________________
BeeRCORNAMBROA00000
264 १ वपयकमलं तेणवि आलिगि निउच्छंगे। खणमेक्कं संदवियो पच्छा उचियासणासीणो ॥१०॥ नरनाहचरणजुयलं नियए अंकम्मि
करिवि सप्पणयं । कमलदलकोमलेहिं करेहिं संवाहणं कुणइ ॥१॥ मत्तिभरनिम्मरंगो निसुणइ जणयस्स सासणं जाव । तो आराम| निउचो पचो विनवइ नरनाहं ॥१२॥ देविंदविंदवंदियपयारविंदोविंदमुणिनाहो । सीसगणसंपरिखुडो पत्तो कुसुमागरुज्जाणे ॥१३॥ तं सोऊणं राया हरिसवसविसप्पमाणरोमंचो । दाऊण मउडवजं तस्स समगपि आभरणं ॥१४॥ चलिओ बंदणहेउं कुमारसामंतमंतिपरियरिओ । पंचविहाभिगमेण सूरिस्स अवगहे पत्तो ॥१५॥ हरिसंसुपुत्रनयणो तत्य य अपुल्वमूरबिंबंध । उम्गतवतेयदित्तं संता|वहरं च दीसतं ॥१६॥ भक्यिकुमुयावबोहं उप्पाइयपउरजणमणाणदं । रयणियरंव अपुव्वं कलंकवंकतणविमुक्कं ॥१७॥ नाणचरणाइनिम्मलगुणरयणाऊरियं सुगभीरं । जलरासिंव अपुव्वं खारत्तजडत्तपरिचत्तं ॥१८॥ मूरि दटुं वंदइ तिपयाहिणपुव्वगं नरवरिंदो। क्षणमेकं संस्थापितः पश्चादुचितासनासीनः ॥१०॥ नरनाथचरणयुगलं निजेऽङ्के कृत्वा सप्रणयम् । कमलदलकोमलाभ्यां कराभ्यां संवाहनां करोति ॥११॥ मक्तिभरनिमराङ्गः शृणोति जनकस्य शासनं यावत् । तत आरामनियुक्तः प्राप्तो विज्ञपयति नरनाथम् ॥१२॥ देवेन्द्रवृन्दवन्दितपादारविन्दोऽरविन्दमुनिनाथः । शिष्यगणसंपरिवृतः प्राप्तः कुसुमाकरोद्याने ॥१३॥ तत् श्रुत्वा राजा हर्षवशविसर्पद्रोमाञ्चः । दत्त्वा मुकुटवर्न तस्मै समग्रमप्याभरणम् ॥१४॥ चलितो वन्दनहेतोः कुमारसामन्तमन्त्रिपरिकरितः । पञ्चविधाभिगमेन सूरेषग्रहे प्राप्तः ॥१५॥ हर्षाश्रुपूर्णनयनस्तत्र चापूर्वसूरबिम्बमिव । उग्रतपस्तेजोदीप्तं संतापहरं च दृश्यमानम् ॥१६॥ भविककुमुदावबोधमुत्पादितप्रचुरजनमनआनन्दम् । रजनिकरमिवापूर्व कलहवक्रत्वविमुक्तम् ॥१७॥ ज्ञानचरणादिनिर्मलगुणरत्नापूरितं सुगमीरम् । जलराशिमिवापूर्व क्षारत्वजडत्वपरित्यक्तम् ॥१८॥ सूरि दृष्टा वन्दते त्रिप्रदक्षिणापूर्वकं नरवरेन्द्रः । साऽपि खलु सुधर्मलाभं तस्मै ददाति शिवैकसुखलाभम् ॥ नासन्ने नच दूर
0000000000000ON
...
Sin Education
For Personal & Private Use Only
S
Do
ainelibrary.org