसइ सूरो । कुमरेण समं गमणे संवाहत्यं तु चराए ॥ 25 ॥ विप्फुरियकिरणरुइरो नक्खत्तगणो विहाइ गयणम्मि । कुमरसहचलियरयणीपरिहियलंकारभारुव ॥ 23 ॥ अह कयमंगलकिच्चो कुलदेवयजणणिजणयपभिईणि । पुजाई नमंसेउं जणयाओ पावित्रं सिक्ख ॥ 27 ॥ ति विचिन्तयन् ॥ 19 ॥ कियन्मात्रं राधावेधः कुमारस्य भुवनमल्लस्य ततः कुमारदर्शनोत्सुकमनसा shriissnnnrptinaa||20|| प्रभो! तव पादमूले । प्रेषितो निर्विलम्बमय कुमारः । निजदर्शनामृतेन दृष्टिं निवापयतु स्वामिनः ॥ 21 ॥ ततोऽवलोकते राजा गणकमुखं स च मणति कुमारस्य । / | अथैव संध्यायां यात्रा सर्वार्थसिद्धिकरा ॥ 22 ॥ ततो राजा परिचिन्तयति कल्याणपरम्परा कुमारस्य । एषा, यदासन्नं लब्धं लग्नं समग्रगुणम् ॥23॥अब् सेनापतिसामन्तप्रमुखमाज्ञापयति परिजनं सारम् । कुमारेण समं गमने संवाहार्थ तु च्म्पायाम्॥24॥अत्रान्त्रे वारुण्याशापासादमाविशति सूरः । कुमारेण समं गमने संवाहार्य तु चम्पायाम् ॥ 25 ॥ विस्फारतकिरणरुचिरो नक्षत्रगणो विभाति गगने । कुमारसहचलित। रजनिपरिहितालङ्कारभार इव ॥21॥स्ब् कृतमझकृत्यः कुलदेवताजननीजनकप्रभृतीनि । पूज्यानि नमस्थित्वा जनकात् प्राप्य शिक्षाम् ॥ 27 ॥ 1971 Jain Educat i onal For Personal Private Use Only Mainelibrary.org
Page #401
--------------------------------------------------------------------------
________________ 300 SEARN AR मणपवणसौणपरियणाणुकूलत्तेण लग्गसमयम्मि । चौरंगबलसमेओ कुमरो संचलै नयराओ ॥ 28 ॥ तुरयखुरखणियधूलीमिसेण खोणी नहम्मि संलग्गा । कुमरगुणेसुवरत्ता पत्ता सिन्नस्स छत्तत्तं ॥ 29 ॥ बहुगामागरनगनगरखेडकबडसमाउलं वसुहं । मग्गनराहिवबहुविहियसागओ लंघिउं कुमरो ॥ 30 ॥ सिद्धत्यपुरासन्ने संपत्तो जाव ताव तप्पहुणा । पेसियवरपुरिसेहिं विनतो तुम्ह आवासो ॥ 31 ॥ खीरसरस्सासने तैत्यागमणेण किज्ज. प्साओ। तो कयाचियालावो आवासइ तत्थ गंतुण ॥ 32 ॥ जेण चिय तत्थ कज्जं। सिद्धत्यपुराहिवेण तं सव्वं । अन्नपि कुमरसिविरस्स अप्पियं, अह कुमारोवि ॥ 33 ॥ रमणीयौववणाई सव्वत्तो विम्हएण जा नियै । सिद्धत्यपुरदिसाओ ता पिच्छद छ्न्न्ग्य्न्नाई॥34॥ डिंडीरपिंडपरिपंडराइं इंताई पुंडरीयाई । इयघट्टाई च तहा करिणो करेणुयाई य ॥ 35 ॥ तो सिद्धत्यपुराहिवपुरिसे पुच्छइ किमेयमेयंति ? / ते विनविति सम्मं न मुणेमो किंतु सयमेव ॥ 36 ॥ सिरिमूलदेवदेवो आमनःपवनशकुनपरिजनानुकूलत्वेन लग्नसमये । चतुरङ्गबलसमेतः कुमारः संचलति नगरात् ॥ 28॥ तुरगखुरखनितधूलीमिषेण क्षोणी नमसि संलग्ना । कुमारगुणेषूपरक्ता प्राप्ता सैन्यस्य च्छत्रत्वम् ॥ 29 ॥ बहुप्रामाकरनगनगरखेटकटसमाकुलां वसुधाम् । मार्गनराधिपबहुविहितस्वागतो लयित्वा कुमारः ॥ 30 ॥ सिद्धार्थपुरासन्ने संप्राप्तो यावत् तावत् तत्प्रभुणा । प्रेषितवरपुरुषैविज्ञप्तो युष्माकमावासः ॥ 31 ॥ क्षीरसरस आसन्ने तत्रागमनेन क्रियतां प्रसादः । ततः कृतोचितालाप आवसति तत्र गत्वा ॥ 32 ॥ येनैव तत्र कार्य सिद्धार्थपुराधिपेन तत् सर्वम् । अन्यदपि कुमारशिबिरस्यार्पितम्, अथ कुमारोऽपि ॥ 33 ॥ रमणीयोपवनादीन् सर्वतो विस्मयेन यावत् पश्यति । सिद्धार्थपुरदिशस्तावत् पश्यति च्छन्नगगनानि ॥ 34 ॥ डिण्डीरपिण्डपरिपाण्डुरान्यायन्ति पुण्डरीकाणि । हयघट्टानि च तथा करिणः कण्वादोश्च ॥ 35 ॥ ततः सिद्धार्थपुराधि 1. त्स्स्सा|2 ग. बाग । 3 गड maha pa । wood Bain Education anal For Personal & Private Use Only Jainelibrary.org
Page #402
--------------------------------------------------------------------------
________________ 301 1128 / / | गच्छइ इत्थ नत्थि संदेहो । जं कुमरागमवत्तापत्रणसमया मुहुत्तपि ॥ 37 ॥ मन्नै देवो संवच्छरंव इय जाव ते पयंपति । ता विलसिरप mI0ka0 डिहारो पडिहारो विनवै एवं ॥ 38 ॥ सिद्धत्यपुरनरिंदो उत्तिन्नो करिवराउ चरणेहिं । इंतो इत्तो दीसइ आयन्नेऊण इय कुमरो ॥ 39 ॥ सिंहामण विमोत्तं संमुहमा एइ जाव किर गंतुं । तो परिमियपरिवारो पत्तो सो झत्ति तत्थेव ॥ 40 ॥ तो दद्रुण कुमारं रूवणं मुत्तिमतमिव मयणं । मुच्छाआनेमीलियच्छो सहमत्ति महीयले पडिओ ॥ 41 ॥ तो हाहारवमुहले अत्याणजणे ससंभम कुम्रो। चंदणरमसेयाईउवयारं करेइ कारै य ॥ 42 / / अह लद्धचेयण तं खणेण भदासणे निवेसेउं । परिपुच्छेइ कुमारो किं वाहै तुम्ह अंगम्मि? ॥ 43 ॥ अह उम्मीलियनयणो अवलोइय किंपि चलिरदिट्ठीए । कंडुअइ वामकन्नं नाहिपएस परिमुसेइ ॥ 44 ॥ लजं नाहै नय देइ उत्तरं पुच्छिओवि कुमरेण । वामपयंगुटेणं ओणयवयणो लिहै धरणि ॥ 45 ॥ इय तस्स चिट्टियं पासिऊण चिंतै सविम्यं कुम्रो। पपुरुषान् पृच्छति किमेतदेतदिति । ते विज्ञपयन्ति सम्यग् न जानमिः किन्तु स्वयमेव ॥36॥shriimuuledvdev आगच्छत्यत्र नास्ति sNdehH। yat कुमारागमवार्ताकर्णनसमयाद् मुहूर्तमपि ॥ 37 ॥ मन्यते देवः संवत्सरमिवेति यावत् ते प्रजल्पन्ति । तावद् विलसितृप्रतिहारः प्रतिहारो विज्ञपयत्येवम् । / 38 / / सिद्धार्थपुरनरेन्द्र उत्तीर्णः करिवराच्चरणाभ्याम् । आवन्नितो दृश्यत आकण्येति कुमारः ॥ 39 ॥ सिंहासनं विमुच्य समुखमथैति यावत्किल गत्वा । ततः परिमितपरिवारः प्राप्तः स झटिति तत्रैव ॥ 40 ॥ ततो दृष्टा कुमारं रूपेण मूर्तिमन्नमिव मदनम् । मानिमीलितासः सहसति महीतले पतितः ॥ 11 ॥ ततो हाहारवमुखर आस्थानजने संसंभ्रमं कुमारः । चन्दनरससेकाचूपचारं करोति कारयति च ॥ 42 ॥ अथ लब्धचेतनं तं क्षणेन भद्रासने निवेश्य । परिपृच्छति कुमारः किं बाधते युष्माकमझे ! ॥ 43 ॥ अयोन्मीलितनय 3 ॥ ॥ 1981 नोऽवलोक्य किमपि चलितृदृष्टया । कण्डूयति वामकर्ण नाभिप्रदेशं परिमुष्णाति ॥ 44 ॥ लज्जां नाटयति न च ददात्युत्तरं पृष्टोऽपि कुमारेण । / / G ainelibrary.org
Page #403
--------------------------------------------------------------------------
________________ Jain Education 302 समयणरमणिवियारा कि कारणमित्य दीसंति 9 ॥ 46 ॥ एवं च वियकंतो सुणै झुणी सजलघणसमुद्दामं । तो भणइ अमयवुट्टीकल्लाणं कस्स वयणमिणं 1 ॥ 47॥ तो कहै मंतिपुत्तो एस झुणी अभयसूरिअइसइणो । तो तेण निवेण समं कुमरो पत्तो तर्हि तुरियं ॥ 48 ॥ कंचणगिरिंव उन्नैसमन्नियं सयललोयमज्झत्थं । थिरयासंजुयमतुलं जच्चसुवन्नच्छविच्छायं ॥ 49 ॥ वरपवहणंव भवजलहिपडियजंतूण तारणसमत्थं । हारंव सुगुणकलियं पणमंति कुमारनर वैणो ॥ 50 ॥ सुणिनाहचरणकमलं, मंती सीहोबि कुमरपाणपिओ । सामंताई य तहा उबविट्ठा उचियठाणेसु ॥ 51 ॥ तो ताण हियद्वार धम्मं वागरै अभयसूरीवि । जीवो अणाइनिहणो अणाइकयकम्मसंबंधो ॥ 52 ॥ रागस्स व दोसस्स व बसगो पावाई कुणै विविहारं । घाएइ पाणिनिवहं अलियं जपेई खुद्दमणो ॥ 53 ॥ अवहरै परस्स घण टुद्धो संतेवि वरकलसम्मि । विलसइ परनारीहिं इहपरलोयाण निरविक्खो ॥ 4 ॥ बहुजीवविघायकरे आरंमे कुणै कारवेइ तहा । वामपादाङ्गुष्ठेनावनतवदनो लिखति घरणिम् ॥ 45 ॥ इति तस्य चेष्टितं दृष्ट्वा चिन्तयति सविस्मयं कुमारः । समदनरमणीविकाराः किं कारणमत्र दृश्यन्ते ? ॥ 46 ॥ एवं च वितर्कयन् शृणोति ध्वनिं सजलघनसमुद्दामम् । ततो भणत्यमृतवृष्टिकल्याणं कस्य वचनमिदम् ! ॥ 47 ॥ ततः कथयति मन्त्रिपुत्र एष ध्वनिरभयसूर्यतिशयिनः । ततस्तेन नृपेण समं कुमारः प्राप्तस्तत्र त्वरितम् ॥ 48 ॥ काञ्चनगिरिमिवोन्नतिसमन्वितं सकललोकमध्यस्थम् । स्थिरतासंयुतमतुलं जात्यसुवर्णच्छ विच्छायम् ॥ 49 ॥ वरप्रवहणमिव भवजलधिपतितजन्तूनां तारणसमर्थम् । हारमिव । सुगुणकलितं प्रणमतः कुमारनृपती ॥ 50 ॥ मुनिनाथचरणकमलं, मन्त्री सिंहोऽपि कुमारप्राणप्रियः । सामन्तादयश्च तथोपविष्टा उचितस्थानेषु. ॥ 51 ॥ ततस्तेषां हितार्थ धर्मे व्याकरोत्यभयसूरिरपि । जीवोऽनादिनिधनोऽनादिकृतकर्मसंबन्धः ॥ 52 ॥ रागस्य वा द्वेषस्य वा वशग: पापानि करोति विविधानि । घातयति प्राणिनिवहमलीकं जल्पति क्षुद्रमनाः ॥ 13 ॥ अपहरति परस्य धनं लुब्धः satyapi varakalatre / vila 1 For Personal & Private Use Only Ainelibrary.org
Page #404
--------------------------------------------------------------------------
