________________
मु०च०
१३
263 उम्मम्गदेसणाणं उम्मम्मानिंदसियत्यकारीणं । संसम्गी दुइजणया जायइ जह भीमकुमरस्स ॥१॥ तथाहि कविसीमयविउलदले जिणहरकेसरविरायमाणम्मि । गुणिगुणगणगंधड्ढे धरणीसरसीए कयसोहे ॥२॥ कमलम्मित्र कमलपुरे राया रिउकरडिविहडणपयंडो।। जयपयडपुरिसयारो हरिब हरिवाइणो आसि॥३तस्सत्थि पिया बीयाचंदकलानिक्कलंकतणुलइया । देवी मालइनामा मालइमालब्ब सुगुणइदा ॥४॥ रसुमिणसूइयं सा सुयं पम्या सुलक्षणोवेयं । सपयावकंतिकलियं दिणयरविवंच पुचदिसा ॥५॥ पुव्वपुरिसक्कमागयनामं पुत्तस्स बारसाहम्मि । सम्माणिय सव्वजणं दिन भीमोत्ति पियरेहिं ॥६॥ अह कमसो सो वढ्इ कलाकलावेण देहकतीहि । सियपक्खससहरोइव कमजणाणलोयणाणंदो ॥७॥ बुद्धिलमंतिस्स सुओ तस्स य सहपसुकीलिओ मित्तो । बुद्धिमयरहरनामा जाओ मंती समाणवओ ॥८॥अह अचदिणे नियमंदिराओ कुमरो पहायसमयम्मि । बुद्धिमयरहरसहिओ संपत्तो रायपयमूले ॥९॥ पणमइ नि
उन्मार्गदेशनानामुन्मार्गनिदर्शितार्यकारिणाम् । संसक्तिर्दुःखजनिका जायते यथा भीमकुमारस्य ॥१॥ कपिशीर्षकविपुलदले निनगृहकेसरविराजमाने । गुणिगुणत्वगन्धाने धरणीसरस्याः कृतशोमे ॥२॥ कमल इव कमलपुरे राजा रिपुकरटिविघटनप्रचण्डः । जगत्प्रकरपुरुष
कारो हरिवि हरिवाहन बासीत् ॥३॥ तस्यास्ति प्रिया द्वितीयाचन्द्रकलानिष्कलकतनुलतिका । देवी मालतीनामा मालतीमालेब सुगुणाबा B ॥ वरस्वप्नसूचितं खा सुतं प्रसूता सुलक्षणोपेतम् । सप्रतापकान्तिकलित दिनकरबिम्बमिव पूर्वदिक् ॥५॥ पूर्वपुरुषक्रमागतनाम पुत्रस्य द्वाद
शाहे । सम्मान्य सर्वग्नं दतं मीम इति पितृभ्याम् ॥६॥ अथ क्रमशः स वर्धते कलाकलापेन देहकान्तिभ्याम् । सितपतशशधर इव कृत| जनमनोलोचनानन्दः ।जानुद्धिम्मन्त्रियः सुतस्तस्य च सहपांशुक्रीडितो मित्रम् । बुद्धिमकरगृहनामा जातो मन्त्री समानवयाः ॥८॥ अथान्यदिने निजमन्दिरात् कुमारः प्रयातसमये । बुद्धिमकरगृहसहितः संप्राप्तो रानपादमूले ॥॥प्रणमति नृपपादकमलं तेनाप्यालिदाय निजोत्सके।
Jain Educati
o
nal
For Personal & Private Use Only
jainelibrary.org