________________
267
सुब्च०
।१३३॥
000000000
|| आरुहह तुमे लहुंचेव ॥३७॥ अह असमत्या तत्यवि सम्मं सम्मत्तमूलगिहिधम्मं । पडिवज्जह जहपावह पारं भवजलहिणो कमसो |AIMore
॥३८॥ तो भालयलनिवेसियकरकमलो नरवरो भणइ रिं। नाइं नाह ! समत्यो जधम्मसमुज्जमे इन्हि॥३९॥ ता गिहिधम्मो सम्म दिजउ पसिऊण जइ अहं जोम्यो । तो गुरुणा वरविहिणा दिनो सेऽणुव्वयाईओ ॥४०॥ सबविरई पवना केवि हु अन्ने उदेसओ विरई। सम्मत्तमित्तमन्ने तह य समित्तो कुमारोवि ॥४१॥ सम्मत्तं पडिवज्जइ सम्मं अइयारपंकनिम्मुकं । अह नमिउं मुणिनाहं परिसा नियठाणमणुपत्ता॥४२॥ कुमरो य कुणइ धम्मं देवचणमाइयं समित्तोदि । वच्चइ जईण पासे निसुणइ सम्मत्तअइआरे ॥४३॥ अह अन्नया कुमारं नियमंदिरसठियं सविहमित्तं । मरिगुणे बचतं नमिउ विनवइ पडिहारो॥४४॥ देव ! नररुंडमालाकलिओ कावालिओ वैलियदेहो । दारठिओ तुह दसणमीहइ तो मुंच इय भणिए ॥४५॥ तेणं सो परिमुक्को आसीवायं उवायणं काउं । उवाविट्ठो भणइ दक्षिानावमारोहत यूयं लध्वेव ॥३७॥ अथासमर्यास्तत्रापि सम्यक् सम्यक्त्वमूलगृहिधर्मम् ।प्रतिपयध्वं यमा प्राप्नुत पारं भवजलधेः क्रमशः ॥३८॥ ततो मालतलनिवेशितकरकमलो नरवरो भणति सूरिम् । नाहं नाथ ! समयों यतिधर्मसमुचम इदानीम् ॥३९॥ तस्माद् गृहिधर्मः सम्यग् दीयतां प्रसव यद्यहं योग्यः । ततो गुरुणा वरविधिना दत्तस्तस्याणुव्रतादिकः ॥४०॥ सर्वविरतिं प्रपन्नाः केऽपि खल्वन्ये तु देशतो विरतिम् । सम्यक्त्तमात्रमन्ये त्या च समित्वः कुमारोऽपि ॥४१॥ सम्यक्त्वं प्रतिपद्यते सम्यगतिचारपकनिर्मुक्तम् । अब नत्वा मुनिनाथं परिषद् निजस्थानमनुप्राप्ता ॥४२॥ कुमारश्च करोति धर्म देवार्चनादिकं समित्वोऽपि । वनति यतिनां पा) शणोति सम्यक्त्वातिचारान् ॥४३॥ अथान्यदा कुमारं निजमन्दिरसंस्थितं सविधमित्वम् । सरिगुणान् वर्णवन्तं नत्वा विज्ञपयति प्रतिहारः ॥४॥ देव ! नररुण्डमालाकलितः
॥१३३॥
DOOOOOOOO00000
For Personal & Private Use Only
rainelibrary.org