________________ सीकर 303 mu0ca015 अणुमन्नै अबकए तनिउणजणं पसंसंतो ॥ 55 ॥ मिच्छाभिमाणनडिओ करेइ एवं अणेगहा पावं । तस्सोदयम्मि अवसो विनडि ज्जइ घोरनरएस ॥ 56 ॥ रागद्दोसवसट्टो तत्थवि संचिणिय पावमइयोरं । तिरिएसु सहै दुक्खं पुणोवि नरएसु तिरिएसु ॥ 5 ॥ 199 ॥ एवं दुहरिंछोलि विसइंतो दीणमाणसो अवसो । जुगसमिलानाएणं लहेइ कहकहवि मणुयत्तं ॥ 58 ॥ तत्थवि पावै जीवो पुवज्जियदुकयपरिणैवसेण । वहबंधणमरणाई धणावहाराइवसणाई ॥ 59 ॥ दारिद्दरोगदोहग्गसोगबहुआवईहिं प्रिक्लिओ। चिंतासंतावेणं दुकुलत्तेणं प्रिन्भूओ॥60॥ तो चितेइ नियमणे अन्नभवे किंमए कयं पावं । जेणेसो हं विहिओ विहिणा दुक्खाण गुरुवाणी ? ॥ 61 ॥ तत्तो घम्ममईए काउमहम्मं पुणोवि कुगईसु । विनडिज्जइणेगविहं पावै कोवि हु कुदेवत्तं ॥ 62 ॥ तत्थ ये वंतरभाववि सति परनारीभिरिहपरलोकयोर्निरेपक्षः ॥ 54 ॥ बहुजीवविवातकरानाऽरम्भान् करोति कारयति तथा । अनुमन्यतेऽन्यकृतांस्तन्निपुणजनं प्रशंसन् ॥ 55 ॥ मिथ्यामिमाननटितः करोत्येवमनेकधा पापम् । तस्योदयेऽवशो विनट्यते घोरनरकेषु ॥ 56 ॥ रागेद्वषवशातस्तत्रापि सचित्य पापमतिघोरम् । तिर्वक्षु सहते दुःख पुनरपि नरकेषु तिर्यक्षु ॥ 17 ॥ एवं दुःखपङ्क्तिं विषहमाणो दीनमानसोऽवशः । युगशम्यान्यायेन लभते कथंकथमपि मनुजत्वम् । / 58॥ तत्रापि प्राप्नोति जीवः पूर्वोपार्जितदुष्कृतपरिणतिवशेन । वधबन्धनमरणानि धनापहारादिव्यसनानि । ॥ 59 ॥ दारिद्रयरोगदौर्माग्यशोकबह्वापद्भिः परिकलितः । चिन्तासंतापेन दुष्कुलत्वेन परिभूतः ॥ 60 ॥ ततश्चिन्तयति निजमनस्यन्यभवे किं मया कृतं पापम् । येनैपोऽहं विहितो विधिना दुःखानां गुरुखानिः ! ॥ 11 ॥ ततो धर्ममत्या कृत्वाऽधर्म पुनरपि कुमतिषु । विनय तेऽनेकविधं प्राप्नोति कोऽपि खलु कुदेवत्वम् ॥ 62 ॥ तत्र च व्यन्तरमावेऽपि किंकराणामपि किंकरः कोऽपि । भवति नव्यते तत्रापि तेषामाजया 11. savisa । 2.ya. dusala / 3 ka. vi.| 000000000 199 // Jain Educat i onal For Personal & Private Use Only L inelibrary.org
Page #405
--------------------------------------------------------------------------
________________ COACC 304 किंकराणपि किंकरो कोइ । होइ नडिज्जइ तत्थवि तेसि आणाए अणवरयं ॥ 63 ॥ दासावि माणुसत्ते सामीहिंतो लहंति भत्ताई । तो ते तेसि आण बहु मन्वंतावि हु कुणति ॥ 6 ॥ अभिओगियदेवा पुण लहंति न हु किंपि सामिपासाओ। आणाइक्कमणे उण ते ताडिज्जति तेहिं था॥65॥ जह वेयणाभिभूया नारयवासाओ नारयव्व तओ । बहुं मन्नति भवंतरगमणं, अन्ने पुणो केइ ॥ 66 ॥ 15 | अज्झवसायविसेसा ईढिसेसंपि किपि संपत्ता । दटुं महिदीइडिं ईसाकवलियमणा तह य ॥ 67 ॥ रागद्दोसवसट्टा न लहंति रई मैं च जिणधम्मे । रुद्दज्झाणोवगया चुया य पावंति तो कुगई ॥ 68 ॥ तो रागद्दोसाणं असेसदुक्खोहखाणिभूयाण । उज्जमह निग्गहम्मी सो पुण जिणधम्मसेवाए ॥ 69 ॥ धम्मोवि य दुविगप्पो जैधम्मो तह गिहत्थधम्मो य । जैधम्मो दसभेओ सावगधम्मो दुवालसहा ॥ 70 ॥ असमत्यो जैधम्मे ता सम्मं कुणौ देसविरइंपि । तत्थवि असमत्थो तंपि देसओ कुणौ, तेणावि ॥ 71 ॥ pattasu'navaratam // 63 // दासा अपि मनुष्यत्वे स्वामिभ्यो लभन्ते भक्तादीन् । ततस्ते तेषामाज्ञां बहु मन्यमाना अपि खलु कुर्वन्ति ॥ 64 ॥ आभियोगिकदेवाः पुनर्लभन्ते न खलु किमपि स्वामिपार्धात् । आज्ञातिक्रमणे पुनस्ते ताड्यन्ते तैस्तथा ॥ 65 ॥ यथा वेदनाभिभूता नारकवासाद् नारका इव ततः । बहु मन्यन्ते भवान्तरगमनम्, अन्ये पुनः केचित् ॥ 66 ॥ अध्यवसायविशेषादृद्धिविशेषमपि कमपि संप्राप्ताः । दृष्ट्वा महर्दिऋद्धिमीग्रएण्कवलितमनसस्तथा च ॥ 17 ॥ रागद्वेषवशार्ता न लभन्ते रति मतिं च जिनधर्मे । रौद्रध्यानोपगताश्च्युताश्च प्राप्नुवन्ति ततः कुगतिम् ॥ 18 ॥ ततो रागद्वेषयोरशेषदुःखौघखानिभूतयोः । उद्यच्छत निग्रहे स पुनर्जिनधर्मसेवया ॥ 69 ॥ dhamoM'pi च द्वविकल्पो यतिधर्मस्तया गृहस्थधर्मश्च । यतिधमों दशभेदः श्रावधमों द्वादशधा ॥ 70 ॥ असमथों यतिधर्म तदा सम्यक् करोतु देशविर 1. गेहिम्मपि । JainEducation For Personal Private Use Only
Page #406
--------------------------------------------------------------------------
________________ su0ca0|) |2001 Jain Educatio 305 देवतसुमाणुसत्तम्म्मतसुद्ध जधम्मो । अन्भासवसाओ निहयरागद्दोसो अहक्खायं ॥ 72 ॥ लढूण चरितं घाइकम्पमुम्मूलिकण संपत्तो । केवलनाणं तत्तो पावर ठाणं निराबाई ॥ 73 ॥ इय निसुणिऊण कुमरो सूरिं विन्नवै मज्झ गिहिधम्मे । पढमवयं कहसु तदा तद्दोसे, सूरिणावि तओ ॥ 74 ॥ वहबंधाइविसुद्धं कहियं वित्थारिऊण पढमवयं । पडिवन्नं कुमरेणं सचिवसुपि सीहेण ॥75 ॥ सम्मत्तण समेयं समयविहाणेण परमसद्धाए । तो पुट्टो कुमरेणं सूरी तन्नयरनिवचरियं ॥ 76 ॥ कह एसो मं दट्टु मुच्छाए निवडिओ, कहं कुणै । रमणीमयणवियारे पुरिसोव, तो कहै स्री ॥77॥ सिंहपुरे आसि तुमं पुव्वभवे नरवरो रयणसारो । भज्जा य मयणरेहा दढनेहा आसि तुज्झ पिया ॥ 78 ॥ एमेव कहवि तीए तुमं विरतो, इमा तह बच्चेव । तै अणुरत्तावि दढं दद्धुं अवमाणमैदुसह ॥ 79 ॥ उब्बंधेऊण मया सिद्धत्यपुरम्भि सुंदर निवस्स । अज्झवसायविसेसा जाया धूयाऽणवञ्चस्स ॥80॥ मूले नक्खत्तम्मी नरनाहो तीइ तिमपि । तत्राप्यसमर्थस्तामपि देशतः करोतु, तेनापि ॥ 71 ॥ प्राप्त सुदेवत्वसु मनुष्यत्वसम्यक्त्वशुद्ध प्रतिधर्मः । अभ्यासवचाद् निहतरागद्वेषो । यथाख्यातम् ॥ 72 ॥ लब्ध्वा चारित्रं घातिकर्मोन्मूल्य संप्राप्तः । केवलज्ञानं ततः प्राप्नोति स्थानं निराबाधम् ॥ 73 ॥ इति श्रुत्वा कुमारः सूरिं विज्ञपयति मम गृहिषमें ! प्रथमत्रतं कथय तथा तद्दोषान्, सूरिणापि ततः ॥ 74 ॥ बधबन्धादिविशुद्धं कथितं विस्तार्य प्रथमत्रतम् । प्रतिपन्नं कुमारेण सचिवसुतेनापि सिंहेन ॥ 75 ॥ सम्यक्त्वेन समेतं समयविधानेन परमश्रद्धया । ततः पृष्टः कुमारेण सूरिस्तन्नगरनृपचरितम् ॥ 76 ॥ कथमेष मां दृष्ट्वा मूर्च्छया निपतितः, कथं करोति । रमणीमदनविकारान् पुरुषोऽपि ततः कथयति सूरिः ॥ 77 ॥ सिंहपुरे आसीस्त्वं पूर्वभवे नरवरो रत्नसारः । भार्या च मदनरेखा दृढस्नेहाऽऽसीत् तब प्रिया ॥ 78 ॥ एवमेव कथमपि तस्यां त्वं विरक्तः, इयं तथैव । स्वय्यनुरक्तापि हृदं दृष्ट्वाऽपमानमतिदुःसहम् ॥19॥ उद्बध्य मृता सिद्धार्थपुरे सुन्दरनृपस्य । अध्यवसायविशे For Personal & Private Use Only sI0ka0 |2001 ainelibrary.org
Page #407
--------------------------------------------------------------------------
________________ जम्मसमयम्मि । भवियन्वयावसाओ सहसा पंचत्तमणुपत्तो ॥ 81 ॥ एईए पुत्तत्तं सुमइअमच्चेण पायडतेण । अहिसिचा रज्जम्मी इत्थितं 1. गोवियं च ददं ॥ 82 / / मरिऊण रयणसारो उप्पन्नो तं समागओ एत्य । पुनभवन्भासाओ तै दिटे पसरिए मोहे ॥ 83 ॥ किं मह पीई एवं इमम्मि इय विमरिसप्पयरिसम्मि । जाए जाईसरणे तं जायं जं तए पुढे ॥ 84 ॥ तो मुणिवैवयणाओ संजाए चरणमोहविरपम्मि । सा नियरज्जं कुमरे ठविऊणं लेइ पव्वज्जं ॥ 85 ॥ सिद्धत्थपुरे गंतुं सचिवे सुमैम्मि ठविय रज्जभरं । कुमरो चलिओ पुरओ पंथे पचो य अडवीए ॥ 86 ॥ जा भारहियकहा इव भीमज्जणनौलसौणिसोहिल्ला । खितपुहइव्व भद्दयकरि-सयौबसोहिया रम्मा ॥ 87 ॥ तित्थेसरवसही इव नाणाविसावरहि परिकलिया । सरसविसालसरोवरसिरीव घणपुंडरीइल्ला ॥ 8 ॥ एवंविहाडवीए कुमरो गतण नियत्रलसमेओ । दसजोयणाण अंते आवासइ वरुणनैतीरे ॥ 89 ॥ कैवयपुरिससमेओ पत्तो कोऊहलेण वणगणं । ॥ पाजाता दुहिताऽनपत्यस्य ॥ 80 ॥ मूले नक्षत्रे नरनाथस्तस्या जन्मसमये । भवितव्यतावशात् सहसा एञ्चत्वमनुप्राप्तः ॥ 81 ॥ एतस्याः पुत्रत्वं मुमत्यमत्येन प्रकटयता । अभिषिक्ता राज्ये स्त्रीत्वं गोपितं च दृढम् ॥ 42 ॥ मृत्वा रत्नसार उत्पन्नस्त्वं समागतोऽन्न । पूर्वभवाभ्यासात् त्वयि दृष्टे प्रसते मोहे ॥ 43 ॥ किं मम प्रीतिरेवमस्मिन्निति विमर्षप्रकर्षे । जाते जातिस्मरणे तज्जातं यत् त्वया पृष्टम् ॥ 84 ॥ ततो मुनिपतिवचनात् संजाते चरणमोहविरामे । सा निजराज्यं कुमारे स्थापयित्वा लाति प्रत्रज्याम् । / 8 / / सिद्धार्थपुरे गत्वा मचिवे सुमतौ स्थापयित्वा राज्यभरम् । कुमारचलितः पुरतः पथि प्राप्तश्चाटव्याम् । / 86 ॥ या भारतीयकथेव भीमार्जुननकुलशकुनिशोमावती । क्षेत्रपृथिवीव भद्रककरिशत(कर्षक उपशोभिता रम्या ॥ 47 ॥ तीर्थश्वरवसतिरिव नानाविघश्वापदैः (श्रावकैः) परिकलिता । सरसविशालसरोवरश्रीरिव धनपुण्डरीका ॥ एवंविधाटव्यां कमारो गत्वा निजबलसमेतः । दशयोजनानामन्ते आवासयति वरुणानदीतीरे ॥ 89 ॥ कतिपयपुरुषसमेतः Jain Educati o nal For Personal & Private Use Only inelibrary.org
Page #408
