________________
266
1
|||२९|| निरउवमगब्भनिवासजम्मदुक्खाण भायण होउं । अने य जणियपावा बालच्चिय केवि विहडंति ||३०|| किच्चाकिञ्चविवेए बुद्धीवि न होइ मंदहिययाण । सवणम्गहदुलहत्तं भणियं चिय धीरपुरिसेहिं ॥ ३१ ॥ आलस्समोहवंता थंभा कोहा पमाइकिवणचा । भयसोगा अन्नाणावक्रखेवको ऊहलारमणा ||३२|| एएहि कारणेहिं लट्टूण सुदुल्लाहंपि माणुस्सं । न लहइ सुई हियकरि संसारुचारणि जीवो ||३३|| मिच्छाभिनिवेसविडंबियाण सद्धाए परिणई कत्तो । तत्तत्थामयपाणं गालिज्जंतंपि वैमंताणं ? ||३४|| दुलहो य मंदसताण संजमो संजमम्मि वेरम्गो । जत्तो लब्भइ मोक्खो अणभवदुक्खपडिवक्खो ॥ ३५ ॥ जाया य धम्मसंवणे जाव इमा तुम्ह परमसामग्गी | उत्तरगुणेसु जत्तं काउं सहलं इमं कुणइ ॥ ३६ ॥ ता भो देवाणुपिया ! दुत्तरभवसायरं समुत्तरह । जई जिणदिक्खानादेहबीभत्साः । द्रष्टुमपि येऽयोग्या धर्मश्रवणं कथं तेषाम् ? ||२८|| वररूपधराणामपि हि बहुविधदुःखव्याधिविधुरिताङ्गानाम् । धर्मश्रवणे जायते कथं नु बुद्धिरपि केषामपि १ ॥ २९ ॥ निश्योपमगर्भनिवासजन्मदुःखानां भाजनं भूता । अन्ये च जनितपापा बाला एव केऽपि विघटन्ते ॥३०॥ कृत्याकृत्यविवेके बुद्धिरपि न भवति मन्दहृदयानाम् | श्रवणग्रहदुर्लभत्वं भणितमेव धीरपुरुषैः ॥ ३१॥ आलस्य मोहवन्तः स्तब्धाः क्रोधिन: प्रमादिकृपणार्ताः । भयशोकाज्ञानावक्षेप कौतूह लारमनसः ॥ ३२॥ एतैः कारणैर्लब्ध्वा सुदुर्लभमपि मानुष्यम् । न लभते श्रुतिं हिari संसारोत्तारिणीं जीवः ॥ ३३ ॥ मिथ्याभिनिवेशविडम्बितानां श्रद्धायाः परिणतिः कुतः । तत्त्वार्थामृतपानं गाल्यमानमपि वमताम् ? ||३४|| दुर्लभश्च मन्दसत्त्वानां संयमः संयमे वैराग्यम् । यतो लभ्यते मोक्षोऽनन्तभवदुः खप्रतिपक्षः ||३५|| जाता च धर्मश्रवणे यावदियं युष्माकं परमसामग्री । उत्तरगुणेषु यत्नं कृत्वा सफलामिमां कुरुत || ३६ || तस्माद् मो देवानुप्रिया ! दुस्तरभत्र सागरं समुत्तरत । यदि जिन
१. खं. मिराणं ।
Jain Education instination
For Personal & Private Use Only
www.ainelibrary.org