________________
205
मु००
1१३२
......
...
.
. Me
सोवि हु सुधम्मलाभं से देइ सिवेकमुहलाभ॥१९॥ नासन्ने न य दूरे उवविट्ठो नरवई सपरिवारो । गुरुणाविसमारद्धा सुविसुद्धा देस
णा तेसि ॥२०॥ तथाहि । गुरुकम्मसलिलकल्लोलसंकुले आवईमहावत्ते । दुहसयकच्छरमच्छरमच्छयपुच्छच्छडाडोवे ॥२१॥ इंदियक- सभी०का | सायदृसियमणवित्तिपयंडपवणदुत्तार । कहवि मणुयत्तरयण पावइ जीवो भवसमुद्दे ॥ २२ ॥ तत्थवि किल विजयाणं सहिसयं दस य भरहएरवया । इय खित्तसत्तरिसयं, पइखित्तं पंच खंडाई ॥२३॥ तेसु अणज्जाई चिय छटुं खंडं तु आरियं होइ । पणवीसं चिय देसा छब्बीसइमं तु देसद्धं ॥२४॥ तत्यवि रज्जंतरसेलदुग्गकाणणनिवासिणो मिच्छा । धम्मस्स बाहिरचिय सामग्गिअभावओ पाय।।२५।। धम्मधरासुवि चंडालपाणप्पभिईसु अछिप्पजाईसु । धम्मोवएसगेहिं विरलो चिय होइ संजोगो ॥२६॥ छिप्पासुवि जाईसु अहम्मिपा-12 संडिवासियकुलेसु । उप्पन्ना सद्धम्मोवएसगे न हु निसेवंति ॥२७॥सुकुलम्मिवि उप्पन्ना केवि हु जायंति देहवीभच्छा। दडुपिजे अजोग्गा धम्मस्सवणं कहताण ॥२८॥ वररूवघराणंपि हु बहुविहदुहवाहिविहुरियंगाण | धम्मसवणम्मि जायइ कहनु बुद्धीविकेसिपि ? उपविष्टो नरपतिः सपरिवारः । गुरुणापि समारब्धा सुविशुद्धा देशना तेषाम् ॥२०॥ गुरुकर्मसलिलकल्लोलसंकुले आपत्तिमहावतें । दुःखशतकच्छपमत्सरमत्स्यपुच्छच्छटाटोपे ॥२१॥ इन्द्रियकषायदृषितमनोवृत्तिप्रचण्डपवनदुस्तारे । कथमपि मनुजत्वरत्नं प्राप्नोति जीवो भवसमुद्रे ॥२२॥ तत्रापि किल विजयानां षष्टिशतं दश च भरतैरवतानि । इति क्षेत्रसप्ततिशत, प्रतिक्षेत्रं पञ्च खण्डानि ॥२३॥ तेष्वनार्याण्येव षष्ठं || खण्डं त्वार्य भवति । पञ्चविंशतिरेव देशाः षड्विंशं तु देशार्धम् ॥२४॥ तत्रापि राज्यान्तरशैलदुर्गकानननिवासिनो मिथ्यात्विनः । धर्मस्य | बाबा एव सामग्र्यभावतः प्रायः ॥२५॥ धर्म्यधरास्वपि चाण्डालपानप्रभृतिष्वस्पृश्यजातिषु । धमोपदेशकैविरल एव भवति संयोगः ॥२६॥ स्पृश्यास्वपि जातिष्वधर्मिपाखण्डिवासितकुलेषु । उत्पन्नाः सद्धर्मोपदेशकान् न खलु निषेवन्ते ॥२७॥ सुकुलेऽप्युत्पन्नाः केऽपि खलु जायन्ते
O
RACR
Jan Educati
o
nal
For Peronal & Private Use Only
Jainelibrary.org