--------------------------------------------------------------------------
________________ su0ca. BR0 2016 4CC00000 307 अवलोयंतो पिच्छइ विज्जाहररैयजिणभवणं ॥ 10 ॥ ऐनिम्मलफलिहसिलाविणिम्मियं ससहरस्सव विमाणं । राहुस्स संभमाओ हामी.क. ओइग्नं वसुमईवीदे ॥ 91 / / तत्य य संकंताई तडसंठियतरुवराण कुसुमाई । परिचुवंति य भमरा पीडियवयणा लहु वलंति ॥ 92 / / तम्मि जिणेसरभवणे सविम्हयं जाव पविसइ कुमारो । कयौभडसिंगारं तो पिच्छइ देविनिउरंवं ॥ 93 ॥ काओवि तहि जयपुंछ छउमेण निययपावरयं । अवणितीओ इव सारविति जिणमंदिरंगणयं ॥ 9 ॥ अन्नाओ जिणधम्मे रायममायंतयंव हिययम्मि । कुंकुमच्छडयमिसेणं ठवंति जिणभवगपंगणए ॥ 15 ॥ एका य तत्य वाला अचंतसुधकुसुममालाहिं । नाणाविच्छित्तीहिं pRai गम्भहरजिणबिंब ॥ 96 ॥ एवंविहसुरविलयाउलम्मि भवणम्मि संठियं दिहु~ / सोम्म कंचणवन्नं बिंब सिरिरिसहमामिस्स ॥ 97 ॥ तं दणं । गुरुभत्तिपवरममुप्पन्नबहलरोमंचो । मौलियकरकमलजुओ थुणिऊण जिणेसमुत्रविसइ ॥ 98 ॥ ताओ असुरवहूओ पैदिकिच्चाई प्राप्तः कुतूहलेन वनगहनम् । अवलोकमानः पश्यति विद्याधररचितजिनभवनम् ॥ 10 ॥ अतिनिर्मलस्फटिकशिलाविनिर्मितं शशधरस्येव विमानम् । राहोः संभ्रमादवतीर्ण वसुमतापीठे । / 91 ॥ तत्र च संक्रान्तानि तटसंस्थिततरुवराणां कुसुमानि । परिचुम्बन्ति च भ्रमराः पीडितबदना लघु वलन्ते ॥ 92 ॥ तस्मिञ्जिनेश्वरभवने सविस्मयं यावत्प्रविशति कुमारः । कृतोद्भटशृङ्गारं तावत्पश्यति देवीनिकुरम्बम् ॥ 13 ॥ का अपि तत्र रजःप्रोञ्छनच्छद्मना निजपापरजः । अपनयन्त्य इव समारचयन्ति जिनमन्दिराङ्गणकम् ॥ 94 ॥ अन्या जिनधर्मे रागममान्तमिव हृदये । कुकुमच्छरामिषेण स्थापयन्ति जिनभवनप्राङ्गणके ॥ 95 ॥ एका च तत्र बालाज्यन्तसुगन्धकुसुममालाभिः । नानाविच्छिआतिभिः पूजयति गर्मगृहजिनबिम्बम् ॥ 96 ॥ एवंविधसुरवनिताकुले भवने संस्थितं दृष्टम् । सोम्यं काश्चनवणं बिम्बं श्रीऋषभस्वामिनः 1ग.पिचा vaa। ॥ ॥ 201 // Jain Educatical For Personal & Private Use Only M ainelibrary.org
Page #409
--------------------------------------------------------------------------
________________ Jain Educatio 308 tatya काऊण । पिच्छणयं आरत्तियमंगलदीवाइयं सव्वं ॥ 99 ॥ नियनियठाणेसु गया कुमरोवि समुट्ठिऊण जिणभवणं । जा जोय सव्वतो ता पच्छिमदारबाहिम्मि ॥ 100 ॥ पीणपयो हरसुइया नवकुवलयनयणपीवरसिरीया । वरहंसगया वावी दिट्ठा कुमरेण रमणिव्व । ॥ 101 ॥ तं पिच्छिऊण कुमरो सीयलमहुरेण निम्मलजलेण । गुरुवयणेणव सोहै अप्पाणं मग्गरयमलिणं ॥ 102 ॥ जलपाणं काऊण उवविट्ठो जाव तीइ तडिदेसे । ता वानरीए सहिओ पवंगमो आगओ एगो ॥ 103 ॥ अहिणवहलिद्दवन्नो गुंजाहलहारभूसियसरीरो । सल्लैसाहाहत्यो तारासहिओव्व सुग्गीवो ॥ 104 ॥ कुमरतिरपवरमणिणो तत्तो कुमरस्स भुंवणमल्लरस । काऊणं पणिवायं पयंपए मणुयवाणी ॥ 105 ॥ असरणसरण्ण दयगुणपवन्न ऐ असमविहियदक्खिन्न । परौवपाररसन्नय सुणेहि मह कुमर ! विन्नति ॥ 105 ॥ इह अडवीए मज्झे कुमार ! निवसामि सव्वकालंपि । एसा य वानरी पहु ! मणइट्ठा भारिया मज्झ ॥ 107 ॥ एसा मज्झ सरीरं एसावि ॥ 97 ॥ तद् दृष्ट्वा गुरुभक्तिप्रवरसमुत्पन्नवहलरेरोमाञ्चः । मुकुलितकरकमलयुतः स्तुत्वा जिनेशमुपविशति ॥ 98 ॥ ता असुरवध्वः प्रतिदिनकृत्यानि तत्र कृत्वा । प्रेक्षणकमारात्रिकमङ्गलदीपादिकं सर्वम् ॥ 99 ॥ निजनिजस्थानेषु गताः कुमारोऽपि समुत्थाय जिनभवनम् । यावत् पश्यति सर्वतस्तावत् पश्चिमद्वारबहिः ॥ 100 ॥ पीनपयोभ (घ) रसुभगा नवकुवलयनयनपीवरश्रीका । वरहंसगता वापी दृष्टा कुमारेण रमणीव ॥ 101 ॥ तां दृष्ट्वा कुमारः शीतलमधुरेण निर्मलजलेन । गुरुवचनेनेव शोधयत्यात्मानं मार्गरजोमलिनम् ॥ 102 ॥ जलपानं कृत्वोपविष्टो यावत् तस्यास्तदेशे । तावद् वानर्या सहितः प्लवंगम आगत एकः ॥ 103 ॥ अभिनवहरिद्रावर्णो गुञ्जाफलहारभूषितशरीरः । सल्लकीशाखाहस्तस्तारासहित इव सुग्रीवः ॥ 104 ॥ कुमारशिरः प्रवरमणेस्ततः कुमारस्य मुवनमल्लस्य । कृत्वा प्रणिपात प्रजाति मनुजवाण्या ॥ 105 ॥ अशरणशरप्य ! दयागुणप्रपन्न ! अयि ! असमविहितदाक्षिण्य ! | परोपकाररसज्ञ ! शृणु मम कुमार ! विज्ञप्तिम् ॥ 105 ॥ इहाटव्या For Personal & Private Use Only ainelibrary.org
Page #410
--------------------------------------------------------------------------
________________ 309 sI0क. धणं च जीवियं एसा । एयाए विरहिमो खलु खणंपि न खमो अहं ठाउं ॥ 108 ॥ किंपुण इह अडवीए सयावि मह वान्रेसु। mu0ca018 सामित्वं । तं पुण वर्णतरे मह गयस्स कज्जतरवसेण ॥ 109 ॥ दुट्टेण वानरेणं अहिटिय, तं च निग्गहेउमहं । जैवि समत्थो थ्वि। / 202 / हु एसा ऐकायरत्तेण ॥ 110 ॥ मै नेहनिन्भरा देइ जुज्झिउं नेय कहवि पिवखंती । एगागिणि च एवं मोनुं सक्केमि नेय अहं ॥ 111 / / लोयणमहूसवकरो संपइ पुन्नोदयप्पगरिसेण । दिट्ठो तुम महायस ! मुत्तो धम्मोन्य पच्चवखं ॥ 112 ॥ तो तुह भुयछायाए निवसौ निरुवदवा इमा ताव । जा तस्स दुनयफलं अहमुवदंसेमि गंतूण ॥ 113 ॥ इय भणिऊण पवंगा विणिग्गो तत्थ पिययम मोत्तुं । तो कुमरो परिचितै दीसइ अच्चम्भुयं एयं ॥ 11 ॥ साहामिगोवि एसो माणुसभामाए जं पयंपेइ । मैपुब्बिया य वित्ती कहवा पमुणोवि य इमस्स ? ॥ 115 / / अह खणमेगं गमिउं भणिओ कुमरो पवंगमपियाए । ऐवलिआ सो सत्तू मारिस्सइ मज्झ । मध्ये कुमार ! निवसामि सर्वकालमपि । एषा च वानरी प्रभो! मनैष्टा भाया मम ॥ 17 ॥ एषा मम शरीरमेषैव धनं च जीवितमेषा । | एतया विरहितः खलु क्षणमपि न क्षमोऽहं स्थातुम् ॥ 108 ॥ किन्विहारत्र्यां सदापि मम वानरेषु स्वामित्वम् । तत् पुनर्वनान्तरे मम । गतस्य कार्यान्तरवशेन ॥ 109 ॥ दुष्टेन वानरेणाधिष्ठितं, तं च निग्रहीतुमहम् । यद्यपि समर्थस्तथापि खल्वेषाप्रतिकातरत्वेन ॥ 110 ॥ | मयि स्नेहनिर्भरा ददाति योवु नैव कथमपि प्रेक्षमाणा । एकाकिनी चैतां मोक्तुं शक्नोमि नैवाहम् ॥ 111 ॥ लोचनमहोत्सवकरः संप्रति । पुण्योदयप्रकर्षेण । दृष्टस्त्वं महायशः! मूतों धम इव प्रत्यक्षम् ॥ 112 ॥ ततस्तव मुजच्छायायां निवसतु निरुपद्रवेयं तावत् । यावत्तस्य दुर्नयफलमहमुपदर्शयामि गत्वा ॥ 113 ॥ इति भणित्वा प्लवंगो विनिर्गतस्तत्र प्रियतमा मुक्त्वा । ततः कुमारः परिचिन्तयति दृश्यतेऽत्यद्भुत। मेतत् ॥ 115 ॥ शाखामृगोऽप्येष मनुष्यभाषया यत्प्रजापति । मतिर्षिका च वृत्तिः कथं वा पशोरपि चास्य ! ॥ 115 ॥ अथ क्षणमेकं 2021 Jain Educati o nal For Penal Private Use Only inelibrary.org
Page #411
--------------------------------------------------------------------------
________________ ACADACCORD...... मणदैयं ॥ 116 ॥ तो तस्म मरणवत्ता मह एइ न सवणगोयरं जाय । ता जीविय चैस्सं इय भणि पडद वावीए ॥ 117 ॥ तो। कुमरो परिचितै हा ! महसरणागयाए एईए । न हु मरणमुविक्खे जुत्तं इय तीइ पट्टीर ॥ 118 ॥ परियणारित्रायाभिपायो वरणसत्तिसंजुत्तो । तीए कहढणहे झंप जा देइ कमरोवि ॥ 119 ॥ नाव न सा वानरिया नय वाची नेय पाणियं तस्य । कोमलतूलिसणाहे अयाणं नियै पल्लंके ॥ 120 ॥ कुमरस्स भिचवम्गो ऐदाहओ तक्खणेण तहाणं । किंकायव्वत्रिमृदो संपचो नियसिविरम्मि ॥121॥साहि सचिवाईणं, तेवि हु करितुरयरहवराईयं । पगुणति वलमसेस कारिति य संतिकमाई ॥ 122 / / कुमरोवि तत्थ भवणं पिच्छइ बरफलिहभित्तिमणिजालं । जालगवखंतरनीहरंतवरवधमसिहं । / 123 ॥ धृमसिहामयलीकिज्जमाणाइविउलवि। पलगयणयलं । गयणयलगरुयसंलम्गधयवडाडोयकमणीय ॥ 124 ॥ कमणीयचलिरमुरबहुसंघउक्खुडियकडयमणिनियरं । मानियरगमयित्वा भणित: कुमारः प्लवंगमप्रियया । अतिवलितः स शत्रुआरयिष्यति मम मनोदायितम् ॥ 116 ॥ ततस्तस्य मरणवार्ता ममैति न भवणगोचरं यावत् । तावज्जीवितं त्यस्यामीति भणित्वा पतति वाप्याम् ॥ 117 ॥ ततः कुमारः परिचिन्तयति हा! मच्छरणागताया एतस्याः न खलु मरणमुपेक्षितुं युक्तमिति तस्याः पृष्ठे ॥ 118 ॥ परिजनापरिज्ञाताभिप्रायस्तरणशक्तिसंयुक्तः । तस्याः कर्षणहतोझम्पां यावद्ददाति कुमारोऽपि ॥ 119 ॥ तावन्न सा वानरी न च वापी नैव पानीयं तत्र । कोमलतूलीसनाथ आत्मानं पश्यति पल्य3 ॥ 120 ॥ कुमारस्य भृत्यवगों 'तिदुःखितस्तत्क्षणेन तत्स्थानम् । किंकर्तव्यविमूढः संप्राप्तो निजशिविरे ॥ 12 ॥ कथयति सचिवादीनां, तेऽपि खलु करितुरगरयवरादिकम् । प्रगुणयन्ति बलमशेष कारयन्ति च शान्तिकमाणि ॥ 122 ॥ कुमारोऽपि तत्र भवनं पश्यति वरस्फटिकभित्तिमणिजालम् । जालगवाक्षान्तरनिः सरद्वरधूपधूमशिखम् ॥ 123 ॥ धूमशिखामलिनीक्रियमाणातिविपुलक्मिलगगनतलम् । गगनतलगुरुसंलग्नध्वजपटाटोपकमनीयम् ॥ 12 ॥ For Personal & Private Use Only I nbrary.org
Page #412
--------------------------------------------------------------------------
________________ 311 |203| su0ca0 // 5जडियलंवंतदामकिरणोहदिप्पतं ॥ 125 ॥ दिप्पंतकणयथं भोहघडियवरसालहंजियारम्मं । रम्ममहिवीढविरइयसुगंधसियपुप्फपयरोहं ॥ 126 ॥ पुप्फपयरोहमयरंदलुद्धगुंजंतभमिरभमरौलं । भमिरभमरौल ऐमहुरसद्दवहिरियदिसाभोयं ॥ 127 ॥ इय एरिसम्मि भव दिट्ठो कुमरेण कुंडलाहरणो । एगो देवो पुरओ आहरण हार्हि चिचइओ ॥ 128 ॥ सो देवो भणइ तओ मा अन्नं किंपि इह वियप्पेसु । कारणवसेण भो कुमर ! आणीओ इह मए तं सि ॥ 129 ॥ तो तं par3a सो जंपर को देसो एस को पहू एत्थ । को सि तुमं किमहं पुण इहाणिओ कहह मज्झ इमं ? ॥ 130 ॥ इय निसुणिऊण देवो पडिजंपर कुमर ! जं तए भणियं । तं निसुणह सविसेसं साहिप्पतं इमं इहि ॥ 131 ॥ एयं कीलाभवणं विव्विजं निययपणइणीसहिओ । कीलामि अहं निच्चं अमियगई नाम असुरो हूं ॥ 132 ॥ एयस्स सामिसालो, कमनीय चलितृसुरवधूमंत्रतुडितकटकमणिनिकरम् । मणिनिकरजटितलम्बमानदाम किरणौघदीप्यमानम् ॥ 125 ॥ दीप्यमान कनकस्तम्भौघत्रटितवरशालभञ्जिकारम्यम् । रम्यमहीपीठविरचितसुगन्धसितपुष्पप्रक गैधम् ॥ 126 ॥ पुष्पम करौघमकरन्दलुब्धगुञ्जद्भ्रमितृभ्रमरकुलम् । भ्रमितृभ्रमरकुलातिमधुरशब्दवधिरितदिगाभोगम् ॥ 127 ॥ इतीदृशे भवने दृष्टः कुमारेण कुण्डलाभरणः । एको देवः पुरत आभरणप्रभाभिर्मण्डितः ॥ 128 ॥ स देवो भणति ततो माऽन्यत्किमपीह विकल्पस्व । कारणवशेन भोः कुमार ! आनीत इह मया त्वमसि ॥ 129 ॥ ततस्तं प्रति स जल्पति को देश एष कः प्रभुरत्र । कोऽसि त्वं किमहं पुनरिहानीतः कथय ममेदम् ॥ 130 ॥ इति श्रुत्वा देवः प्रतिजल्पति कुमार ! यत्त्वया भणितम् । तच्छृणु सविशेषं कथ्यमानमिदमिदानीम् ॥ 131 ॥ एतत् क्रीडाभवनं विकृत्य निजप्रणयिनीसंहितः । क्रीडाम्यहं नित्यममितगतिर्नामासुरोऽहम् ॥ 132 ॥ एतस्य स्वामिसारः, अथान्यदा Jain Educat ional For Personal & Private Use Only sI0ka0 203| jainelibrary.org
Page #413
--------------------------------------------------------------------------
________________ 312अहमया रेवयम्मि संचलियो । चारणमुणिकेबलिणो नमसणत्यं विभूईए ॥ 133 ॥ नियदेवीए समेओ जाहे वच्चापि येवभूभागं । ता पिच्छामि मसाणे उवविद्वं जोगिअं एग ॥ 134 ॥ रत्तंदणकयतिलयं परिहियमिगचम्मचेडयरउई । सुविचित्तियमत्थयटोपिआइ पच्छाइ। यसिरगं ॥ 135 / / कसिणसरीसवतणुचम्मविहिअवरजोगपट्टिआबंधं । मिल्लंत हुंकारं ऐगरूयं दारुणं तत्य ॥ 136 ॥ तस्स य पुरओ दिट्टो सुटु हुओहुयवहो म्हाजालो|वामे पासम्मि पुणो चिटै वरवालिया एगा ॥ 137 ॥ अह तं पिच्छित्तु मए देवी भणिया । पिए! पडिक्खेउं । खणमेक्कं पिक्खामो किंक्वसइ एस पास्ण्द्दी॥138॥ एवं च कए केनं तं रुयपाणिं स पावपासंडी । संठावै मंडलए चच्चै-रचंदणेण तओ ॥ 139 ॥ रचकणवीरमालं अवलंबियतीए कंठदेसम्मि । किर अम्गीए खिक्स्सी तो सो मे तजियो एवं । ॥ 140 ॥ रे रे पाविट्ठ ! तुम एरिसमसमंजसं जणविरुद्ध । मम पुरओ काऊणं वचसि किर कत्थतं मृढ ! ॥ 141 ॥ निल्लज्ज ! कि रैवते संचालितः । चारणमुनिकेवलिनो नमस्यनार्थ विभूत्या ॥ 133 / / निजदेव्या समेतो यदा व्रजामि स्तोके भूभागम् । तदा पश्यामि श्मशान उपविष्टं योगिनमेकम् ॥ 134 ॥ रक्तचन्दनकृततिलकं परिहितमृगचर्मचेटकरौद्रम् । सुविचित्रितमस्तकोष्णीषेन प्रच्छादितशिरोऽप्रम् ॥ 135 ॥ कृष्णसर्वपतनुचर्मविहितवरयोगपट्टिकाबन्धम् । मुञ्चन्तं हुङ्कारमतिगुरुं दारुणं तत्र ॥ 136 ॥ तस्य च पुरतो दृष्टः सुष्टु हुतो हुतवहो । महाज्वालः । वामे पार्श्वे पुनस्तिष्ठति वरवालिकैका ॥ 137 ॥ अथ तं दृष्ट्वा मया देवी भणिता प्रिये ! प्रतीक्ष्य । क्षणमेकं प्रेक्षावहे किं व्यवस्यत्येष पाखण्डी ॥ 138 ॥ एवं च कृते कन्यां तां रूवती स पापपाखण्डी । संस्थापयति मण्डलके चर्चति रक्तचन्दनेन त्त्ः॥139॥ रक्तकणवीरमालामवलम्ब्य तस्याः कण्ठदेशे । किलाग्नी क्षेप्स्यति ततः स मया तर्जित एवम् ॥140॥रे रें पापिष्ठ! त्वमीदृशमसमञ्जसं 1ga. baalN। Educatio n al For Personal Private Use Only finelibrary.org
Page #414
--------------------------------------------------------------------------
________________ mun60/ 204 / Jain Educati 313 na lajjasi एयाणं निययपंचभूयाणं । इहपरलोयविरुद्धं जेणाकज्जं समायरसि 1 ॥ 142 ॥ इय मम वयणं सौं तं बालं चयै सो पलायंतो । करुणाए परिमुक्का, देवीए समप्पिया कन्ना ॥ 143 ॥ संपुन्नलक्खणं तं धारिति ख्वसंपयं दिव्वं । उच्छंगे काऊणं जंपर्3a देवी, अहं जाया ॥ 144 ॥ देवीवि हु सप्पसवा, भणियं च मए न एत्थ संदेहो । लावन्नामयसिंधू कहं इमा माणुसी होइ ? / / 145 / / इय जपता पचो केवलिपासम्मि, तं च नमिऊण । उवविट्टो हिययगयं संदेहं जाणिउं सोवि ॥ 146 / / हरिआऊरियवरपंच यन्नघोसोवमेण सद्देण । एयाए बालियाए चरियं कहिउं समादत्तो ॥ 147 / / तथाहि; -- भर हे कयमंगलाए नयरीए आसि धणसिट्टी । तस्सवि य बालविहवा तगया जयसुंदरी नाम ॥ 148 ॥ तीसे य बंधुणो पंच ते आणाए तीए वति । जिटुस्स पुणो घरणी न वह तीइ सह सम्मं ॥ 149 ॥ तं परिणावर अन्नं कन्नं तह पुव्वभारियाइ कयं । जनविरुद्धम् । मम पुरतः कृत्वा ब्रजसि किल व त्वं मूद्र ! ॥ 141 ॥ निर्लज्ज ! किं न लज्जसे एतेषां नियत ञ्चभूतानाम् । इहपरलोकविरुद्ध येनाकार्य समाचरसि ? ॥ 142 ॥ इति मम वचनं श्रुत्वा तां बालां त्यजति स पलायमानः । करुणया परिमुक्तः, देव्यै समर्पिता कन्या ॥ 143 ॥ संपूर्णलक्षणां तां धारयन्तीं रूपसंपदं दिव्याम् । उत्सङ्गे कृत्वा जल्पति देवी, अहं जाता ॥ 144 ॥ देव्यपि खलु सप्रसवा, भणितं च मया नात्र संदेहः । लावण्यामृतसिन्धुः कथमियं मानुषी भवेत् ॥ 145 ॥ इति जल्पन् प्राप्तः केवलिपार्श्वे तं च नत्वा । उपविष्टो हृदयगतं संदेहं ज्ञात्वा सोऽपि ॥ 146 ॥ हर्यापुरितवरपाञ्चजन्यघोषोपमेन शब्देन । एतस्या बालिकायाश्चरितं कथयितुं समारब्धः ॥ 147 ॥ भरत इहैव कृतमङ्गलायां नगर्यामासीद् धनश्रेष्ठी । तस्यापि च बालविधवा तनया जयसुन्दरी नाम ॥ 148 ॥ तस्याश्च बन्धवः पञ्च त आज्ञायां तस्या वर्तन्ते । ज्येष्ठस्य पुनर्गृहिणी न वर्तते तया सह सम्यक् ॥ 149 ॥ तं परिणाययत्यन्यां कन्यां तथा पूर्वभार्यया कृतम् । For Personal & Private Use Only sI0ka0 // 204 // jainelibrary.org
Page #415
--------------------------------------------------------------------------
________________ Jain Education 314 I जं वा तं वा दूसइ दुब्वयणेहि य दहै देहं ॥ 150 ॥ अक्कोसइ भाउज्जाइयावि एवं च ताउ वहति । वहंतीउ उझाणे समगं विज्जूए दाओ ॥ 151 ॥ वग्घित्तं पचाओ परोप्परं दिट्ठिगोयरगयाओ । पुब्ववेराणुबंधा जुज्झिय तैयं गया पुढर्वि ॥ 152 ॥ उव्वट्टिऊण तत्तो परिणामविसेसओ गयडरम्मि । भाउज्जाया जाया भज्जा सूरस्स नरवणो ॥ 153 ॥ गमे तीए नणंदा धूयत्ताए इमा समाबन्ना । उव्वट्टिय नरयाओ परिणामविसेसओ तह य ॥ 154 ॥ पुन्वभवभासाओ अप्पीइं कुणै सावि गब्भम्मि । तह तप्पाडणहेउ सभा उवाए कुणइणेगे ॥ 155 ॥ पडिओ तहवि न गन्भो निरुवकम आउभावओ त्त्तो। समए जाया दिट्ठा तो से सा माणसं दह सूईकम्मकरीए दविणं दाडं मडत्ति पयडेंडं । छडावेई छन्नं, तीए निययाए धूयाए ॥ 157 ॥ तदिवसपनूयाए समप्पिया वढिया य सा, इत्तो । दिट्ठा डिमेहि समं कीलंती जोगिएण तर्हि ॥ 158 ॥ अरुहविज्जसाहणहेडं मांतरण वरकनं । तो लोभविडं नीया यद्वा तद्वा दूषयति दुर्वचनैश्च दहति देहम् ॥110॥ आक्रोशति भ्रातृजायाप्येवं च ते वर्तेते । वर्तमाने च घ्याने समकं विद्युता दग्धे ॥ 111 ॥ व्याघ्रीत्वं प्राप्ते परस्परं दृष्टिगोचर गते । पूर्ववैरानुबन्धाद् युद्ध्वा तृतीयां गते पृथिवीम् ॥ 152 ॥ उद्वृत्य ततः परिणाम विशेषतो गजपुरे । भ्रातृजाया जाता मार्या शूरस्य नरपतेः ॥ 153 ॥ गर्भे तस्या ननान्दा दुहितृतयेयं समापन्ना । उद्धृत्य नरकात् परिणामविशेपतस्तथा च ॥ 154 ॥ पूर्वभवाभ्यासादप्रीतिं करोति सापि गर्भे । तथा तत्पाटनहेतोः सदोपायान् करोत्यनेकान् ॥ 155 ॥ पतितस्तथापि न गर्भो निरुपक्रमायुर्भावतस्ततः । समये जाता दृष्टा ततस्तस्याः सा मानसं दहति ॥ 116 ॥ सूतिकर्मकर्यै द्रविणं दत्त्वा मृतेति प्रकटय्य । मोचयति च्छन्नं, तथा निजाये दुहित्रे ॥ 157 ॥ तद्दिवसप्रसूतायै समर्पिता वर्धिता च सा, इतः । दृष्टा डिम्भैः समं क्रीडन्ती योगिना तत्र ॥ 198 ॥ अतिरुद्धविद्या साधनहेतोर्मार्गियता वरकन्याम् । ततो लोभयित्वा नीता सहात्मना प्रेतभूमैऔ ॥ 159 ॥ तेन च क्षिप्यमाणा jvalane For Personal & Private Use Only wwwwwainelibrary.org
Page #416
--------------------------------------------------------------------------
________________ sa0 205 00000000000SWRI 315 सहपणा पेयभूमीए ॥ 159 ॥ वेणं च खिप्पमाणी जलणे असुरेण मोइया इमिणा । वा वंपिन अप्पा अप्पेयब्बो कसायाण ॥ 16 ॥ sI0क. तेसिं च हुंति दूरे परिहरियपरिग्गहा गयारंभा । जं हेउम्मि समग्मे नूणं न नियत्तए कज्जं ॥ 16 ॥ जे सव्वहा असका परिहरि तेवि देसओ चइउं । परितणुयंति कसाए, गुरुकम्मा जे य एयपि ॥ 162 ॥ काउं असमत्यच्चिय तेवि हु तच्चायकारएसु दढं । बहुमाजाओ पावंति जोग्गय, इय मुर्णिदम्मि ॥ 16 ॥ जपते कम्मखए जाइं सरिऊण वालिया भणइ । सम्बोवि हु वुत्तो जाओ मह नाह ! पञ्चक्खो ॥ 164 ॥ ताइचो तुह पाया मह सरणं चत्वसव्वसंगा है । जह होमि तह पसायं करेसु मह प्र्म्कारुन्निय्!॥165॥ तो जंपइ । मुणिनाहो निरुवकममत्थि तुज्य भोगफलं । अज्जवि कम्म, गिहिषम्ममेव पडिवज्ज ता इन्हिं ॥ 166 ॥ सा जंपइ सव्वन्नू जाणइ जुत्वं 8 |परं इमो मम । कह सम्मं निव्वहिही अविश्यासुराण मज्झम्मि? ॥ 167 ॥ भणइ मुणी कालिंजराडवीए रिसहनाहजिणभवणे । |सुरेण मोचिताऽनेन । तस्मात् स्तोकमपि नात्माऽर्पयितव्यः कषायेभ्यः ॥ 160 ॥ तेभ्यश्च भवन्ति दूरे परिहतपरिग्रहा ग्तार्म्भाः। यद्धेती । | समने नूनं न निवर्तते कार्यम् ॥ 161 ॥ ये सर्वथाशकाः परिहत तेऽपि देशतस्त्यक्त्वा । परितनूयन्ति कषायान्, गुरुकर्माणो ये चैतदपि । ॥ 162 ॥ कर्तुमसमर्श एव तेऽपि खल तत्त्यागकारकेषु दृढम् । बहुमानात् पाप्नुवन्ति योग्यताम् , इति मुनीन्द्रे ॥ 163 ॥ जस्पति कर्मक्षये जाति स्मृत्वा बालिका भणति । सर्वोऽपि खलु वृत्तान्तो जातो मम नाय ! प्रत्यक्षः ॥ 16 ॥ तस्मादितस्तव पादा मम शरणं त्यक्तसर्वसङ्गाऽहम् । यया भवामि तथा प्रसादं कुरुम्ब मयि परमकारुणिक! ॥ 165 ॥ ततो जल्पति मुनिनायो निरुपक्रममस्ति तब मोगफलम् । अद्यापि कर्म, गृहिधर्ममेव प्रतिपयस्व तस्मादिदानीम् ॥ 19 ॥ सा जल्पाति सर्वजो जानाति युक्तं, परमयं मम । कथं सम्यग् नित्यत्यविरतासुराणां शामध्ये ! ॥ 197 ॥ भणति मुनिः कालिजराटव्यामुषमनायविनमबने । प्रतिष्यसे मुवनमल्लं राजसुतं, तस्यायचा ॥ 198 ॥ मूत्वा भावधर्म Jan Education Fer Personal Private Use Only ANDnelibrary.org
Page #417
--------------------------------------------------------------------------
________________ 36 पिक्खिहिसि सुवणमल्लं रायसुयं, तस्स आयत्ता ॥ 167 ॥ हौं सावयधम्म सम्मं पालिय कमेण पन्यजं । पडिवज्जिय तेण समं लहिहिसि ठाणं निराबाई ॥ 169 ॥ सोऊण वैयरमिमं परिसाए तत्य केवि पव्वजं । अन्ने सावयधम्म सम्मत्तं सम्ममने u॥17॥ पडिवजति नरामरनारीअमरीउ, अहमवि मुर्णिदं । नमिऊणं सट्टाणं पत्तो घेत्तण तं बालं ॥ 17 ॥ विजयपडायानामं तीसे विडिय मए, इमा अजं । केवलिपरिकहियदिणे जिर्णिदभवणे गया जाव ॥ 172 / / पृयै जिणवरविवं, विजयपडायाए तत्य तं दिहो । कहिये च सहीए मह मणस्स सो एस पडिहाइ ॥ 173 ॥ जो कहिओ केवलिणा, सा जंपइ निच्छओ इमो, किंच । एसो तुइपिउपासे नेउं जुत्तोत्ति जपेउं ॥ 174 ॥ वावीपमुइपवंचं काउं तुम्भे इहाणिया तीए । ता संपइ जिणवरबिंवदंसणामयनिसेएण ॥ 175 ॥ पीणिजौ नियदिहि, जिणभवणे नेइ इय भणिऊण । सो देवो, बंदति तं वालं नियै तत्य गओ ॥ 176 ॥ महुमत्तमहुरकलयंठिकंठाइसरससरविसेसेण । जणयंति संवेयं गुरुकम्माणंपिजे नूणं ॥ 177 ॥ तं च सुणतो कुमरो हरिणो जह गोरि निसुन्न्मान्नो। चित्तलिहि। सम्यक् पालयित्वा क्रमेण प्रव्रज्याम् । प्रतिपद्य तेन समं लप्स्यसे स्थानं निराबाधम् ॥ 169 ॥ श्रुत्वा व्यतिकरमिमं पर्षदि तत्र केऽपि प्रत्रज्याम् । अन्ये श्रावकधर्म सम्यक्त्वं सम्यगन्ये तु ॥ 170 ॥ प्रतिपद्यन्ते नरामरनार्यमर्यः, अहमपि मुनीन्द्रम् । नत्वा स्वस्थान प्राप्तो गृहत्विआ तां बालाम् ॥17॥विज्य्प्ताकानाम् तस्या विहितं मया, इयमद्य । केवलिपरिकथितदिने जिनेन्द्रभवने गता यावत् ॥ 172 ॥ पूजयति जिनवराबिम्ब, विजयपताकया तत्र त्वं दृष्टः । कथितं च सख्यै मम मनसः स एष प्रतिभाति ॥ 173 ॥ यः कथितः केवलिना, सा जल्पति निश्चयोऽयं, किश्च । एष त्वपितृपाबें नेतुं युक्त इति जल्पित्वा ॥ 174 ॥ वापीप्रमुखप्रपञ्चं कृत्वा यूयमिहानीतास्तया । तस्मात्संप्रति जिन-18 वरबिम्बदर्शनामृतनिषेकेण ॥ 17 ॥ प्रीणयतु निजद्दष्टि, जिनभवने नयतीति भाणित्वा । स देवः, वन्दमानां तां बालां पश्यति तत्र गतः Jan Educated For Personal & Private Use Only helibrary.org
Page #418
--------------------------------------------------------------------------
________________ .ANDA उव्व यको जा तीइ समत्थियं थोत्तं ॥ 178 ॥ अह सो देवे वंदिवि जा रिओ ताव तीइ वंदणयं । मुल्लंव तस्स दिनं तत्तो हिययं |किणतीए । / 179 / / तो अत्याणसहाए दोनिवि नीयाई असुरनाहेणं । भणियो य कुमारो कन्याए एयाए तं वच्छा ! / / 180 ॥ सव्व-| प्पणावि सरणं, पाणिग्गहणेण कीरौ इमाए । तो निविलंबमेवं च पत्थणा मज्झ तै सहला ॥ 181 / / कुमरो भणइ पमाण आएसो । एत्थ ता मए सद्धि । पेसिजौ मह सिविरे तत्तो जत्थेव लग्गम्मि ॥ 182 ॥ नियमाउलधूयमहं विवाहइस्सामि तम्मि एयाए । हिययगहियाए तैया पाणिग्गहणपि हु करिस्सं ॥ 183 ॥ इत्य य खणमवि जुत्तो न विलंबो जेण परियणो मज्झ । मह कुसलमजाणतो गमिही दुहिओ वणद्धपि ॥ 184 ॥ तो आभिओगिएहिं निम्मावियवरविमाणमारुहिउं । असुरो सह देवीए सामाणियआयरक्खेहिं ॥ 185 ॥ पवरेण परियणेण य अन्नेण य संजुओ तहा कुमरिं । कुमरं च दिव्ववत्थाहरणेहिं विहूसियं काउं ॥ 186 ॥ तत्यारोविय तक्खणमेव य । ॥ 176 ॥ मधुमत्तमधुरकलकण्ठीकण्ठातिसरसस्वरविशेषेण । जनयन्ती संवेगं गुरुकर्मणामपि यन्नूनम् ॥ 177 ॥ तां च शृण्वन् कुमारोहरिणो यथा गोचरी शृण्वन् । चित्रलिखित इव स्थितो यावत्तया समर्थितं स्तोत्रम् ॥ 178 / / अथ स देवान् वन्दित्वा यावद्विरतस्तावत्तया वन्द-15 नकम् । मूल्यमिव तस्य दत्तं ततो हृदयं क्रीणत्या ॥ 179 ॥ तत आस्थानसभायां द्वावपि नीतावसुरनाथेन । मणितश्च कुमारः कन्याया एत|स्या त्वं वत्स ! ॥ 180 ॥ सर्वात्मनापि शरण, पाणिग्रहणेन क्रिय्ताम्स्याः। ततो निर्विलम्बमेवं च प्रार्थना मम त्वयि सफला ॥ 18 ॥ कुमारो भणति प्रमाणमादेशोऽत्र तस्मान्मया सार्धम् । प्रेष्यतां मम शिबिरे ततो यत्रैव लाने ॥ 182 ॥ निजमातुलदुहितरमहं विवाहयिष्यामि त्स्मिन्नेत्स्याः। हृदयगृहीतायास्तदा पाणिग्रहणमपि खलु करिष्ये ॥ 183 ॥ अत्र च क्षणमपि युक्तो न विलम्बो येन परिजनो मम । मम कुश-18 लमजानन् गमिष्यति दुःखितः क्षणार्धमपि ॥ 184 ॥ तत आभियोगिकैनिआपितवरविमानमारुव । असुरः सह देव्या सामानिकात्मरक्षः 777777ABAD 206 // Main Educa t ional For Personal Private Use Only ainelibrary.org
Page #419
--------------------------------------------------------------------------
________________ 318 पत्तो कुमारसिविर म्मि । अह दसदिसि विमाणं उज्जोयंत पलोयंता ॥ 187 ॥ सहसा पहाणपुरिसा भणति तं नूणमेइ किंपि इमं । जेणं कुमरेण समं अम्ह विओगो को आसि ॥ 188 / / ता सज्जा होह ददं अवलंबह पोरिसं चयह खोहं । देवा दैवं वा साहसस्स नय किंचिवि असमं ॥ 189 / / ज्यो। तावच्चिय दुल्लंया गिरिणो ता जलहिणो दुरुत्तारा । आरंभंति न धीरा जावच्चिय साहसिकधणा ॥ 190 / / इय ते साडोवा जाव हुंति निसुणंति ता पढिज्जतं । असुरस्स अणुनाए चरिय कुमरस्स देवेहि ॥ 191 ॥ निवहेपचंदकुलकुमुयचंद ! सिरिभवणमल्लकुमरवर! अवितहभिहाण! सत्तप्पहाण! वरनाण! जीव चिरं ॥ 192 / / परौवयारपरायणपुरिमेसु लाइ तुज्झ को लीई । पसुमित्तस्सवि कजे गणेसि पाणे तिणसमाणे ?॥193 ॥ एवं च निययपहुणो कुलगुणौकित्तणं सुणंताण । विन्हियमणाण सहसा दिट्ठीए गोयरं पत्तो ॥ 194 ॥ तम्मि विमाणे कुमरो, तत्तो रोमंचकंचुइज्जता । अनिहियभालफलया उत्तिनेणं विमाणाओ ॥185॥प्र्व्रेन्न् परिजनेन चान्येन च संयुतस्तथा कुमारीम् । कुमारं च दिव्यवस्त्राभरणैविभूषितं कृत्वा ॥ 186 ॥ तत्रारोप्य तत्क्षणमेव च प्राप्तः कुमारशिबिरे । अथ दशदिशो विमानमुद्योतयत् प्रलोकमानाः ॥ 187 ॥ सहसा प्रधानपुरुषा भणन्ति तन्नूनमेति किमपीदम् । येन कुमारेण सममस्माकं वियोगः कृत आसीत् ॥ 18 ॥ तस्मात् सज्जा भवत दृढमवलम्बध्वं पौरुषं त्यजत क्षोभम् । देवा देवं वा साहसस्य नच किञ्चिदप्यसाध्यम् ॥ 189 ॥ यतः । तावदेव दुर्लचा गिरयस्तावदेव जलधयो दुरुत्ताराः । आरम्भन्ते न धीरा यावदेव साहसकधनाः ॥ 190 ॥ 13 इति ते साटोपा यावद् भवन्ति शण्वन्ति तावत्पठ्यमानम् । असुरस्यानुज्ञया चरित कुमारस्य देवैः ॥ 191 / / नृपहेमचन्द्रकुलकुमुदचन्द्र! श्रीभुवनमल्लकुमारवर ! / अवितयाभिधान ! सत्त्वप्रधान ! वरज्ञान ! जीव चिरम् ॥ 192 ॥ परोपकारपरायणपुरुषेषु लभते तव को रेखाम् । | पशुमात्रस्यापि कार्ये गणयसि प्राणांस्तृणसमानान् ! ॥ 193 ॥ एवं च निजप्रभोः कुलगुणोत्कीतनं शण्वताम् । विस्मितमनसां सहसा दृष्टे GANnawwa0000000 Jain Education Intematonal For Personal & Private Use Only
Page #420
--------------------------------------------------------------------------
________________ 319 mI0ka0 su0ca0 2073 | // 195 // उहाविय उवाविय वाढं आलिंगिया कुमारेण । तस्साएसा तेहिं पणमो देवो सदेवीओ ॥ 196 ॥ उवद्धिआ य जहोचियम-| सुरेणं कुमरगरुयपुरिसाणं । कहिओ सो वुत्ततो, वरमुत्ताजालरैयम्मि । / 197 ॥ उवयेसियो चौके कुमरो भरिया य तस्स देवीए । मुत्ताहलेहि सेसा, असुरेणं कुमरकरकमले ॥ 198 ॥ वत्याभरणाई समप्पिऊण कुमरस्य परियणो सन्चो । सम्माणिओ जहाचियमंबाधाई कुमारस्स ॥ 199 ॥ वत्यालंकारेहिं सम्माणेऊण तीइ उच्छंगे । अप्पिय विजयपडायं सप्पणयं भणइ तुह एसा ॥ 200 / इत्तो ध्या, इयएवमाइ काऊण संपयाणविहिं । विजयपडाय पभणइ वच्छे ! सुण मज्झ वयणमिणं ॥ 20 ॥ __ "निर्व्याजा दयिते नमान्दषु नता श्वश्रुषु भक्ता भव, स्निग्धा बन्धुषु वत्सला परिजने म्मेरा सपत्नीष्वपि । . पत्युमित्रजने सनर्मपचना खिन्ना च तवषिषु, स्त्रीणां संवननं नतभ्र ! तदिदं वीतौषधं मर्तृषु ॥ अभ्युत्थानमुपागते गृहपती तद्भाषणे नम्रता, तत्पादार्पितदृष्टिरासनविधेस्तस्योपचर्या स्वयम् । सुप्ते तत्र शयीत तत्प्रथमतो जद्याच्च भय्यामिति, प्राच्यैः पुत्रि ! निवेदिताः कुलवधूसिद्धान्तधर्मा अमी ॥ गोचरं प्राप्तः ॥ 19 ॥ तस्मिन् विमाने कुमारः, ततो रोमाञ्चन्युकायमानाः । भूनिहितमालफलका उत्तीर्णेन विमानात् ॥ 195 ॥ उत्थाप्योत्वाप्य वाढमालिङ्गिताः कुमारेण । तस्यादेशात् तैः प्रणतो देवः सदेवीकः ॥ 196 ॥ उपविष्टाश्च यथोचितमसुरेण कुमारगुरुपुरुषभ्यः । कथितः स वृत्तान्तः, वरमुक्ताजालरचिते ॥ 197 ॥ उपवेशितश्चतुष्के कुमारो भृता च तस्य देव्या । मुक्ताफलैः शेषा, असुरेण कुमारकरकमले ॥ 198 ॥ वस्त्राभरणानि समर्प्य कुमारस्य परिजनः सर्वः । सम्मानितो यथोचितमम्बाधात्री कुमारस्य ॥ 199 ॥ वस्त्रालङ्कारैः सम्मान्य तस्या उत्स्न्ग्के। अर्पयित्वा विजयपताकां सप्रणयं भणति तवैषा ॥ 20 ॥ इतो दुहिता, इत्येवमादि कृत्वा संप्रदानविधिम् । 20 Jain Educati o nal For Personal & Private Use Only IONainelibrary.org
Page #421
--------------------------------------------------------------------------
________________ 320 तत्तो विजयपहाया पाएसुं पणमि भणइ एवं । सव्वंपि तं करिस्स तारणं जे समाइडं ॥ 202 ॥ अह देवीण पणगं तीए आएसकारय मोत्तुं । दुहियाए अनुवाओ कुमरेण य विडियसम्माणो ॥ 203 ॥ सवाणं संपत्तो अमीगई दावि विजयदकं । कुमरोवि हु संचलिओ पचोय कमेष पाए । / 204॥ सिरिसेणनरिंदोवि हु पच्चोणीए समागओ दट्टुं । विजयपडायाकुरि परियरियं ताहिं अमरीहिं ॥205॥कुम्राग्म्निवेअग्पुरिस्ण् पुच्छइ सविम्हयं तत्तो । कुमरपट्ठीए काओ अमरीओ इह विमान्न्म्मि?॥206॥ तो तेसि । वुत्तंतं सव्वं परिकहै सोवि, तो राया । हरिसप्पयरिमपरिसप्पमाणहियओ विचितेइ ॥ 207 ॥ तम्मि कुले उप्पत्ती सो विणओ तं कलासु कोमल्लं । सो ओवि पुन्नपन्भारपगरिसो अत्थि एयस्स ॥ 208 ॥ जेण 'निवकुमरचकं अवगनेऊण नूण म्यमेव । महकन्नारयणपणं अणवाई विघई राहं ॥ 209 / / ता अवरवरासंकासंभंत मज्झ माणसं इन् इ । निण्हुयवियप्पजालं अवलंबर निव्वुई परमं ॥ 21 ॥ विजयपताका प्रमवति क्स ! शृणु मम वचनमिदम् ॥ 201 ॥ ततो विजयपताका पादयोः प्रणम्य भणत्येवम् । सर्वमपि त्त्क्रिस्स्ये। तातेन यत्समादिष्टम् ॥ 202 ॥ अथ देवीनां एचकं तस्या आदेशकारकं मुक्त्वा । दुहित्राऽनुज्ञातः कुमारेण च विहितसम्मानः ॥ 203 ॥ स्वस्थानं संप्राप्तोऽमितपतिर्दापयित्वा विजयढक्काम् । कुमारोऽपि खलु संचलितः प्राप्तश्च क्रमण चापागम् ॥ 204 ॥ श्रीषणनरेन्द्रोऽपि खल स्वागतसमारोहेण समागतो दृष्ट्वा । विजयपताकाकुमारी परिकरितां ताभिरमरीभिः ॥ 201 / / कुमारागमननिवेदकपुरुषं पृच्छति सविस्मयं ततः । कुमारष्ठेचा अब इह विमाने ! ॥ 206 ॥ ततस्तासां वृत्तान्तं सर्व परिकथयति सोऽपि, ततो राजा । हर्षप्रकर्षपरिदियो विचिन्तयति ॥ 20 ॥ तस्मिन् कुल उत्पत्तिः स विनयस्तत् कला कौशलम् । स कोऽपि puNyaprAmbhAraprakaSoM'styetasya // 208 // येन । 1.राय E IINI! For Personal Private Use Only
Page #422
--------------------------------------------------------------------------
________________ 321 208 पैसमयावट्टियपणयनिन्भरा दोवि कुमरनरवइणो । उचियपडिवत्तिपुव्वं पत्ता कुमरस्स अरिहम्मि ॥ 211 ॥ आवासे कज्जोचियपपत्थपरिपूरियम्मि, अह राया । संपत्तो धवलहरे विजयपडायं समं नेउं ॥ 212 ॥ संठावै कन्नतेउरम्मि कारै य तीइ उवयारं । राहामंडवमसमं सज्जावै पुन्वनिम्मवियं ॥ 213 / / अह राहावेहदिणे कुमरो इकारिओ नरिंदेण । वरवत्थाहरणाई असुरवीन्नाई परिहे ॥ 214 ॥ करिवरखंधारूढो संचलिओ सयलनियबलसमेओ । पत्तो य तत्य तत्तो करिवरखंधाओ ओयरिओ ॥ 215 / / मंचोवरिसंठावियसिंहासणपरिनिविट्टरायसुए । रायसुयमौडचूडामणिप्पहाजालजडिलिल्ले ॥ 216 ॥ नयणूसवभूए तत्य मंडवे सुरसहाए सक्कोच । निययपदाओहामियनिवचको निविसए कुमरो ॥ 217 ॥ सिरिसेणरायपासट्टिया य तं पिक्खि रयणमाला । विम्हिहियया कुमरं परियाणिय प्रिय्न्न्मुहाओ॥218॥ ci.i वरभावे अहिंगयम्मि एयारिसे पुरिसरयणे । राहावेहपइन्नायुद्धी हा दिव्व ! नृपकुमारचक्रमवगणय्य नूनं स्वबमव । मत्कन्यारत्नपणमनाबाधं विध्येद् राधाम् ॥ 209 ॥ तस्मादपरवराशासम्रान्तं मम मानसमिदानीम् । / निनुतविकल्पजालमवलम्बतां निवृति परमाम् ॥ 210 ॥ प्रतिसमयप्रवर्तितप्रणयानर्भरौ द्वावपि कुमारनरपती । उचितप्रतिपत्तिपूर्व प्राप्ती कुमारस्याहे ॥ 211 ॥ आवासे कार्योचितपदार्थपरिपूरिते, अथ राजा । संप्राप्तो धवलगृहे विजयपताकां समं नीत्वा ॥ 212 ॥ संस्थापयति कन्यान्तःपुरे कारयति च तस्या उपचारम् ! राधामण्डपमसमं सज्जयति पूर्वनिर्मापितम् ॥ 213 ॥ अथ राघावधदिने कुमारो हकारितो नरेन्द्रण । वरवस्त्रामरणान्यपुरवितीर्णानि परिषाय ॥ 21 ॥ करिवरस्कन्धारूढः संचलितः सकलनिजबलसमेतः । प्राप्तश्च तत्र ततः करिवरस्कन्धादवतीर्णः ॥ 215 ॥ मन्चोपरिसंस्थापितसिंहासनपरिनिविष्टराजमुते । गजमुतमुकुटचूडामणिप्रभाजालजटिलिते ॥ 216 ॥ नयनोत्सवमूते तत्र मण्डपे सुरसमायां शक इव । निजपमातोलितनृपचको निविशते कुमारः ॥ 217 ॥ श्रीपेणराजपार्थस्थिता च तं प्रेक्ष्य ratna- 208 Jan Educati on or Personal Private Use Only
Page #423
--------------------------------------------------------------------------
________________ 327 कह दिना?॥219॥ अहवा किं एवं सोइएण जै कहवि विधए राई । अन्नो एयं मोतुं वा मह मरणं परं सरणं ॥ 220 ॥ इत्तो य मंडवे तम्मि ठाविओ गुरुदिदो कणययंभो । तस्सोवरि संटविया अहोमुहाक्न्न्य्पुत्त्लिया॥22॥ तीए अहो ठवियाई ग्यपरिभमिराई अट्ट च्क्काई। कौइंचि वाम भमिराई दाहिणगेण काइंपि ॥ 222 ॥ तेसिमहोभूमीए उविया कुंडी य तेल्लपडिपुना । तत्य पडिविबियंत राहारूवं निएऊण ॥ 22 ॥ विधेयव्वा घिरमाणसेण वामच्छितारिया तीए । थेवंपिपमाएणवि अनियंतेण उव्रिह्त्त्॥224॥ नाहे सिरिसेणेण नरवाणा जंपिय जहा भो भो ! / जो राहमिण विधै सो कन्नाए इमीए वरो ॥ 225 / / तथा । इत्यागयाण मुणिउं सव्वेसि खत्तियाण नामाई । भुजेसुं लिहिऊणं मिम्मयगोलेसु खित्ताई ॥ 226 ॥ कणयकलसे विसाले ठवियाई संति ताई कड्दते । माला । विस्मितहृदया कुमारं परिज्ञाय परिजनमुखात् ॥ 218 ॥ चिन्तयति वरभावेषधिगत एतादृशे पुरुषरत्ने । राधावधप्रतिज्ञाबुद्धिर्हा देव ! कथं दत्ता ! ॥ 219 ॥ अथवा किमेवं शोचितेन यदि कथमपि विध्यति राधाम् । अन्य एतं मुक्त्वा तदा मम मरणं परं शरणम् ॥ 220 ॥ इतश्च मण्डपे तस्मिन् स्थापितो गुरुहृदः कनकस्तम्भः । तस्योपरि संस्थापिताऽधोमुखा कनकपुत्रिका ॥ 221 ॥ तस्या अधः स्थापितानि रयपरिभ्रमितृण्यष्ट चक्राणि । कानिचिद् वामं भ्रमितृणि दक्षिणाङ्गेन कान्यपि ॥ 222 ॥ तेषामघोभूमौ स्थापिता कुण्डी च तैलपरिपूर्णा । तत्र । च प्रतिबिम्ब्यमानं राधारूपं दृष्ट्वा ॥ 22 ॥ वेदव्या स्थिरमानसेन वामाक्षितारिका तस्याः । स्तोकमपि प्रमादेनाप्यपश्यतोपर्यभिमुखम् ॥ 224 ॥ तदा श्रीषेणेन नरपतिना जल्पितं यथा भो भोः! / यो राधामिमां विध्यति स कन्याया अस्या वरः ॥ 225 ॥ अत्रागतानां ज्ञात्वा सर्वेषां क्षत्रियाणां नामानि । मर्नेषु लिखित्वा मृन्मयगोलकेषु लिप्तानि ॥ 22 ॥ कनककलशे विशाले स्थापितानि सन्ति तानि कर्षति । 1 या कार्य समाक्साई बहिनीपिकाहा ma. munmanu ni ni / ication For Personal & Private Use Only helibrary.org
Page #424
--------------------------------------------------------------------------
________________ 323 sR0c0|| 1209 / / अम्हं पुरोहियम्मी नीसरै गोलओ जस्स ॥ 227॥ सो राहावेहम्मी ववसायं कुणौ जह इय वक्त्था । तत्थ पुरोहियैत्थे पढम चिय । गोलए चडिए ॥ 228 ॥ नामम्मि वाइए तत्य तस्स पुत्तो औज्झनिवपहुणो । मयरद्धयकुमरो उट्ठिऊण चावं कर करै ॥ 229 ॥ सी.क. कुंडलियचावदंडेण तेच घणुवेयगव्वियमणेणं । पुव्वभणिएण विहिणा मुक्को बाणो दिढमणेण ॥ 230 ॥ अस्यम्मि सुवितासंजियम्मि मुणिमाणसेव उफिडि । सव्वत्थ लद्धपसरो भग्गो मयरद्धयस्स सरो ॥ 23 ॥ राहावेहविहीए विहलारंभेहि खत्तियवरहि । मयरदयन्च लक्खे मम्मे अहिंवि बहहिं । / 232 ॥ कहियावसरम्मि पुरोहिएण सिरिभुवणमल्लकुमरेण । सज्जीकयकोयहे झत्ति समारोवियसरेण ॥ 233 ॥ आपढियकोयंडेण पंडुनरनाहनंदणेणंव । उबरिट्टियराहावामतारिया झत्ति परिविद्धा ॥ 234 ॥ अह जयतालामुहले जणम्मि उज्जीवियव अप्पाणं । मबंती मालं खिवै बालिया कुमरकंठम्मि ॥ 235 ॥ अत्रान्तरे पठितं भटेन । राहावेहवरप्पइअस्माकं पुरोहिते निःसरति गोलको यस्य ॥ 227 ॥ स राधावेधे व्यवसायं करोतु यथेति व्यवस्था । तत्र पुरोहितहस्ते प्रथममेव गोलके च-12 टिते ॥ 228 ॥ नामनिवाचित तत्र तस्य पुत्रोऽयोध्यानृपप्रभोः । मकरध्वजकुमार उत्थाय चापं करे करोति ॥ 229 ॥ कुण्डलितचापदण्डेन तेन धनुर्वेदगर्वितमनसा । पूर्वमाणतेन विधिना मुक्तो बाणो दृढमनसा ॥ 230 ॥ अरके सुवृत्तासञ्जिते मुनिमानस इवोद्रश्य । सर्वत्र लब्ध। प्रसरो भम्नो मकरध्वजस्व शरः ॥ 231 ॥ राधावेघविधौ विफलारम्भैः क्षत्रियवरैः । मकरध्वजेनेव लक्ष्ये भग्नेऽन्यैरपि बहुभिः ॥ 232 ॥ कथितावसरे पुरोहितेन श्रीमुवनमल्लकुमारेण । सन्जीकृतकोदण्डेन झटिति समारोपितशरेण ॥ 23॥ आकर्षितकोदण्डन पाण्डुनरनाथनन्दनेनेव । उपरिस्थितराधावामतारिका झटिति परिविद्धा ॥ 234 ॥ अथ जयतालामुखरे जन उजीवितमिवात्मानम् । मन्यमाना मालां क्षिपति बालिका कुमारकण्ठे ॥ 235 ॥ राघावधवरप्रतिज्ञासागरे बुडत् , कन्यारत्नं त्रिलोकीतरुणीवरगुणसंयुक्तम् |य्स्योत्तार्न्ने राजचक्रं sarvamapi pari 1209) For Personal Private Use Only Jain Educati o nal M ainelibrary.org
Page #425
--------------------------------------------------------------------------
________________ 324 0000000000000does बसायर बुईतलं, कनारयणु तिलोयतरुणिवरगुणसंजुत्तौं । जसु उत्तारणि रायचक्कु सब्बुवि पडिमग्गौं, तं उचारिय जेण प्रचि, तमु पय लम्गडं ॥ 236 ॥ विनाणु अगन्बु अतुच्छ मै जसु परकन्जिसु धीरह । तसु पाय नमसहु खत्तियहु भुवणमल्लवरवीरह' | ॥ 237 ॥ रोमंचकंचुइज्जतसव्वगत्तो नरिंदसिरिसेणो । मौडविवज्जाहरण सव्वं से देइ भट्टस्स ॥ 238 ॥ अन्नोवि रायलोओ संतगुणुकितण कुमारस्स । तह चेव कुणै सम्बो, गुणेसु को मच्छरं बहै ? ॥ 239 ॥ सिरिसेणनरिंदेणं रायाणो तह य रायपुत्ता य । कय। सम्माणा अचे नियनियठाणेसु संपत्ता ॥ 240 ॥ फग्गुणसियपंचमिगुरुदिगम्मि विहियं सुमंगलसएहिं । कुमरेण रयणमालाविजयप-15 डायाण परिणयणं ॥24॥र्ना कयपरिवत्ती कुमरो नीदरै चपनयरीओ । दोहिंवि भजाहिं समं आरूढो वरविमाणम्मि ॥ 242 ॥ लंघतो बहुनगनगरारामवरखेडकब्बडाईणि । थोवदिणेहिं पत्तो कुसुमपुरासन्नगामम्मि ॥ 243 / / पच्चोणीए राया अंतेउरपरिगओ तहि भग्नं, तदुत्तारितं येन झटिति, तस्य पादयोर्लगामि ॥ 236 ॥ विज्ञानमगर्वमतुच्छा मतिर्यस्य परायेंषु धीरस्य । तस्य पादौ नमस्यामि क्षत्रियस्य मुवनमल्लवरवीरस्य ॥ 237॥ रोमाञ्चकन्चुकायमानसर्वगात्री नरेन्द्रश्रीषणः । मुकुटविवर्जाभरणं सर्व तस्मै ददाति भट्टाय ॥ 238 ॥ अन्योऽपि राजलोकः सद्गुणोत्कीर्तन कुमारस्य । तथैव करोति सर्वः, गुणेषु को मत्सरं वहेत् ! ॥ 239 ॥ श्रीषणनरेन्द्रेण राजानस्तथा च राजपुत्राश्च । कृतसम्माना अन्ये निजनिजस्थानेषु संप्राप्ताः ॥ 240 ॥ फाल्गुनसितपञ्चमीगुरुदिने विहितं सुमङ्गलशतैः । कुमारेण रत्नमालाविजयपताकयोः परिणयनम् ॥ 241 ॥ राज्ञा कृतप्रतिपत्तिः कुमारो निस्सरति चम्पानगरीतः । द्वाभ्यामपि भार्याभ्यां सममारूदो वरविमाने ॥ 242 ॥ लखमानो बहुनगनगरारामवरखेटकर्बटादीनि । स्तोकदिनैः प्राप्तः कुसुमपुरासन्नग्रामे ॥ 243 ॥ स्वागतोत्सवेन राजाऽन्तःपुरपरिग1vaSpA br। 2. ragAmava / in Educatio n al For Personal & Private Use Only A linelibrary.org
Page #426
--------------------------------------------------------------------------
________________ 325 दासी0क. प्चो। कुमरोवि सह वहहिं ओयरिऊणं विमान्नाओ॥244॥ पयपंकयाइं पणमै पिऊण संभासिउं पणैवग्गं । नयरम्मितमोपविसु060) सइ ऊसवभूयम्मि सन्चत्तो ॥ 245 ॥ भुत्तुत्तरम्मि सव्वं कहियं सिंहेण कुमरमित्तेण । रनो जं जह वित्तं ता जाव इहागओ कुमरो ॥ 246 ॥ बीयदिणे तो राया कुमरं अहिसिंचिऊण रजम्मि । सिरिअभयमूरिपासे गिण्डै पव्वजमणवज ॥ 247 ॥ 1210 अह हेमचंदसाहू पदिएसु समग्गांगुवंगेसु । ठविओ नियरिपए विहरै वसुहाए विहिपुव्वं ॥ 248 ॥ जिणसासणउच्छप्पणदप्पणहत्याए तवसिरिवहूए । परिकलिओवि हु जो बंभयारिचूडामणी भणिओ ॥ 249 ॥ देसेइ सुगैमग्गं भव्वाण भयं च कुमयचारीणं । देसणपडहरवेणं अभयं जीवाण जो देइ । / 250 ॥ वरकणयकलससैंडभासुरं सासणं जिणिदस्स । सासणमिचेण कुणति । जस्स पुहईसरा झत्ति ॥ 251 / / रहजत्तपत्तसोहं अट्ठाहियमहिमविहियखलखोई । जिणसासणं समग्गं जायं तचो निख्वसम्मं ॥ 252 ॥ तस्तत्र प्राप्तः । कुगारोऽपि सह वधूभ्यामवतीर्य विमानात् ॥ 24 ॥ पादपङ्कजानि प्रणमति पित्रोः संभाष्य प्रणयिवर्गम् । नगरे ततः प्रविशत्युत्सवमूते सर्वतः ॥ 241 ॥ मुक्तोत्तरे सर्व कथितं सिंहेन कुमारमित्त्रेण । राज्ञे यद् यथा वृत्तं तावद्यावदिहागतः कुमारः ॥ 246 ॥ द्वितीयदिने ततो राजा कुमारममिषिच्य राज्ये । श्रीअभयसूरिपार्श्वे गृह्णाति प्रव्रज्यामनवद्याम् ॥ 247 ॥ ___ अथ हेमचन्द्रसाधुः पठितेषु समग्राङ्गोपाङ्गेषु । स्थापितो निजसरिपदे विहरति वसुधायां विधिपूर्व्म्॥248॥ जिनशासनोत्सर्पणादर्पण|इस्तया तपःश्रीवघ्वा । परिकलितोऽपि स्खलु यो ब्रह्मचारिचूडामणी माणितः ॥ 249 ॥ देशयति सुगतिमार्ग भन्यानां बंच कुमतिचारिषाम् । देशनापटहरवेणामयं जीवानां यो ददाति ॥ 250 ॥ वरकनककलशसद्दण्डमासुरं शासनं जिनेन्द्रस्य । शासनमात्रेण कुर्वन्ति बस्स विवीश्वरा सरिति ॥ 251 ॥ रवयात्रामाप्तशोममष्टाहिकामहिमविहितखकक्षोभम् । जिनशासनं समग्रं जातं ततो निरुपसर्गम् ॥ 252 ॥ इति हेमचन्द्रसूरिः 2 ॥ 21 Jain Educati o nal For Personel Private Use Only jainelibrary.org
Page #427
--------------------------------------------------------------------------
________________ Pos iya हेमचंदसूरी सूरो इव तवकरेहि दिप्प्ण्तो। विहुणतो मोहतमं नरिंदमंडलियमाईणं ॥ 253 ॥ विहरै बसुहाए, अषणाल्लायावि रजमणवरयं । तह पालै जह सुयणा गर्यपि कालं न याति ॥ 254 ॥ चत्तो सो देसो दुज्जणेहिं भीएहिं चत्व सो राया । गरुडाहिटियठाणंव सपनियरेण रेण ॥ 255 / / अह अन्नया य सीहो नरवइणा ठाविओ अमच्चपए । जो इह सिंहसरूवो मणुयामगाणं समग्गाणं ॥ 256 ॥ कारावै कारामंदिराई पराई सो अपुव्वाई । पुव्वेसु अमायते अणवरयधरिज्जमाणजपे । / 257 ॥ अक्राहासंकाए धरिया जे तत्य निरवराहावि । तेसिं वारै भत्तं पाणं च वियारपरिमुको ॥ 258 ॥ तत्य य पाणच्चाओ जायै केसिपि छुइकिलंताणं । तण्हाए फुडियनयणा अन्ने पुण जति पंचत्तं ॥ 259 ॥ तं असमंजसचरियं नाऊण नरवरो भणइ सिंह । किं भवजलहितरंड । पढमवयमेवमैयरसि 1 ॥ 260 ॥ ता कोवि न गुत्तीए धरियव्चो भो ! तए निरवराहो । थेवे अबराहेवि हु बारेयव्वं न भत्तजलं सूर इव तपःकरैर्दीप्यमानः । विधुनयन् मोहतमो नरेन्द्रमण्डलिकादीनाम् ॥ 25 ॥ विहरति वसुधायां, मुवनमल्लराजोऽपि राज्यमनवरतम् । तथा पालयति यया सुजना गतमपि कालं न जानन्ति ॥ 254 ॥ त्यक्तः स देशो दुर्जनै तैर्यत्र स राजा । गरुडाधिष्ठितस्थानमिव सर्पनिकरण दूरेण ॥ 255 ॥ अथान्यदा च सिंहो नरपतिना स्थापितोऽमर्त्यपदे । य इह सिंहस्वरूपो मनुजमृगाणां समग्राणाम् ॥ 256 ॥ कारयति कारामन्दिराणि प्रचुराणि सोऽपूर्वाणि । pUrveSvamAtya'navaratadhriyamANajane // 257|| अपराधाशश्या धृता ये तत्र निरपराध अपि । तेषां वारयति भक्तं पानं च विचारपरिमुक्तः ॥ 258 ॥ तत्र च प्राणत्यागो जायते केषामपि क्षुत्क्लान्तानाम् । तृष्णया स्फुटितनवना अन्ये पुनयान्ति पञ्चत्वम् ॥ 259 ॥ तदसमञ्जसचरितं ज्ञात्वा नरवरो भणति सिंहम् । किं भवजलाधितरण्डं प्रथमत्रतमेवमतिचरसि ! ॥ 260 ॥ तस्मात्कोऽपि न गुप्तौ धर्वत्र्यो भोः ! स्वया निरपराधः । स्तोकेऽपराधेऽपि खलु वारियतव्यं न भक्तजलम् ॥ 261 ॥ अथ स तन्नपवचनं श्रुत्वा भणित्वा E atone For Personal & Private Use Only
Page #428
--------------------------------------------------------------------------
________________ 328 / 211 sa0ca04 // 26 // अह सो त निववयणं सौं भणि 'पमाणमाएसों जहपुट्विं वटुंतो वट्टै तह चेव निच्चपि ॥ 22 ॥ तं च परियाणिऊण sI0क. भणिओ रबा कहं तहेव तुम । वट्टसि, विरमसि नो वारिओवि, एवं उविक्खाए ॥ 263 ॥ मज्झवि ऐयरसि वयं, तो सो पडिभणइ जह ॥ 21 ॥ न ऐयरै । तह किजौ अप्पिज्जौ मुद्दा अन्नस्स कस्सावि ॥ 264 ॥ भणइ निवो तै मुदं इमं मुयंतम्मि नत्थि मह अमुहं । जं चयसि नियममुदं तं पुण बाढं दहै हिययं ॥ 265 ॥ ता जै एयं मुई मुंचसि ता मुंच नत्थि इह दोसो । सम्गापवम्गदाराई तुम्भ जे मुद्दए एसा । 266 / / क्यमुदं तु चयंतो लहिहिसि संसारसायरे घोरे । दुहृदंदोलिमणतं कालं ता चयसु मा, एवं ॥ 267 / / अणुसासिजंतो सो मुई मुत्तूण निक्समीवम्मि । नियगेहं संपत्तो अणणुनाओ नरिंदेण ॥ 268 / / अह मावयधम्मरयस्स मुमइणो सुमैनामसचिवस्स । तं श्री मुद्दमप्पिऊणं रायावि हु कुणै जिणधम्म ॥ 269 ॥ जिणसासणं पभावै रहजताईहिं विविहहेऊहिं । साहम्मियमप्पगुणपि मन्नए अप्पणो 'प्रमाणमादेशः' / ययापूर्व वर्तमानो वर्तते तथैव नित्यमपि ॥ 262 / / तच्च परिज्ञाय भणितो राज्ञा कथं तथैव त्वम् । वर्तस, विरमसि नो वारितोपि, एक्मुपेक्षया ॥ 263 ॥ ममाप्यतिचरसि व्रतं, ततः स प्रतिभणति यथा नातिचरति । तथा क्रियतामर्थ्यतां मुद्राऽन्यस्मै कस्मायपि ॥ 26 ॥ भणति नृपस्त्वयि मुद्रामिमां मुश्चति नास्ति ममासुखम् । यत्त्यजसि नियममुद्रां तत्पुनर्बादं दहति हृदयम् ॥ 265॥ तस्माद्ययेतां मुद्रां मुञ्चसि ॥ तदा मुञ्च नास्तीह दोषः । स्वर्गापवर्गद्वाराणि तव यन्मुद्रयत्येषा ॥ 266 ॥ व्रतमुद्रां तु त्यजलप्स्यसे संसारसागरे घोरे । दुःखपतिमनन्तं कालं तस्मान्मुच्च मा, एवम् ॥ 26 ॥ अनुशिष्यमाणः स मुद्रां मुक्त्वा नृपसमीपे । निजगेहं संप्राप्तोऽननुज्ञातो नरेन्द्रेण ॥ 268 ॥ अथ श्रावकधमरताय सुमन्ये सुमतिनामसचिवाय । तां मुद्रामर्पयित्वा राजापि खल करोति जिनधर्मम् ॥ 271 ॥ जिनशासनं प्रभावयति रथयात्रादिभि-॥ विविधहेतुमिः । साधर्मिकमल्पगुणमपि मन्यत आत्मनस्तुल्यम् ॥ 270 ॥ अथ सिंहेन पूर्व पद्ग्रामे त्रुटितद्रव्याम् । पदेशो नरपालः पूर्व य ॥ DoordNewB000000000000 000 Main Educ a tional For Personal & Private Use Only Nw.jainelibrary.org
Page #429
--------------------------------------------------------------------------
________________ Jain Education Ir 327 तुल्लं ॥ 270 ॥ अह सीहेणं पुव्विं पट्टियगामम्मि तुट्टदेव्वत्थं । पट्टैलो नरवालो पुब्बिं जो आसि गुत्तीए ॥ 271 ॥ खित्तो छुहाए नडिओ मरिकणं वंतरी समुप्पन्नो । सो, सुमरियपुव्वभवेण तेणं सीहो नहे धरिडं ॥ 272 ॥ उब्भावियं च वेरं पञ्चक्खं पौरपौरलोयस्स । सो मारिओ रसतो उप्पन्नो पढमढवी ॥ 273 ॥ भमिही भवम्मि तत्तो किच्छेणं पाविडं पुणवि वोर्हि । लहिही सिवंपि, तं पुण तब्भवस|म्मचलाभफलं ॥274 ॥ अह हेमचंदसूरी कमेण विहरंतओ तर्हि पत्तो । तो भुवणमल्लराया बंदै सकलचओ गंतुं ॥ 275 ॥ तदेसणदावानलकम्मिंधणदहणलट्टवेरग्गो । पुत्तं रज्जे मयणं ठविऊणं रयणमालाए ॥ 276 ॥ पडिवज्जिय पव्वज्जं विजयपडायाए सह विभूईए । शुकगुरुकम्म कवओ संपतो सासयं ठाणं ॥ 277 ॥ ॥ भक्तपानव्यवच्छेदे सिंहमन्त्रिदृष्टद्यन्तः समाप्तः । तत्समाप्तौ समाप्तं सातिचारं प्रथममनुव्रतम् ॥ आसीद् गुप्तौ ॥ 279 ॥ क्षिप्तः क्षुत्रा नटितो मृत्वा व्यन्तरः समुत्पन्नः । सः स्मृतपूर्वभवेन तेन सिंहो नमसि धृत्वा ॥ 272 ॥ उद्भावितं च वैरं प्रत्यक्षं प्रचुरपौरकोकस्य । स मारितो रसन्नुत्पन्नः प्रथमपृथिव्याम् ॥ 273 ॥ भ्रमिष्यति भवे ततः कृच्छ्रेन प्राप्य पुनरपि बोधिम् । लप्स्यतं शिवमपि तत्पुनस्तद्भवसम्यक्त्वलाभफलम् ॥ 276 ॥ अथ हेमचन्द्रसूरिः क्रमेण बिहरंस्तत्र प्राप्तः । ततो भुवनमल्लराजो बन्दते सकलत्रको गत्वा ॥ 275 ॥ तद्देश नादावानल कर्मेन्धनदहन रम्यवैराग्यः । पुत्रं राज्ये मदनं स्थापयित्वा रत्नमात्मनाः ॥ 276 ॥ प्रतिपद्य प्रवज्यां विजयपताकया सह विभूत्या । मुक्तगुरुकर्मकवचः संप्राप्तः शाश्वतं स्थानम् ॥ 277 ॥ 1. दविणा । For Personal & Private Use Only Jainelibrary.org
Page #430
--------------------------------------------------------------------------
________________ - 328 a. 50 परमगुरुदेव श्रीमन विजळ मसुरीश्वरजी महाराजना हस्ताक्षरमां श्री नमस्कार महामंत्र नमो भरिमाल नमो सिपाएं नमा भायरियान नमोवावलं नए सहमारा एसा पंचनामकारा सब पावष्यमा मंगायचे यहरमंगलं _ ...vi Main Education a l For Personal Private Use Only Marw.jainelibrary.org